ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page21.

Evaṃ ayaṃpi āvāse ānisaṃso, ayaṃpi cānisaṃsoti bahudeva rattiṃ atirekataraṃ diyaḍḍhayāmaṃ āvāsānisaṃsakathaṃ kathesi. Tattha imā gāthāva saṅgahaṃ āruḷhā, pakiṇṇakadhammadesanā pana saṅgahaṃ na ārohati. Sandassesītiādīni 1- vuttatthāneva. Āyasmantaṃ ānandaṃ āmantesīti dhammakathaṃ kathāpetukāmo jānāpesi. Atha kasmā sāriputtamoggallānamahākassapādīsu asītimahātheresu vijjamānesu bhagavā ānandattherassa bhāramakāsīti. Parisajjhāsayavasena. Āyasmā hi ānando bahussutānaṃ aggo, pahosi parimaṇḍalehi padabyañjanehi madhuradhammakathaṃ kathetunti sākiyamaṇḍale pākaṭo paññāto. Tassa sakyarājūhi vihāraṃ gantvāpi dhammakathā sutapubbā, orodhā pana nesaṃ yathāruciyā vihāraṃ gantuṃ na labhanti, tesaṃ etadahosi "aho vata bhagavā appaṃyeva dhammakathaṃ kathetvā amhākaṃ ñātiseṭṭhassa ānandassa bhāraṃ kareyyā"ti. Tesaṃ ajjhāsayavasena bhagavā tasseva bhāramakāsi. Sekho pāṭipadoti paṭipannako sekhasamaṇo. So tuyhaṃ paṭibhātu upaṭṭhātu, tassa paṭipadaṃ desehīti paṭipadāya puggalaṃ niyametvā dasseti. Kasmā pana bhagavā imaṃ paṭipadaṃ niyamesi? bahūhi kāraṇehi. Ime tāva sakyā maṅgalasālāya maṅgalaṃ paccāsiṃsanti vuḍḍhiṃ icchanti, ayañca sekhapaṭipadā mayhaṃ sāsane maṅgalapaṭipadā vaḍḍhamānakapaṭipadātipi imaṃ paṭipadaṃ niyamesi. Tassañca parisati sekhāva bahū nisinnā, te attanā paṭividdhaṭṭhāne kathiyamāne akilamantāva sallakkhissantītipi imaṃ paṭipadaṃ niyamesi. Āyasmā ca ānando sekhapaṭisambhidāppattova, so attanā paṭividdhe paccakkhaṭṭhāne kathento akilamanto viññāpetuṃ sakkhissatītipi imaṃ paṭipadaṃ niyamesi. Sekhapaṭipadāya ca tissopi sikkhā osaṭā, tattha adhisīlasikkhāya kathitāya sakalaṃ vinayapiṭakaṃ kathitaṃ 2- hoti, adhicittasikkhāya kathitāya sakalaṃ suttantapiṭakaṃ kathitaṃ hoti, adhipaññāsikkhāya kathitāya sakalaṃ abhidhammapiṭakaṃ kathitaṃ hoti, ānando ca bahussuto tipiṭakadharo, so pahoti tīhi piṭakehi tisso sikkhā kathetuṃ, evaṃ kathite sakyānaṃ maṅgalameva vuḍḍhiyeva bhavissatītipi imaṃ paṭipadaṃ niyamesi. @Footnote: 1 pāli. sandassetvāti 2 cha.Ma. kathitameva

--------------------------------------------------------------------------------------------- page22.

Piṭṭhi me āgilāyatīti kasmā āgilāyati? bhagavato hi chabbassāni padhānaṃ padahantassa mahantaṃ kāyadukkhaṃ ahosi, athassa aparabhāge mahallakakāle piṭṭhivāto uppajji. Akāraṇaṃ vā etaṃ, pahoti hi bhagavā uppannaṃ vedanaṃ vikkhambhitvā ekaṃpi dvepi sattāhe ekapallaṅkena nisīdituṃ. Santhāgārasālaṃ pana catūhi iriyāpathehi paribhuñjitukāmo ahosi, hatthapādadhovanaṭṭhānato 1- yāva dhammāsanā agamāsi, ettake ṭhāne gamanaṃ nipphannaṃ. Dhammāsanaṃ patto thokaṃ ṭhatvā nisīdi, ettakaṃ ṭhānaṃ. Diyaḍḍhayāmaṃ dhammāsane nisīdi, ettake ṭhāne nisajjā nipphannā. Idāni dakkhiṇena passena thokaṃ nipanne sayanaṃ nipphajjissatīti evaṃ catūhi iriyāpathehi paribhuñjitukāmo ahosi. Upādinnakasarīrañca nāma "no āgilāyatī"ti na vattabbaṃ, tasmā ciraṃ nisajjāya sañjātaṃ appakaṃpi āgilāyanaṃ gahetvā evamāha. Saṅghāṭiṃ paññāpetvāti santhāgārassa kira ekapasse te rājāno paṭasāṇiṃ parikkhipāpetvā kappiyamañcakaṃ paññāpetvā kappiyapaccattharaṇena attharitvā upari suvaṇṇatārakāgandhamālādāmapaṭimaṇḍitaṃ vitānaṃ bandhitvā gandhatelappadīpaṃ āropayiṃsu "appevanāma satthā dhammāsanato uṭṭhāya thokaṃ vissamanto idha nipajjeyya, evaṃ no imaṃ santhāgāraṃ bhagavatā catūhi iriyāpathehi paribhuttaṃ dīgharattaṃ hitāya sukhāya bhavissatī"ti. Satthāpi tadeva sandhāya tattha saṅghāṭiṃ paññāpetvā nipajji. Uṭṭhānasaññaṃ manasikaritvāti ettakaṃ kālaṃ atikkamitvā uṭṭhahissāmīti uṭṭhānasaññaṃ citte ṭhapetvā. [23] Mahānāmaṃ sakkaṃ āmantesīti so kira tasmiṃ kāle tassaṃ parisati jeṭṭhako pāmokkho, tasmiṃ saṅgahite sesaparisā saṅgahitāva hotīti thero tameva āmantesi. Sīlasampannoti sīlena sampanno, sampannasīlo paripuṇṇasīloti attho. Saddhammehīti sundaradhammehi, sataṃ vā sappurisānaṃ dhammehi. [24] Kathaṃ ca mahānāmāti iminā ettakena ṭhānena sekhapaṭipadāya mātikaṃ ṭhapetvā paṭipāṭiyā vitthāretukāmo evamāha. Tattha sīlasampannotiādīni @Footnote: 1 cha.Ma. tattha pādadhovanaṭṭhānato

--------------------------------------------------------------------------------------------- page23.

"sampannasīlā bhikkhave viharathā"ti ākaṅkheyyasuttādīsu vuttanayeneva veditabbāni, [25] Kāyaduccaritenātiādīsu upayogatthe karaṇavacanaṃ, hiriyitabbāni kāyaduccaritādīni hiriyati jigucchiyatīti attho. Ottappaniddese hetvatthe karaṇavacanaṃ, kāyaduccaritādīhi ottappassa hetubhūtehi ottappati bhāyatīti attho, āraddhaviriyoti paggahitaviriyo anossakkitamānaso. Pahānāyāti pahānatthāya. Upasampadāyāti paṭilābhatthāya. Thāmavāti viriyathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuro kusalesu dhammesūti kusalesu dhammesu anoropitadhuro anossakkitaviriyo. Paramenāti uttamena. Satinepakkenāti satiyā ca nipakabhāvena ca. Kasmā pana satibhājanīye paññā āgatāti. Satiyā balavabhāvadīpanatthaṃ. Paññāvippayuttā hi sati dubbalā hoti, paññāsampayuttā balavatīti. Cirakataṃpīti attanā vā parena vā kāyena ciraṃ kataṃ cetiyaṅgaṇavattādiasīti- mahāvattapaṭipattipūraṇaṃ. Cirabhāsitaṃpīti attanā vā parena vā vācāya ciraṃ bhāsitaṃ sakkaccaṃ uddisanauddisāpanadhammosāraṇadhammadesanāupanisinnakathāanumodaniyādivasena pavattitaṃ vacīkammaṃ. Saritā anussaritāti tasmiṃ kāyena cirakate "kāyo nāma kāyaviññatti, cirabhāsite vācā nāma vacīviññatti. Tadubhayaṃpi rūpaṃ, taṃsamuṭṭhāpikā cittacetasikā arūpaṃ. Iti ime rūpārūpadhammā evaṃ uppajjitvā evaṃ niruddhā"ti sarati ceva anussarati ca, satisambojjhaṅgaṃ samuṭṭhāpetīti attho. Bojjhaṅgasamuṭṭhāpikā hi sati idha adhippetā. Tāya satiyā esa sakiṃ 1- saraṇena saritā, punappunaṃ saraṇena anussaritāti veditabbā. Udayatthagāminiyāti pañcannaṃ khandhānaṃ udayavayagāminiyā udayañca vayañca paṭivijjhituṃ samatthāya. Ariyāyāti vikkhambhanavasena samucchedavasena ca kilesehi ārakā ṭhitāya parisuddhāya. Paññāya samannāgatoti vipassanāpaññāya ceva maggapaññāya ca samaṅgībhūto. Nibbedhikāyāti sāyeva nibbijjhanato nibbedhikāti @Footnote: 1 cha.Ma. sakimpi

--------------------------------------------------------------------------------------------- page24.

Vuccati, tāya samannāgatoti attho. Tattha maggapaññāya samudchedavasena anibbijjhitapubbaṃ 1- appadālitapubbaṃ lobhakkhandhaṃ dosakkhandhaṃ mohakkhandhaṃ nibbijjhati padāletīti nibbedhikā. Vipassanāpaññāya tadaṅgavasena nibbedhikāya maggapaññāya paṭilābhasaṃvattanato cāti vipassanā "nibbedhikā"ti vattuṃ vaṭṭati. Sammādukkhakkhayagāminiyāti idhāpi maggapaññā "sammā hetunā nayena vaṭṭadukkhaṃ khepayamānā gacchatī"ti sammādukkhakkhayagāminī nāma. Vipassanā tadaṅgavasena vaṭṭadukkhañca kilesadukkhañca khepayamānā gacchatīti dukkhakkhayagāminī. Dukkhakkhayagāminiyā vā maggapaññāya paṭilābhasaṃvattanatopesā dukkhakkhayagāminīti veditabbā. [26] Ābhicetasikānanti abhicittaṃ seṭṭhacittaṃ sitānaṃ nissitānaṃ. Diṭṭhadhammasukhavihārānanti appitappitakkhaṇe sukhapaṭilābhahetūnaṃ. Nikāmalābhīti icchiticchitakkhaṇe samāpajjitā. Akicchalābhīti niddukkhalābhī. Akasiralābhīti vipulalābhī. Paguṇabhāvena eko icchiticchitakkhaṇe samāpajjituṃ sakkoti, samādhipāripanthikadhamme pana akilamanto vikkhambhetuṃ na sakkoti, so attano anicchāya khippameva vuṭṭhāti, yathāparicchedavasena samāpattiṃ ṭhapituṃ na sakkoti, ayaṃ kicchalābhī kasiralābhī nāma. Eko icchiticchitakkhaṇe ca samāpajjituṃ sakkoti, samādhipāripanthikadhamme 2- ca akilamantova vikkhambheti, so yathāparicchedavaseneva vuṭṭhātuṃ sakkoti, ayaṃ akicchalābhī ayaṃpi akasiralābhī nāma. [27] Ayaṃ vuccati mahānāma ariyasāvako sekho pāṭipadoti mahānāma ariyasāvako sekho pāṭipado vipassanāgabbhāya vattamānakapaṭipadāya 3- samannāgatoti vuccatīti dasseti. Apuccaṇḍatāyāti apūtiaṇḍatāya. Bhabbo abhinibbhidāyāti ñāṇappabhedāya 4- bhabbo. Sambodhāyāti ariyamaggāya. Anuttarassa yogakkhemassāti arahattaṃ anuttaro yogakkhemo nāma, tadadhigamāya bhabboti dasseti. Yā panāyamettha atthadīpanatthaṃ upamā āhaṭā, sā cetokhilasutte vuttanayeneva veditabbā. Kevalañhi tattha "tassā kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya hi imassa @Footnote: 1 cha.Ma. anibbiddhapubbaṃ 2 ka. samādhipārisuddhikadhamme @3 cha.Ma. vaḍḍhamānakapaṭipadāya 4 cha.Ma. vipassanādiñāṇappabhedāya

--------------------------------------------------------------------------------------------- page25.

Bhikkhuno ussoḷhī so paṇṇarasahi aṅgehi samannāgatabhāvo"ti yaṃ evaṃ opammasaṃsandanaṃ āgataṃ, taṃ idha evaṃ sīlasampanno hotīti ādivacanato "tassā kukkuṭiyā aṇḍesu tividhakiriyakaraṇaṃ viya imassa bhikkhuno sīlasampannatādīhi paṇṇarasahi dhammehi samaṅgībhāvo"ti evaṃ yojetvā veditabbaṃ. Sesaṃ sabbattha vuttasadisameva. [28] Imaṃyeva anuttaraṃ upekkhāsatipārisuddhinti imaṃ paṭhamajjhānādīhi 1- asadisaṃ uttamaṃ catutthajjhānikaṃ upekkhāsatipārisuddhiṃ. Paṭhamā abhinibbhidāti paṭhamo ñāṇabhedo. Dutiyādīsupi eseva nayo. Kukkuṭapotako 2- pana ekavāraṃ mātukucchito ekavāraṃ aṇḍakosatoti dve vāre jāyati. Ariyasāvako tīhi vijjāhi tayo vāre jāyati. Pubbenivāsacchādakaṃ tamaṃ vinodetvā pubbenivāsañāṇena paṭhamaṃ jāyati, sattānaṃ cutipaṭisandhicchādakaṃ tamaṃ vinodetvā dibbacakkhuñāṇena dutiyaṃ jāyati, catusaccapaṭicchādakaṃ tamaṃ vinodetvā āsavakkhayañāṇena tatiyaṃ jāyati. [29] Idaṃpissa hoti caraṇasminti idaṃpi sīlavantassa bhikkhuno 3- caraṇaṃ nāma hotīti attho. Caraṇaṃ nāma bahu anekavidhaṃ, sīlādayo paṇṇarasa dhammā, tattha idaṃpi ekaṃ caraṇantipi attho. Padatthato pana carati tena agatapubbaṃ disaṃ gacchatīti caraṇaṃ. Esa nayo sabbattha. Idaṃpissa hoti vijjāyāti idaṃ pubbenivāsañāṇaṃ tassa vijjā nāma hotīti attho. Vijjā nāma bahu anekavidhā, vipassanāñāṇādīni aṭṭha ñāṇāni, tattha idaṃpi ñāṇaṃ ekā vijjātipi attho. Padatthato pana vinivijjhitvā etāya jānātīti vijjā. Esa nayo sabbattha. Vijjāsampanno itipīti tīhi vijjāhi vijjāsampanno itipi. Caraṇasampanno itipīti pañcadasahi dhammehi caraṇasampanno itipi. Tadubhayena pana vijjācaraṇasampanno itipīti vuccati. [30] Sanaṅkumārenāti porāṇakakumārena, cirakālato paṭṭhāya kumāroti paññātena. So kira manussapathe pañcacūḷakakumārakāle jhānaṃ nibbattetvā @Footnote: 1 cha.Ma. paṭhamādijjhānehi 2 cha.Ma. kukkuṭacchāpako 3 cha.Ma. sīlaṃ assa bhikkhuno

--------------------------------------------------------------------------------------------- page26.

Aparihīnajjhāno brahmaloke nibbatti, tassa so attabhāvo piyo ahosi manāpo, tasmā tādiseneva attabhāvena carati, tena naṃ sanaṅkumāroti sañjānanti. Janetasminti janitasmiṃ, pajāyāti attho. Ye gottapaṭisārinoti ye janetasmiṃ gottaṃ paṭisaranti "ahaṃ gotamo ahaṃ kassapo"ti, tesu loke gottapaṭisārīsu khattiyo seṭṭho. Anumatā bhagavatāti mama pañhābyākaraṇena saddhiṃ saṃsanditvā desitāti ambaṭṭhasutte buddhena bhagavatā "ahaṃpi ambaṭṭha evaṃ vadāmi:- `khattiyo seṭṭho janetasmiṃ 1- ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuse"ti 2- evaṃ bhāsantena anumatā 3- anumoditā. Sādhu sādhu ānandāti bhagavā kira ādito paṭṭhāya niddaṃ anokkamantova imaṃ suttaṃ sutvā ānandena sekhapaṭipadāya kūṭaṃ gahitanti ñatvā uṭṭhāya pallaṅkaṃ ābhujitvā nisinno sādhukāraṃ adāsi, ettāvatā ca pana idaṃ suttaṃ jinabhāsitaṃ nāma jātaṃ. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sekhasuttavaṇṇanā niṭṭhitā. Dutiyaṃ. --------------- @Footnote: 1 ṭīkā. janitasaddo eva ikārassa ekāraṃ katvā janetasminti vutto janitasminti @attho veditabboti evaṃ ṭīkānayena jane tasminti padadvayaṃ na vibhajitabbaṃ. @2 dī.Sī. 9/277/89 sambaṭṭhasutta 3 cha.Ma. anuñātā


             The Pali Atthakatha in Roman Book 9 page 21-26. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=506&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=506&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=480              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=472              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=472              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]