ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       6. Laṭukikopamasuttavaṇṇanā
      [148] Evamme sutanti laṭukikopamasuttaṃ. Tattha yena so vanasaṇḍoti
ayaṃpi mahāudāyitthero bhagavatā saddhiṃyeva piṇḍāya pavisitvā tena 3- saddhiṃ
paṭikkami. Tasmā yena so bhagavatā upasaṅkamitabbo, 4- vanasaṇḍo tenupasaṅkamīti
veditabbo. Apahattāti apahārako. Upahattāti upahārako. Paṭisallānā vuṭṭhitoti
phalasamāpattito vuṭṭhito.
      [149] Yaṃ bhagavāti yasmiṃ samaye bhagavā. Iṅghāti āṇattiyaṃ nipāto.
Aññathattanti cittaaññathattaṃ. 5- Tañca kho na bhagavantaṃ paṭicca, evarūpaṃ pana
@Footnote: 1 cha.Ma. kāretabbo        2 Ma. sambhogo           3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. upasaṅkamanto       5 cha.Ma. cittassa aññathattaṃ

--------------------------------------------------------------------------------------------- page122.

Paṇītabhojanaṃ alabhantā kathaṃ yāpessāmāti evaṃ paṇītabhojanalābhaṃ 1- paṭicca ahosīti veditabbaṃ. Bhūtapubbanti iminā rattiṃ bhojanassa paṇītabhāvaṃ dasseti. Sūpeyyanti sūpena upanetabbaṃ macchamaṃsakaḷīrādi. Samaggā bhuñjissāmāti ekato bhuñjissāma. Saṅkhatiyoti abhisaṅkhārikakhādanīyāni. Sabbā tā rattinti sabbā tā saṅkhatiyo rattiṃyeva honti, divā pana appā parittā thokikā hontīti. Manussā hi divā yāgukañjiyādīhi yāpetvāpi rattiṃ yathāpattiṃ yathāsatiṃ 2- yathāpaṇītameva bhuñjanti. Puna bhūtapubbanti iminā rattivikālabhojane 3- ādīnavaṃ dasseti. Tattha andhakāratimisāyanti bahalandhakāre. Māṇavehīti corehi. Katakammehīti katacorakammehi. Corā kira katakammā yaṃ nesaṃ devataṃ āyācitvā kammaṃ nipphannaṃ, tassa upahāratthāya manusse māretvā galalohitādīni gaṇhanti. Te aññesu manussesu māriyamānesu kolāhalā uppajjissanti, pabbajitaṃ pariyesento nāma natthīti maññamānā bhikkhū gahetvā mārenti. Taṃ sandhāyetaṃ vuttaṃ. Akatakammehīti aṭavito gāmaṃ āgamanakāle kammanipphandanatthaṃ puretaraṃ balikammaṃ kātukāmehi. Asaddhammena nimantetīti "ehi bhikkhu ajjekarattiṃ idheva bhuñjitvā idha vasitvā sampattiṃ anubhavitvā sve gamissasī"ti methunadhammena nimanteti. Puna bhūtapubbanti iminā attanā diṭṭhakāraṇaṃ kathesi. Vijjantarikāyāti vijjuvijjotanakkhaṇe. Vissaramakāsīti mahāsaddaṃ akāsi. Abhummeti bhūti vaḍḍhi, abhūti avaḍḍhi, vināso mayhanti attho. Pisāco vata manti pisāco maṃ khādituṃ āgato vata. Ātumārī mātumārīti 4- ettha ātūti pitā, mātūti mātā. Idaṃ vuttaṃ hoti:- yassa pitā vā mātā vā atthi, taṃ mātāpitaro amhākaṃ puttakoti yathā tathā vā uppādetvā yaṅkiñci khādanīyaṃ bhojanīyaṃ datvā ekasmiṃ ṭhāne sayāpenti. So evaṃ rattiṃ piṇḍāya na carati. Tuyhaṃ pana mātāpitaro matā maññe, tena evaṃ carasīti. @Footnote: 1 cha.Ma. paṇītabhojanaṃ 2 cha.Ma. ayaṃ pāṭho na dissati @3 cha.Ma. rattiṃ vikālabhojane 4 Ma. ātu mātumārī...

--------------------------------------------------------------------------------------------- page123.

[150] Evamevaṃ panāti evamevaṃ 1- kiñci ānisaṃsaṃ apassantā nikkāraṇeneva evamāhaṃsūti garahanto āha. Tattha āhaṃsūti vadanti. Kiṃ panimassāti imassa appamattakassa hetūti 2- kiṃ vattabbaṃ nāma, nanu apassantena viya asuṇantena viya bhavitabbanti. Oramattakassāti parittamattakassa. Adhisallekhatevāyanti ayaṃ samaṇo navanītaṃ pivanto 3- viya padumanāḷasuttaṃ kakacena okkantanto viya atisallekhati, ativāyāmaṃ karoti. Sikkhākāmāti sāriputtamoggallānādayo viya sikkhākāmā, tesu ca appaccayaṃ upaṭṭhapenti. Tesañhi evaṃ hoti "sace ete `appamattakaṃ etaṃ, haratha bhagavā'ti vadeyyuṃ, kiṃ satthā na hareyya. Evaṃ pana avatvā bhagavantaṃ parivāretvā nisinnā `evaṃ bhagavā, sādhu bhagavā, paññapetha bhagavā'ti atirekataraṃ ussāhaṃ paṭilabhantī"ti. Tasmā tesu appaccayaṃ upaṭṭhapenti. Tesanti tesaṃ ekaccānaṃ moghapurisānaṃ. Tanti taṃ appamattakaṃ pahātabbaṃ. Thūlo kaliṅgaroti gale baddhaṃ mahākaṭṭhaṃ viya hoti. Laṭukikā sakuṇikāti vātakasakuṇikā. 4- Sā kira ravasataṃ ravitvā naccasataṃ naccitvā sakiṃ gocaraṃ gaṇhāti. Ākāsato bhūmiyaṃ patiṭṭhitaṃ pana naṃ disvā vacchapālakādayo kīḷanatthaṃ pūtilatāya bandhanti. Taṃ sandhāyetaṃ vuttaṃ. Āgametīti upeti. Tañhi tassāti taṃ pūtilatābandhanaṃ tassā appasarīratāya ceva appathāmatāya ca balavabandhanaṃ nāma, mahantaṃ nāḷikerarajju viya ducchijjaṃ hoti. Tesanti tesaṃ moghapurisānaṃ saddhāmandatāya ca paññāmandatāya ca balavabandhanaṃ nāma, dukkaṭavatthumattakaṃpi mahantaṃ pārājikavatthu viya duppajahaṃ hoti. [151] Sukkapakkhe pahātabbassāti kiṃ imassa appamattakassa pahātabbassa hetu bhagavatā vattabbaṃ atthi, yassa no bhagavā pahānamāha. Nanu evaṃ bhagavato adhippāyaṃ ñatvāpi pahātabbamevāti attho. Appossukkāti anussukkā. Pannalomāti patitalomā, na tassa pahātabbabhayena uddhaggalomā. Paradattavuttāti 5- @Footnote: 1 cha.Ma. evamevāti evameva 2 cha.Ma. hetu 3 cha.Ma. pisanto @4 cha.Ma. cātakasakuṇikā 5 Sī., ka. paradavuttāti

--------------------------------------------------------------------------------------------- page124.

Parehi dinnavuttino, parato laddhena yāpentāti attho. Migabhūtena cetasā viharantīti apaccāsiṃsanakapakkhe ṭhitā hutvā viharanti. Migo hi pahāraṃ labhitvā manussāvāsaṃ gantvā bhesajjaṃ vā vaṇatelaṃ vā labhissāmīti ajjhāsayaṃ akatvā pahāraṃ labhitvāva agāmakaṃ araññaṃ pavisitvā pahāraṭṭhānaṃ 1- heṭṭhā katvā nipajjitvā 2- phāsubhūtakāle vuṭṭhāya gacchati. Evaṃ migā apaccāsiṃsanakapakkhe ṭhitā. Idaṃ sandhāya vuttaṃ "migabhūtena cetasā viharantī"ti. Tañhi tassāti taṃ varattabandhanaṃ tassa hatthināgassa mahāsarīratāya ceva mahāthāmatāya ca dubbalabandhanaṃ nāma. Pūtilatā viya suchijjaṃ hoti. Tesaṃ tanti tesantaṃ kulaputtānaṃ saddhāmahantatāya ca paññāmahantatāya ca mahantaṃ pārājikavatthuṃpi dukkaṭavatthumattakaṃ viya supajahaṃ hoti. [152] Daliddoti dāliddiyena 3- samannāgato. Assakoti niyasako. 4- Anāḷhiyoti anaḍḍho. Agārakanti khuddakagehaṃ. Oluggavilugganti yassa gehasandhiyo 5- piṭṭhivaṃsato muccitvā maṇḍale laggā, maṇḍalato muccitvā bhūmiyaṃ laggā. Kākātidāyinti yattha kiñcideva bhuñjissāmāti anto nisinnakāle visuṃ dvārakiccaṃ nāma natthi, tato tato kākā pavisitvā parivārenti. Sūrakākā hi palāyanakāle ca yathāsammukhaṭṭhāneneva nikkhamitvā palāyanti. Na paramarūpanti na puññavantānaṃ gehaṃ viya uttamarūpaṃ. Khaṭopīkāti 6- vilīvamañcako. Oluggaviluggāti oṇatuṇṇatā. Dhaññasamavāpakanti dhaññañca samavāpakañca. Tattha dhaññaṃ nāma kudrūsako. Samavāpakanti lābubījakumbhaṇḍabījakādi bījajātaṃ. Na paramarūpanti yathā puññavantānaṃ gandhasālibījādiparisuddhabījaṃ, na evarūpaṃ. Jāyikāti kapaṇajāyā. Na paramarūpāti pacchisīlā lambatthanī mahodarā pisācā viya bībhacchā sāmaññanti samaṇabhāvo. So vatassaṃ, yohanti so vatāhaṃ puriso nāma assaṃ, yo kesamassuṃ ohāretvā pabbajeyyanti. @Footnote: 1 cha.Ma. pahaṭaṭṭhānaṃ 2 cha.Ma. nipatitvā 3 Sī. daliddiyena 4 Ma. nisako @5 cha.Ma. gehayiṭṭhiyo 6 Ma. kaḷopikāti

--------------------------------------------------------------------------------------------- page125.

So na sakkuṇeyyāti so evaṃ cintetvāpi gehaṃ gantvā "pabbajjā nāma garukā 1- dukkarā durāsadā, sattapi aṭṭhapi gāme piṇḍāya caritvā yabhādhoteneva pattena āgantabbaṃpi hoti, evaṃ yāpetuṃ asakkontassa me puna āgatassa vasanaṭṭhānaṃ icchitabbaṃ, tiṇavallidabbasambhārā nāma dussamodhānīyā, kinti karotī"ti 2- vīmaṃsati. Athassa taṃ agārakaṃ vejayantapāsādo viya upaṭṭhāti. Athassa khaṭopikaṃ oloketvā "mayi gate imaṃ visaṅkharitvā uddhanālātaṃ karissanti, puna aṭṭanipādavilīvādīni 3- laddhabbāni honti, kinti karissāmī"ti cinteti. Athassa sā sirisayanaṃ viya upaṭṭhāti tato dhaññakumbhiṃ oloketvā "mayi gate ayaṃ gharaṇī imaṃ dhaññaṃ tena tena saddhiṃ bhuñjissati. Puna āgatena jīvitavutti nāma laddhabbā hoti, kinti karissāmī"ti cintesi. Athassa sā aḍḍhateḷasāni koṭṭhāgārasatāni viya upaṭṭhāti. Tato mātugāmaṃ oloketvā "mayi gate imaṃ hatthigopako vā assagopako vā yo koci palobhessati, puna āgatena bhattapācikā nāma laddhabbā hoti, kinti karissāmī"ti cinteti. Athassa sā rūpinī devī viya upaṭṭhāti. Idaṃ sandhāya "so na sakkuṇeyyā"tiādi vuttaṃ. [153] Nikkhagaṇānanti suvaṇṇanikkhasatānaṃ. Cayoti santānato katasannicayo. Dhaññagaṇānanti dhaññasakaṭasatānaṃ. [154] Cattārome udāyi puggalāti idha 4- kiṃ dasseti? heṭṭhā "te Tañceva pajahanti, te tañceva nappajahantī"ti pajahanakā ceva appajahanakā ca rāsivasena dassitā, na pāṭiyekkaṃ vibhattā. Idāni yathā nāma dabbasambhāratthaṃ gato puriso paṭipāṭiyā rukkhe chinditvā puna nivattitvā vaṅkañca 5- chinditvā puna nivattitvā 5- pahāya kamme upanetabbayuttakameva gaṇhāti, evameva appajahanake chaḍḍetvā abbohārike katvā pajahanakapuggalā cattāro hontīti dassetuṃ imaṃ desanaṃ ārabhi. @Footnote: 1 cha.Ma. lābhagarukā 2 cha.Ma. karomīti 3 ka. vattanipādavilivādīni @4 Ma. idaṃ 5-5 cha.Ma. ime pāṭhā na dissanti

--------------------------------------------------------------------------------------------- page126.

Upadhipahānāyāti khandhūpadhikilesūpadhiabhisaṅkhārūpadhikāmaguṇūpadhīti imesaṃ upadhīnaṃ pahānāya. Upadhipaṭisaṃyuttāti upadhianudhāvanakā. Sarasaṅkappāti ettha saranti dhāvantīti saRā. Saṅkappentīti saṅkappā. Padadvayenapi vitakkāyeva vuttā. Samudācarantīti abhibhavanti ajjhottharitvā vattanti. Saṃyuttoti kilesehi saṃyutto. Indriyavemattatāti indriyanānattā. 1- Kadāci karahacīti bahukālaṃ vītivattetvā vītivattetvā. Satisammosāti satisammosena. Nipātoti ayokaṭāhamhi patanaṃ. Ettāvatā "nappajahati, pajahati, khippaṃ pajahatī"ti tayo rāsayo dassitā. Tesu cattāro janā nappajahanti nāma, cattāro pajahanti nāma, cattāro khippaṃ pajahanti nāma. Tattha puthujjano sotāpanno sakadāgāmī anāgāmīti ime cattāro janā nappajahanti nāma. Puthujjanādayo tāva mā pajahantu, anāgāmī kathaṃ nappajahatīti. Sopi hi yāvadevassa bhavalobho atthi, tāva aho sukhaṃ aho sukhanti abhinandati. Tasmā nappajahati nāma. Eteyeva pana cattāro janā pajahanti nāma. Sotāpannādayo tāva pajahantu, puthujjano kathaṃ pajahatīti. Āraddhavipassako hi satisammosena sahasā kilese uppanne "mādisassa nāma bhikkhuno kileso uppanno"ti saṃvegaṃ katvā viriyaṃ paggayha vipassanaṃ vaḍḍhetvā maggena kilese samugghāṭeti. Iti so pajahati nāma. Teyeva cattāro khippaṃ pajahanti nāma. Tattha imasmiṃ sutte mahāhatthipadopame 2- indriyabhāvaneti 3- imesu suttesu kiñcāpi tatiyavāro gahito, pañhopi dutiyavāreneva kathitoti veditabbo. Upadhi dukkhassa mūlanti ettha pañcakkhandhā upadhi nāma. Taṃ dukkhassa mūlanti iti viditvā kilesūpadhinā upadhi hoti, niggahaṇo nittaṇhoti attho. Upadhisaṅkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇato vimutto. [155] Evaṃ cattāro puggale vitthāretvā idāni ye pajahanti, te "ime nāma ettake kilese pajahantī"ti. Ye nappajahanti, tepi "ime nāma @Footnote: 1 cha.Ma. indriyanānattatā 2 Ma. mū. 12/300 ādi/262 opammavagga @3 Ma. u. 14/453 ādi/383 saḷāyatanavagga 5 cha.Ma. pañho pana

--------------------------------------------------------------------------------------------- page127.

Ettake kilese nappajahantī"ti dassetuṃ pañca kho ime udāyi kāmaguṇātiādimāha. Tattha miḷhasukhanti asucisukhaṃ. Anariyasukhanti naariyehi sevitasukhaṃ. Bhāyitabbanti etassa sukhassa paṭilābhatopi vipākatopi bhāyitabbaṃ. Nekkhammasukhanti kāmato nikkhantasukhaṃ. Pavivekasukhanti gaṇatopi kilesatopi pavivittasukhaṃ. Upasamasukhanti rāgādivūpasamatthāya sukhaṃ. Sambodhisukhanti 1- maggasaṅkhātassa sambodhissa 2- nibbattanatthāya sukhaṃ. Na bhāyitabbanti etassa sukhassa paṭilābhatopi vipākatopi na bhāyitabbaṃ, bhāvetabbamevetaṃ. [156] Iñjitasmiṃ vadāmīti iñjanaṃ calanaṃ phandananti vadāmi. Kiñca tattha iñjitasminti kiñca tattha iñjitaṃ. Idaṃ tattha iñjitasminti ye ete aniruddhā vitakkavicārā, idaṃ tattha iñjitaṃ. Dutiyatatiyajjhānesupi eseva nayo. Aniñjitasmiṃ vadāmīti idaṃ catutthajjhānaṃ aniñjanaṃ acalanaṃ aphandananti 3- vadāmi. Analanti vadāmīti akattabbaālayanti vadāmi, taṇhālayo ettha na uppādetabboti dasseti. Athavā analaṃ apariyantaṃ, na ettāvatā alametanti sanniṭṭhānaṃ kātabbanti vadāmi. Nevasaññānāsaññāyatanassapīti evarūpāyapi santāya samāpattiyā pahānameva vadāmi. Aṇuṃ vā thūlaṃ vāti khuddakaṃ vā mahantaṃ vā appasāvajjaṃ vā mahāsāvajjaṃ vā. Sesaṃ sabbattha uttānameva. Desanā pana neyyapuggalassa vasena arahattanikūṭeneva niṭṭhāpitāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya laṭukikopamasuttavaṇṇanā niṭṭhitā. Chaṭṭhaṃ. ------------- @Footnote: 1 cha.Ma. sambodhasukhanti 2 cha.Ma. sambodhassa 3 cha.Ma. nipaphandananti


             The Pali Atthakatha in Roman Book 9 page 121-127. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3060&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3060&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3253              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=3650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=3650              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]