ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page197.

9. Cūḷasakuludāyisuttavaṇṇanā [270] Evamme sutanti cūḷasakuludāyisuttaṃ. Tattha yadā pana bhante bhagavāti idaṃ paribbājako dhammakathaṃ sotukāmo bhagavato dhammadesanāya sālayabhāvaṃ dassento āha. [271] Taññevettha paṭibhātūti sace dhammaṃ sotukāmo, tuyhaṃ cettha 1- eko pañho ekaṃ kāraṇaṃ upaṭṭhātu. Yathā maṃ paṭibhāseyyāti yena kāraṇena mama dhammadesanā upaṭṭhaheyya, etena hi kāraṇena kathāya samuṭṭhitāya sukhaṃ dhammaṃ desetunti dīpeti. Tassa mayhaṃ bhanteti so kira taṃ disvā "sace bhagavā idha abhavissa, ayametassa bhāsitassa atthoti dīpasahassaṃ viya ujjālāpetvā ajja me pākaṭaṃ akarissā"ti dasabalaṃyeva anussari. Tasmā tassa mayhaṃ bhantetiādimāha. Tattha aho nūnāti anussaraṇatthe nipātadvayaṃ. Tenassa bhagavantaṃ anussarantassa etadahosi "aho nūna bhagavā aho nūna sugato"ti. Yo imesanti yo imesaṃ dhammānaṃ. Sukusaloti suṭṭhu kusalo nipuṇo cheko. So bhagavā aho nūna katheyya, so sugato aho nūna katheyya, tassa hi bhagavato pubbenivāsañāṇassa anekāni kappakoṭisatasahassāni 2- ekaṅgaṇāni pākaṭānīti ayamettha adhippāyo. Tassa vāhaṃ pubbantaṃ ārabbhāti yo hi lābhī hoti, so "pubbe tvaṃ khattiyo ahosi, brāhmaṇo ahosī"ti vutte jānanto sakkaccaṃ sussūsati. Alābhī pana "evaṃ bhavissati evaṃ bhavissatī"tipi sīlakampamattameva 3- dasseti. Tasmā evamāha "tassa vā ahaṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyan"ti. So vā maṃ aparantanti dibbacakkhulābhino hi anāgataṃsañāṇaṃ ijjhati, tasmā evamāha. Itaraṃ pubbe vuttanayameva. Dhammaṃ te desessāmīti ayaṃ kira atīte desiyamānepi na bujjhissati, anāgate desiyamānepi na bujjhissati. Athassa bhagavā saṇhasukhumaṃ paccayākāraṃ @Footnote: 1 cha.Ma. tuyhevettha 2 cha.Ma. kappakoṭisahassāni 3 Sī. kampamattameva

--------------------------------------------------------------------------------------------- page198.

Desetukāmo evamāha. Kiṃ pana taṃ bujjhissatīti. Etaṃ pageva na bujjhissati, anāgate panassa vāsanāya paccayo bhavissatīti disvā bhagavā evamāha. Paṃsupisācakanti asuciṭṭhāne nibbattapisācaṃ. So hi ekaṃ mūlaṃ gahetvā adissamānakāyo hoti. Tatridaṃ vatthu:- ekā kira yakkhinī dve dārake thūpārāmadvāre nisīdāpetvā āhārapariyesanatthaṃ nagaraṃ gatā. Dārakā ekaṃ piṇḍapātikattheraṃ disvā āhaṃsu "bhante amhākaṃ mātā antonagaraṃ paviṭṭhā, tassā vadeyyātha `yaṃ vā taṃ vā laddhaṃ taṃ gahetvā sīghaṃ gaccha, dārakā te jighacchatāya saṇṭhāretuṃ 1- na sakkontī"ti. Tamahaṃ kathaṃ passissāmīti. Idaṃ bhante gaṇhathāti ekaṃ mūlakkhaṇḍaṃ adaṃsu. Therassa anekāni yakkhasahassāni paññāyiṃsu, so dārakehi dinnasaññāṇena taṃ yakkhiniṃ addasa virūpaṃ bībhacchaṃ kevalaṃ vīthiyaṃ 2- gabbhamalaṃ paccāsiṃsamānaṃ. Disvā tamatthaṃ kathesi. Kathaṃ maṃ tvaṃ passasīti vutte mūlakkhaṇḍaṃ dassesi, sā acchinditvā gaṇhi. Evaṃ paṃsupisācakā ekaṃ mūlaṃ gahetvā adissamānakāyā honti. Taṃ sandhāyesa "paṃsupisācakaṃpi na passāmī"ti āha. Na pakkhāyatīti na dissati na upaṭṭhāti. [272] Dīghāpi kho te esāti udāyi esā tava vācā dīghāpi bhaveyya, evaṃ vadantassa 3- vassasataṃpi vassasahassaṃpi pavatteyya, na ca atthaṃ dīpeyyāti adhippāyo. Appāṭihīrakatanti aniyyānikaṃ amūlakaṃ niratthakaṃ sampajjatīti attho. Idāni taṃ vaṇṇaṃ dassento seyyathāpi bhantetiādimāha. Tattha paṇḍukambale nikkhittoti visabhāgavaṇṇe rattakambale ṭhapito. Evaṃvaṇṇo attā hotīti idaṃ so subhakiṇhadevaloke nibbattakkhandhe sandhāya "amhākaṃ matakāle attā subhakiṇhadevaloke khandhā viya jotetī"ti vadati. [273] Ayaṃ imesaṃ ubhinnanti so kira yasmā maṇissa bahi ābhā na niccharati, khajjopanakassa aṅguladvaṅgulacaturaṅgulamattaṃ niccharati, mahākhajjopanakassa pana khalamaṇḍalamattaṃpi niccharatiyeva, tasmā evamāha. @Footnote: 1 cha.Ma. jigacchitaṃ sandhāretuṃ 2 Sī. kevaṭṭavīthiyaṃ 3 Ma. vadantassa ca parassa tasmiṃ

--------------------------------------------------------------------------------------------- page199.

Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Vigatavalāhaketi apagatameghe. Deveti vasse. 1- Osadhitārakāti sukkatārakā. Sā hi yasmā tassā udayato paṭṭhāya tena saññāṇena osadhāni 2- gaṇhantīti vadanti, 2- tasmā "osadhitārakā"ti vuccati. Abhido 3- aḍḍharattasamayanti abhinne aḍḍharattasamaye. Iminā gaganamajjhe ṭhitaṃ candaṃ dasseti. Abhido majjhantikepi eseva nayo. Tato 4- khoti ye anubhonti, tehi bahutarā, bahū ceva bahutarā cāti attho. Ābhā nānubhontīti obhāsaṃ na valañjanti, attano sarīrobhāseneva ālokaṃ pharitvā viharanti. [274] Idāni yasmā so "ekantasukhaṃ lokaṃ pucchissāmī"ti nisinno, pucchāmuḷho pana jāto, tasmā naṃ bhagavā taṃ pucchaṃ sarāpento kiṃ pana udāyi atthi ekantasukho lokotiādimāha. Tattha ākāravatīti kāraṇavatī. Aññataraṃ vā pana tapoguṇanti acelakaladdhiṃ 5- sandhāyāha, surāpānaviratīti attho. [275] Katamā pana sā bhante ākāravatī paṭipadā ekantasukhassāti kasmā pucchati? evaṃ kirassa ahosi "mayaṃpi 6- attānaṃ ekantasukhaṃ vadāma, paṭipadaṃ pana kālena sukhaṃ kālena dukkhaṃ vadāma. Ekantasukhassa kho pana attano paṭipadāyapi ekantasukhāya bhavitabbaṃ. Amhākaṃ kathā aniyyānikā satthukathāva niyyānikā"ti. Idāni satthāraṃyeva pucchitvā jānissāmīti tasmā pucchati. Ettha mayaṃ panassāmāti etasmiṃ kāraṇe mayaṃ anassāma. Kasmā pana evamāhaṃsu? te kira pubbe pañcasu dhammesu patiṭṭhāya kasiṇaparikammaṃ katvā tatiyajjhānaṃ nibbattetvā aparihīnajjhānā kālaṃ katvā subhakiṇhesu nibbattantīti jānanti, gacchante gacchante pana kāle kasiṇaparikammaṃpi na jāniṃsu, tatiyajjhānaṃpi nibbattetuṃ nāsakkhiṃsu. Pañcapubbabhāgadhamme pana "ākāravatī paṭipadā"ti uggahetvā tatiyajjhanaṃ "ekantasukho loko"ti uggaṇhiṃsu. Tasmā evamāhaṃsu. Uttaritaranti @Footnote: 1 cha.Ma. ākāse 2-2 cha.Ma. gaṇhantipi pivanti 3 Ma. abhidosaṃ @4 cha.Ma. ato 5 cha.Ma. acelakapāḷiṃ 6 cha.Ma. pi-saddo na dissati

--------------------------------------------------------------------------------------------- page200.

Ito pañcahi dhammehi uttaritaraṃ paṭipadaṃ vā tatiyajjhānato uttaritaraṃ ekantasukhaṃ lokaṃ vā na jānāmāti vuttaṃ hoti. Appasadde katvāti ekappahāreneva mahāsaddaṃ kātuṃ āraddhe nissadde katvā. [276] Sacchikiriyāhetūti ettha dve sacchikiriyā paṭilābhasacchikiriyā ca paccakkhasacchikiriyā ca. Tattha tatiyajjhānaṃ nibbattetvā aparihīnajjhāno kālaṃ katvā subhakiṇhaloke tesaṃ devānaṃ samānāyuvaṇṇo hutvā nibbattati, ayaṃ paṭilābhasacchikiriyā nāma. Catutthajjhānaṃ nibbattetvā iddhivikubbanena subhakiṇhalokaṃ gantvā tehi devehi saddhiṃ santiṭṭhati sallapati sākacchaṃ āpajjati, ayaṃ paccakkhasacchikiriyā nāma. Tāsaṃ dvinnaṃpi tatiyajjhānaṃ ākāravatī paṭipadā nāma. Tañhi anuppādetvā neva sakkā subhakiṇhaloke nibbattituṃ, na catutthajjhānaṃ uppādetuṃ. Iti duvidhampetaṃ sacchikiriyaṃ sandhāya "etassa nūna bhante ekantasukhassa lokassa sacchikiriyā hetū"ti āha. [277] Udakamaṇikoti 1- udakavārako. Antarāyamakāsīti yathā pabbajjaṃ na labhati, evaṃ upaddutaṃ akāsi yathātaṃ upanissayavipannaṃ. Ayaṃ kira kassapabuddhakāle pabbajitvā samaṇadhammaṃ akāsi. Athassa eko sahāyako bhikkhu sāsane anabhirato "āvuso vibbhamissāmī"ti ārocesi. So tassa pattacīvare lobhaṃ uppādetvā gihibhāvāya vaṇṇaṃ abhāsi. Itaro tassa pattacīvaraṃ datvā vibbhami. Tenassa kammunā idāni bhagavato sammukhā pabbajjāya antarāyo jāto. Bhagavatā panassa purimasuttaṃ atirekabhāṇavāramattaṃ, idaṃ bhāṇavāramattanti ettakāya tantiyā dhammo kathito, ekadesanāyapi maggaphalappaṭivedho na jāto, anāgate panassa paccayo bhavissatīti bhagavā dhammaṃ deseti. Anāgate paccayabhāvamassa 2- disvāva 3- bhagavā dharamāno ekaṃ bhikkhuṃpi mettāvihārimhi etadagge na ṭhapesi. Passati hi bhagavā "anāgate ayaṃ mama sāsane pabbajitvā mettāvihārīnaṃ aggo bhavissatī"ti. So bhagavati parinibbute dhammāsokarājakāle pātaliputte nibbattitvā pabbajitvā arahattaṃ patto assaguttatthero nāma hutvā mettāvihārīnaṃ aggo @Footnote: 1 cha.Ma. udañcanikoti 2 cha.Ma. paccayabhāvaṃ cassa 3 cha.Ma. disvā

--------------------------------------------------------------------------------------------- page201.

Ahosi. Therassa mettānubhāvena tiracchānagatāpi mettacittaṃ paṭilabhiṃsu, thero sakalajambūdīpe bhikkhusaṃghassa ovādācariyo hutvā vattanisenāsane 1- āvasi, tiṃsayojanamattā aṭavī ekapadhānagharaṃ ahosi. Thero ākāse cammakkhaṇḍaṃ pattharitvā tattha nisinno kammaṭṭhānaṃ kathesi. Gacchante gacchante kāle bhikkhācāraṃpi agantvā vihāre nisinno kammaṭṭhānaṃ kathesi, manussā vihārameva gantvā dānamadaṃsu. Dhammāsokarājā therassa guṇaṃ sutvā daṭṭhukāmo tikkhattuṃ pahiṇi. Thero bhikkhusaṃghassa ovādaṃ dammīti ekavāraṃpi na gatoti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷasakuludāyisuttavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 9 page 197-201. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4966&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4966&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=367              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=6175              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=7229              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=7229              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]