ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page203.

4. Rājavagga 1. Ghaṭikārasuttavaṇṇanā [282] Evamme sutanti ghaṭikārasuttaṃ. Tattha sitaṃ pātvākāsīti mahāmaggena gacchanto aññataraṃ bhūmippadesaṃ oloketvā "atthi nu kho mayā cariyaṃ caramānena imasmiṃ ṭhāne nivutthapubban"ti āvajjento addasa "kassapabuddhakāle imasmiṃ ṭhāne vegaḷiṅgaṃ 1- nāma nigamo 2- ahosi, ahaṃ tadā jotipālo nāma māṇavo ahosiṃ, mayhaṃ sahāyo ghaṭikāro nāma kumbhakāro ahosi, tena saddhiṃ mayā idha ekaṃ sukāraṇaṃ kataṃ, taṃ bhikkhusaṃghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṃghassa pākaṭaṃ karomī"ti maggā okkamma aññatarasmiṃ padese ṭhitakova sitapātukammaṃ akāsi, aggadante 3- dassetvā mandahasitaṃ hasi. Yathā hi lokiyamanussā udaraṃ 4- paharantā "kuhaṃ kuhan"ti 5- hasanti, na evaṃ buddhā, buddhānaṃ pana hasitaṃ haṭṭhappahaṭṭhākāramattameva hoti. Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekkhā akusalato diṭṭhisampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi sahetukakiriyācittehi ekena ahetukakiriyācittenāti pañcahi cittehi hasanti. Tesupi balavārammaṇe āpāthāgate dvīhi ñāṇasampayuttacittehi hasanti, dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato haṭṭhappahaṭṭhākāramattaṃ hasitaṃ uppādeti. 6- Taṃ panetaṃ hasitaṃ evaṃ appamattakaṃpi therassa pākaṭaṃ ahosi. Kathaṃ? tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi catudīpakamahāmeghamukhato sateritavijjulatā @Footnote: 1 Sī. vehaliṅgaṃ 2 cha.Ma. gāmanigamo 3 cha.Ma. aggaggadante @4 Sī. udare, cha.Ma. uraṃ 5 Sī. kahaṃ kahanti 6 cha.Ma. uppādesi

--------------------------------------------------------------------------------------------- page204.

Viya virocamānā mahātālakkhandhappamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ siravaraṃ 1- padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena āyasmā ānando bhagavato pacchato gacchamānopi hasitapātubhāvaṃ jānāti. Bhagavantaṃ etadavocāti "ettha kira kassapo bhagavā bhikkhusaṃghaṃ ovadi, catusaccappakāsanaṃ akāsi, bhagavatopi ettha nisīdituṃ ruciṃ uppādessāmi, evamayaṃ bhūmibhāgo dvīhi buddhehi paribhutto bhavissati, mahājano gandhamālādīhi pūjetvā cetiyaṭṭhānaṃ katvā paricaranto saggamaggaparāyano bhavissatī"ti cintetvā etaṃ "tenahi bhante"tiādivacanaṃ avoca. [283] Muṇḍakena samaṇakenāti muṇḍaṃ muṇḍoti, samaṇaṃ vā samaṇoti vattuṃ vaṭṭati, ayaṃ pana aparipakkañāṇattā brāhmaṇakule uggahitavohāravaseneva hīḷento evamāha. Sottisinānanti 2- sinānatthāya katasottiṃ. Sotti nāma kuruvindapāsāṇacuṇṇāni lākhāya bandhitvā katagulikakalāpako vuccati, yaṃ sandhāya "tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyantī"ti 3- vuttaṃ. Taṃ ubhosu antesu gahetvā sarīraṃ ghaṃsanti. Evaṃ sammāti yathā etarahipi manussā "cetiyavandanāya gacchāma, dhammassavanāya gacchāmā"ti vuttā ussāhaṃ na karonti, "naṭasamajjādidassanatthāya gacchāmā"ti vuttā pana ekavacaneneva sampaṭicchanti, tatheva sinhāyitunti vutte ekavacanena sampaṭicchanto evamāha. [284] Jotipālaṃ māṇavaṃ āmantesīti ekapasse ariyaparihārena paṭhamataraṃ nahāyitvā paccuttaritvā ṭhito tassa mahantena issariyaparihārena nahāyantassa nahānapariyosānaṃ āgametvā taṃ nivatthanivāsanaṃ kese nirodake 4- kurumānaṃ āmantesi. Ayanti āsannattā dassento āha. Ovaṭṭikaṃ viniveṭhetvāti 5- nāgabalo bodhisatto "apehi sammā"ti īsakaṃ parivattamānova tena gahitagahaṇaṃ vissajjāpetvāti attho. Kesesu parāmasitvā etadavocāti so kira cintesi "ayaṃ jotipālo paññavā, sakiṃ dassanaṃ labhamāno tathāgatassa dassanepi pasīdissati, @Footnote: 1 cha.Ma. sīsavaraṃ 2 cha.Ma. sottisināninti 3 vi. cū. 6/243/3 @4 cha.Ma. vodake 5 cha.Ma. vinivaṭṭetvāti

--------------------------------------------------------------------------------------------- page205.

Dhammakathāyapi pasīdissati, pasanno ca pasannākāraṃ kātuṃ sakkissati, mittā nāma etadatthaṃ honti, yaṅkiñci katvā mama sahāyaṃ gahetvā dasabalassa santikaṃ gamissāmī"ti. Tasmā naṃ kesesu parāmasitvā etadavoca. Itarajaccoti aññajātiko, mayā saddhiṃ asamānajātiko, lāmakajātikoti attho. Na vatidanti idaṃ amhākaṃ gamanaṃ neva 1- orakaṃ bhavissati na khuddakaṃ, mahantaṃ bhavissati. Ayañhi na attano thāmena gaṇhi, satthu thāmena gaṇhīti gahaṇasmiṃyeva niṭṭhaṃ agamāsi. Yāvetadohipīti 2- ettha dokārahikārapikārā nipātā, yāvataparamanti 3- attho. Idaṃ vuttaṃ hoti "vācāya ālapanaṃ ovaṭṭikāya gahaṇañca atikkamitvā yāva kesaggahaṇaṃpi tattha gahaṇatthaṃ payogo kattabbo"ti. [285] Dhammiyā kathāyāti idha satipaṭilābhatthāya pubbenivāsapaṭisaṃyuttā dhammīkathā veditabbā. Tassa hi bhagavā "jotipālo tvaṃ na lāmakaṭṭhānaṃ otiṇṇasatto mahābodhipallaṅke pana sabbaññutañāṇaṃ patthetvā otiṇṇosi, na tādisassa nāma pamādavihāro yutto"tiādinā nayena satipaṭilābhāya dhammakathaṃ 4- kathesi. Parasamuddavāsītherā pana vadanti:- "jotipāla yathā ahaṃ dasapāramiyo pūretvā sabbaññutañāṇaṃ paṭivijjhitvā vīsatisahassabhikkhuparivāro loke vicarāmi, evameva tvaṃpi dasapāramiyo pūretvā sabbaññutañāṇaṃ paṭivijjhitvā samaṇagaṇaparivāro loke vicarissasi. Evarūpena nāma tayā pamādaṃ āpajjituṃ na yuttan"ti yathāssa pabbajjāya cittaṃ namati, evaṃ kāmesu ādīnavaṃ nekkhamme ca ānisaṃsaṃ kathesīti. [286] Alattha kho ānanda .pe. Pabbajjaṃ alattha upasampadanti pabbajitvā kiṃ akāsi? yaṃ bodhisattehi kattabbaṃ. Bodhisattā hi buddhānaṃ sammukhe pabbajanti. Pabbajitvā ca pana ittarasattā viya patitasiṅgā na honti, catupārisuddhisīle pana supatiṭṭhāya tepiṭakaṃ buddhavacanaṃ uggaṇhitvā terasadhutaṅgāni samādāya araññaṃ pavisitvā gatapaccāgatavattaṃ pūrayamānā samaṇadhammaṃ karontā vipassanaṃ vaḍḍhetvā yāva anulomañāṇaṃ āhacca tiṭṭhanti, maggaphalatthaṃ vāyāmaṃ na karonti. Jotipālopi tatheva akāsi. @Footnote: 1 cha.Ma. na vata 2 cha.Ma. yāvatādohipīti 3 Sī. yāvetaparamanti, cha.Ma. @yāvatuparamanti 4 cha.Ma. dhammaṃ

--------------------------------------------------------------------------------------------- page206.

[287] Aḍḍhamāsūpasampanneti kuladārakañhi pabbājetvā aḍḍhamāsaṃpi avasitvā gate mātāpitūnaṃ soko na vūpasammati, sopi pattacīvaraggahaṇaṃ na jānāti, daharabhikkhusāmaṇerehi saddhiṃ vissāso na uppajjati, therehi saddhiṃ sineho na patiṭṭhāti, gatagataṭṭhāne anabhirati uppajjati. Ettakaṃ pana kālaṃ nivāse sati mātāpitaro passituṃ labhanti. Tena tesaṃ soko tanubhāvaṃ gacchati, pattacīvaraggahaṇaṃ jānāti, daharabhikkhusāmaṇerehi saddhiṃ vissāso jāyati, therehi saddhiṃ sineho patiṭṭhāti, gatagataṭṭhāne abhiramati, na ukkaṇṭhati. Tasmā ettakaṃ vasituṃ vaṭṭatīti aḍḍhamāsaṃ vasitvā pakkāmi. Paṇḍupuṭakassa 1- sālinoti puṭake 2- katvā sukkhāpitarattasālino. Tassa kira sālino vappakālato paṭṭhāya ayaṃ parihāro:- kedārā suparikammakatā hoti, tattha bījāni patiṭṭhāpetvā gandhodakena siñciṃsu, vappakāle vitānaṃ viya upari vatthakilañjaṃ bandhitvā paripakkakāle vīhisīsāni chinditvā muṭṭhimatte puṭake katvā yottabaddhe vehāsaṃyeva sukkhāpetvā gandhacuṇṇāni attharitvā koṭṭhakesu pūretvā tatiye vasse vivariṃsu. Evaṃ tivassaṃ parivutthassa sugandharattasālino apagatakāḷake suparisuddhe taṇḍule gahetvā khajjakavikatiṃpi bhattaṃpi paṭiyādiyiṃsu. Taṃ sandhāya vuttaṃ paṇītaṃ khādanīyaṃ bhojanīyaṃ .pe. Kālaṃ ārocāpesīti. [288] Adhivuṭṭho meti kiṃ sandhāya vadati? vebhalligato 3- nikkhamanakāle Ghaṭikāro attano santike vassāvāsaṃ vasanatthāya paṭiññaṃ aggahesi. Taṃ sandhāya vadati. Ahudeva aññathattaṃ ahu domanassanti temāsaṃ dānaṃ dātuṃ, dhammaṃ ca sotuṃ, iminā ca niyāmena vīsati bhikkhusahassāni paṭijaggituṃ nālatthanti alābhaṃ ārabbha cittaṃ aññathattaṃ domanassaṃ 4- ahosi, na tathāgataṃ ārabbha. Kasmā? sotāpannattā. So kira pubbe brāhmaṇabhato ahosi. Athekasmiṃ samaye paccante kupite vūpasamanatthaṃ gacchanto uracchadaṃ nāma dhītaraṃ āha "amma amhākaṃ deve mā pamajjī"ti. Brāhmaṇā taṃ rājadhītaraṃ disvā visaññino ahesuṃ. Ke ime cāti vutte @Footnote: 1 Sī., i. paṇḍumuṭikassa 2 Sī. muṭake, evamuparipi @3 cha.Ma. vegaḷiṅgato 4 cha.Ma. cittadomanassaṃ

--------------------------------------------------------------------------------------------- page207.

Tumhākaṃ devāti. 1- Devā nāma evarūpā hontīti nuṭṭhubhitvā pāsādaṃ abhiruhi. Sā ekadivasaṃ vīthiṃ olokentī ṭhitā kassapassa bhagavato aggasāvakaṃ disvā pakkosāpetvā piṇḍapātaṃ datvā anumodanaṃ suṇamānāyeva sotāpannā hutvā "aññepi bhikkhū atthī"ti pucchitvā "satthā vīsatiyā bhikkhusahassehi saddhiṃ isipatane vasatī"ti ca sutvā satthāraṃ 2- nimantetvā dānaṃ adāsi. Rājā paccantaṃ vūpasametvā āgato. Atha naṃ paṭhamatarameva brāhmaṇā āgantvā dhītu avaṇṇaṃ vatvā paribhindiṃsu. Rājā pana dhītu jātakāleyeva varaṃ adāsi. Tassā "satta divasāni rajjaṃ dātabban"ti varaṃ gaṇhiṃsu. Athassā rājā satta divasāni rajjaṃ niyyādesi. Sā satthāraṃ bhojayamānā rājānaṃ pakkosāpetvā bahisāṇiyaṃ nisīdāpesi. Rājā satthu anumodanaṃ sutvāva sotāpanno jāto. Sotāpannassa ca nāma tathāgataṃ ārabbha āghāto natthi. Tena vuttaṃ "na tathāgataṃ ārabbhā"ti. Yaṃ icchati taṃ haratūti so kira bhājanāni pacitvā kayavikkayaṃ na karoti, evaṃ pana vatvā dārutthāya vā mattikatthāya vā palālatthāya vā araññaṃ gacchati. Mahājanā "ghaṭikārena bhājanāni pakkānī"ti sutvā parisuddhataṇḍulaloṇadadhitelaphāṇitādīni gahetvā āgacchanti. Sace bhājanaṃ mahagghaṃ hoti. Mūlaṃ appaṃ, yaṃ vā taṃ vā datvā gaṇhāmāti taṃ na gaṇhanti. Dhammiko vāṇijo mātāpitaro paṭijaggati, sammāsambuddhaṃ upaṭṭhahati, bahu no akusalaṃ bhavissatīti puna gantvā mūlaṃ āharanti. Sace pana bhājanaṃ appagghaṃ hoti, ābhataṃ mūlaṃ bahuṃ. Dhammiko vāṇijo, amhākaṃ puññaṃ bhavissatīti yathābhataṃ gharasāmikā viya sādhukaṃ paṭisāmetvā gacchanti. Evaṃguṇo pana kasmā na pabbajatīti. Rañño vacanapathaṃ pacchindanto andhe jiṇṇe mātāpitaro posesīti āha. [289] Ko nu khoti kuhiṃ nu kho. Kumbhiyāti ukkhalito. Pariyogāti sūpabhājanato. Paribhuñajāti bhuñja. Kasmā pana te evaṃ vadanti? ghaṭikāro kira @Footnote: 1 cha.Ma. bhūmidevāti, evamuparipi 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page208.

Bhattaṃ pacitvā sūpaṃ sampādetvā mātāpitaro bhojetvā sayaṃpi bhuñjitvā bhagavato vaḍḍhamānakaṃ bhattaṃ sūpaṃ paṭṭhapetvā āsanaṃ paññāpetvā āhāraṃ upanāmetvā 1- udakaṃ paccupaṭṭhapetvā mātāpitūnaṃ saññaṃ datvā araññaṃ gacchati. Tasmā evaṃ vadanti. Abhivissaṭṭhoti ativissaṭṭho. 2- Pītisukhaṃ na vijahīti 3- na nirantaraṃ vijahati, athakho rattibhāge vā divasabhāge vā gāme vā araññe vā yasmiṃ yasmiṃ khaṇe "sadevake nāma loke aggapuggalo mayhaṃ gehaṃ pavisitvā sahatthena āmisaṃ gahetvā paribhuñjati, lābhā vata me"ti anussarati, tasmiṃ tasmiṃ khaṇe pañcavaṇṇā pīti uppajjati. Taṃ sandhāyevaṃ vuttaṃ. [290] Kaḷopiyāti pacchito. Kasmā 4- pana bhagavā evamakāsīti. Paccayo dhammiko, bhikkhūnaṃ patte bhattasadiso, tasmā evamakāsi. Sikkhāpadapaññattipi ca sāvakānaṃyeva hoti, buddhānaṃ sikkhāpadavelā nāma natthi. Yathā hi rañño uyyāne pupphaphalāni honti, aññesaṃ tāni gaṇhantānaṃ niggahaṃ karonti, rājā yathāruciyā paribhuñjati, evaṃ sampadametaṃ. Parasamuddavāsītherā pana "devatā kira paṭiggahetvā adaṃsū"ti vadanti. [291] Haratha bhante haratha bhadramukhāti amhākaṃ putto "kuhiṃ gatosī"ti vutte "dasabalassa santikan"ti vadati, kuhiṃ nu kho gacchati, satthu vasanaṭṭhānassa ovassakabhāvaṃpi na jānātīti vutte aparādhasaññino gahaṇe tuṭṭhacittā evamāhaṃsu. Temāsaṃ ākāsacchadanaṃ aṭṭhāsīti bhagavā kira catunnaṃ vassikānaṃ māsānaṃ ekamāsaṃ atikkamitvā tiṇaṃ āharāpesi, tasmā evamāha. Ayaṃ panettha padattho:- ākāsaṃ chadanamassāti ākāsacchadanaṃ. Na devotivassīti 5- na kevalaṃ nātivassi. Yathā panettha pakatiyā ca nimbakosassa 6- udakapātaṭṭhānabbhantare ekaṃpi udakabindu nātivassi, evaṃ gharachadanagehabbhantare viya na vātātapāpi ābādhaṃ akaṃsu, pakatiyā utupharaṇameva ahosi, aparabhāge tasmiṃ nigame chaḍḍitepi taṃ ṭhānaṃ anovassakameva ahosi. Manussā kammaṃ karontā deve vassante tattha sāṭake @Footnote: 1 cha.Ma. ādhārakaṃ upaṭṭhapetvā 2 cha.Ma. abhivissatthoti ativissattho @3 cha.Ma. pītisukhaṃ na vijahatīti 4 cha.Ma. kiṃ 5 Sī. na cātivassīti @6 cha.Ma. nibbakosassa

--------------------------------------------------------------------------------------------- page209.

Ṭhapetvā kammaṃ tharonti. Yāva kappuṭṭhānā taṃ ṭhānaṃ tādisameva bhavissati. Tañca kho pana na tathāgatassa iddhānubhāvena, tesaṃyeva pana guṇasampattiyā. Tesañhi "sammāsambuddho kattha na labheyya, amhākaṃ nāma dvinnaṃ andhakānaṃ nivesanaṃ uttiṇaṃ kāresī"ti na tappaccayā domanassaṃ udapādi, "sadevake loke aggapuggalo amhākaṃ nivesanā tiṇaṃ āharāpetvā gandhakuṭiṃ chādāpesī"ti pana tesaṃ anappakaṃ balavasomanassaṃ udapādi. Iti tesaṃyeva guṇasampattiyā idaṃ paṭihāriyaṃ jātanti veditabbaṃ. [292] Taṇḍulavāhasatānīti ettha dve sakaṭāni 1- eko vāhoti veditabbo. Tadupiyañca sūpeyyanti sūpatthāya tadanurūpaṃ telaphāṇitādiṃ. Bhikkhusahassassa 2- temāsatthāya bhattaṃ bhavissatīti kira saññāya rājā ettakaṃ pesesi. Alamme raññova hotūti kasmā paṭikkhipi? adhigatappicchatāya. Evaṃ kirassa ahosi "nāhaṃ raññā diṭṭhapubbo, kathaṃ nu kho pesesī"ti. Tato cintesi "satthā bārāṇasiṃ gato, addhā so raññā 3- vassāvāsaṃ yāciyamāno mayhaṃ paṭiññātabhāvaṃ ārocetvā mama guṇakathaṃ kathesi, guṇakathāya laddhalābho pana naṭena naccitvā laddhaṃ viya gāyakena gāyitvā laddhaṃ viya ca hoti. Kiṃ mayhaṃ iminā, kammaṃ katvā uppannena mātāpitūnaṃpi sammāsambuddhassapi upaṭṭhānaṃ sakkā kātun"ti. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya ghaṭikārasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 ka. sakaṭasatāni 2 cha.Ma. vīsatibhikkhu... 3 cha.Ma. rañño


             The Pali Atthakatha in Roman Book 9 page 203-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5108&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5108&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=403              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=6596              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=7683              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=7683              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]