ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                     2. Mahārāhulovādasuttavaṇṇanā
      [113] Evamme sutanti mahārāhulovādasuttaṃ. Tattha pīṭṭhito pīṭṭhito
anubandhīti dassanaṃ avijahitvā gamanaṃ abbocchinnaṃ katvā pacchato pacchato
iriyāpathānubandhanena anubandhi. Tadā hi bhagavā pade padaṃ nikkhipanto
vilāsitagamanena purato purato gacchati, rāhulatthero dasabalassa padānupadiko
hutvā pacchato pacchato gacchati. 1-
        Tattha bhagavā supupphitasālavanamajjhagato subhūmiotaraṇatthāya
nikkhantamattavaravāraṇo viya virocittha, rāhulabhaddo ca varavāraṇassa pacchato
nikkhantagajapotako viya. Bhagavā sāyaṇhasamaye maṇiguhato nikkhamitvā gocaraṃ paṭipanno
kesarasīho viya, rāhulabhaddo ca sīhamigarājānaṃ anubandhanto nikkhantasīhapotako viya.
Bhagavā maṇipabbatasassirikavanasaṇḍato dāṭhabalo mahābyaggho viya, rāhulabhaddo ca
byaggharājānaṃ anubandhabyagghapotako viya. Bhagavā simbalīdahato 2- nikkhantasupaṇṇarājā
viya, rāhulabhaddo ca supaṇṇarājassa pacchato nikkhantasupaṇṇapotako viya. Bhagavā
cittakūṭapabbatato gaganatalapakkhantasuvaṇṇahaṃsarājā 3- viya, rāhulabhaddo
ca haṃsādhipatiṃ anupakkhantahaṃsapotako 4- viya. Bhagavā mahāsaraṃ ajjhogāḷhā
suvaṇṇamahānāvā viya, rāhulabhaddo ca suvaṇṇanāvaṃ pacchā anubandhanāvāpotako viya.
Bhagavā cakkaratanānubhāvena gaganatale sampayātacakkavattirājā viya, rāhulabhaddo ca
rājānaṃ anusampayātaparināyakaratanaṃ viya. Bhagavā vigatavalāhakaṃ nabhaṃ paṭipannatārakarājā
viya, rāhulabhaddo ca tārakādhipatino anumaggapaṭipannaparisuddhaosadhitārakā viya.
      Bhagavāpi mahāsammatapaveṇiyaṃ okkākarājavaṃse jāto, rāhulabhaddopi, bhagavāpi
saṅkhe pakkhittakhīrasadiso suparisuddhajātikhattiyakule jāto, rāhulabhaddopi. Bhagavāpi
rajjaṃ pahāya pabbajito, rāhulabhaddopi. Bhagavatopi sarīraṃ dvattiṃsamahāpurisa-
lakkhaṇapaṭimaṇḍitaṃ devanagaresu samussitaratanatoraṇaṃ viya sabbaphāliphullo pārichattako
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. simbalidāyato  3 cha.Ma. gaganatalaṃ
@pakkhandasuvaṇṇahaṃsarājā  4 cha.Ma. anupakkhandahaṃsapotako
Viya ca atimanoharaṃ, rāhulabhaddassāpi. Iti dvepi abhinīhārasampannā, dvepi
rājapabbajitā, dvepi khattiyasukhumālā, dvepi suvaṇṇavaṇṇā, dvepi lakkhaṇasampannā
ekamaggaṃ paṭipannā paṭipāṭiyā gacchantānaṃ dvinnaṃ candamaṇḍalānaṃ dvinnaṃ
suriyamaṇḍalānaṃ dvinnaṃ sakkasuyāmasantusitaparanimmita 1- vasavattimahābrahmādīnaṃ
siriyā siriṃ abhibhavamānā viya virociṃsu.
      Tatrāyasmā rāhulo bhagavato piṭṭhito piṭṭhito gacchantova pādatalato
yāva upari kesantā tathāgataṃ olokesi. 2- So bhagavato buddhavesavilāsaṃ disvā
"sobhati bhagavā dvattiṃsamahāpurisalakkhaṇavicittasarīro byāmappabhāparikkhittattā 3-
vippakiṇṇasuvaṇṇacuṇṇamajjhagato viya, vijjulatāparikkhitto kanakapabbato viya,
yantasuttasamākaḍḍhitaṃ ratanavicittaṃ suvaṇṇaagghikaṃ viya, rattapaṃsukūlacīvarapaṭicchannopi
rattakambalaparikkhittakanakapabbato viya, pavāḷalatāpaṭimaṇḍitaṃ suvaṇṇaagghikaṃ viya,
cīnapiṭṭhacuṇṇapūjitaṃ suvaṇṇacetiyaṃ viya, lākhārasānulitto kanakayūpo 4- viya.
Rattavalāhakantarato taṃkhaṇabbhuggatapuṇṇacando viya, aho samatiṃsapāramitānubhāvasajjitassa
attabhāvassa sirisampattī"ti cintesi. Tato attānaṃpi oloketvā
"ahaṃpi sobhāmi, sace bhagavā catūsu mahādīpesu cakkavattirajjaṃ akarissā, mayhaṃ
parināyakaṭṭhānantaraṃ addasā. Evaṃ sante ativiya jambūdīpatalaṃ asobhissā"ti
attabhāvaṃ nissāya gehassitaṃ chandarāgaṃ uppādesi.
      Bhagavāpi purato gacchantova cintesi "paripuṇṇacchavimaṃsalohitodāni
rāhulassa attabhāvo. Rajanīyesu rūpārammaṇādīsu hi cittassa pakkhandanakālo
jāto, kiṃ bahulatāya nu kho rāhulo vītināmetī"ti. Atha sahāvajjaneneva
pasannaudake macchaṃ viya, parisuddhe ādāsamaṇḍale mukhanimittaṃ viya ca tassa
taṃ cittuppādaṃ addasa. Disvā ca 5- "ayaṃ rāhulo mayhaṃ atrajo hutvā mama
pacchato āgacchanto `ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasannan'ti attabhāvaṃ
nissāya gehassitachandarāgaṃ uppādeti, atitthe pakkhanno 6- uppathaṃ paṭipanno
@Footnote: 1 cha.Ma....santusitasunimmita... 2 cha.Ma. ālokesi  3 cha.Ma. byāmappabhāparikkhittatāya
@4 Ma. kanakarūpo   5 cha.Ma. disvāva   6 cha.Ma. pakkhando
Agocare carati, disāmuḷhaaddhiko viya agantabbadisaṃ gacchati. Ayaṃ kho panassa
kileso abbhantare vaḍḍhanto attatthaṃpi yathābhūtaṃ passituṃ na dassati, paratthaṃpi
ubhayatthaṃpi. Tato nirayepi paṭisandhiṃ gaṇhāpessati, tiracchānayoniyaṃpi pittivisayepi
asurakāyepi sambādhepi mātukucchisminti anamatagge saṃsāravaṭṭe paripātessati,
ayaṃ hi:-
               anatthajanano lobho        lobho cittappakopano
               bhayamantarato jātaṃ         taṃ jano nāvabujjhati.
               Luddho atthaṃ na jānāti     luddho dhammaṃ na passati
               andhatamaṃ tadā hoti        yaṃ lobho sahate naraṃ. 1-
      Yathā kho pana anekaratanapūrā mahānāvā bhinnaphalakantarena udakaṃ
ādiyamānā muhuttampi na ajjhupekkhitabbā hoti, vegavegenassā vivaraṃ pidahituṃ
vaṭṭati, evamevaṃ ayaṃpi na ajjhupekkhitabbo. Yāvassa ayaṃ kileso abbhantare
sīlaratanādīni na vināseti, tāvadeva naṃ niggaṇhissāmī"ti ajjhāsayaṃ akāsi,
evarūpesu pana ṭhānesu buddhānaṃ nāgavilokanaṃ nāma hoti. Tasmā yantena
parivattitasuvaṇṇapaṭimā viya sakalakāyeneva parivattetvā ṭhito rāhulabhaddaṃ
āmantesi. Taṃ sandhāya "athakho bhagavā apaloketvā"tiādi vuttaṃ.
      Tattha yaṅkiñci rūpantiādīni sabbākārena visuddhimagge khandhaniddese
vitthāritāni. Netammamātiādīni mahāhatthipadopame vuttāni. Rūpameva nu kho
bhagavāti kasmā pucchi? 2- tassa kira "sabbaṃ rūpaṃ netaṃ mama, nesohamasmi na
meso attā"ti sutvā "bhagavā sabbaṃ rūpaṃ vipassanāpaññāya evaṃ daṭṭhabbanti
vadati, vedanādīsu nu kho kathaṃ paṭipajjitabban"ti nayo udapādi. Tasmā tasmiṃ
naye ṭhito pucchati. Nayakusalo hesa āyasmā rāhulo, idaṃ na kattabbanti
vutte idaṃpi na kattabbaṃ idaṃpi na kattabbamevāti nayasatenapi nayasahassenapi
paṭivijjhati. Idaṃ kattabbanti vuttepi eseva nayo.
@Footnote: 1 khu. iti. 25/88/305 antarāmalasutta                 2 cha.Ma. pucchati
      Sikkhākāmo hi ayaṃ āyasmā, pātova gandhakuṭipariveṇe pattamattaṃ 1-
vālikaṃ okirati "ajja sammāsambuddhassa santikā mayhaṃ upajjhāyassa santikā
ettakaṃ ovādaṃ ettakaṃ paribhāsaṃ labhāmī"ti. Sammāsambuddhopi naṃ etadagge
ṭhapento "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ sikkhākāmānaṃ yadidaṃ
rāhulo"ti 2- sikkhāyameva aggaṃ katvā ṭhapesi. Sopi āyasmā bhikkhusaṃghamajjhe
evameva 3- sīhanādaṃ nadi:-
                "sabbametaṃ abhiññāya       dhammarājā pitā mama
                 sammukhā bhikkhusaṃghassa       etadagge ṭhapesi maṃ.
                 Sikkhākāmānahaṃ aggo     dhammarājena thomito
                 saddhāpabbajitānañca       sahāyo pavaro mama.
                 Dhammarājā pitā mayhaṃ     dhammarakkho ca pettiyo
                 sāriputto upajjhāyo     sabbaṃ me jinasāsanan"ti.
      Athassa bhagavā yasmā na kevalaṃ rūpameva, vedanādayopi evaṃ daṭṭhabbā,
tasmā rūpaṃpi rāhulātiādimāha. Ko nujjāti ko nu ajja. Therassa kira
etadahosi "sammāsambuddho mayhaṃ attabhāvanissitaṃ chandarāgaṃ ñatvā `samaṇena
nāma evarūpo vitakko na vitakketabbo'ti neva pariyāyeneva kathaṃ kathesi,
gaccha bhikkhu rāhulaṃ vadehi `māssa 4- puna evarūpaṃ vitakkaṃ vitakkesī'ti na dūtaṃ
peseti. 5- Maṃ sammukhe ṭhatvāyeva pana sabhaṇḍakaṃ coraṃ cūḷāya gaṇhanto viya
sammukhā sugatovādaṃ adāsi. Sugatovādo ca nāma asaṅkheyyehipi kappehi
dullabho. Evarūpassa buddhassa sammukhā ovādaṃ labhitvā ko nu viññū paṇḍitajātiko
ajja gāmaṃ piṇḍāya pavisissatī"ti. Athesa āyasmā āhārakiccaṃ pahāya yasmiṃ
nisinnaṭṭhāne ṭhitena ovādo laddho, tatova paṭinivattitvā aññatarasmiṃ
rukkhamūle nisīdi. Bhagavāpi taṃ āyasmantaṃ nivattamānaṃ disvāpi na evamāha
"mā nivatta tāva rāhula bhikkhācārakālo te"ti. Kasmā? evaṃ kirassa ahosi
"ajja tāva kāyagatāsatiamatabhojanaṃ bhuñjatū"ti.
@Footnote: 1 cha.Ma. patthamattaṃ      2 aṅ. ekaka. 20/209/24 etadaggavagga       3 cha.Ma. tameva
@4 cha.Ma. mā          5 cha.Ma. pesesi
      Addasā kho āyasmā sāriputtoti bhagavati gate pacchā gacchanto
addasa. Etassa kirāyasmato ekekassa viharato aññaṃ vattaṃ, bhagavatā saddhiṃ
viharato aññaṃ. Yadā hi dve aggasāvakā ekākino vasanti, tadā pātova
senāsanaṃ sammajjitvā sarīrapaṭijagganaṃ katvā samāpattiṃ appetvā nisinnā 1-
attano cittaruciyā bhikkhācāraṃ gacchanti. Bhagavatā saddhiṃ viharantā pana therā
evaṃ na karonti. Tadā hi bhagavā bhikkhusaṃghaparivāro paṭhamaṃ bhikkhācāraṃ gacchati.
Tasmiṃ gate thero attano senāsanā nikkhamitvā "bahūnaṃ vasanaṭṭhāne nāma
sabbeva pāsādikaṃ kātuṃ sakkonti vā, na vā sakkontī"ti tattha tattha gantvā
asammaṭṭhaṃ ṭhānaṃ sammajjati. Sace kacavaro achaḍḍito hoti, taṃ chaḍḍeti.
Pānīyaṃ ṭhapetabbaṭṭhānamhi pānīyakūṭe asati pānīyaghaṭaṃ ṭhapeti. Gilānānaṃ
santikaṃ gantvā "āvuso tumhākaṃ kiṃ āharāmi, kiṃ vo icchitabban"ti pucchati.
Avassikadaharānaṃ santikaṃ gantvā "abhiramatha āvuso mā ukkaṇṭhittha, paṭipattisārakaṃ
buddhasāsanan"ti ovadati. Evaṃ katvā sabbapacchā bhikkhācāraṃ gacchati.
Yathā hi cakkavattī kuhiñci gantukāmo senāya parivārito paṭhamaṃ nikkhamati,
parināyakaratanaṃ senaṅgāni saṃvidhāya pacchā nikkhamati, evaṃ saddhammacakkavatti bhagavā
bhikkhusaṃghaparivāro paṭhamaṃ nikkhamati, tassa bhagavato  parināyakaratanabhūto dhammasenāpati
imaṃ kiccaṃ katvā sabbapacchā nikkhamati. So evaṃ nikkhanto tasmiṃ divase
aññatarasmiṃ rukkhamūle nisinnaṃ rāhulabhaddaṃ addasa. Tena vuttaṃ "pacchā gacchanto
addasā"ti.
      Atha kasmā ānāpānassatiyaṃ niyyojesi? nisajjānucchavikattā. Thero
Kira "etassa bhagavatā rūpakammaṭṭhānaṃ kathitan"ti anāvajjitvāva yenākārena
ayaṃ acalo anobaddho hutvā nisinno, idamassa etissā nisajjāya kammaṭṭhānaṃ
anucchavikanti cintetvā evamāha. Tattha ānāpānassatinti assāsapassāse
pariggahetvā tattha catukkapañcakajjhānaṃ nibbattetvā vipassanaṃ vaḍḍhetvā
arahattaṃ gaṇhāhīti dasseti.
@Footnote: 1 cha.Ma. sannisinnā
      Mahapphalā hotīti kiṃ mahapphalā 1- hoti? idha bhikkhu ānāpānassatiṃ
anuyutto ekāsane nisinnova sabbāsave khepetvā arahattaṃ pāpuṇāti, tathā
asakkonto maraṇakāle samasīsī hoti, tathā asakkonto devaloke nibbattitvā
dhammakathikadevaputtassa dhammaṃ sutvā arahattaṃ pāpuṇāti, tato viraddho anuppanne
buddhuppāde paccekabodhiṃ sacchikaroti, taṃ asacchikaronto buddhānaṃ sammukhībhāve
bāhiyattherādayo viya khippābhiñño hoti, evaṃ mahapphalā. Mahānisaṃsāti tasseva
vevacanaṃ. Vuttampi cetaṃ:-
              "ānāpānassatī yassa          paripuṇṇā subhāvitā
               anupubbaṃ paricitā             yathā buddhena desitā
               somaṃ lokaṃ pabhāseti          abbhā muttova candimā"ti. 2-
      Imaṃ mahapphalataṃ sampassamāno thero saddhivihārikaṃ tattha niyojeti.
      Iti bhagavā rūpakammaṭṭhānaṃ, thero ānāpānassatinti ubhopi kammaṭṭhānaṃ
ācikkhitvā gatā, rāhulabhaddo vihāreyeva ohīno. Bhagavā tassa ohīnabhāvaṃ
jānantopi neva attanā khādanīyaṃ bhojanīyaṃ gahetvā agamāsi, na
ānandattherassa hatthe pesesi, na pasenadikosalamahārājaanāthapiṇḍikādīnaṃ 3-
saññaṃ adāsi. Saññāmattakaṃ hi labhitvā te kājabhattaṃ abhihareyyuṃ. Yathā ca bhagavā,
evaṃ sāriputtattheropi na kiñci akāsi. Rāhulatthero nirāhāro chinnabhatto
ahosi. Tassa panāyasmato "bhagavā maṃ vihāre ohīnaṃ jānantopi attanā
laddhaṃ piṇḍapātaṃ nāpi sayaṃ gahetvā āgato, na aññassa hatthe pahiṇi, na
manussānaṃ saññaṃ adāsi, upajjhāyopi me ohīnabhāvaṃ jānanto tatheva na
kiñci akāsī"ti cittaṃpi na uppannaṃ, kuto tappaccayā omānaṃ vā atimānaṃ
vā janessati. Bhagavatā pana ācikkhitakammaṭṭhānameva purebhattaṃpi pacchābhattaṃpi
"itipi rūpaṃ aniccaṃ, itipi dukkhaṃ, itipi asubhaṃ, itipi anattā"ti
aggiṃ abhipatthento 4- viya nirantaraṃ manasikatvā sāyaṇhasamaye cintesi "ahaṃ
@Footnote: 1 cha.Ma. kīvamahapphalā  2 khu. thera. 26/548/350 mahākappinattheragāthā,
@khu. paṭi. 31/386/258 mahāvagga (syā)  3 cha.Ma. pasenadimahārājaanāthapiṇḍikādīnaṃ
@4 cha.Ma. abhimatthento
Upajjhāyena ānāpānassatiṃ bhāvehīti vutto, tassa vacanaṃ karissāmi,
ācariyūpajjhāyānañhi vacanaṃ akaronto dubbaco nāma hoti. `dubbaco Rāhulo,
upajjhāyassapi vacanaṃ na karotī'ti ca garahuppattito kakkhaḷatarā pīḷā nāma
natthī"ti. Bhāvanāvidhānaṃ pucchitukāmo bhagavato santikaṃ agamāsi. Taṃ dassetuṃ
athakho āyasmā rāhulotiādi vuttaṃ.
      [114] Tattha paṭisallānāti ekībhāvato. Yaṅkiñci  rāhuloti kasmā
bhagavā ānāpānassatiṃ puṭṭho rūpakammaṭṭhānaṃ kathetīti. Rūpe chandarāgappahānatthaṃ.
Evaṃ kirassa ahosi "rāhulassa attabhāvaṃ nissāya chandarāgo uppanno,
heṭṭhāpassa 1- saṅkhepena rūpakammaṭṭhānaṃ kathitaṃ. Idānissapi cattāḷīsāya 2-
ākārehi attabhāvaṃ vibhajetvā 3- visaṅkharitvā tannissitaṃ chandarāgaṃ
anuppattidhammataṃ āpādessāmī"ti. Atha ākāsadhātuṃ kasmā vitthāresīti.
Upādārūpadassanatthaṃ. Heṭṭhā hi cattāri mahābhūtāneva kathitāni, na upādārūpaṃ.
Tasmā iminā mukhena taṃ dassetuṃ ākāsadhātuṃ vitthāresi. Apica ajjhattikena ākāsena
paricchinnarūpaṃpi pākaṭaṃ hoti.
               Ākāsena paricchinnaṃ          rūpaṃ yāva vibhūsitaṃ 4-
               tasseva 5- āvibhāvatthaṃ       taṃ pakāsesi nāyako.
     Ettha ca 6- purimāsu tāva catūsu yaṃ vattabbaṃ, taṃ mahāhatthipadopame
vuttameva.
      [118] Ākāsadhātuyaṃ ākāsagatanti ākāsabhāvaṃ gataṃ. Upādinnanti ādinnaṃ
gahitaṃ parāmaṭṭhaṃ, sarīraṭṭhakanti attho. Kaṇṇacchiddanti maṃsalohitādīhi samphuṭṭhaṃ
kaṇṇavivaraṃ. 7- Nāsacchiddādīsupi eseva nayo. Yena cāti yena chiddena.
Ajjhoharatīti anto paveseti, jivhābandhanato hi yāva udarapaṭalā manussānaṃ
vidatthicaturaṅgulaṃ chinnaṭṭhānaṃ hoti. Taṃ sandhāyetaṃ vuttaṃ. Yattha cāti yasmiṃ
@Footnote: 1 cha.Ma. heṭṭhā cassa   2 cha.Ma. dvicattālīsāya  3 cha.Ma. virājetvā
@4 cha.Ma. yāti vibhūtataṃ   5 cha.Ma. tassevaṃ  6 cha.Ma. pana  7 cha.Ma. samphuṭṭhākaṇṇavivaraṃ
Okāse. Santiṭṭhatīti patiṭṭhāti. Manussānañhi mahantaṃ paṭaparissāvanaṃ mahantañca 1-
udarapaṭalaṃ nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Adhobhāgaṃ nikkhamatīti yena heṭṭhā
nikkhamati. Dvattiṃsahatthamattaṃ ekavīsatiyā ṭhānesu vaṅkaṃ 2- antaṃ nāma
hoti. Taṃ sandhāyetaṃ vuttaṃ. Yaṃ vā pana aññaṃpīti iminā sukhumaṃ sukhumaṃ
cammamaṃsādiantaragatañceva lomakūpabhāvena ca ṭhitaṃ ākāsaṃ dasseti. Sesametthāpi
paṭhavīdhātuādīsu vuttanayeneva veditabbaṃ.
      [119] Idānissa tādibhāvalakkhaṇaṃ ācikkhanto paṭhavīsamantiādimāha.
Iṭṭhāniṭṭhesu hi arajjanto adūsanto 3- tādī nāma hoti. Manāpāmanāpāti
ettha aṭṭhalobhasahagatacittasampayuttā manāpā nāma, dvedomanassacittasampayuttā
amanāpā nāma. Cittaṃ na pariyādāya ṭhassantīti ete phassā uppajjitvā tava
cittaṃ antomuṭṭhigataṃ karonto viya pariyādāya gahetvā ṭhātuṃ na sakkhissanti
"ahaṃ sobhāmi, mayhaṃ vaṇṇāyatanaṃ pasannan"ti puna attabhāvaṃ nissāya chandarāgo
nuppajjissati. Gūthagatantiādīsu gūthameva gūthagataṃ. Evaṃ sabbattha.
      Na katthaci patiṭṭhitoti paṭhavīpabbatarukkhādīsu ekasmiṃpi na patiṭṭhito,
yadi hi paṭhaviyaṃ patiṭṭhito bhaveyya, paṭhaviyā bhijjamānāya saheva bhijjeyya,
pabbate patamāne saheva pateyya, rukkhe chijjamāne saheva chijjeyya.
      [120] Mettaṃ rāhulāti kasmā ārabhi? tādibhāvassa kāraṇadassanatthaṃ.
Heṭṭhā hi tādibhāvalakkhaṇaṃ dassitaṃ, na ca sakkā ahaṃ tādī homīti akāraṇā
bhavituṃ, napi "ahaṃ uccākulappasuto bahussuto lābhī, maṃ rājarājamahāmattādayo
bhajanti, ahaṃ tādī homī"ti imehi kāraṇehi koci tādī nāma na 4- hoti,
mettādibhāvanāya pana hotīti tādibhāvassa kāraṇadassanatthaṃ imaṃ desanaṃ ārabhi.
      Tattha bhāvayatoti upacāraṃ vā appanaṃ vā pāpentassa. Yo byāpādoti
yo satte kopo, so pahīyissati. Vihesāti pāṇiādīhi sattānaṃ vihiṃsanaṃ. Aratīti
pantasenāsanesu ceva adhikusaladhammesu ca ukkaṇṭhitatā. 5- Paṭighoti yattha katthaci
@Footnote: 1 cha.Ma. paṭaparissāvanamattañca          2 Ma. ṭhitaṃ      3 cha.Ma. adussanto
@4 cha.Ma. ayaṃ saddo na dissati          5 Ma. ukkaṇṭhitā
Sattesu saṅkhāresu ca paṭihaññanakileso. Asubhanti uddhumātakādīsu upacārappanaṃ.
Uddhumātakādīsu asubhabhāvanā ca nāmesā vitthārato visuddhimagge kathitāva. Rāgoti
pañcakāmaguṇikarāgo. Aniccasaññanti aniccānupassanāya sahajātasaññaṃ, vipassanāeva
vā esā asaññāpi saññāsīsena saññāti vuttā. Asmimānoti rūpādīsu
asmīti māno.
      [121] Idāni therena pucchitaṃ pañhaṃ vitthārento ānāpānassatintiādimāha.
Tattha idaṃ kammaṭṭhānañca kammaṭṭhānabhāvanā ca pāliattho ca saddhiṃ ānisaṃsakathāya sabbo
sabbākārena visuddhimagge anussatiniddese vitthāritoyeva. Imaṃ desanaṃ bhagavā
neyyapuggalavaseneva pariniṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                   mahārāhulovādasuttavaṇṇanā niṭṭhitā.
                              Dutiyaṃ.
                          -------------



             The Pali Atthakatha in Roman Book 9 page 97-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2439              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2439              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=2541              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=2747              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=2747              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]