ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       9. Bahuvedanīyasuttavaṇṇanā
      [88] Evamme sutanti bahuvedanīyasuttaṃ. Tattha pañcakaṅgo thapatīti
pañcakaṅgoti tassa nāmaṃ. Vāsipharasunikhādanadaṇḍamuggarakāḷasuttanāḷisaṅkhātehi
vā aṅgehi samannāgatattā so pañcakaṅgoti paññāto. Thapatīti vaḍḍhakījeṭṭhako.
Udāyīti paṇḍitaudāyitthero.
      [89] Pariyāyanti kāraṇaṃ. Dvepānandāti dvepi ānanda. Pariyāyenāti
kāraṇena. Ettha ca kāyikacetasikavasena dve veditabbā. Sukhādivasena tisso,
indriyavasena sukhindriyādikā pañca, dvāravasena cakkhusamphassajādikā cha,
upavicāravasena "cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicaratī"tiādikā
aṭṭhārasa, cha gehassitāni somanassāni, cha nekkhammassitāni somanassāni, cha
nekkhammassitāni cha gehassitāni domanassāni cha gehassitā upekkhā cha
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page86.

Nekkhammassitāti evaṃ chattiṃsa, tā atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti evaṃ aṭṭhasatavedanā veditabbā. 1- [90] Pañca kho ime ānanda kāmaguṇāti ayaṃ pāṭiyekko anusandhi. Na kevalaṃ hi dve ādiṃ katvā vedanā bhagavatā paññattā, pariyāyena ekāpi vedanā kathitā. Taṃ dassento pañcakaṅgassa thapatino vādaṃ upatthambhetuṃ imaṃ desanaṃ ārabhi. Abhikkantataranti sundarataraṃ. Paṇītataranti anukappataraṃ. 2- Ettheva 3- catutthajjhānato paṭṭhāya adukkhamasukhāvedanā, sāpi santaṭṭhena paṇītaṭṭhena ca ca sukhanti vuttā. Cha gehassitāni sukhanti vuttāni. Nirodho avedayitasukhavasena sukhaṃ nāma jāto. Pañcakāmaguṇavasena hi aṭṭhasamāpattivasena ca uppannaṃ vedayitasukhaṃ nāma. Nirodho avedayitasukhaṃ nāma. Iti vedayitasukhaṃ vā hotu avedayitasukhaṃ vā, taṃ niddukkhabhāvasaṅkhātena sukhaṭṭhena ekasukhameva 4- jātaṃ. [91] Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. Sukhaṃ upalabbhatīti vedayitasukhaṃ vā avedayitasukhaṃ vā upalabbhatīti. Taṃ taṃ tathāgato sukhasmiṃ paññapetīti taṃ sabbaṃ tathāgato niddukkhabhāvaṃ sukhasmiṃyeva paññapetīti. Idha bhagavā nirodhasamāpattiṃ sīsaṃ katvā neyyapuggalavasena arahattanikūṭeneva desanaṃ niṭṭhāpesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bahuvedanīyasuttavaṇṇanā niṭṭhitā. Navamaṃ. -------------- @Footnote: 1 cha.Ma. aṭṭhavedanāsataṃ veditabbaṃ 2 cha.Ma. atappakataraṃ @3 cha.Ma. ettha ca 4 cha.Ma. ekantasukhameva


             The Pali Atthakatha in Roman Book 9 page 85-86. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2147&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2147&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1726              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=1929              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=1929              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]