ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       6. Laṭukikopamasuttavaṇṇanā
      [148] Evamme sutanti laṭukikopamasuttaṃ. Tattha yena so vanasaṇḍoti
ayaṃpi mahāudāyitthero bhagavatā saddhiṃyeva piṇḍāya pavisitvā tena 3- saddhiṃ
paṭikkami. Tasmā yena so bhagavatā upasaṅkamitabbo, 4- vanasaṇḍo tenupasaṅkamīti
veditabbo. Apahattāti apahārako. Upahattāti upahārako. Paṭisallānā vuṭṭhitoti
phalasamāpattito vuṭṭhito.
      [149] Yaṃ bhagavāti yasmiṃ samaye bhagavā. Iṅghāti āṇattiyaṃ nipāto.
Aññathattanti cittaaññathattaṃ. 5- Tañca kho na bhagavantaṃ paṭicca, evarūpaṃ pana
@Footnote: 1 cha.Ma. kāretabbo        2 Ma. sambhogo           3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. upasaṅkamanto       5 cha.Ma. cittassa aññathattaṃ
Paṇītabhojanaṃ alabhantā kathaṃ yāpessāmāti evaṃ paṇītabhojanalābhaṃ 1- paṭicca
ahosīti veditabbaṃ. Bhūtapubbanti iminā rattiṃ bhojanassa paṇītabhāvaṃ dasseti.
Sūpeyyanti sūpena upanetabbaṃ macchamaṃsakaḷīrādi. Samaggā bhuñjissāmāti ekato
bhuñjissāma. Saṅkhatiyoti abhisaṅkhārikakhādanīyāni. Sabbā tā rattinti sabbā tā
saṅkhatiyo rattiṃyeva honti, divā pana appā parittā thokikā hontīti.
Manussā hi divā yāgukañjiyādīhi yāpetvāpi rattiṃ yathāpattiṃ yathāsatiṃ 2-
yathāpaṇītameva bhuñjanti.
      Puna bhūtapubbanti iminā rattivikālabhojane 3- ādīnavaṃ dasseti. Tattha
andhakāratimisāyanti bahalandhakāre. Māṇavehīti corehi. Katakammehīti katacorakammehi.
Corā kira katakammā yaṃ nesaṃ devataṃ āyācitvā kammaṃ nipphannaṃ, tassa
upahāratthāya manusse māretvā galalohitādīni gaṇhanti. Te aññesu manussesu
māriyamānesu kolāhalā uppajjissanti, pabbajitaṃ pariyesento nāma natthīti
maññamānā bhikkhū gahetvā mārenti. Taṃ sandhāyetaṃ vuttaṃ. Akatakammehīti aṭavito
gāmaṃ āgamanakāle kammanipphandanatthaṃ puretaraṃ balikammaṃ kātukāmehi. Asaddhammena
nimantetīti "ehi bhikkhu ajjekarattiṃ idheva bhuñjitvā idha vasitvā sampattiṃ
anubhavitvā sve gamissasī"ti methunadhammena nimanteti.
      Puna bhūtapubbanti iminā attanā diṭṭhakāraṇaṃ kathesi. Vijjantarikāyāti
vijjuvijjotanakkhaṇe. Vissaramakāsīti mahāsaddaṃ akāsi. Abhummeti bhūti vaḍḍhi,
abhūti avaḍḍhi, vināso mayhanti attho. Pisāco vata manti pisāco maṃ khādituṃ
āgato vata. Ātumārī mātumārīti 4- ettha ātūti pitā, mātūti mātā. Idaṃ
vuttaṃ hoti:- yassa pitā vā mātā vā atthi, taṃ mātāpitaro amhākaṃ
puttakoti yathā tathā vā uppādetvā yaṅkiñci khādanīyaṃ bhojanīyaṃ datvā
ekasmiṃ ṭhāne sayāpenti. So evaṃ rattiṃ piṇḍāya na carati. Tuyhaṃ pana
mātāpitaro matā maññe, tena evaṃ carasīti.
@Footnote: 1 cha.Ma. paṇītabhojanaṃ        2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. rattiṃ vikālabhojane  4 Ma. ātu mātumārī...
      [150] Evamevaṃ panāti evamevaṃ 1- kiñci ānisaṃsaṃ apassantā
nikkāraṇeneva evamāhaṃsūti garahanto āha. Tattha āhaṃsūti vadanti. Kiṃ panimassāti
imassa appamattakassa hetūti 2- kiṃ vattabbaṃ nāma, nanu apassantena viya
asuṇantena viya bhavitabbanti. Oramattakassāti parittamattakassa. Adhisallekhatevāyanti
ayaṃ samaṇo navanītaṃ pivanto 3- viya padumanāḷasuttaṃ kakacena okkantanto viya
atisallekhati, ativāyāmaṃ karoti. Sikkhākāmāti sāriputtamoggallānādayo viya
sikkhākāmā, tesu ca appaccayaṃ upaṭṭhapenti. Tesañhi evaṃ hoti "sace ete
`appamattakaṃ etaṃ, haratha bhagavā'ti vadeyyuṃ, kiṃ satthā na hareyya. Evaṃ
pana avatvā bhagavantaṃ parivāretvā nisinnā `evaṃ bhagavā, sādhu bhagavā,
paññapetha bhagavā'ti atirekataraṃ ussāhaṃ paṭilabhantī"ti. Tasmā tesu appaccayaṃ
upaṭṭhapenti.
      Tesanti tesaṃ ekaccānaṃ moghapurisānaṃ. Tanti taṃ appamattakaṃ pahātabbaṃ.
Thūlo kaliṅgaroti gale baddhaṃ mahākaṭṭhaṃ viya hoti. Laṭukikā sakuṇikāti
vātakasakuṇikā. 4- Sā kira ravasataṃ ravitvā naccasataṃ naccitvā sakiṃ gocaraṃ gaṇhāti.
Ākāsato bhūmiyaṃ patiṭṭhitaṃ pana naṃ disvā vacchapālakādayo kīḷanatthaṃ pūtilatāya
bandhanti. Taṃ sandhāyetaṃ vuttaṃ. Āgametīti upeti. Tañhi tassāti taṃ
pūtilatābandhanaṃ tassā appasarīratāya ceva appathāmatāya ca balavabandhanaṃ nāma, mahantaṃ
nāḷikerarajju viya ducchijjaṃ hoti. Tesanti tesaṃ moghapurisānaṃ saddhāmandatāya
ca paññāmandatāya ca balavabandhanaṃ nāma, dukkaṭavatthumattakaṃpi mahantaṃ pārājikavatthu
viya duppajahaṃ hoti.
      [151] Sukkapakkhe pahātabbassāti kiṃ imassa appamattakassa pahātabbassa
hetu bhagavatā vattabbaṃ atthi, yassa no bhagavā pahānamāha. Nanu evaṃ
bhagavato adhippāyaṃ ñatvāpi pahātabbamevāti attho. Appossukkāti anussukkā.
Pannalomāti patitalomā, na tassa pahātabbabhayena uddhaggalomā. Paradattavuttāti 5-
@Footnote: 1 cha.Ma. evamevāti evameva       2 cha.Ma. hetu          3 cha.Ma. pisanto
@4 cha.Ma. cātakasakuṇikā             5 Sī., ka. paradavuttāti
Parehi dinnavuttino, parato laddhena yāpentāti attho. Migabhūtena cetasā
viharantīti apaccāsiṃsanakapakkhe ṭhitā hutvā viharanti. Migo hi pahāraṃ labhitvā
manussāvāsaṃ gantvā bhesajjaṃ vā vaṇatelaṃ vā labhissāmīti ajjhāsayaṃ akatvā
pahāraṃ labhitvāva agāmakaṃ araññaṃ pavisitvā pahāraṭṭhānaṃ 1- heṭṭhā katvā
nipajjitvā 2- phāsubhūtakāle vuṭṭhāya gacchati. Evaṃ migā apaccāsiṃsanakapakkhe
ṭhitā. Idaṃ sandhāya vuttaṃ "migabhūtena cetasā viharantī"ti. Tañhi tassāti taṃ
varattabandhanaṃ tassa hatthināgassa mahāsarīratāya ceva mahāthāmatāya ca dubbalabandhanaṃ
nāma. Pūtilatā viya suchijjaṃ hoti. Tesaṃ tanti tesantaṃ kulaputtānaṃ saddhāmahantatāya
ca paññāmahantatāya ca mahantaṃ pārājikavatthuṃpi dukkaṭavatthumattakaṃ viya
supajahaṃ hoti.
      [152] Daliddoti dāliddiyena 3- samannāgato. Assakoti niyasako. 4-
Anāḷhiyoti anaḍḍho. Agārakanti khuddakagehaṃ. Oluggavilugganti yassa
gehasandhiyo 5- piṭṭhivaṃsato muccitvā maṇḍale laggā, maṇḍalato muccitvā bhūmiyaṃ
laggā. Kākātidāyinti yattha kiñcideva bhuñjissāmāti anto nisinnakāle
visuṃ dvārakiccaṃ nāma natthi, tato tato kākā pavisitvā parivārenti. Sūrakākā
hi palāyanakāle ca yathāsammukhaṭṭhāneneva nikkhamitvā palāyanti. Na paramarūpanti na
puññavantānaṃ gehaṃ viya uttamarūpaṃ. Khaṭopīkāti 6- vilīvamañcako. Oluggaviluggāti
oṇatuṇṇatā. Dhaññasamavāpakanti dhaññañca samavāpakañca. Tattha dhaññaṃ nāma
kudrūsako. Samavāpakanti lābubījakumbhaṇḍabījakādi bījajātaṃ. Na paramarūpanti yathā
puññavantānaṃ gandhasālibījādiparisuddhabījaṃ, na evarūpaṃ. Jāyikāti kapaṇajāyā.
Na paramarūpāti pacchisīlā lambatthanī mahodarā pisācā viya bībhacchā sāmaññanti
samaṇabhāvo. So vatassaṃ, yohanti so vatāhaṃ puriso nāma assaṃ, yo kesamassuṃ
ohāretvā pabbajeyyanti.
@Footnote: 1 cha.Ma. pahaṭaṭṭhānaṃ      2 cha.Ma. nipatitvā      3 Sī. daliddiyena     4 Ma. nisako
@5 cha.Ma. gehayiṭṭhiyo     6 Ma. kaḷopikāti
      So na sakkuṇeyyāti so evaṃ cintetvāpi gehaṃ gantvā "pabbajjā
nāma garukā 1- dukkarā durāsadā, sattapi aṭṭhapi gāme piṇḍāya caritvā
yabhādhoteneva pattena āgantabbaṃpi hoti, evaṃ yāpetuṃ asakkontassa me puna
āgatassa vasanaṭṭhānaṃ icchitabbaṃ, tiṇavallidabbasambhārā nāma dussamodhānīyā,
kinti karotī"ti 2- vīmaṃsati. Athassa taṃ agārakaṃ vejayantapāsādo viya upaṭṭhāti.
Athassa khaṭopikaṃ oloketvā "mayi gate imaṃ visaṅkharitvā uddhanālātaṃ karissanti,
puna aṭṭanipādavilīvādīni 3- laddhabbāni honti, kinti karissāmī"ti cinteti.
Athassa sā sirisayanaṃ viya upaṭṭhāti tato dhaññakumbhiṃ oloketvā "mayi gate
ayaṃ gharaṇī imaṃ dhaññaṃ tena tena saddhiṃ bhuñjissati. Puna āgatena jīvitavutti
nāma laddhabbā hoti, kinti karissāmī"ti cintesi. Athassa sā aḍḍhateḷasāni
koṭṭhāgārasatāni viya upaṭṭhāti. Tato mātugāmaṃ oloketvā "mayi gate imaṃ
hatthigopako vā assagopako vā yo koci palobhessati, puna āgatena
bhattapācikā nāma laddhabbā hoti, kinti karissāmī"ti  cinteti. Athassa sā
rūpinī devī viya upaṭṭhāti. Idaṃ sandhāya "so na sakkuṇeyyā"tiādi vuttaṃ.
      [153] Nikkhagaṇānanti suvaṇṇanikkhasatānaṃ. Cayoti santānato katasannicayo.
Dhaññagaṇānanti dhaññasakaṭasatānaṃ.
      [154] Cattārome udāyi puggalāti idha 4- kiṃ dasseti? heṭṭhā "te
Tañceva pajahanti, te tañceva nappajahantī"ti pajahanakā ceva appajahanakā
ca rāsivasena dassitā, na pāṭiyekkaṃ vibhattā. Idāni yathā nāma dabbasambhāratthaṃ
gato puriso paṭipāṭiyā rukkhe chinditvā puna nivattitvā vaṅkañca 5- chinditvā
puna nivattitvā 5- pahāya kamme upanetabbayuttakameva gaṇhāti, evameva
appajahanake chaḍḍetvā abbohārike katvā pajahanakapuggalā cattāro hontīti
dassetuṃ imaṃ desanaṃ ārabhi.
@Footnote: 1 cha.Ma. lābhagarukā         2 cha.Ma. karomīti          3 ka. vattanipādavilivādīni
@4 Ma. idaṃ                5-5 cha.Ma. ime pāṭhā na dissanti
      Upadhipahānāyāti khandhūpadhikilesūpadhiabhisaṅkhārūpadhikāmaguṇūpadhīti imesaṃ upadhīnaṃ
pahānāya. Upadhipaṭisaṃyuttāti upadhianudhāvanakā. Sarasaṅkappāti ettha saranti
dhāvantīti saRā. Saṅkappentīti saṅkappā. Padadvayenapi vitakkāyeva vuttā.
Samudācarantīti abhibhavanti ajjhottharitvā vattanti. Saṃyuttoti kilesehi saṃyutto.
Indriyavemattatāti indriyanānattā. 1- Kadāci karahacīti bahukālaṃ vītivattetvā
vītivattetvā. Satisammosāti satisammosena. Nipātoti ayokaṭāhamhi patanaṃ.
Ettāvatā "nappajahati, pajahati, khippaṃ pajahatī"ti tayo rāsayo dassitā. Tesu
cattāro janā nappajahanti nāma, cattāro pajahanti nāma, cattāro khippaṃ
pajahanti nāma.
      Tattha puthujjano sotāpanno sakadāgāmī anāgāmīti ime cattāro janā
nappajahanti nāma. Puthujjanādayo tāva mā pajahantu, anāgāmī kathaṃ nappajahatīti.
Sopi hi yāvadevassa bhavalobho atthi, tāva aho sukhaṃ aho sukhanti abhinandati.
Tasmā nappajahati nāma. Eteyeva pana cattāro janā pajahanti nāma.
Sotāpannādayo tāva pajahantu, puthujjano kathaṃ pajahatīti. Āraddhavipassako hi
satisammosena sahasā kilese uppanne "mādisassa nāma bhikkhuno kileso
uppanno"ti saṃvegaṃ katvā viriyaṃ paggayha vipassanaṃ vaḍḍhetvā maggena kilese
samugghāṭeti. Iti so pajahati nāma. Teyeva cattāro khippaṃ pajahanti nāma.
Tattha imasmiṃ sutte mahāhatthipadopame 2- indriyabhāvaneti 3- imesu suttesu
kiñcāpi tatiyavāro gahito, pañhopi dutiyavāreneva kathitoti veditabbo.
      Upadhi dukkhassa mūlanti ettha pañcakkhandhā upadhi nāma. Taṃ dukkhassa
mūlanti iti viditvā kilesūpadhinā upadhi hoti, niggahaṇo nittaṇhoti attho.
Upadhisaṅkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇato vimutto.
      [155] Evaṃ cattāro puggale vitthāretvā idāni ye pajahanti, te
"ime nāma ettake kilese pajahantī"ti. Ye nappajahanti, tepi "ime nāma
@Footnote: 1 cha.Ma. indriyanānattatā          2 Ma. mū. 12/300 ādi/262 opammavagga
@3 Ma. u. 14/453 ādi/383 saḷāyatanavagga   5 cha.Ma. pañho pana
Ettake kilese nappajahantī"ti dassetuṃ pañca kho ime udāyi kāmaguṇātiādimāha.
Tattha miḷhasukhanti asucisukhaṃ. Anariyasukhanti naariyehi sevitasukhaṃ. Bhāyitabbanti
etassa sukhassa paṭilābhatopi vipākatopi bhāyitabbaṃ. Nekkhammasukhanti kāmato
nikkhantasukhaṃ. Pavivekasukhanti gaṇatopi kilesatopi pavivittasukhaṃ. Upasamasukhanti
rāgādivūpasamatthāya sukhaṃ. Sambodhisukhanti 1- maggasaṅkhātassa sambodhissa 2-
nibbattanatthāya sukhaṃ. Na bhāyitabbanti etassa sukhassa paṭilābhatopi vipākatopi
na bhāyitabbaṃ, bhāvetabbamevetaṃ.
      [156] Iñjitasmiṃ vadāmīti iñjanaṃ calanaṃ phandananti vadāmi. Kiñca
tattha iñjitasminti kiñca tattha iñjitaṃ. Idaṃ tattha iñjitasminti ye ete
aniruddhā vitakkavicārā, idaṃ tattha iñjitaṃ. Dutiyatatiyajjhānesupi eseva nayo.
Aniñjitasmiṃ vadāmīti idaṃ catutthajjhānaṃ aniñjanaṃ acalanaṃ aphandananti 3- vadāmi.
      Analanti vadāmīti akattabbaālayanti vadāmi, taṇhālayo ettha na
uppādetabboti dasseti. Athavā analaṃ apariyantaṃ, na ettāvatā alametanti
sanniṭṭhānaṃ kātabbanti vadāmi. Nevasaññānāsaññāyatanassapīti evarūpāyapi
santāya samāpattiyā pahānameva vadāmi. Aṇuṃ vā thūlaṃ vāti khuddakaṃ vā mahantaṃ
vā appasāvajjaṃ vā mahāsāvajjaṃ vā. Sesaṃ sabbattha uttānameva. Desanā
pana neyyapuggalassa vasena arahattanikūṭeneva niṭṭhāpitāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     laṭukikopamasuttavaṇṇanā niṭṭhitā.
                              Chaṭṭhaṃ.
                          -------------
@Footnote: 1 cha.Ma. sambodhasukhanti         2 cha.Ma. sambodhassa        3 cha.Ma. nipaphandananti



             The Pali Atthakatha in Roman Book 9 page 121-127. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3060              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3060              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=3253              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=3650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=3650              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]