ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                       7. Kukkuravatikasuttavaṇṇanā
      [78] Evamme sutanti kukkuravatikasuttaṃ. Tattha koliyesūti evaṃnāmake
janapade. So hi ekopi koliyanagare patiṭṭhitānaṃ koliyānaṃ rājakumārānaṃ
nivāsanaṭṭhānattā evaṃ vuccati. Tasmiṃ koliyesu janapade. Haliddavasananti tassa
kira nigamassa māpitakāle pītakavatthanivatthā manussā nakkhattaṃ kīḷiṃsu. Te
nakkhattakīḷāvasāne nigamassa nāmaṃ āropentā haliddavasananti nāmaṃ akaṃsu.
Taṃ gocaragāmaṃ katvā viharatīti attho. Vihāro panettha kiñcāpi na niyāmito,
tathāpi buddhānaṃ anucchavike senāsaneyeva vihāsīti veditabbo. Govatikoti
samādinnagovatto, sīse siṅgāni ṭhapetvā naṅguṭṭhaṃ bandhitvā gāvīhi saddhiṃ
tiṇāni khādanto viya carati. Aceloti naggo niccelo. 3- Seniyoti tassa nāmaṃ.
      Kukkuravatikoti samādinnakukkuravatto, sabbaṃ sunakhakiriyaṃ karoti. Ubhopete
sahapaṃsukīḷikā sahāyakā. Kukkurova palikuṇṭhitvāti 4- sunakho nāma sāmikassa santike
nisīdanto dvīhi pādehi bhūmiyaṃ 5- vilikhitvā kukkurakujjitaṃ kujjanto 5-
nisīdati. Ayampi
@Footnote: 1 cha.Ma. nīharitvā           2 cha.Ma. agamaṃsu           3 Ma. nicoḷo
@4 cha.Ma. palikujjitvā         5-5 cha.Ma. vilekhitvā kukkurakūjitaṃ kūjanto
"kukkurakiriyaṃ karissāmī"ti bhagavatā saddhiṃ sammoditvā dvīhi hatthehi bhūmiṃ 1-
vilekhitvā sīsaṃ vidhunanto bhubhūti 2- katvā hatthapāde sammiñjitvā sunakho viya
nisīdi. Chamānikkhittanti bhūmiyaṃ ṭhapitaṃ. Samattaṃ samādinnanti paripuṇṇaṃ katvā
gahitaṃ. Kā gatīti kā nipphatti. Ko abhisamparāyoti abhisamparāyamhi kattha nibbatti.
Alanti tassa appiyaṃ 3- bhavissatīti yāvatatiyaṃ paṭibāhati. Kukkuravatanti
kukkuravattasamādānaṃ.
      [79] Bhāvetīti vaḍḍheti. Paripuṇṇanti anūnaṃ. Abbokiṇṇanti nirantaraṃ.
Kukkurasīlanti kukkurācāraṃ. Kukkuracittanti "ajja paṭṭhāya kukkurehi
kātabbaṃ karissāmī"ti evaṃ uppannacittaṃ. Kukkurākappanti kukkurānaṃ
gamanākāro atthi, tiṭṭhanākāro atthi, nisīdanākāro atthi, sayanākāro atthi,
uccārapassāvakaraṇākāro atthi, aññe kukkure disvā dante vivaritvā gamanākāro
atthi, ayaṃ kukkurākappo nāma, taṃ bhāvetīti attho. Imināhaṃ sīlenātiādīsu ahaṃ
iminā ācārena vā vattasamādānena vā dukkaratapacaraṇena vā methunaviratibrahmacariyena
vāti attho. Devoti sakkasuyāmādīnaṃ 4- aññataro. Devaññataroti tesaṃ
dutiyatatiyaṭṭhānādīsu aññataradevo. Micchādiṭṭhīti adevalokagāmimaggameva
devalokagāmimaggoti gahetvā uppannatāya sā assa micchādiṭṭhi nāma hoti. Aññataraṃ
gatiṃ vadāmīti tassa hi nirayato vā tiracchānayonito vā aññā gati natthi,
tasmā evamāha. Sampajjamānanti diṭṭhiyā asammissaṃ hutvā nipajjamānaṃ.
      Nāhaṃ bhante etaṃ rodāmi, yaṃ maṃ bhagavā evamāhāti yaṃ maṃ bhante
bhagavā evamāha, ahaṃ etaṃ bhagavato byākaraṇaṃ na rodāmi na paridevāmi,
na anutthunāmīti attho. Evaṃ sakammakavasenettha attho veditabbo, na
assumuñcanamattena.
                "mataṃ vā amma rodanti         yo vā jīvaṃ na dissati
                  jīvantaṃ amma passantī          kasmā maṃ amma rodasī"ti 5-
@Footnote: 1 cha.Ma. bhūmiyaṃ         2 cha.Ma. bhū bhūti            3 Ma. asaddhiyaṃ
@4 cha.Ma. sakkasuyāmādīsu  5 saṃ. sa. 15/239/251 sānusutta
      Ayañcettha payogo. Apica me idaṃ bhanteti apica kho pana 1- me idaṃ
bhante kukkuravattaṃ dīgharattaṃ samādinnaṃ, tasmiṃ sampajjantepi vuḍḍhi natthi,
vipajjantepi. Iti "ettakaṃ kālaṃ mayā kataṃ kammaṃ moghaṃ jātan"ti attano
vipattiṃ paccavekkhamāno rodāmi bhanteti.
      [80] Govatantiādīni kukkuravattādīsu vuttanayeneva veditabbāni.
Gavākappanti goākappaṃ. Sesaṃ kukkurākappe vuttasadisameva. Yathā pana tattha
aññe kukkure disvā dante vivaritvā gamanākāro, evamidha aññe gāvo
disvā kaṇṇe ukkhipitvā gamanākāro veditabbo. Sesaṃ tādisameva.
      [81] Cattārimāni puṇṇa kammānīti kasmā imaṃ dhammadesanaṃ 2- ārabhi?
Ayaṃ hi desanā ekaccakammakiriyavasena āgatā, imasmiṃ ca kammacatukke kathite
imesaṃ kiriyā pākaṭā bhavissatīti imaṃ desanaṃ ārabhi. Apica imaṃ kammacatukkameva
desiyamānaṃ ime sañjānissanti, tato eko saraṇaṃ gamissati, eko
pabbajitvā arahattaṃ pāpuṇissatīti ayameva etesaṃ sappāyāti ñatvāpi imaṃ
desanaṃ ārabhi.
      Tattha kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye
nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍaraṃ dasakusalakammapathakammaṃ. Sukkavipākanti
sagge nibbattanato paṇḍaravipākaṃ. Kaṇhasukkanti missakakammaṃ. 3- Kaṇhasukkavipākanta
sukhadukkhavipākaṃ. Missakakammaṃ hi katvā akusalena tiracchānayoniyaṃ
maṅgalahatthiṭaṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati. Kusalena rājakulepi
nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti kammakkhayakaraṃ
catumaggacetanākammaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya.
Yadi sukkaṃ bhaveyya, sukkaṃ vipākaṃ dadeyya. Ubhayavipākassa pana adānato
akaṇhāsukkavipākattā "akaṇhaṃ asukkan"ti vuttaṃ. Ayaṃ tāva uddese attho.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati        cha.Ma. desanaṃ     3 cha.Ma. vomissakakammaṃ
      Niddese pana sabyāpajjhanti sadukkhaṃ. Kāyadvārādīsu kāyadvāre
gahaṇādivasena copanappattā dvādasa akusalacetanā sabyāpajjhakāyasaṅkhāro nāma.
Vacīdvāre hanusañcopanavasena vacībhedappavattikā tāyeva dvādasa vacīsaṅkhāro nāma.
Ubhayacopanaṃ appattā raho cintentassa manodvāre pavattā manosaṅkhāro nāma.
Iti tīsupi dvāresu kāyaduccaritādibhedā akusalacetanāva saṅkhārāti veditabbā.
Imasmiṃ hi sutte cetanā dhuraṃ. Upālisutte kammaṃ. Abhisaṅkharitvāti
saṅkaḍḍhitvā, piṇḍaṃ katvāti attho. Sabyāpajjhaṃ lokanti sadukkhaṃ lokaṃ upapajjati
sabyāpajjhā phassā phusantīti sadukkhavipākaphassā phusanti. Ekantadukkhanti
nirantaradukkhaṃ. Bhūtāta hetvatthe nissakkavacanaṃ, bhūtakammato bhūtassa sattassa
upapatti hoti. Idaṃ vuttaṃ hoti:- yathābhūtaṃ kammaṃ sattā karonti, yathābhūtena
kammena kammasabhāgavasena tesaṃ upapatti hoti. Tenevāha "yaṃ karoti tena
upapajjatī"ti. Ettha ca tenāti kammena viya vuttā, upapatti ca nāma vipākena
hoti. Yasmā pana vipākassa kammaṃ hetu, tasmā tena mūlahetubhūtena kammena
nibbattatīti ayamettha attho. Phassā phusantīti yena kammavipākena nibbattā,
taṃkammavipākaphassā phusanti. Kammadāyādāti kammadāyajjā 1- kammameva nesaṃ dāyajjaṃ
santakanti 2- vadāmi.
      Abyāpajjhanti niddukkhaṃ. Imasmiṃ vāre kāyadvāre pavattā
aṭṭhakāmāvacarakusalacetanā kāyasaṅkhāro nāma. Tāyeva vacīdvāre pavattā vacīsaṅkhāro nāma.
Manodvāre pavattā tāyeva aṭṭha tisso ca heṭṭhimajjhānacetanā abyāpajjhamanosaṅkhāro 3-
nāma. Jhānacetanā tāva hotu, kāmāvacarā kinti abyāpajjhamanosaṅkhārā
nāma jātāti. Kasiṇasajjanakāle 4- ca kasiṇāsevanakāle ca labbhanti.
Kāmāvacaracetanā paṭhamajjhānacetanāya ghaṭitā, catutthajjhānacetanā tatiyajjhānacetanāya
ghaṭitā. Iti tīsupi dvāresu kāyasucaritādibhedā kusalacetanāva saṅkhārāti
veditabbā. Tatiyavāro ubhayamissakavasena veditabbo.
@Footnote: 1 Ma. kammadāyajjaṃ            2 Sī. dāyajjabhaṇḍakanti
@3 cha.Ma. abyābajjhamanosaṅkhāro  4 ka. kasiṇasamāpajjanakāle
      Seyyathāpi manussātiādīsu manussānaṃ tāva kālena sukhaṃ kālena dukkhaṃ
pākaṭameva, devesu pana bhummadevatānaṃ, vinipātikesu vemānikapetānaṃ kālena
sukhaṃ kālena dukkhaṃ hotīti veditabbaṃ. Hatthiādīsu tiracchānesupi labbhatiyeva.
      Tatrāti tesu tīsu kammesu. Tassa pahānāya yā cetanāti tassa
pahānatthāya maggacetanā. Kammaṃ patvāva maggacetanāya añño paṇḍarataro
dhammo nāma natthi. Idaṃ pana kammacatukkaṃ patvā dvādasaakusalacetanā kaṇhā
nāma, tebhūmikakusalacetanā sukkā nāma, maggacetanā akaṇhā asukkāti āgatā.
      [82] Labheyyāhaṃ bhanteti idaṃ so "ciraṃ vata me aniyyānikapakkhe
yojetvā attakilamatho, 1- `sukkhanadītīre nhāyissāmī'ti samparivattantena viya
thuse koṭṭentena viya ca na koci attho nipphādito, handāhaṃ attānaṃ yoge
yojemī"ti cintetvā āha. Atha bhagavā yo so khandhake 2- titthiyaparivāso paññatto,
yaṃ aññatitthiyapubbo sāmaṇerabhūmiyaṃ ṭhito "ahaṃ bhante itthannāmo
aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ, svāhaṃ bhante saṃghaṃ
cattāro māse parivāsaṃ yācāmī"tiādinā 3- nayena samādiyitvā parivasati, taṃ sandhāya
"yo kho seniya aññatitthiyapubbo"tiādimāha.
      Tattha pabbajjanti vacanasiliṭṭhatāvaseneva vuttaṃ. Aparivasitvāyeva hi
pabbajjaṃ labhati. Upasampadatthikena pana atikālena 4- gāmappavesanādīni aṭṭhavattāni
pūrentena parivasitabbaṃ. Āraddhacittāti aṭṭhavattapūraṇena tuṭṭhacittā. Ayamettha
saṅkhePo. Vitthārato panesa titthiyaparivāso samantapāsādikāya vinayaṭṭhakathāya
pabbajjākhandhakavaṇṇanāyaṃ vuttanayena veditabbo. Apica metthāti apica me
ettha. Puggalavemattatā viditāti puggalanānattaṃ viditaṃ. Ayaṃ puggalo parivāsāraho,
ayaṃ na parivāsārahoti idaṃ mayhaṃ pākaṭanti dasseti.
      Tato seniyo cintesi "aho acchariyaṃ buddhasāsanaṃ, yattha evaṃ ghaṃsitvā
koṭṭetvā yuttameva gaṇhanti, ayuttaṃ chaḍḍentī"ti. Tato suṭṭhutaraṃ pabbajjāya
@Footnote: 1 cha.Ma. attā kilamito                   2 cha.Ma. yo nena khandhake
@3 vinaYu. mahā. 4/86/102 mahākhandhaka     4 cha.Ma. nātikālena
Sañjātussāho sace bhantetiādimāha. Atha bhagavā tassa tibbachandaṃ viditvā
na seniyo parivāsaṃ arahatīti aññataraṃ bhikkhuṃ āmantesi "gaccha tvaṃ bhikkhu
seniyaṃ nhāpetvā pabbājetvā ānehī"ti. So tathā katvā taṃ pabbājetvā
bhagavato santikaṃ ānayi. Bhagavā gaṇe nisīditvā upasampādesīti. 1- Tena vuttaṃ
"alattha kho acelo seniyo kukkuravatiko 2- bhagavato santike pabbajjaṃ alattha
upasampadan"ti.
      Acirūpasampannoti upasampanno hutvā nacirameva. Vūpakaṭṭhoti
vatthukāmakilesakāmehi kāyena ca cittena ca vūpakaṭṭho. Appamattoti kammaṭṭhāne satiṃ
avijahanto. Ātāpīti kāyikacetasikasaṅkhātena viriyātāpena ātāpī, pahitattoti
kāye ca jīvite ca anapekkhatāya pesitatto vissaṭṭhaattabhāvo. Yassatthāyāti
yassa atthāya. Kulaputtāti ācārakulaputtā. Sammadevāti hetunāva kāraṇeneva.
Tadanuttaranti taṃ anuttaraṃ. Brahmacariyapariyosānanti maggabrahmacariyassa
pariyosānabhūtaṃ arahattaphalaṃ. Tassa hi atthāya kulaputtā pabbajanti. Diṭṭheva dhammeti
imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ
katvā, aparappaccayaṃ ñatvāti attho. Upasampajja vihāsīti pāpuṇitvā sampādetvā
vihāsi. Evaṃ viharantova khīṇā jāti .pe. Abbhaññāsi.
      Evamassa paccavekkhaṇabhūmiṃ dassetvā arahattanikūṭeneva desanaṃ niṭṭhāpetuṃ
"aññataro kho panāyasmā seniyo arahataṃ ahosī"ti vuttaṃ. Tattha aññataroti
eko. Arahatanti arahantānaṃ. Bhagavato sāvakānaṃ arahantānaṃ abbhantaro
ahosīti ayamettha adhippāyo. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     kukkuravatikasuttavaṇṇanā niṭṭhitā.
                              Sattamaṃ.
                           -----------
@Footnote: 1 cha.Ma. upasampādesi             2 cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 9 page 75-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1891              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1891              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1478              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=1618              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=1618              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]