ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       2. Aṭṭhakanāgarasuttavaṇṇanā
     [17] Evamme sutanti aṭṭhakanāgarasuttaṃ. Tattha veluvagāmaketi 1- vesāliyā
dakkhiṇapasse avidūre veluvagāmako nāma atthi, taṃ gocaragāmaṃ katvāti attho.
Dasamoti sopi 2- jātigottavasena ceva sārapattakulagaṇanāya ca dasame ṭhāne
gaṇiyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāSī.
Kukkuṭārāmoti kukkuṭaseṭṭhinā kārito ārāmo.
     [18] Tena bhagavatā .pe. Akkhātoti ettha ayaṃ saṅkhepattho, yo
so bhagavā samatiṃsapāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ
abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, taṃ 3-
hatthatale ṭhapitaṃ āmalakaṃ 4- viya sabbaṃ ñeyyadhammaṃ passatā. Apica pubbenivāsādīhi
jānatā, dibbena cakkhunā passatā, tīhi vijjāhi chahi vā pana abhiññāhi
jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya
@Footnote: 1 cha.Ma. ḷeluvagāmake, evamuparipi        2 cha.Ma. so hi
@3 cha.Ma. ayaṃ pāṭho na dissati            4 cha.Ma. ṭhapitaāmalakaṃ

--------------------------------------------------------------------------------------------- page10.

Paññāya jānatā sabbasattānaṃ cakkhuvisayātītāni tirokuḍḍādigatāni vāpi 1- rūpāni ativisuddhena maṃsacakkhunā passatā, attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā, arīnaṃ hatattā paccayādīnañca arahattā arahatā, sammā sāmañca saccānaṃ buddhattā sammāsambuddhena. Antarāyikadhamme vā jānatā, niyyānikadhamme passatā, kilesārīnaṃ hatattā arahatā, sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ catuvesārajjavasena catūhi kāraṇehi thomitena atthi nu kho eko dhammo akkhātoti. [19] Abhisaṅkhatanti kataṃ uppāditaṃ. Abhisañcetayitanti cetayitaṃ pakappitaṃ. So tattha ṭhitoti so tasmiṃ samathavipassanādhamme ṭhito. Dhammarāgena dhammanandiyāti padadvayehi samathavipassanāsu chandarāgo vutto. Samathavipassanāsu hi sabbena sabbaṃ chandarāgaṃ pariyādiyituṃ sakkonto arahā hoti, asakkonto anāgāmī hoti. So samathavipassanāsu chandarāgassa appahīnattā catutthajjhānacetanāya suddhāvāse nibbattati, ayaṃ ācariyānaṃ samānakathā. Vitaṇḍavādī panāha "teneva dhammarāgenāti vacanato akusalena suddhāvāse nibbattatī"ti. So "suttaṃ āharā"ti vattabbo, addhā aññaṃ apassanto idameva āharissati, tato vattabbo "kiṃ panidaṃ suttaṃ neyyatthaṃ nītatthan"ti, addhā nītatthanti vakkhati. Tato vattabbo:- evaṃ sante anāgāmiphalatthikena samathavipassanāsu chandarāgo kattabbo bhavissati, chandarāge uppādite anāgāmiphalaṃ paṭividdhaṃ bhavissati mā "suttaṃ me laddhan"ti yaṃ vā taṃ vā dīpehi. Pañhaṃ kathentena hi ariyassa santike uggahetvā attharasaṃ paṭivijjhitvā kathetuṃ vaṭṭati, akusalena hi sagge kusalena vā apāye paṭisandhi nāma natthi. Vuttañhetaṃ bhagavatā:- @Footnote: 1 cha.Ma. tirokuḍḍādigatānipi

--------------------------------------------------------------------------------------------- page11.

"na bhikkhave lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo, athakho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pittivisayo 1- paññāyati, yā vā panaññāpi kāci duggatiyo"ti. 2- Evaṃ saññāpetabbo. Sace sañjānāti sañjānātu, no ce sañjānāti, "gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo. Yathā ca pana imasmiṃ sutte, evaṃ mahāmāluṅkyovādepi mahāsatipaṭṭhānepi kāyagatāsatisuttepi samathavipassanā kathitā. Tattha imasmiṃ sutte samathavasena gacchatopi vipassanāvasena gacchatopi samathadhurameva dhuraṃ, mahāmāluṅkyovāde vipassanādhuraṃ, 3- mahāsatipaṭṭhānaṃ pana vipassanuttaraṃ nāma kathitaṃ, kāyagatāsatisuttaṃ samathuttaranti. Ayaṃ kho gahapati .pe. Ekadhammo akkhātoti ekadhammaṃ pucchitena ayaṃpi ekadhammoti evaṃ pucchāvasena kathitattā ekādasapi dhammā ekadhammo nāma jātā. 4- Mahāsakuludāyīsuttasmiñhi ekūnavīsati pucchā 5- sabbāni 6- paṭipadāvasena ekadhammo nāma jātāni, idha ekādasa pucchāvasena ekadhammoti āgatāni. Amatuppattiyaṭṭhena vā sabbānipi ekadhammoti vattuṃ vaṭṭati. [21] Nidhimukhaṃ gavesantoti nidhiṃ pariyesanto. Sakidevāti ekappayogeneva. 7- Kathaṃ pana ekappayogena ekādasannaṃ nidhīnaṃ adhigamo hotīti. Idhekacco araññanidhiṃ gavesamāno carati, tamenaṃ aññataro atthacarako disvā "kiṃ bho carasī"ti pucchati. So "jīvitavuttiṃ pariyesāmī"ti āha. Itaro "tenahi samma āgaccha, etaṃ @Footnote: 1 cha.Ma. pettivisayo 2 aṅ. chakka. 22/310/378 sekhaparihāniyavagga (syā) @3 cha.Ma. vipassanāva dhuraṃ 4 cha.Ma. jāto 5 cha.Ma. ekūnavīsatipabbāni @6 cha.Ma. ayaṃ pāṭho na dissati 7 cha.Ma. ekappayogena

--------------------------------------------------------------------------------------------- page12.

Pāsāṇaṃ pavattehī"ti āha. So taṃ pavattetvā uparūpari ṭhapitā vā kucchiyā kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passeyya, evaṃ ekappayogena ekādasannaṃ nidhīnaṃ adhigamo hoti. Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antare vā gehato nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti, tathā alabhamānā bhikkhaṃpi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ. Kimaṅgampanāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Paccekadussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasatavihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya aṭṭhakanāgarasuttavaṇṇanā niṭṭhitā. Dutiyaṃ. --------------


             The Pali Atthakatha in Roman Book 9 page 9-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=218&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=218&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=18              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=303              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=352              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=352              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]