ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                      3. Mahāvacchagottasuttavaṇṇanā
     [193] Evamme sutanti mahāvacchagottasuttaṃ. Tattha sahakathīti saddhiṃ vādo,
bahu mayā tumhehi saddhiṃ kathitapubbanti kathaṃ sāreti mettiṃ ghaṭeti. Purimāni hi
dve suttāni etasseva kathitāni, saṃyuttake abyākatasaṃyuttaṃ nāma etasseva
kathitaṃ, "kiṃ nu kho bho gotama sassato loko idameva saccaṃ moghamaññanti
abyākatametan"ti evaṃ ekuttaranikāyepi iminā saddhiṃ kathitaṃ atthiyeva. Tasmā
evamāha. Sammāsambuddhopi tassa āgatāgatassa saṅgahaṃ katvā okāsaṃ akāsiyeva.
Kasmā? ayañhi sassatadiṭṭhiko, sassatadiṭṭhikā ca sīghaṃ laddhiṃ na vissajjenti,
Vasātelamakkhitapilotikā viya cirena sujjhanti. Passati ca bhagavā "ayaṃ paribbājako
kāle gacchante gacchante laddhiṃ vissajjetvā mama santike pabbajitvā cha
abhiññāyo sacchikatvā abhiññātasāvako bhavissatī"ti. Tasmā assa āgatāgatassa
saṅgahaṃ katvā okāsaṃ akāsiyeva. Idaṃ panassa pacchimagamanaṃ. So hi imasmiṃ
sutteva taraṇaṃ vā hotu ataṇaṃ vā. 1- Yaṭṭhiṃ otaritvā 2- udake patamāno viya
@Footnote: 1 Ma. karaṇaṃ vā hotu akaraṇaṃ vā, ka. caraṇaṃ vā hotu maraṇaṃ vā  2 Sī. ottharitvā
Samaṇassa gotamassa santikaṃ gantvā pabbajissāmīti sanniṭṭhānaṃ katvā āgato.
Tasmā dhammadesanaṃ yācanto sādhu me bhavaṃ gotamotiādimāha. Tassa bhagavā
mūlavasena saṅkhittadesanaṃ, kammapathavasena vitthāradesanaṃ desesi. Mūlavasena cettha
abhisaṅkhittā 1- desanā, kammapathavasena saṅkhittā vitthārasadisā. Buddhānaṃ pana
nippariyāyena vitthāradesanā nāma natthi. Catuvīsatisamantapaṭṭhānaṃpi hi sattappakaraṇe
abhidhammapiṭake ca sabbaṃ saṅkhittameva. Tasmā mūlavasenapi kammapathavasenapi saṅkhittameva
desesīti veditabbo.
      [194] Tattha pāṇātipātāveramaṇī kusalantiādīsu paṭipāṭiyā sattadhammā
kāmāvacarā, anabhijjhādayo tayo catubhūmikāpi vaṭṭanti.
      Yato kho vaccha bhikkhunoti kiñcāpi aniyametvā vuttaṃ, yathā pana
jīvakasutte ca caṅkīsutte ca, evaṃ imasmiṃ sutte ca attānameva sandhāyetaṃ
bhagavatā vuttanti veditabbaṃ
      [195] Atthi panāti kiṃ pucchāmīti pucchati? ayaṃ kirassa laddhi "tasmiṃ
tasmiṃ sāsane satthāva arahā hoti, sāvako pana arahattaṃ pattuṃ samattho
natthi. Samaṇo ca gotamo "yato kho vaccha bhikkhuno"ti ekaṃ bhikkhuṃ kathento
viya katheti, atthi nu kho samaṇassa gotamassa sāvako arahattaṃ patto"ti.
Etamatthaṃ pucchissāmīti pucchati. Tattha tiṭṭhatūti bhavaṃ tāva gotamo tiṭṭhatu,
bhavañhi loke pākaṭo arahāti attho. Tasmiṃ byākate uttariṃ bhikkhunīādīnaṃ
vasena pañhaṃ pucchi, bhagavāpissa byākāsi.
      [196] Ārādhakoti sampādako paripūrako.
      [197] Sekhāya vijjāya pattabbanti heṭṭhimaphalattayaṃ pattabbaṃ. Taṃ
sabbaṃ mayā anuppattanti vadati. Vitaṇḍavādī panāha "katame dhammā sekkhā.
Cattāro maggā apariyāpannā heṭṭhimāni ca tīṇi sāmaññaphalānī"ti 2- vacanato
arahattamaggopi anena pattoyeva. Phalaṃ pana appattaṃ, tena 3- tassa pattiyā
uttariyogaṃ kathāpetīti. So evaṃ saññāpetabbo:-
@Footnote: 1 cha.Ma. atisaṃkhittā   2 abhi. saṅ. 34/1023/245   3 cha.Ma. ayaṃ pāṭho na dissati
                     "yo ve kilesāni pahāya pañca
                      paripuṇṇasekho aparihānadhammo
                      cetovasippatto samāhitindriyo
                      sa ve ṭhitattoti naro pavuccatī"ti. 1-
      Anāgāmipuggalo hi ekantaparipuṇṇasekho. Taṃ sandhāya "sekhāya vijjāya
pattabban"ti āha. Mattassa pana ekacittakkhaṇikattā tattha ṭhitassa pucchā
nāma natthi. Iminā ca suttena maggopi bahucittakkhaṇiko hotūti ce. Etaṃ
na buddhavacanaṃ, vuttakathāya 2- ca attho virujjhati. Tasmā anāgāmiphale ṭhatvā
arahattamaggassa vipassanaṃ kathāpetīti veditabbo. Yasmā panassa na kevalaṃ
suddhaarahattasseva upanissayo, channaṃpi abhiññānaṃ upanissayo atthi, tasmā
bhagavā "evamayaṃ  samathe kammaṃ katvā pañca abhiññā nibbattessati, vipassanāya
kammaṃ katvā arahattaṃ pāpuṇissati. Evaṃ chaḷabhiñño mahāsāvako bhavissatī"ti
vipassanāmaggaṃ 3- akathetvā samathavipassanā ācikkhi.
      [198] Sati sati āyataneti sati sati kāraṇe. Kiṃ cettha kāraṇaṃ?
Abhiññā vā abhiññāpādakajjhānaṃ vā avasāne pana arahattaṃ vā kāraṇaṃ
arahattassa vipassanā vāti veditabbaṃ.
      [200] Pariciṇṇo me bhagavāti satta hi sekhā bhagavantaṃ paricaranti
nāma, khīṇāsavena bhagavā pariciṇṇo hoti. Iti saṅkhepena arahattaṃ byākaronto
thero evamāha. Te pana bhikkhū taṃ atthaṃ na jāniṃsu, ajānantāva tassa vacanaṃ
sampaṭicchitvā bhagavato ārocesuṃ. Devatāti tesaṃ guṇānaṃ lābhidevatā. Sesaṃ
sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāvacchagottasuttavaṇṇanā niṭṭhitā.
                              Tatiyaṃ.
                          -------------
@Footnote: 1 aṅ. catukka. 21/5/7 anusotasutta   2 cha.Ma. vuttagāthāya   3 cha.Ma. vipassanāmattaṃ



             The Pali Atthakatha in Roman Book 9 page 147-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3701              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3701              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=253              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4441              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=5118              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=5118              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]