ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       7. Kukkuravatikasuttavaṇṇanā
      [78] Evamme sutanti kukkuravatikasuttaṃ. Tattha koliyesūti evaṃnāmake
janapade. So hi ekopi koliyanagare patiṭṭhitānaṃ koliyānaṃ rājakumārānaṃ
nivāsanaṭṭhānattā evaṃ vuccati. Tasmiṃ koliyesu janapade. Haliddavasananti tassa
kira nigamassa māpitakāle pītakavatthanivatthā manussā nakkhattaṃ kīḷiṃsu. Te
nakkhattakīḷāvasāne nigamassa nāmaṃ āropentā haliddavasananti nāmaṃ akaṃsu.
Taṃ gocaragāmaṃ katvā viharatīti attho. Vihāro panettha kiñcāpi na niyāmito,
tathāpi buddhānaṃ anucchavike senāsaneyeva vihāsīti veditabbo. Govatikoti
samādinnagovatto, sīse siṅgāni ṭhapetvā naṅguṭṭhaṃ bandhitvā gāvīhi saddhiṃ
tiṇāni khādanto viya carati. Aceloti naggo niccelo. 3- Seniyoti tassa nāmaṃ.
      Kukkuravatikoti samādinnakukkuravatto, sabbaṃ sunakhakiriyaṃ karoti. Ubhopete
sahapaṃsukīḷikā sahāyakā. Kukkurova palikuṇṭhitvāti 4- sunakho nāma sāmikassa santike
nisīdanto dvīhi pādehi bhūmiyaṃ 5- vilikhitvā kukkurakujjitaṃ kujjanto 5-
nisīdati. Ayampi
@Footnote: 1 cha.Ma. nīharitvā           2 cha.Ma. agamaṃsu           3 Ma. nicoḷo
@4 cha.Ma. palikujjitvā         5-5 cha.Ma. vilekhitvā kukkurakūjitaṃ kūjanto

--------------------------------------------------------------------------------------------- page76.

"kukkurakiriyaṃ karissāmī"ti bhagavatā saddhiṃ sammoditvā dvīhi hatthehi bhūmiṃ 1- vilekhitvā sīsaṃ vidhunanto bhubhūti 2- katvā hatthapāde sammiñjitvā sunakho viya nisīdi. Chamānikkhittanti bhūmiyaṃ ṭhapitaṃ. Samattaṃ samādinnanti paripuṇṇaṃ katvā gahitaṃ. Kā gatīti kā nipphatti. Ko abhisamparāyoti abhisamparāyamhi kattha nibbatti. Alanti tassa appiyaṃ 3- bhavissatīti yāvatatiyaṃ paṭibāhati. Kukkuravatanti kukkuravattasamādānaṃ. [79] Bhāvetīti vaḍḍheti. Paripuṇṇanti anūnaṃ. Abbokiṇṇanti nirantaraṃ. Kukkurasīlanti kukkurācāraṃ. Kukkuracittanti "ajja paṭṭhāya kukkurehi kātabbaṃ karissāmī"ti evaṃ uppannacittaṃ. Kukkurākappanti kukkurānaṃ gamanākāro atthi, tiṭṭhanākāro atthi, nisīdanākāro atthi, sayanākāro atthi, uccārapassāvakaraṇākāro atthi, aññe kukkure disvā dante vivaritvā gamanākāro atthi, ayaṃ kukkurākappo nāma, taṃ bhāvetīti attho. Imināhaṃ sīlenātiādīsu ahaṃ iminā ācārena vā vattasamādānena vā dukkaratapacaraṇena vā methunaviratibrahmacariyena vāti attho. Devoti sakkasuyāmādīnaṃ 4- aññataro. Devaññataroti tesaṃ dutiyatatiyaṭṭhānādīsu aññataradevo. Micchādiṭṭhīti adevalokagāmimaggameva devalokagāmimaggoti gahetvā uppannatāya sā assa micchādiṭṭhi nāma hoti. Aññataraṃ gatiṃ vadāmīti tassa hi nirayato vā tiracchānayonito vā aññā gati natthi, tasmā evamāha. Sampajjamānanti diṭṭhiyā asammissaṃ hutvā nipajjamānaṃ. Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāhāti yaṃ maṃ bhante bhagavā evamāha, ahaṃ etaṃ bhagavato byākaraṇaṃ na rodāmi na paridevāmi, na anutthunāmīti attho. Evaṃ sakammakavasenettha attho veditabbo, na assumuñcanamattena. "mataṃ vā amma rodanti yo vā jīvaṃ na dissati jīvantaṃ amma passantī kasmā maṃ amma rodasī"ti 5- @Footnote: 1 cha.Ma. bhūmiyaṃ 2 cha.Ma. bhū bhūti 3 Ma. asaddhiyaṃ @4 cha.Ma. sakkasuyāmādīsu 5 saṃ. sa. 15/239/251 sānusutta

--------------------------------------------------------------------------------------------- page77.

Ayañcettha payogo. Apica me idaṃ bhanteti apica kho pana 1- me idaṃ bhante kukkuravattaṃ dīgharattaṃ samādinnaṃ, tasmiṃ sampajjantepi vuḍḍhi natthi, vipajjantepi. Iti "ettakaṃ kālaṃ mayā kataṃ kammaṃ moghaṃ jātan"ti attano vipattiṃ paccavekkhamāno rodāmi bhanteti. [80] Govatantiādīni kukkuravattādīsu vuttanayeneva veditabbāni. Gavākappanti goākappaṃ. Sesaṃ kukkurākappe vuttasadisameva. Yathā pana tattha aññe kukkure disvā dante vivaritvā gamanākāro, evamidha aññe gāvo disvā kaṇṇe ukkhipitvā gamanākāro veditabbo. Sesaṃ tādisameva. [81] Cattārimāni puṇṇa kammānīti kasmā imaṃ dhammadesanaṃ 2- ārabhi? Ayaṃ hi desanā ekaccakammakiriyavasena āgatā, imasmiṃ ca kammacatukke kathite imesaṃ kiriyā pākaṭā bhavissatīti imaṃ desanaṃ ārabhi. Apica imaṃ kammacatukkameva desiyamānaṃ ime sañjānissanti, tato eko saraṇaṃ gamissati, eko pabbajitvā arahattaṃ pāpuṇissatīti ayameva etesaṃ sappāyāti ñatvāpi imaṃ desanaṃ ārabhi. Tattha kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ dasakusalakammapathakammaṃ. Sukkavipākanti sagge nibbattanato paṇḍaravipākaṃ. Kaṇhasukkanti missakakammaṃ. 3- Kaṇhasukkavipākanta sukhadukkhavipākaṃ. Missakakammaṃ hi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭaṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti kammakkhayakaraṃ catumaggacetanākammaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkaṃ vipākaṃ dadeyya. Ubhayavipākassa pana adānato akaṇhāsukkavipākattā "akaṇhaṃ asukkan"ti vuttaṃ. Ayaṃ tāva uddese attho. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati cha.Ma. desanaṃ 3 cha.Ma. vomissakakammaṃ

--------------------------------------------------------------------------------------------- page78.

Niddese pana sabyāpajjhanti sadukkhaṃ. Kāyadvārādīsu kāyadvāre gahaṇādivasena copanappattā dvādasa akusalacetanā sabyāpajjhakāyasaṅkhāro nāma. Vacīdvāre hanusañcopanavasena vacībhedappavattikā tāyeva dvādasa vacīsaṅkhāro nāma. Ubhayacopanaṃ appattā raho cintentassa manodvāre pavattā manosaṅkhāro nāma. Iti tīsupi dvāresu kāyaduccaritādibhedā akusalacetanāva saṅkhārāti veditabbā. Imasmiṃ hi sutte cetanā dhuraṃ. Upālisutte kammaṃ. Abhisaṅkharitvāti saṅkaḍḍhitvā, piṇḍaṃ katvāti attho. Sabyāpajjhaṃ lokanti sadukkhaṃ lokaṃ upapajjati sabyāpajjhā phassā phusantīti sadukkhavipākaphassā phusanti. Ekantadukkhanti nirantaradukkhaṃ. Bhūtāta hetvatthe nissakkavacanaṃ, bhūtakammato bhūtassa sattassa upapatti hoti. Idaṃ vuttaṃ hoti:- yathābhūtaṃ kammaṃ sattā karonti, yathābhūtena kammena kammasabhāgavasena tesaṃ upapatti hoti. Tenevāha "yaṃ karoti tena upapajjatī"ti. Ettha ca tenāti kammena viya vuttā, upapatti ca nāma vipākena hoti. Yasmā pana vipākassa kammaṃ hetu, tasmā tena mūlahetubhūtena kammena nibbattatīti ayamettha attho. Phassā phusantīti yena kammavipākena nibbattā, taṃkammavipākaphassā phusanti. Kammadāyādāti kammadāyajjā 1- kammameva nesaṃ dāyajjaṃ santakanti 2- vadāmi. Abyāpajjhanti niddukkhaṃ. Imasmiṃ vāre kāyadvāre pavattā aṭṭhakāmāvacarakusalacetanā kāyasaṅkhāro nāma. Tāyeva vacīdvāre pavattā vacīsaṅkhāro nāma. Manodvāre pavattā tāyeva aṭṭha tisso ca heṭṭhimajjhānacetanā abyāpajjhamanosaṅkhāro 3- nāma. Jhānacetanā tāva hotu, kāmāvacarā kinti abyāpajjhamanosaṅkhārā nāma jātāti. Kasiṇasajjanakāle 4- ca kasiṇāsevanakāle ca labbhanti. Kāmāvacaracetanā paṭhamajjhānacetanāya ghaṭitā, catutthajjhānacetanā tatiyajjhānacetanāya ghaṭitā. Iti tīsupi dvāresu kāyasucaritādibhedā kusalacetanāva saṅkhārāti veditabbā. Tatiyavāro ubhayamissakavasena veditabbo. @Footnote: 1 Ma. kammadāyajjaṃ 2 Sī. dāyajjabhaṇḍakanti @3 cha.Ma. abyābajjhamanosaṅkhāro 4 ka. kasiṇasamāpajjanakāle

--------------------------------------------------------------------------------------------- page79.

Seyyathāpi manussātiādīsu manussānaṃ tāva kālena sukhaṃ kālena dukkhaṃ pākaṭameva, devesu pana bhummadevatānaṃ, vinipātikesu vemānikapetānaṃ kālena sukhaṃ kālena dukkhaṃ hotīti veditabbaṃ. Hatthiādīsu tiracchānesupi labbhatiyeva. Tatrāti tesu tīsu kammesu. Tassa pahānāya yā cetanāti tassa pahānatthāya maggacetanā. Kammaṃ patvāva maggacetanāya añño paṇḍarataro dhammo nāma natthi. Idaṃ pana kammacatukkaṃ patvā dvādasaakusalacetanā kaṇhā nāma, tebhūmikakusalacetanā sukkā nāma, maggacetanā akaṇhā asukkāti āgatā. [82] Labheyyāhaṃ bhanteti idaṃ so "ciraṃ vata me aniyyānikapakkhe yojetvā attakilamatho, 1- `sukkhanadītīre nhāyissāmī'ti samparivattantena viya thuse koṭṭentena viya ca na koci attho nipphādito, handāhaṃ attānaṃ yoge yojemī"ti cintetvā āha. Atha bhagavā yo so khandhake 2- titthiyaparivāso paññatto, yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito "ahaṃ bhante itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ bhante saṃghaṃ cattāro māse parivāsaṃ yācāmī"tiādinā 3- nayena samādiyitvā parivasati, taṃ sandhāya "yo kho seniya aññatitthiyapubbo"tiādimāha. Tattha pabbajjanti vacanasiliṭṭhatāvaseneva vuttaṃ. Aparivasitvāyeva hi pabbajjaṃ labhati. Upasampadatthikena pana atikālena 4- gāmappavesanādīni aṭṭhavattāni pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha saṅkhePo. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya pabbajjākhandhakavaṇṇanāyaṃ vuttanayena veditabbo. Apica metthāti apica me ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. Ayaṃ puggalo parivāsāraho, ayaṃ na parivāsārahoti idaṃ mayhaṃ pākaṭanti dasseti. Tato seniyo cintesi "aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī"ti. Tato suṭṭhutaraṃ pabbajjāya @Footnote: 1 cha.Ma. attā kilamito 2 cha.Ma. yo nena khandhake @3 vinaYu. mahā. 4/86/102 mahākhandhaka 4 cha.Ma. nātikālena

--------------------------------------------------------------------------------------------- page80.

Sañjātussāho sace bhantetiādimāha. Atha bhagavā tassa tibbachandaṃ viditvā na seniyo parivāsaṃ arahatīti aññataraṃ bhikkhuṃ āmantesi "gaccha tvaṃ bhikkhu seniyaṃ nhāpetvā pabbājetvā ānehī"ti. So tathā katvā taṃ pabbājetvā bhagavato santikaṃ ānayi. Bhagavā gaṇe nisīditvā upasampādesīti. 1- Tena vuttaṃ "alattha kho acelo seniyo kukkuravatiko 2- bhagavato santike pabbajjaṃ alattha upasampadan"ti. Acirūpasampannoti upasampanno hutvā nacirameva. Vūpakaṭṭhoti vatthukāmakilesakāmehi kāyena ca cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ avijahanto. Ātāpīti kāyikacetasikasaṅkhātena viriyātāpena ātāpī, pahitattoti kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo. Yassatthāyāti yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva. Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayaṃ ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā vihāsi. Evaṃ viharantova khīṇā jāti .pe. Abbhaññāsi. Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭeneva desanaṃ niṭṭhāpetuṃ "aññataro kho panāyasmā seniyo arahataṃ ahosī"ti vuttaṃ. Tattha aññataroti eko. Arahatanti arahantānaṃ. Bhagavato sāvakānaṃ arahantānaṃ abbhantaro ahosīti ayamettha adhippāyo. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kukkuravatikasuttavaṇṇanā niṭṭhitā. Sattamaṃ. ----------- @Footnote: 1 cha.Ma. upasampādesi 2 cha.Ma. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 9 page 75-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1891&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1891&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=1618              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=1618              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]