ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 9 : PALI ROMAN Ma.A. (papa–ca.3)

                     Papañcasūdanī nāma majjhimanikāyaṭṭhakathā
                         majjhimapaṇṇāsakavaṇṇanā
                           ----------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           1. Gahapativagga
                         1 kandarakasuttavaṇṇanā
     [1] Evamme sutanti kandarakasuttaṃ. Tattha campāyanti evaṃnāmake nagare.
Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva
ussannā ahesuṃ, tasmā campāti saṅkhaṃ agamāsi. Gaggarāya pokkharaṇiyā tīreti
tassa campakanagarassa 1- avidūre gaggarāya nāma rājamahesiyā khanitattā gaggarāti
laddhavohārā pokkharaṇī atthi, tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ
mahantaṃ campakavanaṃ, tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ
sandhāya "gaggarāya pokkharaṇiyā tīre"ti vuttaṃ. Mahatā bhikkhusaṃghena saddhinti
adassitaparicchedena mahantena bhikkhusaṃghena saddhiṃ. Pessoti tassa nāmaṃ.
Hatthārohaputtoti hatthācariyaputto. 2- Kandarako ca paribbājakoti kandarakoti
evaṃnāmo channaparibbājako. Abhivādetvāti chabbaṇṇānaṃ ghanabuddharasmīnaṃ antaraṃ
pavisitvā pasannalākhārase nimmujjamāno viya siṅgisuvaṇṇavaṇṇaṃ dussavaraṃ pasāretvā
sasīsaṃ pārupamāno viya vaṇṇagandhasampannaṃ campakapupphapilandhanaṃ 3- sirasā
sampaṭicchanto viya sinerupādaṃ upagacchanto puṇṇacando viya bhagavato
cakkalakkhaṇapaṭimaṇḍite allattakavaṇṇaphullapadumasassirike pāde vanditvāti attho.
Ekamantaṃ nisīdīti chanisajjadosavirahite ekasmiṃ okāse nisīdi.
@Footnote: 1 cha.Ma. campānagarassa 2 cha.Ma. hatthācariyassa putto
@3 cha.Ma. vaṇṇagandhasampannacampakapupphāni
     Tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtaṃyevāti 1-
attho. Tattha hi ekabhikkhussāpi hatthakukkuccaṃ vā pādakukkuccaṃ vā natthi,
sabbeva 2- bhagavato ceva gāravena attano ca sikkhitasikkhatāya aññamaññaṃ vigatasallāpā
antamaso ukkāsitasaddaṃpi akarontā sunikhātaindakhīlā viya nivātaṭṭhāne
sannisinnamahāsamuddaudakaṃ viya kāyenapi niccalā manasāpi avikkhittā rattavalāhakā
viya sinerukūṭaṃ bhagavantaṃ parivāretvā nisīdiṃsu. Paribbājakassa evaṃ sannisinnaṃ
parisaṃ disvā mahantaṃ pītisomanassaṃ uppajji, uppannaṃ ca 3- pana antohadayasmiṃyeva
sannidahituṃ 4- asakkonto piyasamudācāraṃ 5- samuṭṭhāpesi. Tasmā acchariyaṃ bho
gotamātiādimāha. 6-
     Tassa andhassa pabbatārohanaṃ viya niccaṃ na hotīti acchariyaṃ. Ayaṃ tāva
tantinayo. 7- Ayaṃ pana aṭṭhakathānayo, 8- accharānaṃ yoganti 8- acchariyaṃ, accharaṃ
paharituṃ yuttanti attho. Abhūtapubbabhūtanti abbhūtaṃ. Ubhayampetaṃ vimhayāvahassetaṃ
adhivacanaṃ. Taṃ panetaṃ garahaacchariyaṃ pasaṃsāacchariyanti duvidhaṃ hoti. Tattha "acchariyaṃ
moggallāna abbhūtaṃ moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso
āgamissatī"ti 9- idaṃ garahaacchariyaṃ nāma. "acchariyaṃ nandamāte, abbhūtaṃ nandamāte,
yatra hi nāma cittuppādaṃpi *- parisodhessasī"ti 10- idaṃ pasaṃsāacchariyaṃ nāma,
idhāpi idameva adhippetaṃ, ayañhi pasaṃsanto evamāha.
     Yāvañcidanti ettha idanti nipātamattaṃ. Yāvāti pamāṇaparicchedo, yāva
sammāpaṭipādito, yattakena pamāṇena sammāpaṭipādito, na sakkā tassa vaṇṇetuṃ 11-
athakho acchariyamevetaṃ abbhūtamevetanti vuttaṃ hoti. Etaparamaṃyevāti evaṃ
sammāpaṭipādito esa bhikkhusaṃgho tassāpi bhikkhusaṃghassa paramoti etaparamo, taṃ
etaparamaṃ. Yathā ayaṃ paṭipādito evaṃ paṭipāditaṃ katvā paṭipādesuṃ, na ito bhiyyoti
attho. Dutiyanaye evaṃ paṭipādessanti, na ito bhiyyoti yojetabbaṃ. Tattha
@Footnote: 1 cha.Ma. tuṇhībhūtamevāti  2 cha.Ma. sabbe  3 cha.Ma. ca-saddo na dissati
@4 Sī. sannisīdetuṃ  5 cha.Ma. piyasamuddāhāraṃ  6 cha.Ma. acchariyaṃ bhotiādimāha
@7 cha.Ma. saddanayo     8-8 cha.Ma. accharāyogganti
@9 cha.Ma. āgamessatīti, vinaYu. cūḷa. 7/373/205, aṅ. aṭṭhaka. 23/110(20)/209 (syā)
@* pāḷi. cittuppādamattaṃpi  10 aṅ. sattaka. 23/50/66 (syā)
@11 cha.Ma. vaṇṇe vattuṃ
Paṭipāditoti abhisamācārikavattaṃ ādiṃ katvā sammā apaccanīkapaṭipattiyaṃ yojito.
Atha kasmā ayaṃ paribbājako atītānāgate buddhe dasseti, kimassa tiyaddhajānanañāṇaṃ
atthīti. Natthi, nayaggāhepi pana ṭhatvā 1- "yenākārena ayaṃ bhikkhusaṃgho sannisinno
danto vinīto upasanno, atītabuddhāpi etaparamaṃyeva katvā paṭipajjāpesuṃ,
anāgatabuddhāpi paṭipajjāpessanti, natthi ito uttari paṭipādanā"ti maññamāno
anubuddhiyā evamāha.
     [2] Evametaṃ kandarakāti pāṭiekko anusandhi. Bhagavā kira taṃ sutvā
"kandaraka tvaṃ bhikkhusaṃghaṃ upasantoti vadasi, imassa pana bhikkhusaṃghassa upasantakāraṇaṃ
tuyhaṃ apākaṭaṃ, na hi tvaṃ samatiṃsapāramiyo pūretvā kusalamūlaṃ paripācetvā
bodhipallaṅke sabbaññutañāṇaṃ paṭivijjhi, mayā pana pāramiyo pūretvā ñātatthacariyaṃ
lokatthacariyaṃ buddhatthacariyañca koṭiṃ pāpetvā bodhipallaṅke sabbaññutañāṇaṃ
paṭividdhaṃ, mayhaṃ etesaṃ upasantakāraṇaṃ pākaṭan"ti dassetuṃ imaṃ desanaṃ ārabhi.
     Santi hi kandarakāti pāṭiekko anusandhi. Bhagavato kira etadahosi
"ayaṃ paribbājako imaṃ bhikkhusaṃghaṃ upasantoti vadati, ayañca bhikkhusaṃgho kappetvā
pakappetvā kuhakabhāvena iriyāpathaṃ saṇṭhapento cittena anupasanto na
upasantākāraṃ dasseti. Ettha pana bhikkhusaṃghe paṭipadaṃ pūrayamānāpi paṭipadaṃ
pūretvā matthakaṃ pattā ṭhitabhikkhūpi atthi, tattha paṭipadaṃ pūretvā matthakaṃ pattā
attanā paṭividdhaguṇeheva upasantā, paṭipadaṃ pūrayamānā uparimaggassa vipassanāya
upasantā, ito muttā pana avasesā catūhi satipaṭṭhānehi upasantā. Taṃ nesaṃ
upasantakāraṇaṃ dassessāmī"ti "iminā ca iminā ca kāraṇena ayaṃ bhikkhusaṃgho
upasanto"ti dassetuṃ "santi hi kandarakā"tiādimāha.
     Tattha arahanto khīṇāsavātiādīsu yaṃ vattabbaṃ, taṃ mūlapariyāyasuttavaṇṇāyameva
vuttaṃ. Sekhapaṭipadampi tattheva vitthāritaṃ. Santatasīlāti satatasīlā nirantarasīlā.
Santatavuttinoti tasseva vevacanaṃ, santatajīvikā vātipi attho. Tasmiṃ santatasīle
ṭhatvāva jīvikaṃ kappenti, na dussīlyaṃ maraṇaṃ pāpuṇantīti attho.
@Footnote: 1 Ma. nayaggāhena pana vatvā
     Nipakāti nepakkena samannāgatā paññavanto. Nipakavuttinoti paññāya
ṭhatvā jīvitaṃ kappenti. Yathā ekacco sāsane pabbajitvāpi jīvitakāraṇā chasu
agocaresu carati, vesiyagocaro hoti, vidhavathūlakumārikapaṇḍakapānāgārabhikkhunīgocaro
hoti, saṃsaṭṭho viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi
ananulomikena gihisaṃsaggena, 1- vejjakammaṃ karoti, dūtakammaṃ karoti, pahiṇakammaṃ
karoti, gaṇḍaṃ phāleti, arumakkhanaṃ deti, uddhaṃvirecanaṃ deti, adhovirecanaṃ deti,
natthutelaṃ pacati, pivanatelaṃ pacati, veḷudānaṃ deti, pattadānaṃ, pupphadānaṃ, phaladānaṃ,
sinānadānaṃ dantakaṭṭhadānaṃ, mukhodakadānaṃ, cuṇṇamattikadānaṃ deti, 2- pātukamyaṃ 3-
karoti, muggasūpiyaṃ pāribhaṭyaṃ, jaṅghapesanikaṃ karotīti ekavīsatividhāya anesanāya
jīvitaṃ kappento anipakavutti nāma hoti, na paññāya ṭhatvā jīvitaṃ kappeti,
tato kālakiriyaṃ katvā samaṇayakkho nāma hutvā "tassa saṅghāṭipi ādittā
hoti sampajjalitā"ti vuttanayena mahādukkhaṃ anubhoti. Evaṃvidhā ahutvā
jīvitahetupi sikkhāpadaṃ anatikkamanto catupārisuddhisīle patiṭṭhāya yathābalaṃ
buddhavacanaṃ uggaṇhitvā rathavinītapaṭipadaṃ mahāgosiṅgapaṭipadaṃ mahāsuññatāpaṭipadaṃ
anaṅgaṇapaṭipadaṃ dhammadāyādapaṭipadaṃ nālakapaṭipadaṃ tuvaṭṭakapaṭipadaṃ candopamapaṭipadanti
imāni ariyapaṭipadāni pūrento catupaccayasantosabhāvanārāmaariyavaṃsapaṭipattiyaṃ
kāyasakkhino hutvā anīkā nikkhantahatthī viya yūthā vissaṭṭhasīho viya nippacchābandhā
mahānāvā 4- viya ca gamanādīsu ekavihārino vipassanaṃ paṭṭhapetvā ajja ajja 5-
arahattanti pavattaussāhā viharantīti attho.
     Supatiṭṭhitacittāti catūsu satipaṭṭhānesu suṭṭhu ṭhitacittā 6- hutvā. Sesā
satipaṭṭhānakathā heṭṭhā vitthāritāva. Idha pana lokiyalokuttaramissakā satipaṭṭhānā
kathitā, ettakena bhikkhusaṃghassa upasantakāraṇaṃ kathitaṃ hoti.
     [3] Yāva supaññattāti yāva suṭṭhu ṭhapitā 7- sudesitā. Mayaṃpi hi bhanteti
iminā esa attano kārakabhāvaṃ dasseti, bhikkhusaṃghañca ukkhipati. Ayañhettha
@Footnote: 1 abhi. vibhaṅga. 35/514/297 2 Sī. cuṇṇadānaṃ mattikadānaṃ deti 3 cha.Ma. cāṭukamyaṃ
@4 Sī. nippaccābandhamahānāvā, cha.Ma. nippacchābandhamahānāvā  5 cha.Ma. ajja ajjeva
@6 cha.Ma. suṭṭhapitacittā             7 cha.Ma. suṭṭhapitā
Adhippāyo, mayaṃpi hi bhante gihī .pe. Supatiṭṭhitacittā viharāma, bhikkhusaṃghassapi
na 1- ayameva kasi ca bījañca yugañca naṅgalañca 2- phālapācanañca. Tasmā bhikkhusaṃgho
sabbakālaṃ satipaṭṭhānaparāyano, mayaṃ pana kālena kālaṃ okāsaṃ labhitvā etaṃ
manasikāraṃ karoma, mayaṃpi kārakā, na sabbaso vissaṭṭhakammaṭṭhānāyevāti.
Manussaggahaneti manussānaṃ ajjhāsayagahanena gahanatā ajjhāsayassāpi nesaṃpi
kilesaggahanena gahanatā veditabbā. Kasaṭasāṭheyyesupi eseva nayo. Tattha
aparisuddhaṭṭhena kasaṭatā, kerāṭiyaṭṭhena sāṭheyyatā veditabbā. Sattānaṃ hitāhitaṃ
jānātīti evaṃ gahanakasaṭakerāṭiyānaṃ manussānaṃ hitāhitapaṭipadaṃ yathā 3- suṭṭhu
bhagavā jānāti. Yadidaṃ pasavoti ettha sabbāpi catuppadajāti pasavoti adhippetā.
Pahomīti sakkomi. Yāvattakena antarenāti yattakena khaṇena. Campaṃ gatāgataṃ
karissatīti assamaṇḍalato yāva campāya nagaradvārā 4- gamanaṃ āgamanañca karissati.
Sāṭheyyānīti saṭhattāni. Kūṭeyyānīti kūṭattāni. Vaṅkeyyānīti vaṅkattāni.
Jimheyyānīti jimhattāni. Pātukarissatīti pakāsessati dassessati. Na hi sakkā
tena tāni ettakena antarena dassetuṃ.
     Tattha yassa kismiñcideva ṭhāne ṭhātukāmassa sato yaṃ ṭhānaṃ manussānaṃ
sappaṭibhayaṃ, purato gantvā vañcetvā ṭhassāmīti na hoti, tasmiṃ ṭhātukāmaṭṭhāneyeva
nikhātatthambho viya cattāro pāde niccale katvā tiṭṭhati, ayaṃ saṭho nāma.
Yassa pana kismiñcideva ṭhāne avacchinditvā khandhagataṃ pātetukāmassa sato yaṃ
ṭhānaṃ manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā pātessāmīti na hoti,
tattheva avacchinditvā pāteti, ayaṃ kūṭo nāma. Yassa kismiñcideva ṭhāne
maggā okkamma 5- nivattitvā paṭimaggaṃ ārohitukāmassa sato yaṃ ṭhānaṃ manussānaṃ
sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti, tattheva maggā
okkamma nivattitvā paṭimaggaṃ ārohati, ayaṃ vaṅko nāma. Yassa pana kālena
vāmato kālena dakkhiṇato kālena ujumaggeneva gantukāmassa sato yaṃ ṭhānaṃ
@Footnote: 1 cha.Ma. bhikkhusaṃghassa  pana     2 cha.Ma. yuganaṅgalañca         3 cha.Ma. yāva
@4 cha.Ma. campānagaradvārā    5 cha.Ma. ukkamma, evamuparipi
Manussānaṃ sappaṭibhayaṃ, purato gantvā vañcetvā evaṃ karissāmīti na hoti,
tattheva kālena vāmato kālena dakkhiṇato kālena ujumaggaṃ gacchati, tathā
laṇḍaṃ vā passāvaṃ vā vissajjetukāmassa tato idaṃ ṭhānaṃ susammaṭṭhaṃ ākiṇṇamanussaṃ
ramaṇīyaṃ, imasmiṃ ṭhāne evarūpaṃ kātuṃ na yuttaṃ, purato gantvā paṭicchannaṭṭhāne
karissāmīti na hoti, tattheva karoti, ayaṃ jimho nāma. Iti imaṃ catubbidhaṃpi
kiriyaṃ sandhāyetaṃ vuttaṃ. Sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni
jimheyyāni pātukarissatīti evaṃ karontāpi te saṇṭhānādayo tāni sāṭheyyādīni
pātukaronti nāma.
     Evaṃ pasūnaṃ uttānabhāvaṃ dassetvā idāni manussānaṃ gahanabhāvaṃ dassento
amhākaṃ pana bhantetiādimāha. Tattha dāsāti antojātakā vā dhanakkītā vā
karamarānītā vā sayaṃ vā dāsabyaṃ upagatā. Pessāti pesanakārakā. Kammakarāti
bhattavettanabhatā. Aññathāva kāyenāti aññenākārena kāyena samudācaranti,
aññenākārena vācāya, aññena ca nesaṃ ākārena cittaṃ saṇṭhitaṃ 1- hotīti
dasseti. Tattha ye sammukhā sāmike disvā paccuggamanaṃ karonti,
hatthato bhaṇḍakaṃ gaṇhanti, imaṃ vissajjetvā imaṃ gaṇhantā sesānipi
āsanapaññāpanatālavaṇṭavījanapādadhovanādīni sabbāni kiccāni karonti, parammukhakāle
pana telaṃpi uggharantaṃ 2- na olokenti, satagghanakepi sahassagghanakepi kamme
parihāyante nivattitvā oloketuṃpi na icchanti, ime aññathā kāyena samudācaranti
nāma. Ye pana sammukhā "amhākaṃ sāmi amhākaṃ ayyo"tiādīni vatvā pasaṃsanti,
parammukhā avattabbaṃ nāma natthi, yaṃ icchanti, taṃ vadanti, ime aññathā vācāya
samudācaranti nāma.
     [4] Cattārome pessapuggalāti ayaṃpi pāṭiekko anusandhi. Ayañhi
pesso "yāvañcidaṃ bhante bhagavā evaṃ manussaggahane evaṃ manussakasaṭe evaṃ
manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānātī"ti āha. Purimeva 3- tayo
puggalā ahitapaṭipadaṃ paṭipannā, upari catuttho hitapaṭipadaṃ, evamahaṃ sattānaṃ
@Footnote: 1 cha.Ma. ṭhitaṃ   2 cha.Ma. uttarantaṃ    3 cha.Ma. purime ca
Hitāhitaṃ jānāmīti dassetuṃ imaṃ desanaṃ ārabhi. Heṭṭhā kandarakassa kathāya
saddhiṃ payojetuṃpi vaṭṭati. Tena vuttaṃ "yāvañcidaṃ bhotā gotamena sammā bhikkhusaṃgho
paṭipādito"ti. Athassa bhagavā "purime tayo puggale pahāya upari catutthapuggalassa
hitapaṭipattiyaṃyeva paṭipādemī"ti dassentopi imaṃ desanaṃ ārabhi. Santoti idaṃ
saṃvijjamānāti padasseva vevacanaṃ. "santā honti samitā vūpasantā"ti 1- ettha
hi niruddhā santāti vuttā. "santā ete vihārā ariyassa vinaye vuccantī"ti
ettha 2- nibbutā. "santo have sabbhi pavedayantī"ti 3- ettha paṇḍitā. Idha
pana vijjamānā upalabbhamānāti attho.
     Attantapādīsu attānaṃ tapati dukkhāpetīti attantaPo. Attano
paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Paraṃ tapati dukkhāpetīti parantaPo. Paresaṃ
paritāpanānuyogaṃ paraparitāpanānuyogaṃ. Diṭṭheva dhammeti imasmiṃyeva attabhāve.
Nicchātoti chātaṃ vuccati taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ
nibbutattā nibbuto. Antotāpanakilesānaṃ abhāvā sītalo jātoti sītibhūto.
Jhānamaggaphalanibbānasukhāni paṭisaṃvedetīti sukhapaṭisaṃvedī. Brahmabhūtena attanāti
seṭṭhabhūtena attanā. Cittaṃ ārādhetīti cittaṃ sampādeti, paripūreti gaṇhāti
pasādetīti attho.
     [5] Dukkhapaṭikkūlanti dukkhassa paṭikkūlaṃ, paccanīkasaṇṭhitaṃ, dukkhaṃ
apatthayamānanti attho.
     [6] Paṇḍitoti idha catūhi kāraṇehi paṇḍitoti na vattabbo, satipaṭṭhānesu
pana kammaṃ karotīti paṇḍitoti vattuṃ vaṭṭati. Mahāpaññoti idaṃpi mahante atthe
pariggaṇhātītiādinā mahāpaññālakkhaṇena na vattabbaṃ, satipaṭṭhānapariggāhikāya
paññāya pana samannāgatattā mahāpaññoti vattuṃ vaṭṭati. Mahatā atthena saṃyutto
abhavissāti 4- mahatā atthena saṃyutto hutvā gato bhaveyya, sotāpattiphalaṃ
pāpuṇeyyāti attho. Kiṃ pana yesaṃ maggaphalānaṃ upanissayo atthi, buddhānaṃ
@Footnote: 1 abhi. vibhaṅga. 35/546/306 jhānavibhaṅga         2 Ma. mūla. 12/82/55 sallekhasutta
@3 khu. jā. 28/352/936 mahāsutasomajātaka (syā) 4 cha.Ma. agamissāti
Sammukhībhāve ṭhitepi tesaṃ antarāyo hotīti. Āma hoti. Na pana buddhe paṭicca,
athakho kiriyāparihāniyā vā pāpamittatāya vā hoti. Tattha 1- kiriyāparihāniyā
hoti nāma:- sace hi dhammasenāpati dhanañjāniyassa brāhmaṇassa āsayaṃ
ñatvā dhammaṃ adesayissa, so brāhmaṇo sotāpanno abhavissa, evaṃ tāva
kiriyāparihāniyā hoti nāma. Pāpamittatāya hoti nāma:- sace hi ajātasattu
devadattassa vacanaṃ gahetvā pitughātakammaṃ nākarissa, sāmaññaphalasuttakathitadivaseva
sotāpanno abhavissa, tassa vacanaṃ gahetvā pitughātakammassa katattā pana
nāhosi, 2- evaṃ pāpamittatāya hoti. Imassāpi upāsakassa kiriyāparihāni jātā,
apariniṭṭhitāya desanāya uṭṭhahitvā pakkanto. Apica bhikkhave ettāvatāpi pesso
hatthārohaputto mahatā atthena saṃyuttoti katarena mahantena atthena? dvīhi
ānisaṃsehi. So kira upāsako saṃghe ca pasādaṃ paṭilabhi, satipaṭṭhānapariggaṇhaṇatthāya
cassa abhinavo nayo udapādi. Tena vuttaṃ "mahatā atthena saṃyutto"ti. Kandarako
pana saṃghe pasādameva paṭilabhi. Etassa bhagavā kāloti etassa dhammakkhānassa
catunnaṃ vā pana puggalānaṃ vibhajanassa kālo.
     [8] Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko.
Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandho
kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kurūrakammantāti dāruṇakammantā.
     [9] Muddhāvasittoti khattiyābhisekena muddhani abhisitto. Puratthimena
nagarassāti nagarato puratthimadisāya. Santhāgāranti yaññasālaṃ. Kharājinaṃ nivāsetvāti
sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena  ca. Ṭhapetvā
hi sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍavamānoti 3-
nakhānaṃ chinnattā kaṇḍavitabbakāle tena kaṇḍavamāno. Anantarahitāyāti
asaṇḍatāya. Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova.
Sace kapilā vā 4- rattā vā, vacchopi tādisovāti evaṃ sarūpavacchā. 5-
@Footnote: 1 Ma. tattha kathaṃ           2 cha.Ma. na hoti           3 cha.Ma. kaṇḍūvamānoti
@4 cha.Ma. sace gāvī kabarā   5 cha.Ma. sarūpavacchāya
So evamāhāti so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā
balavavacchā. Vacchatarīsupi eseva nayo. Barihisatthāyāti parikkhepakaraṇatthāya
ceva yaññabhūmiyaṃ atthakaraṇatthāya ca. Sesaṃ heṭṭhā tattha tattha vitthāritattā
uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      kandarakasuttavaṇṇanā niṭṭhitā.
                              Paṭhamaṃ.
                         --------------



             The Pali Atthakatha in Roman Book 9 page 1-9. http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=13&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=13&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=13&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=13&A=1              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]