ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                        5. Bhaddālisuttavaṇṇanā
      [134] Evamme sutanti bhaddālisuttaṃ. Tattha ekāsanabhojananti ekasmiṃ
purebhatte asanabhojanaṃ bhuñjitabbabhattanti attho. Appābādhatantiādīni kakacopame
vitthāritāni. Na ussahāmīti na sakkomi. Siyā kukkuccaṃ siyā vippaṭisāroti
evaṃ bhuñjanto yāvajīvaṃ brahmacariyaṃ carituṃ sakkhissāmi nu kho, na nu khoti iti
me vippaṭisārakukkuccaṃ bhaveyyāti attho. Ekadesaṃ bhuñjitvāti porāṇakattherā
kira patte bhattaṃ pakkhipitvā sappimhi dinne sappinā uṇhameva 1- thokaṃ
bhuñjitvā hatthe dhovitvā avasesaṃ bahi nīharitvā chāyūdakaphāsuke ṭhāne
nisīditvā bhuñjanti. Etaṃ sandhāya satthā āha. Bhaddāli pana cintesi "sace
@Footnote: 4 Sī. uṇhuṇhameva

--------------------------------------------------------------------------------------------- page111.

Sakiṃ pattaṃ pūretvā dinnaṃ bhattaṃ bhuñjitvā puna pattaṃ dhovitvā odanassa pūretvā laddhaṃ bahi nīharitvā chāyūdakaphāsuke ṭhāne bhuñjeyya, iti evaṃ vaṭṭeyya, itarathā ko sakkotī"ti. Tasmā evaṃpī kho ahaṃ bhante na ussahāmīti āha. Ayaṃ kira atīte anantarāya jātiyā kākayoniyaṃ nibbatti. Kākā ca nāma mahāchātakā honti. Tasmā chātakatthero nāma ahosi. Tassa pana viravantasseva bhagavā taṃ madditvā ajjhottharitvā "yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā pācittiyan"ti 1- sikkhāpadaṃ paññapesi. Tena vuttaṃ athakho āyasmā bhaddāli .pe. Anussāhaṃ pavedesīti. Yathātanti yathā aññopi sikkhāya na paripūrakārī ekavihārepi vasanto satthu sammukhībhāvaṃ na dadeyya, tatheva na adāsīti attho. Neva bhagavato upaṭṭhānaṃ agamāsi, na dhammadesanaṭṭhānaṃ na vitakkamāḷakaṃ, na ekabhikkhācāramaggaṃ paṭipajji. Yasmiṃ kule bhagavā nisīdati, tassa dvārepi na aṭṭhāsi. Sacassa vasanaṭṭhānaṃ bhagavā gacchati, so puretarameva ñatvā aññattha gacchati. Saddhāpabbajito kiresa kulaputto parisuddhasīlo. Tenassa na añño vitakko ahosi, "mayā nāma udarakāraṇā bhagavato sikkhāpadapaññāpanaṃ paṭibāhitaṃ, ananucchavikaṃ me katan"ti ayameva vitakko ahosi. Tasmā ekavihāre vasantopi lajjāya satthu sammukhībhāvaṃ nādāsi. [135] Cīvarakammaṃ karontīti manussā bhagavato cīvarasāṭakaṃ adaṃsu, taṃ gahetvā cīvaraṃ karonti. Etaṃ desanti 2- etaṃ okāsaṃ etaṃ aparādhaṃ, satthu sikkhāpadapaññāpanassa 3- paṭibāhitakāraṇaṃ sādhukaṃ manasikarohīti attho. Dukkarataranti vassaṃ hi vasitvā disā pakkante bhikkhū kuhiṃ vasitthāti pucchanti. Tehi jetavane vasimhāti vutte "āvuso bhagavā imasmiṃ antovasse kataraṃ jātakaṃ kathesi, kataraṃ suttantaṃ, kataraṃ sikkhāpadaṃ paññapesī"ti pucchitāro honti. Tato "vikālabhojanasikkhāpadaṃ paññapesi, bhaddāli nāma naṃ eko thero paṭibāhī"ti @Footnote: 1 vi. mahāvi. 2/248/235 bhojanavagga 2 cha.Ma. etaṃ dosakanti @3 cha.Ma. sikkhāpadaṃ paññapentassa

--------------------------------------------------------------------------------------------- page112.

Vakkhanti. Taṃ sutvā bhikkhū "bhagavatopi nāma sikkhāpadaṃ paññapentassa paṭibāhituṃ 1- ayuttaṃ akāraṇan"ti vadanti. Evaṃ te ayaṃ doso mahājanantare pākaṭo hutvā duppaṭikārataṃ āpajjissatīti maññamānā evamāhaṃsu. Apica aññepi bhikkhū pavāretvā satthu santikaṃ āgamissanti. Atha tvaṃ "ethāvuso 2- mama satthāraṃ khamāpentassa sahāyā hothā"ti saṃghaṃ sannipātessasi. Tattha āgantukā pucchissanti "āvuso kiṃ imināpi bhikkhunā katan"ti. Tato etamatthaṃ sutvā "bhāriyaṃ kataṃ bhikkhunā, dasabalaṃ nāma paṭibāhissatīti ayuttametan"ti vakkhanti. Evaṃpi te ayaṃ aparādho mahājanantare pākaṭo hutvā duppaṭikārataṃ āpajjissatīti maññamānāpi evamāhaṃsu. Athakho 3- bhagavā pavāretvā cārikaṃ pakkamissati, atha tvaṃ gatagataṭṭhāne bhagavato khamāpanatthāya saṃghaṃ sannipātessasi. Tatra disāvāsino bhikkhū pucchissanti "āvuso kiṃ iminā bhikkhunā katan"ti .pe. Duppaṭikārataṃ āpajjissatīti maññamānāpi evamāhaṃsu. Etadavocāti appaṭirūpaṃ mayā kataṃ, bhagavā pana mahantepi aguṇe alaggitvā mayhaṃ accayaṃ paṭiggaṇhissatīti maññamāno etaṃ "accayo maṃ bhante"ti ādivacanaṃ avoca. Tattha accayoti aparādho. Maṃ accagamāti maṃ atikkamma abhibhavitvā pavatto. Paṭiggaṇhātūti khamatu. Āyatiṃ saṃvarāyāti anāgate saṃvaraṇatthāya, puna evarūpassa aparādhassa dosassa khalitassa akaraṇatthāya. Tagghāti ekaṃsena. Samayopi kho te bhaddālīti bhaddāli tayā paṭivijjhitabbayuttakaṃ ekaṃ kāraṇaṃ atthi, taṃpi te na paṭividdhaṃ na sallakkhitanti dasseti. [136] Ubhatobhāgavimuttotiādīsu dhammānusārī, saddhānusārīti dve ekacittakkhaṇikā maggasamaṅgipuggalā. Ete pana sattapi ariyapuggale bhagavatāpi evaṃ āṇāpetuṃ na yuttaṃ, bhagavatā āṇatte tesaṃpi evaṃ kātuṃ na yuttaṃ. Aṭṭhānaparikappavasena pana ariyapuggalānaṃ suvacabhāvadassanatthaṃ bhaddālittherassa ca dubbacabhāvadassanatthametaṃ vuttaṃ. @Footnote: 1 cha.Ma. paṭibāhitaṃ 2 Ma. evaṃ āvuso 3 cha.Ma. atha vā

--------------------------------------------------------------------------------------------- page113.

Api nu tvaṃ tasmiṃ samaye ubhatobhāgavimuttoti desanaṃ kasmā ārabhi? bhaddālissa niggaṇhanatthaṃ. Ayaṃ hettha adhippāyo:- bhaddāli ime satta ariyapuggalā loke dakkhiṇeyyā mama sāsane sāmino, mayi sikkhāpadaṃ paññapente paṭibāhitabbayuttakāraṇe sati etesaṃ paṭibāhituṃ yuttaṃ. Tvaṃ pana mama sāsanato bāhirako, mayi sikkhāpadaṃ paññapente tuyhaṃ paṭibāhituṃ na yuttanti. Ritto tucchoti anto ariyaguṇānaṃ abhāvena rittako tucchako, issaravacane kiñci na hoti. Yathādhammaṃ paṭikarosīti yathā dhammo ṭhito, tatheva karosi, khamāpesīti vuttaṃ hoti. Tante mayaṃ paṭiggaṇhāmāti taṃ tava aparādhaṃ mayaṃ khamāma. Vuḍḍhi hesā bhaddāli ariyassa vinayeti esā bhaddāli ariyassa vinaye buddhassa bhagavato sāsane vuḍḍhi nāma. Katamā? accayaṃ accayato disvā yathādhammaṃ paṭikaritvā āyatiṃ saṃvarāpajjanā. Desanaṃ pana puggalādhiṭṭhānaṃ karonto "yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiṃ saṃvaraṃ āpajjatī"ti āha. [137] Satthāpi upavadatīti "asukavihāravāsī asukassa therassa saddhivihāriko asukassa antevāsiko itthannāmo nāma bhikkhu lokuttaradhammaṃ nibbattetuṃ araññaṃ paviṭṭho"ti sutvā "kiṃ tassa araññavāsena, yo mayhaṃ pana sāsane sikkhāya aparipūrakārī"ti evaṃ upavadati. Sesapadesupi eseva nayo, apicettha devatā na kevalaṃ upavadanti. Bheravārammaṇaṃ dassetvā palāyanākāraṃpi karonti. Attāpi attānanti sīlaṃ āvajjantassa saṅkiliṭṭhaṭṭhānaṃ pākaṭaṃ hoti, cittaṃ vidhāvati, na kammaṭṭhānaṃ allīyati. So "kimmādisassa araññavāsenā"ti vippaṭisārī uṭṭhāya pakkamati. Attāpi attānaṃ upavaditoti attanāpi attā upavadito, ayameva vā pāṭho. Sukkapakkho vuttapaccanīkanayena veditabbo. So vivicceva kāmehītiādi evaṃ sacchikarotīti dassanatthaṃ vuttaṃ. [140] Pavayha pavayha 1- kāraṇaṃ kārentīti appamattakepi dose niggahetvā punappunaṃ kārenti. No tathāti mahantepi aparādhe yathā itaraṃ, evaṃ pavayha na kārenti, so kira "āvuso bhaddāli mā cintayittha, evarūpaṃ @Footnote: 1 cha.Ma. pasayha pasayha, evamuparipi

--------------------------------------------------------------------------------------------- page114.

Nāma hoti, ehi satthāraṃ khamāpehī"ti bhikkhusaṃghatopi kañci bhikkhuṃ pesetvā attano santikaṃ pakkosāpetvā "bhaddāli mā cintayittha, evarūpaṃ nāma hotī"ti evaṃ satthu santikāpi anuggahaṃ paccāsiṃsati. Tato "bhikkhusaṃghenāpimhi 1- na samassāsito satthārāpī"ti cintetvā evamāha. Atha bhagavā bhikkhusaṃghopi satthāpi ovaditabbayuttakameva ovadati, na itaranti dassetuṃ idha bhaddāli ekaccotiādimāha. Tattha aññenāññantiādīni anumānasutte vitthāritāni. Na sammā vattatīti sammāvattamhi 2- na vattati. Na lomaṃ pātetīti anulomavatte na vattati, vilomameva gaṇhati. Na nitthāraṃ 3- vattatīti nitthāraṇakavattamhi na vattati, āpattivuṭṭhānatthaṃ turitaturito chandajāto na hoti. Tatrāti tasmiṃ tassa dubbacakaraṇe. Abhiṇhāpattikoti nirantarāpattiko. Āpattibahuloti sāpattikakālovassa bahu, suddho nirāpattikakālo appoti attho. Na khippameva vūpasammatīti khippaṃ na vūpasammati, dīghasuttaṃ hoti. Vinayadharā pādadhovanakāle āgataṃ "gacchāvuso vattavelā"ti vadanti. Puna kālaṃ maññitvā āgataṃ "gacchāvuso tuyhaṃ vihāravelā, gacchāvuso sāmaṇerādīnaṃ uddesadānavelā, amhākaṃ nhānavelā, therūpaṭṭhānavelā, mukhadhovanavelā"tiādīni vatvā divasabhāgepi rattibhāgepi āgataṃ uyyojentiyeva. "kāya velāya bhante okāso bhavissatī"ti vuttepi "gacchāvuso, tvaṃ imameva ṭhānaṃ jānāsi, asuko nāma vinayadharatthero sinehapānaṃ pivati, asuko virecanaṃ kāreti, kasmā turitosī"tiādīni vatvā dīghasuttameva karonti. [141] Khippameva vūpasammatīti lahuṃ vūpasammati, na dīghasuttaṃ hoti. Ussukkāpannā bhikkhū "āvuso ayaṃ subbaco bhikkhu, janapadavāsino nāma gāmantasenāsane vasanaṭṭhānanisajjādīni na phāsukāni honti, bhikkhācāropi dukkho hoti, sīghamassa adhikaraṇaṃ vūpasamemā"ti sannipatitvā āpattito vuṭṭhāpetvā suddhante 4- patiṭṭhāpenti. @Footnote: 1 cha.Ma. bhikkhusaṃghenāpi 2 cha.Ma. sammā vattampi 3 cha.Ma. netthāraṃ 4 Sī. suddhatte

--------------------------------------------------------------------------------------------- page115.

[142] Adhiccāpattikoti kadāci āpajjati. 1- So kiñcāpi lajjī hoti pakatatto, dubbacattā panassa bhikkhū tatheva paṭipajjanti. [144] Saddhāmattakena vahati pemamattakenāti ācariyūpajjhāyesu appamattikāya gehassitasaddhāya appamattakena gehassitapemena yāpeti. Paṭisandhiggahaṇasadisā hi ayaṃ pabbajjā nāma, navapabbajito pabbajjāya guṇaṃ ajānanto ācariyūpajjhāyesu pemamattena yāpeti, tasmā evarūpā saṅgaṇhitabbā anuggaṇhitabbā. 2- Appamattakaṃpi hi saṅgahaṃ labhitvā pabbajjāya ṭhitā abhiññāppattā mahāsamaṇā bhavissanti. Ettakena kathāmaggena "ovaditabbayuttakaṃ ovadanti, na itaran"ti idameva bhagavatā dassitaṃ. [145] Aññāya saṇṭhahiṃsūti arahatte patiṭṭhahiṃsu. Sattesu hāyamānesūti paṭipattiyā hāyamānāya sattā hāyanti nāma. Saddhamme antaradhāyamāneti paṭipattisaddhamme antaradhāyamāne. Paṭipattisaddhammopi hi paṭipattipūrakesu sattesu asati antaradhāyati 3- nāma. Āsavaṭṭhānīyāti āsavā tiṭṭhanti etesūti āsavaṭṭhānīyā. Yesu diṭṭhadhammikasamparāyikā parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhavisesabhūtā ca āsavā tiṭṭhantiyeva. Tasmā 4- nesaṃ te kāraṇaṃ hontīti attho. Te āsavaṭṭhānīyā vītikkamadhammā yāva na saṃghe pātubhavanti, na tāva satthā sāvakānaṃ sikkhāpadaṃ paññapetīti ayamettha yojanā. Evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ yato ca kho bhaddālītiādimāha. Tattha yatoti yadā, yasmiṃ kāleti vuttaṃ hoti. Sesaṃ vuttānusāreneva veditabbaṃ. Ayaṃ vā ettha saṅkhepattho:- yasmiṃ kāle āsavaṭṭhānīyā dhammāti saṅkhaṃ gatā vītikkamadosā saṃghe pātubhavanti, tadā satthā sāvakānaṃ sikkhāpadaṃ paññapeti. Kasmā? tesaṃyeva āsavaṭṭhānīyadhammasaṅkhātānaṃ vītikkamadosānaṃ paṭighātāya. Evaṃ āsavaṭṭhānīyānaṃ dhammānaṃ anuppattiṃ sikkhāpadapaññattiyā akālaṃ, uppattiñca kālanti vatvā idāni tesaṃ dhammānaṃ anuppattikālañca @Footnote: 1 cha.Ma. kadāci kadāci āpattiṃ 2 cha.Ma. ayaṃ pāṭho na dissati @3 Ma. antaradhānesu 4 cha.Ma. yasmā

--------------------------------------------------------------------------------------------- page116.

Uppattikālañca dassetuṃ na tāva bhaddāli idhekaccetiādimāha. Tattha mahattanti mahantabhāvaṃ. Saṃgho hi yāva na theramajjhimānaṃ vasena mahattappatto hoti, tāva senāsanāni pahonti, sāsane ekacce āsavaṭṭhānīyā 1- dhammā na uppajjanti. Mahattappatte pana te uppajjanti, atha satthā sikkhāpadaṃ paññapeti. Tattha mahattappatte saṃghe paññattasikkhāpadāni:- "yo pana bhikkhu anupasampannena uttaridvirattatirattaṃ sahaseyyaṃ kappeyya pācittiyaṃ. 2- Yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya pācittiyaṃ. 3- Yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya pācittiyan"ti 4- iminā nayena veditabbāni. Lābhagganti lābhassa aggaṃ. Saṃgho hi yāva na lābhaggappatto hoti, na tāva lābhaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti, atha satthā sikkhāpadaṃ paññapeti:- "yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya pācittiyan"ti. 5- Idañhi lābhaggappatte saṃghe sikkhāpadaṃ paññattaṃ. Yasagganti yasassa aggaṃ. Saṃgho hi yāva na yasaggappatto hoti, na tāva yasaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti, atha satthā sikkhāpadaṃ paññapeti "surāmerayapāne pācittiyan"ti. 6- Idañhi yasaggappatte saṃghe sikkhāpadaṃ paññattaṃ. Bāhusaccanti bahussutabhāvaṃ. Saṃgho hi yāva na bāhusaccappatto hoti, na tāva āsavaṭṭhānīyā dhammā uppajjanti. Bāhusaccappatte pana yasmā ekampi nikāyaṃ dvepi nikāye pañcapi nikāye uggahetvā ayoniso ummajjamānā @Footnote: 1 Sī. senāsane paṭicca āsavaṭṭhānīyā 2 vi. mahāvi. 2/51/132 musāvādavagga @3 vi. bhikkhunī. 3/1171/206 kumārībhūtavagga 4 vi. bhikkhunī. 3/1175/207 @kumārībhūtavagga 5 vi. mahāvi. 2/270/245 acelakavagga 6 vi. mahāvi. 2/327/271 @surāpānavagga

--------------------------------------------------------------------------------------------- page117.

Puggalā rasena rasaṃ saṃsandetvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpenti. Atha satthā "yo pana bhikkhu evaṃ vadeyya tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi 1- .pe. Samaṇuddesopi ce evaṃ vadeyyā"tiādinā 2- nayena sikkhāpadaṃ paññapeti. Rattaññutappattoti ettha rattiyo jānantīti rattaññū. Attano pabbajitadivasato paṭṭhāya bahurattiyo jānanti, cirapabbajitāti vuttaṃ hoti. Rattaññūnaṃ bhāvaṃ rattaññutaṃ. Tatra rattaññutappatte saṃghe upasenavaṅgantaputtaṃ ārabbha sikkhāpadaṃ paññattanti veditabbaṃ. So hāyasmā ūnadasavasse bhikkhū upasampādente disvā ekavasso saddhivihārikaṃ upasampādesi. Atha bhagavā sikkhāpadaṃ paññapesi "na bhikkhave ūnadasavassena upasampādetabbo, yo upasampādeyya āpatti dukkaṭassā"ti. 3- Evaṃ paññatte sikkhāpade puna bhikkhū "dasavassāmhā dasavassāmhā"ti bālā abyattā upasampādenti. Atha bhagavā aparaṃpi sikkhāpadaṃ paññapesi "na bhikkhave bālena abyattena upasampādetabbo, yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetun"ti. 3- Rattaññutappattakāle dve sikkhāpadāni paññattānīti. 4- [146] Ājānīyasusūpamadhammapariyāyaṃ desesinti taruṇājānīyaupamaṃ katvā dhammaṃ desayiṃ. Tatthāti 5- tasmiṃ asaraṇe. Na kho bhaddāli eseva hetūti na esa sikkhāya aparipūrakāribhāvoyeva eko hetu. [147] Mukhādhāne kāraṇaṃ kāretīti khalibandhādīhi 6- mukhaṭṭhapane sādhukaṃ gīvaṃ paggaṇhāpetuṃ kāraṇaṃ kāreti. Visūkāyikānītiādīhi visevanācāraṃ katheti. Sabbāneva hetāni aññamaññavevacanāni. Tasmiṃ ṭhāneti tasmiṃ visevanācāre. @Footnote: 1 vi. mahāvi. 2/418/307 sappāṇakavagga 2 vi. mahāvi. 2/429/314 sappāṇakavagga @3 vi. mahā. 4/75/76 ācariyavattakathā 4 cha.Ma. iti-saddo na dissati @5 cha.Ma. tatrāti 6 cha.Ma. khalīnabandhādīhi

--------------------------------------------------------------------------------------------- page118.

Parinibbāyatīti nibbisevano hoti, taṃ visevanaṃ jahatīti attho. Yugādhāneti yugaṭṭhapane yugassa sādhukaṃ gahaṇatthaṃ. Anukkameti cattāropi pāde ekappahāreneva ukkhipane ca nikkhipane ca parasenāya hi 1- āvāṭe ṭhatvā asiṃ gahetvā āgacchantassa assassa pāde chindanti. 2- Tasmiṃ samaye esa ekappahāreneva cattāropi pāde ukkhipissatīti rajjubandhanavidhānena etaṃ kāraṇaṃ kārenti. 3- Maṇḍaleti yathā asse nisinnoyeva bhūmiyaṃ patitaṃ āvudhaṃ gahetuṃ sakkoti, evaṃ karaṇatthaṃ maṇḍale kāraṇaṃ kāreti. Khurakāseti aggaggakhurehi paṭhavīkamane rattiṃ okkantakālasmiṃ hi yathā padasaddo na suyyati, tadatthaṃ ekasmiṃ ṭhāne saññaṃ datvā aggaggakhureheva gamanaṃ sikkhāpenti, taṃ sandhāyetaṃ vuttaṃ. Dhāreti 4- sīghavāhane. "dhāve"tipi pāṭho. 5- Attano parājaye sati palāyanatthaṃ, paraṃ palāyantaṃ anubandhitvā gahaṇatthañca etaṃ kāraṇaṃ kāreti. Ravattheti ravatthāya. 6- Yuddhakālasmiṃ hi hatthīsu vā koñcanādaṃ karontesu assesu vā hasantesu rathesu vā nighosantesu yodhesu vā ukkuṭṭhiṃ karontesu tassa ravassa abhāyitvā parasenapavesanatthaṃ idaṃ kāraṇaṃ 7- kariyati. Rājaguṇeti raññā jānitabbaguṇe. Kūṭakaṇṇarañño kira guḷavaṇṇo nāma asso ahosi. Rājā pācīnadvārena nikkhamitvā cetiyapabbataṃ gamissāmīti kadambanadītīraṃ 8- sampatto. Asso tīre ṭhatvā udakaṃ otarituṃ na icchati, rājā assācariyaṃ āmantetvā "aho tayā asso sikkhāpito udakaṃ otarituṃ na icchatī"ti āha. Ācariyo susikkhāpito deva asso, etassa 9- hi cittaṃ `sacāhaṃ udakaṃ otarissāmi, vālaṃ temissati, vāle tinte rañño aṅge udakaṃ pāteyyā'ti evaṃ tumhākaṃ sarīre udakapātanabhayena na otarati, vālaṃ gaṇhāpethā"ti āha. Rājā tathā kāresi. Asso vegena otaritvā pāragato. @Footnote: 1 Sī. parasenā yahiṃ 2 Sī. chindati 3 cha.Ma. karonti 4 cha.Ma. cha.Ma. javeti @5 Sī. dhāveti sīghajavane, dhavanetipi pāṭho 6 cha.Ma. davatteti davattāya 7 cha.Ma. ayaṃ kāraṇā @8 Ma. koṭumbanadītīraṃ, cha. kalambanadītīraṃ 9 cha.Ma. evamassa

--------------------------------------------------------------------------------------------- page119.

Etadatthaṃ idaṃ kāraṇaṃ 1- kariyati. Rājavaṃseti assarājavaṃse. Vaṃso heso 2- assarājānaṃ, tathārūpena pahārena chinnabhinnasarīrāpi assārohaṃ parasenāya apātetvā bahi nīharantiyeva. Etadatthaṃ kāraṇaṃ kāretīti attho. Uttame javeti javasampattiyaṃ, yathā uttamajavo hoti, evaṃ kāraṇaṃ kāretīti attho. Uttame hayeti uttamahayabhāve, yathā uttamahayo hoti, evaṃ kāraṇaṃ kāretīti attho. Tattha pakatiyā uttamahayova uttamahayakāraṇaṃ arahati, na añño. Uttamahayakāraṇāya evaṃ hayo 3- uttamajavaṃ paṭipajjati, na aññoti. Tatridaṃ vatthu:- eko kira rājā ekaṃ sindhavapotakaṃ labhitvā sindhavabhāvaṃ ajānitvāva imaṃ sikkhāpehīti ācariyassa adāsi. Ācariyopi tassa sindhavabhāvaṃ ajānanto taṃ māsakhādakaghoṭakānaṃ kāraṇesu upaneti. So attano ananucchavikattā kāraṇaṃ na paṭipajjati. So taṃ dametuṃ asakkonto "kūṭasso ayaṃ mahārājā"ti vissajjāpesi. Athekadivasaṃ eko assācariyapubbako daharo upajjhāyabhaṇḍakaṃ gahetvā gacchanto taṃ parikhāpiṭṭhe carantaṃ disvā "anaggho bhante sindhavapotako"ti upajjhāyassa kathesi. Sace rājā jāneyya, maṅgalassaṃ naṃ kareyyāti. Thero āha "micchādiṭṭhiko tāta rājā appeva nāma budadhasāsane pasīdeyya rañño kathehī"ti. So gantvā "mahārāja anaggho sindhavapotako atthī"ti kathesi. Tayā diṭṭho tātāti. Āma mahārājāti. Kiṃ laddhuṃ vaṭṭatīti. Tumhākaṃ bhuñjanakasuvaṇṇathāle tumhākaṃ bhuñjanakabhattaṃ tumhākaṃ pivanakaraso tumhākaṃ gandhā tumhākaṃ mālāti. Rājā sabbaṃ dāpesi. Daharo gāhāpetvā agamāsi. Asso gandhaṃ ghāyitvāva "mayhaṃ guṇajānanakaācariyo atthi maññe"ti sīsaṃ ukkhipitvā olokento aṭṭhāsi. Daharo gantvā "bhattaṃ bhuñjā"ti accharaṃ pahari. Asso āgantvā suvaṇṇathāle bhattaṃ bhuñji, rasaṃ pivi. Atha naṃ gandhehi vilimpitvā rājapilandhanaṃ pilandhitvā "purato purato gacchā"ti accharaṃ pahari. @Footnote: 1 cha.Ma. ayaṃ kāraṇā 2 cha.Ma. ceso 3 cha.Ma. eva ca hayo

--------------------------------------------------------------------------------------------- page120.

So daharassa purato purato gantvā maṅgalassaṭṭhāne aṭṭhāsi. Daharo "ayaṃ te mahārāja anaggho sindhavapotako imināva naṃ niyāmena katipāhaṃ paṭijaggāpehī"ti vatvā nikkhami. Atha katipāhaccayena āgantvā assassa ānubhāvaṃ passissasi mahārājāti. Sādhu ācariya kuhiṃ ṭhatvā passāmāti. Uyyānaṃ gaccha mahārājāti. Rājā assaṃ gāhāpetvā agamāsi. Daharo accharaṃ paharitvā "etaṃ rukkhaṃ anupariyāhī"ti assassa saññaṃ adāsi. Asso pakkhanditvā rukkhaṃ anuparigantvā āgato. Rājā neva gacchantaṃ na āgacchantaṃ addasa. Diṭṭho te mahārājāti. Na diṭṭho tātāti. Valañjakadaṇḍaṃ etaṃ rukkhaṃ nissāya ṭhapethāti vatvā accharaṃ pahari "valañjakadaṇḍaṃ gahetvā ehī"ti. Asso pakkhanditvā mukhena gahetvā āgato. Diṭṭho 1- mahārājāti. Na diṭṭho 1- tātāti. Puna accharaṃ pahari "uyyānassa pākāramatthakena caritvā ehī"ti. Asso tathā akāsi. Diṭṭho mahārājāti. Na diṭṭho tātāti. Rattakambalaṃ āharāpetvā assassa pāde bandhāpetvā tatheva saññaṃ adāsi. Asso ullaṅghitvā pākāramatthakena anupariyāyi. Balavatā purisena āviñchanaalātaggisikhā viya uyyānapākāramatthake paññāyittha. Asso gantvā samīpe ṭhito. Diṭṭhaṃ mahārājāti. Diṭṭhaṃ tātāti. Maṅgalapokkharaṇīpākāramatthakena 2- anupariyāhīti saññaṃ adāsi. Puna "pokkharaṇiṃ otaritvā padumapattesu cārikaṃ carāhī"ti saññaṃ adāsi. Pokkharaṇiṃ otaritvā sabbapadumapatte caritvā agamāsi, ekaṃ pattaṃpi anakkantaṃ vā phālitaṃ vā chinditaṃ vā khaṇḍitaṃ vā nāhosi. Diṭṭhaṃ mahārājāti. Diṭṭhaṃ tātāti. Accharaṃ paharitvā taṃ hatthatalaṃ upanāmesi. Dhātupatthaddho laṅghitvā hatthatale aṭṭhāsi. Diṭṭhaṃ mahārājāti. Diṭṭhaṃ tātāti. Evaṃ uttamahayo evaṃ uttamakāraṇāya uttamajavaṃ paṭipajjati. @Footnote: 1 cha.Ma. diṭṭhaṃ 2 cha.Ma. maṅgalapokkharaṇīpākāramatthake

--------------------------------------------------------------------------------------------- page121.

Uttame sākhalyeti muduvācāya. Muduvācāya hi "tāta tvaṃ mā cintayi, rañño maṅgalasso bhavissasi, rājabhojanādīni labhissasī"ti uttamahayakāraṇaṃ kāretabbaṃ. 1- Tena vuttaṃ "uttame sākhalye"ti. Rājabhoggoti rañño upabhogo. 2- Rañño aṅgantveva saṅkhaṃ gacchatīti yattha katthaci gacchantena hatthaṃ viya pādaṃ viya anohāyeva gantabbaṃ hoti. Tasmā aṅganti saṅkhaṃ gacchati, catūsu vā senaṅgesu ekaṃ aṅgaṃ hoti. Asekkhāya sammādiṭṭhiyāti arahattaphalasammādiṭṭhiyā. Sammāsaṅkappādayopi taṃsampayuttāva. Sammāñāṇaṃ pubbe vuttasammādiṭṭhiyeva. Ṭhapetvā pana aṭṭha phalaṅgāni sesā dhammā vimuttīti veditabbā. Sesaṃ sabbattha uttānameva. Ayaṃ pana desanā ugghaṭitaññūpuggalavasena arahattanikūṭaṃ gahetvā niṭṭhāpitāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bhaddālisuttavaṇṇanā niṭṭhitā. Pañcamaṃ. ---------------


             The Pali Atthakatha in Roman Book 9 page 110-121. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2782&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2782&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2962              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=3320              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=3320              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]