ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                      2. Aggivacchagottasuttavaṇṇanā
      [187] Evamme sutanti aggivacchagottasuttaṃ. Tattha na kho ahanti
paṭhamavāre nāhaṃ sassatadiṭṭhikoti vadati, dutiye nāhaṃ ucchedadiṭṭhikoti. Evaṃ
antānantikādivasena sabbavāresu paṭikkhepo veditabbo. Hoti ca na ca hotīti
ayaṃ panettha ekaccasassatavādo. Neva hoti na na hotīti ayaṃ amarāvikkhepoti
veditabbo.
@Footnote: 1 cha.Ma. ekanavutikappamatthake                   2 cha.Ma. katheti

--------------------------------------------------------------------------------------------- page146.

[189] Sadukkhanti kilesadukkhena ceva vipākadukkhena ca sadukkhaṃ. Savighātanti tesaṃyeva dvinnaṃ vasena saupaghātaṃ. Saupāyāsanti tesaṃyeva vasena saupāyāsaṃ. Sapariḷāhanti tesaṃyeva vasena sapariḷāhaṃ. Kiñci diṭṭhigatanti kāci ekā diṭṭhipi ruccitvā khamāpetvā gahitā atthīti pucchati. Apanītanti nīhaṭaṃ apaviddhaṃ. Diṭṭhanti paññāya diṭṭhaṃ. Tasmāti yasmā pañcannaṃ khandhānaṃ udayavayaṃ addasa, tasmā. Sabbamaññitānanti sabbesaṃ tiṇṇaṃpi taṇhādiṭṭhimānamaññitānaṃ. Mathitānanti tesaṃyeva vevacanaṃ. Idāni tāni vibhajitvā dassento sabbaahaṅkāramamaṅkāramānānusayānanti āha. Ettha hi ahaṅkāro diṭṭhi, mamaṅkāro taṇhā, mānānusayo māno. Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ anupādiyitvā vimutto. [190] Na upetīti na yujjati. Ettha ca "na upapajjatī"ti idaṃ anujānitabbaṃ siyā. Yasmā pana evaṃ vutte so paribbājako ucchedaṃ gaṇheyya, upapajjatīti pana sassatameva, upapajjati ca na ca upapajjatīti 1- ekaccasassataṃ, neva upapajjati na na upapajjatīti amarāvikkhepo, 2- tasmā bhagavā "ayaṃ appatiṭṭho anālambo hotu, sukhappavesanaṭṭhānaṃ mā labhatū"ti ananuññāya ṭhatvā anuññaṃpi paṭikkhipi. Alanti samatthaṃ pariyattaṃ. Dhammoti paccayākāradhammo. Aññatrayogenāti aññattha payogena. Aññatrācariyakenāti paccayākāraṃ ajānantānaṃ aññesaṃ ācariyānaṃ santike vasantena. [191] Tenahi vacchāti yasmā tvaṃ sammohamāpādinti vadasi, tasmā taṃyevettha paṭipucchissāmi. Anāhāro nibbutoti appaccayo nibbuto. [192] Yena rūpenāti yena rūpena sattasaṅkhātaṃ tathāgataṃ rūpīti paññāpeyya. Gambhīroti guṇagambhīro. Appameyyoti pamāṇaṃ gaṇhituṃ na sakkuṇeyyo. Duppariyogāḷhoti duogāḷho dujjāno. Seyyathāpi mahāsamuddoti yathā @Footnote: 1 ka. ca no upapajjati cāti 2 cha.Ma. amarāvikkhepaṃ

--------------------------------------------------------------------------------------------- page147.

Mahāsamuddo gambhīro appameyyo dujjāno, evameva khīṇāsavopi. Taṃ ārabbha uppajjatītiādi sabbaṃ na yujjati. Kathaṃ? yathā parinibbutaṃ aggiṃ ārabbha puratthimaṃ disaṃ gatotiādi sabbaṃ na yujjati, evaṃ. Aniccatāti aniccatāya. Sāre patiṭṭhitanti lokuttaradhammasāre patiṭṭhitaṃ. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya aggivacchagottasuttavaṇṇanā niṭṭhitā. Dutiyaṃ. -----------


             The Pali Atthakatha in Roman Book 9 page 145-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3661&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3661&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=244              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4316              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4912              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4912              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]