¢Í¹Íº¹éÍÁá´è
¾ÃмÙéÁÕ¾ÃÐÀÒ¤ÍÃËѹµÊÑÁÁÒÊÑÁ¾Ø·¸à¨éÒ
                      ¾ÃÐͧ¤ì¹Ñé¹
º·¹Ó ¾ÃÐÇԹѻԮ¡ ¾ÃÐÊصµÑ¹µ»Ô®¡ ¾ÃÐÍÀÔ¸ÃÃÁ»Ô®¡ ¤é¹¾ÃÐäµÃ»Ô®¡ ªÒ´¡ ˹ѧÊ×͸ÃÃÁÐ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

      Evaṃ rūpakammaṭṭhānaṃ dassetvā idāni arūpakammaṭṭhānaṃ dassento
tisso khotiādimāha. Puna tāsaṃyeva vedanānaṃ asammissabhāvaṃ dassento yasmiṃ
aggivessana samayetiādimāha. Tatrāyaṃ saṅkhepattho:- yasmiṃ samaye sukhādīsu
ekaṃ vedanaṃ vedayati, tasmiṃ samaye aññā vedanā attano vāraṃ vā okāsaṃ
vā olokayamānā nisinnā nāma natthi, athakho anuppannāva honti
bhinnaudakabubbulā viya ca antarahitā vā. Sukhāpi khotiādi tāsaṃ vedanānaṃ
cuṇṇavicuṇṇabhāvadassanatthaṃ vuttaṃ.
@Footnote: 1 cha.Ma. pajahati         2 cha.Ma. tittakā            3 cha.Ma. gaṇhāti
      Na kenaci vivadatīti 1- sassataṃ gahetvā "sassatavādī ahan"ti sassatavādinā 2-
saddhiṃ na vivadati. Tameva gahetvā "sassatavādī ahan"ti ekaccasassatavādinā
saddhiṃ na vivadati. Evaṃ tayopi vādā parivattetvā yojetabbā. Yañca loke vuttanti
yaṃ loke kathitaṃ voharitaṃ, tena voharati. Aparāmasanto kañci dhammaṃ parāmāsaggāhena
aggaṇhanto. Vuttampi cetaṃ:-
                "yo hoti bhikkhu arahaṃ katāvī
                  khīṇāsavo antimadehadhārī
                  ahaṃ vadāmītipi so vadeyya
                  mamaṃ vadantītipi so vadeyya
                  loke samaññaṃ 3- kusalo viditvā
                  vohāramattena so vohareyyā"ti. 4-
      Aparampi vuttaṃ "imā kho citta lokasamaññā lokaniruttiyo lokavohārā
lokapaññattiyo, yāhi tathāgato voharati aparāmasan"ti. 5-
      [206] Abhiññā pahānamāhāti sassatādīsu tesaṃ tesaṃ dhammānaṃ sassataṃ
abhiññāya jānitvā sassatassa pahānaṃ āha, ucchedaṃ, ekaccasassataṃ abhiññāya
ekaccasassatassa pahānaṃ vadati. Rūpaṃ abhiññāya rūpassa pahānaṃ vadatītiādinā
nayenettha attho veditabbo.
      Paṭisañcikkhatoti paccavekkhantassa. Anupādāya āsavehi cittaṃ vimuccīti
anuppādanirodhena niruddhehi āsavehi aggahetvāva cittaṃ vimucci. Ettāvatā
cesa parassa vaḍḍhitaṃ bhattaṃ bhuñjitvā khudaṃ vinodento viya parassa āraddhāya
dhammadesanāya ñāṇaṃ pesetvā vipassanaṃ vaḍḍhetvā arahattañceva patto,
sāvakapāramīñāṇassa ca matthakaṃ, soḷasa ca paññā paṭivijjhitvā ṭhito. Dīghanakho
pana sotāpattiphalaṃ patvā saraṇesu patiṭṭhito.
      Bhagavā pana imaṃ desanaṃ suriye dharamāneyeva niṭṭhapetvā gijjhakūṭā
oruyha veḷuvanaṃ gantvā sāvakasannipātaṃ akāsi, caturaṅgasamannāgato sannipāto
@Footnote: 1 cha.Ma. saṃvadatīti, evamuparipi    2 cha.Ma. ucchedavādināpi    3 Ma. samaññā
@4 saṃ sa. 15/25/17 arahantasutta    5 dī.Sī. 9/439/195
Ahosi. Tatrimāni aṅgāni:- māghanakkhattena yutto puṇṇamīuposathadivaso, 1-
kenaci anāmantitāni hutvā attanoyeva dhammatāya sannipatitāni
aḍḍhaterasāni bhikkhusatāni, tesu ekopi puthujjano vā
sotāpannasakadāgāmianāgāmisukkhavipassakaarahantesu vā aññataro natthi,
sabbe chaḷabhiññāva, ekopi cettha satthakena kese chinditvā pabbajito nāma
natthi, sabbe ehibhikkhūyevāti. 2-
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       dīghanakhasuttavaṇṇanā niṭṭhitā.
                              Catutthaṃ
                          ------------



             The Pali Atthakatha in Roman Book 9 page 153-155. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3860&w=bhinnaudakabubbulÄ              ÍÃö¡¶ÒºÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3860              ÍèÒ¹ÍÃö¡¶Òá»Åä·Â :- http://84000.org/tipitaka/attha/attha.php?b=13&i=269              à¹×éͤÇÒÁ¾ÃÐäµÃ»Ô®¡©ºÑºËÅǧ :- http://84000.org/tipitaka/read/r.php?B=13&A=4661              ¾ÃÐäµÃ»Ô®¡©ºÑººÒÅÕÍÑ¡ÉÃä·Â :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5398              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5398              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

ºÑ¹·Ö¡ ö ¡ØÁÀҾѹ¸ì ¾.È. òõöñ. ¡ÒÃáÊ´§¼Å¹ÕéÍéÒ§ÍÔ§¢éÍÁÙŨҡÍÃö¡¶Ò©ºÑºÀÒÉÒºÒÅÕ ÍÑ¡ÉÃâÃÁѹ. ËÒ¡¾º¢éͼԴ¾ÅÒ´ ¡ÃسÒá¨é§ä´é·Õè [email protected]