ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                      8. Abhayarajakumarasuttavannana
      [83] Evamme sutanti abhayarajakumarasuttam. Tattha abhayoti tassa namam.
Rajakumaroti bimbisarassa orasaputto. Vadam aropehiti vade 1- dosam aropehi.
Nerayikoti niraye nibbattako. Kappatthoti kappatthitiko. Atekicchoti
buddhasahassenapi tikicchitum na sakka. Uggilitunti dve ante mocetva kathetum
asakkonto uggilitum bahi niharitum na sakkhissati. 2- Ogilitunti pucchaya dosam
datva tam haretum asakkonto ogilitum anto pavesetum na sakkhissati.
      Evam bhanteti nigantho kira cintesi "samano gotamo mayham savake
bhinditva ganhati, handaham ekam panham abhisankharomi, yam puttho samano gotamo
ukkutiko hutva nisinno utthatum na sakkhissati"ti. So abhayassa geha
nihatabhatto siniddhabhojanam bhunjanto bahu panhe abhisankharitva "ettha samano
gotamo imam nama dosam dasseti, 3- ettha iti 4- nama"ti sabbeva pahaya
catumasamatthake imam panham addasa. Athassa etadahosi "imassa panhassa
pucchaya va vissajjane va na sakka doso datum, ovattikasaro ayam,
ko nu kho imam gahetva samanassa gotamassa vadam aropessati"ti. Tato
"abhayo rajakumaro pandito, so sakkhissatiti tam ugganhapessami"ti 5-
nittham gantva ugganhapesi. So vadajjhasayataya tassa vacanam sampaticchanto
"evam bhante"ti aha.
      [84] Akalo kho ajjati ayam panho catuhi masehi abhisankhato,
tattha idam gahetva idam vissajjiyamane divasabhago nappahotiti 6- mannanto evam
cintesi. Svedanahanti sve dani. Attacatutthoti kasma bahuhi saddhim na
nimantesi? evam kirassa ahosi "bahusu nisinnesu thokam datva vadantassa
annam suttam annam karanam annam tatharupam vatthum aharitva dasseti, 7- evam
@Footnote: 1 cha.Ma. ayam patho na dissati   2 cha.Ma. na sakkhiti, evamuparipi  3 cha.Ma. dassessati
@4 cha.Ma. imam  5 cha.Ma. ugganhapemiti  6 cha.Ma. nappahossatiti 7 cha.Ma. dassessati
Sante kalaho va kolahalameva va bhavissati. Athapi ekakamyeva nimantessami,
evampi me garaha uppajjissati `yava macchari vayam abhayo, bhagavantam divase divase
bhikkhunam satenapi sahassenapi saddhim carantam disvapi ekakamyeva nimantesi"ti.
"evam pana doso na bhavissati"ti. Aparehi tihi saddhim attacatuttham nimantesi.
      [85] Na khvettha rajakumara ekamsenati na kho rajakumara ettha
panhe ekamsena vissajjanam hoti. Evarupanhi vacam tathagato bhaseyyapi na
bhaseyyapi. Bhasitapaccayena attham passanto bhaseyya, apassanto na bhaseyyati
attho. Iti bhagava mahaniganthena catuhi masehi abhisankhatam panham asanipatena
pabbatakutam viya ekavacaneneva samcunnesi. Anassum niganthati nattha nigantha.
      [86] Anke nisinno hotiti urusu nisinno hoti. Lesavadino
hi vadam patthapenta kincideva phalam va puppham va potthakam va gahetva
nisidanti. Te attano jaye sati param ajjhottharanti, parassa jaye sati phalam
khadanta viya puppham ghayanta viya potthakam vacenta viya vikkhepam dassenti.
Ayam pana cintesi "sammasambuddho esa osatasangamo paravadamaddano. 1- Sace me
jayo bhavissati, iccetam kusalam. No ce bhavissati, darakam vijjhitva rodapessami.
Tato passatha bho ayam darako rodati, utthahatha tava, pacchapi janissama"ti
tasma darakam gahetva nisidi. Bhagava pana rajakumarato sahassagunenapi
satasahassagunenapi vadivarataro, "imamevassa darakam upamam katva vadam bhindissami"ti
cintetva "tam kim mannasi rajakumara"tiadimaha.
      Tattha mukhe ahareyyati mukhe thapeyya. Ahareyyassahanti apaneyyam
assa aham. Adikenevati pathamapayogeneva. Abhutanti abhutattham. Atacchanti na
taccham. Anatthasanhitanti na atthasanhitam na vuddhinissitam, appiya amanapati
neva piya, na manapa. Imina nayeneva sabbattha attho datthabbo.
@Footnote: 1 cha.Ma. paravadamathano
      Tattha appiyapakkhe pathamavaca acoramyeva coroti, adasamyeva dasoti,
aduppayuttamyeva duppayuttoti pavatta. Na tam tathagato bhasati. Dutiyavaca
coramyeva coro ayanti adivasena pavatta. Tampi tathagato na bhasati. Tatiyavaca
"idani bhasitabba 1- akatapunnataya duggato dubbanno appesakkho ca, 2- idha
thatvapi puna punnam na karosi, dutiyacittavare katham catuhi apayehi muccissasi"ti 3-
evam mahajanassa atthapurekkharena dhammapurekkharena anusasanipurekkharena ca
vattabbavaca. Tatra kalannu tathagatoti tasmim tatiyabyakarane tassa vacaya
byakaranatthaya tathagato kalannu hoti, mahajanassa adanakalam gahanakalam
janitvava byakarotiti attho.
      Piyapakkhe pathama vaca atthaniyakatha nama. Sa evam veditabba:-
ekam kira gamavasim mahallakam nagaram agantva panagare pivantam vancetukama
sambahula dhutta pitatthane thatva 4- tena saddhim suram pivanta "imassa
nivasanaparupanampi hatthe bhandakampi sabbam gahessama"ti 5- cintetva katikam akamsu
"ekekam attapaccakkham katham kathema, yo `abhutan'ti kathesi kathitam va na saddahati,
tam dasam katva ganhissama"ti. Tampi mahallakam pucchimsu "tata tumhakampi
ruccati"ti. Evam hotu tatati.
      Eko dhutto aha:- bho mayham matu mayi kucchigate kapitthaphaladohalo
ahosi. Sa annam kapitthaharakam alabhamana mamyeva pesesi. Aham gantva rukkham
abhiruhitum asakkonto attanava attanam pade gahetva muggaram viya rukkhassa
upari khipim, atha sakhato sakham vicaranto phalani gahetva otaritum asakkonto
gharam gantva nissenim aharitva oruyha matu santikam gantva phalani matuya
adasim, tani pana mahantani honti catippamanani. Tato me matara ekasane
nisinnaya samasatthi phalani khaditani. Maya ekucchankena anitaphalesu sesakani
kulasantake game khuddakamahallakanam ahesum. Amhakam gharam solasahattham,
sesaparikkharabhandakam apanetva kapitthaphaleheva yava chadana 6- puritam. Tato atirekani
@Footnote: 1 cha.Ma. ayam patho na dissati  2 cha.Ma. ayam saddo na dissati  3 cha.Ma. muccissatiti
@4 Si. thapetva  5 cha.Ma. ganhissamati   6 cha.Ma. chadanam
Gahetva gehadvare rasim akamsu. So asitihatthubbedho pabbato viya ahosi.
Kim idisam bho sakka saddahitunti.
      Gamikamahallako tunhi nisiditva sabbesam kathapariyosane pucchito
aha "evam bhavissati tata, mahantam rattham, ratthamahantataya sakka. Saddahitun"ti.
Yatha ca tena, evam sesehipi tatharupasu nikkaranakathasu kathitasu aha "tata
mayhampi sunatha, na tumhakamyeva kulani mahakulani, amhakampi kulam mahakulam,
amhakam pana avasesakhettehi kappasakhettam mahantataram. Tassa anekakarisasatassa
kappasakhettassa majjhe eko kappasarukkho mahaasitihatthubbedho ahosi. Tassa
panca sakha, tasu avasesasakha phalam na ganhimsu, pacinasakhaya ekameva
mahacatimattam phalam ahosi. Tassa cha amsiyo, 1- chasu amsisu 2- cha kappasapindiyo
pupphita. Aham massum karetva nhatavilitto khettam gantva ta kappasapindiyo
pupphita disva thitakova hattham pasaretva ganhim. Ta kappasapindiyo
thamasampanna cha dasa ahesum. Te sabbe mam ekakam ohaya palata. Ettake
addhane te na passami, ajja dittha, tumhe te cha jana. Tvam nando
nama, tvam punno nama, tvam vaddhamano nama, tvam chatto 3- nama, tvam
mangalo nama, tvam hetthiyo 4- namati vatva utthaya nisinnakeyeva culasu
gahetva atthasi. Te "na mayam dasa"tipi vattum nasakkhimsu. Atha ne kaddhanto
vinicchayam netva lakkhanam aropetva yavajivam dase katva paribhunji. Evarupim
katham tathagato na bhasati.
      Dutiyavaca amisahetupatukamyatadivasena va 5- nanappakara paresam
thomanavacayeva 6- corakatham rajakathantiadinayappavatta tiracchanakatha ca. Tampi
tathagato na bhasati. Tatiyavaca ariyasaccasannissitakatha, yam vassasatampi sunanta
pandita neva tittim gacchanti. Iti tathagato neva sabbampi appiyavacam bhasati na
piyavacam. Tatiyam tatiyameva pana bhasitabbakalam anatikkamitva bhasati. Tattha tatiyam
appiyavacam sandhaya hettha daharakumaraupama agatati veditabba. 7-
@Footnote: 1 Ma. rasiyo  2 Ma. rasisu  3 cha.Ma. citto 4 cha.Ma. potthiyo
@5 cha.Ma. ayam saddo na dissati  6 cha.Ma. thomanavaca ceva  7 cha.Ma. veditabbam
      [87] Udahu thanasovetanti udahu thanuppattikananena tamkhanamyeva tam
tathagatassa upatthatiti pucchati. Sannatoti nato pannato pakato. Dhammadhatuti
dhammasabhavo. Sabbannutananassetam adhivacanam. Tam hi 1- bhagavata supatividdham,
hatthagatam bhagavato. Tasma so yam yam icchati, tam tam sabbam thanasova patibhatiti.
Sesam sabbattha uttanameva. Ayam pana dhammadesana neyyapuggalavasena
parinitthitati.
                    Papancasudaniya majjhimanikayatthakathaya
                    abhayarajakumarasuttavannana nitthita.
                              Atthamam.
                          -------------



             The Pali Atthakatha in Roman Book 9 page 81-85. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1607              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=1783              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=1783              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]