ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                          3. Paribbājakavagga
                     1. Cūḷavacchagottasuttavaṇṇanā 1-
      [185] Evamme sutanti cūḷavacchagottasuttaṃ. Tattha ekapuṇḍarīketi
puṇḍarīko vuccati setambarukkho, so tasmiṃ ārāme eko puṇḍarīko atthīti
ekapuṇḍarīko. Etadahosīti tattha pavisitukāmatāya ahosi. Cirassaṃ kho bhanteti
pakatiyā āgatapubbataṃ upādāya. Dhammassa cānudhammanti idha sabbaññutañāṇaṃ
dhammo nāma, mahājanassa byākaraṇaṃ anudhammo nāma. Sesaṃ jīvakasutte 2-
vuttanayameva. Na meti ananuññāya ṭhatvā anuññaṃpi paṭikkhipati. "sabbaññū
sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānātī"ti hi idaṃ anujānitabbaṃ siyā,
"carato ca me .pe. Paccupaṭṭhitan"ti idaṃ pana nānujānitabbaṃ. Sabbaññutañāṇena
hi āvajjitvāva jānāti. Tasmā ananuññāya ṭhatvā anuññaṃpi paṭikkhipanto
evamāha.
      [186] Āsavānaṃ khayāti ettha sakiṃ khīṇāni āsavānaṃ puna khepetabbābhāvā
yāvadevāti na vuttaṃ. Pubbenivāsañāṇena cettha bhagavā atītajānanaguṇaṃ dasseti,
dibbacakkhuñāṇena paccuppannajānanaguṇaṃ, āsavakkhayañāṇena lokuttaraguṇanti.
Iti imāhi tīhi vijjāhi sakalabuddhaguṇe saṅkhipitvā kathesi.
      Gihisaṃyojananti gihibandhanaṃ gihiparikkhāresu nikantiṃ. Natthi kho vacchāti
gihisaṃyojanaṃ appahāya dukkhassantaṃ karonto 3- nāma natthi. Yepi hi santatimahāmatto
uggaseno seṭṭhiputto vītasokadārakoti gihiliṅge ṭhitāva arahattaṃ pattā, tepi
maggena sabbasaṅkhāresu nikantiṃ sukkhāpetvāva pattā. Taṃ patvā pana na tena
liṅgena aṭṭhaṃsu, gihiliṅgaṃ nāmetaṃ hīnaṃ, uttamaguṇaṃ dhāretuṃ na sakkoti, tasmā
tattha ṭhito arahattaṃ patvā taṃ divasameva pabbajati vā parinibbāti vā.
@Footnote: 1 cha.Ma. tevijjavacchasuttavaṇṇanā   2 Ma.Ma. 13/51 ādi/33 gahapativagga
@3 cha.Ma. dukkhassantakaro
Bhummadevatā pana tiṭṭhanti. Kasmā? nilīyanokāsassa atthitāya. Sesakāmabhave
manussesu sotāpannādayo tayo tiṭṭhanti, kāmāvacaradevesu sotāpannā
sakadāgāmino ca, anāgāmikhīṇāsavā panettha na tiṭṭhanti. Kasmā? tañhiṭṭhānaṃ
laḷitajanassa āvāso, natthi tattha tesaṃ pavivekārahaṃ paṭicchannaṭṭhānañca. Iti
tattha khīṇāsavo parinibbāti, anāgāmī cavitvā suddhāvāse nibbattati.
Kāmāvacaradevato upari pana cattāropi ariyā tiṭṭhanti.
      Sopāsi kammavādīti sopi kammavādī ahosi, kiriyaṃpi na paṭibāhittha.
Taṃ hi ekūnanavutikappamatthake 1- attānaṃyeva gahetvā kathesi. 2- Tadā kira
mahāsatto pāsaṇḍapariggaṇhanatthaṃ pabbajito tassapi pāsaṇḍassa nipphalabhāvaṃ
jānitvā viriyaṃ na hāpesi, kiriyavādī hutvā sagge nibbattati. Tasmā evamāha.
Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷavacchagottasuttavaṇṇanā niṭṭhitā.
                              Paṭhamaṃ.
                          -------------



             The Pali Atthakatha in Roman Book 9 page 144-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3622              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3622              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=240              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=4235              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=4832              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=4832              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]