ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

page81.

8. Abhayarājakumārasuttavaṇṇanā [83] Evamme sutanti abhayarājakumārasuttaṃ. Tattha abhayoti tassa nāmaṃ. Rājakumāroti bimbisārassa orasaputto. Vādaṃ āropehīti vāde 1- dosaṃ āropehi. Nerayikoti niraye nibbattako. Kappaṭṭhoti kappaṭṭhitiko. Atekicchoti buddhasahassenāpi tikicchituṃ na sakkā. Uggilitunti dve ante mocetvā kathetuṃ asakkonto uggilituṃ bahi nīharituṃ na sakkhissati. 2- Ogilitunti pucchāya dosaṃ datvā taṃ hāretuṃ asakkonto ogilituṃ anto pavesetuṃ na sakkhissati. Evaṃ bhanteti nigaṇṭho kira cintesi "samaṇo gotamo mayhaṃ sāvake bhinditvā gaṇhati, handāhaṃ ekaṃ pañhaṃ abhisaṅkharomi, yaṃ puṭṭho samaṇo gotamo ukkuṭiko hutvā nisinno uṭṭhātuṃ na sakkhissatī"ti. So abhayassa gehā nīhaṭabhatto siniddhabhojanaṃ bhuñjanto bahū pañhe abhisaṅkharitvā "ettha samaṇo gotamo imaṃ nāma dosaṃ dasseti, 3- ettha īti 4- nāmā"ti sabbeva pahāya cātumāsamatthake imaṃ pañhaṃ addasa. Athassa etadahosi "imassa pañhassa pucchāya vā vissajjane vā na sakkā doso dātuṃ, ovaṭṭikasāro ayaṃ, ko nu kho imaṃ gahetvā samaṇassa gotamassa vādaṃ āropessatī"ti. Tato "abhayo rājakumāro paṇḍito, so sakkhissatīti taṃ uggaṇhāpessāmī"ti 5- niṭṭhaṃ gantvā uggaṇhāpesi. So vādajjhāsayatāya tassa vacanaṃ sampaṭicchanto "evaṃ bhante"ti āha. [84] Akālo kho ajjāti ayaṃ pañho catūhi māsehi abhisaṅkhato, tattha idaṃ gahetvā idaṃ vissajjiyamāne divasabhāgo nappahotīti 6- maññanto evaṃ cintesi. Svedānāhanti sve dāni. Attacatutthoti kasmā bahūhi saddhiṃ na nimantesi? evaṃ kirassa ahosi "bahūsu nisinnesu thokaṃ datvā vadantassa aññaṃ suttaṃ aññaṃ kāraṇaṃ aññaṃ tathārūpaṃ vatthuṃ āharitvā dasseti, 7- evaṃ @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. na sakkhiti, evamuparipi 3 cha.Ma. dassessati @4 cha.Ma. imaṃ 5 cha.Ma. uggaṇhāpemīti 6 cha.Ma. nappahossatīti 7 cha.Ma. dassessati

--------------------------------------------------------------------------------------------- page82.

Sante kalaho vā kolāhalameva vā bhavissati. Athāpi ekakaṃyeva nimantessāmi, evaṃpi me garahā uppajjissati `yāva maccharī vāyaṃ abhayo, bhagavantaṃ divase divase bhikkhūnaṃ satenapi sahassenapi saddhiṃ carantaṃ disvāpi ekakaṃyeva nimantesī"ti. "evaṃ pana doso na bhavissatī"ti. Aparehi tīhi saddhiṃ attacatutthaṃ nimantesi. [85] Na khvettha rājakumāra ekaṃsenāti na kho rājakumāra ettha pañhe ekaṃsena vissajjanaṃ hoti. Evarūpañhi vācaṃ tathāgato bhāseyyāpi na bhāseyyāpi. Bhāsitapaccayena atthaṃ passanto bhāseyya, apassanto na bhāseyyāti attho. Iti bhagavā mahānigaṇṭhena catūhi māsehi abhisaṅkhataṃ pañhaṃ asanipātena pabbatakūṭaṃ viya ekavacaneneva saṃcuṇṇesi. Anassuṃ nigaṇṭhāti naṭṭhā nigaṇṭhā. [86] Aṅke nisinno hotīti ūrūsu nisinno hoti. Lesavādino hi vādaṃ paṭṭhapentā kiñcideva phalaṃ vā pupphaṃ vā potthakaṃ vā gahetvā nisīdanti. Te attano jaye sati paraṃ ajjhottharanti, parassa jaye sati phalaṃ khādantā viya pupphaṃ ghāyantā viya potthakaṃ vācentā viya vikkhepaṃ dassenti. Ayaṃ pana cintesi "sammāsambuddho esa osaṭasaṅgāmo paravādamaddano. 1- Sace me jayo bhavissati, iccetaṃ kusalaṃ. No ce bhavissati, dārakaṃ vijjhitvā rodāpessāmi. Tato passatha bho ayaṃ dārako rodati, uṭṭhahatha tāva, pacchāpi jānissāmā"ti tasmā dārakaṃ gahetvā nisīdi. Bhagavā pana rājakumārato sahassaguṇenapi satasahassaguṇenapi vādīvarataro, "imamevassa dārakaṃ upamaṃ katvā vādaṃ bhindissāmī"ti cintetvā "taṃ kiṃ maññasi rājakumārā"tiādimāha. Tattha mukhe āhareyyāti mukhe ṭhapeyya. Āhareyyassāhanti apaneyyaṃ assa ahaṃ. Ādikenevāti paṭhamapayogeneva. Abhūtanti abhūtatthaṃ. Atacchanti na tacchaṃ. Anatthasañhitanti na atthasañhitaṃ na vuḍḍhinissitaṃ, appīyā amanāpāti neva piyā, na manāpā. Iminā nayeneva sabbattha attho daṭṭhabbo. @Footnote: 1 cha.Ma. paravādamathano

--------------------------------------------------------------------------------------------- page83.

Tattha appiyapakkhe paṭhamavācā acoraṃyeva coroti, adāsaṃyeva dāsoti, aduppayuttaṃyeva duppayuttoti pavattā. Na taṃ tathāgato bhāsati. Dutiyavācā coraṃyeva coro ayanti ādivasena pavattā. Taṃpi tathāgato na bhāsati. Tatiyavācā "idāni bhāsitabbā 1- akatapuññatāya duggato dubbaṇṇo appesakkho ca, 2- idha ṭhatvāpi puna puññaṃ na karosi, dutiyacittavāre kathaṃ catūhi apāyehi muccissasī"ti 3- evaṃ mahājanassa atthapurekkhārena dhammapurekkhārena anusāsanīpurekkhārena ca vattabbavācā. Tatra kālaññū tathāgatoti tasmiṃ tatiyabyākaraṇe tassā vācāya byākaraṇatthāya tathāgato kālaññū hoti, mahājanassa ādānakālaṃ gahaṇakālaṃ jānitvāva byākarotīti attho. Piyapakkhe paṭhamā vācā aṭṭhānīyakathā nāma. Sā evaṃ veditabbā:- ekaṃ kira gāmavāsiṃ mahallakaṃ nagaraṃ āgantvā pānāgāre pivantaṃ vañcetukāmā sambahulā dhuttā pītaṭṭhāne ṭhatvā 4- tena saddhiṃ suraṃ pivantā "imassa nivāsanapārupanaṃpi hatthe bhaṇḍakampi sabbaṃ gahessāmā"ti 5- cintetvā katikaṃ akaṃsu "ekekaṃ attapaccakkhaṃ kathaṃ kathema, yo `abhūtan'ti kathesi kathitaṃ vā na saddahati, taṃ dāsaṃ katvā gaṇhissāmā"ti. Taṃpi mahallakaṃ pucchiṃsu "tāta tumhākampi ruccatī"ti. Evaṃ hotu tātāti. Eko dhutto āha:- bho mayhaṃ mātu mayi kucchigate kapiṭṭhaphaladohalo ahosi. Sā aññaṃ kapiṭṭhahārakaṃ alabhamānā maṃyeva pesesi. Ahaṃ gantvā rukkhaṃ abhiruhituṃ asakkonto attanāva attānaṃ pāde gahetvā muggaraṃ viya rukkhassa upari khipiṃ, atha sākhato sākhaṃ vicaranto phalāni gahetvā otarituṃ asakkonto gharaṃ gantvā nisseṇiṃ āharitvā oruyha mātu santikaṃ gantvā phalāni mātuyā adāsiṃ, tāni pana mahantāni honti cāṭippamāṇāni. Tato me mātarā ekāsane nisinnāya samasaṭṭhī phalāni khāditāni. Mayā ekucchaṅkena ānītaphalesu sesakāni kulasantake gāme khuddakamahallakānaṃ ahesuṃ. Amhākaṃ gharaṃ soḷasahatthaṃ, sesaparikkhārabhaṇḍakaṃ apanetvā kapiṭṭhaphaleheva yāva chadanā 6- pūritaṃ. Tato atirekāni @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. muccissatīti @4 Sī. ṭhapetvā 5 cha.Ma. gaṇhissāmāti 6 cha.Ma. chadanaṃ

--------------------------------------------------------------------------------------------- page84.

Gahetvā gehadvāre rāsiṃ akaṃsu. So asītihatthubbedho pabbato viya ahosi. Kiṃ īdisaṃ bho sakkā saddahitunti. Gāmikamahallako tuṇhī nisīditvā sabbesaṃ kathāpariyosāne pucchito āha "evaṃ bhavissati tātā, mahantaṃ raṭṭhaṃ, raṭṭhamahantatāya sakkā. Saddahitun"ti. Yathā ca tena, evaṃ sesehipi tathārūpāsu nikkāraṇakathāsu kathitāsu āha "tātā mayhaṃpi suṇātha, na tumhākaṃyeva kulāni mahākulāni, amhākaṃpi kulaṃ mahākulaṃ, amhākaṃ pana avasesakhettehi kappāsakhettaṃ mahantataraṃ. Tassa anekakarīsasatassa kappāsakhettassa majjhe eko kappāsarukkho mahāasītihatthubbedho ahosi. Tassa pañca sākhā, tāsu avasesasākhā phalaṃ na gaṇhiṃsu, pācīnasākhāya ekameva mahācāṭimattaṃ phalaṃ ahosi. Tassa cha aṃsiyo, 1- chasu aṃsīsu 2- cha kappāsapiṇḍiyo pupphitā. Ahaṃ massuṃ kāretvā nhātavilitto khettaṃ gantvā tā kappāsapiṇḍiyo pupphitā disvā ṭhitakova hatthaṃ pasāretvā gaṇhiṃ. Tā kappāsapiṇḍiyo thāmasampannā cha dāsā ahesuṃ. Te sabbe maṃ ekakaṃ ohāya palātā. Ettake addhāne te na passāmi, ajja diṭṭhā, tumhe te cha janā. Tvaṃ nando nāma, tvaṃ puṇṇo nāma, tvaṃ vaḍḍhamāno nāma, tvaṃ chatto 3- nāma, tvaṃ maṅgalo nāma, tvaṃ heṭṭhiyo 4- nāmāti vatvā uṭṭhāya nisinnakeyeva cūḷāsu gahetvā aṭṭhāsi. Te "na mayaṃ dāsā"tipi vattuṃ nāsakkhiṃsu. Atha ne kaḍḍhanto vinicchayaṃ netvā lakkhaṇaṃ āropetvā yāvajīvaṃ dāse katvā paribhuñji. Evarūpiṃ kathaṃ tathāgato na bhāsati. Dutiyavācā āmisahetupātukamyatādivasena vā 5- nānappakārā paresaṃ thomanavācāyeva 6- corakathaṃ rājakathantiādinayappavattā tiracchānakathā ca. Tampi tathāgato na bhāsati. Tatiyavācā ariyasaccasannissitakathā, yaṃ vassasataṃpi suṇantā paṇḍitā neva tittiṃ gacchanti. Iti tathāgato neva sabbaṃpi appiyavācaṃ bhāsati na piyavācaṃ. Tatiyaṃ tatiyameva pana bhāsitabbakālaṃ anatikkamitvā bhāsati. Tattha tatiyaṃ appiyavācaṃ sandhāya heṭṭhā daharakumāraupamā āgatāti veditabbā. 7- @Footnote: 1 Ma. rāsiyo 2 Ma. rāsīsu 3 cha.Ma. citto 4 cha.Ma. poṭṭhiyo @5 cha.Ma. ayaṃ saddo na dissati 6 cha.Ma. thomanavācā ceva 7 cha.Ma. veditabbaṃ

--------------------------------------------------------------------------------------------- page85.

[87] Udāhu ṭhānasovetanti udāhu ṭhānuppattikañāṇena taṃkhaṇaṃyeva taṃ tathāgatassa upaṭṭhātīti pucchati. Saññātoti ñāto paññāto pākaṭo. Dhammadhātūti dhammasabhāvo. Sabbaññutañāṇassetaṃ adhivacanaṃ. Taṃ hi 1- bhagavatā supaṭividdhaṃ, hatthagataṃ bhagavato. Tasmā so yaṃ yaṃ icchati, taṃ taṃ sabbaṃ ṭhānasova paṭibhātīti. Sesaṃ sabbattha uttānameva. Ayaṃ pana dhammadesanā neyyapuggalavasena pariniṭṭhitāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya abhayarājakumārasuttavaṇṇanā niṭṭhitā. Aṭṭhamaṃ. -------------


             The Pali Atthakatha in Roman Book 9 page 81-85. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1607              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=1783              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=1783              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]