ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page329.

Sīsaṃ vo bhindīti sīsaṃ bhindi, mahācammaṃ chijjitvā 1- maṃsaṃ dvedhā ahosi. Sakkharā panassa sīsakaṭāhaṃ abhinditvā aṭṭhiṃ āhacceva nivattā. Nāgāpalokitaṃ apalokesīti pahārasaddaṃ sutvā yathā nāma hatthināgo ito vā etto vā apaloketukāmo gīvaṃ aparivattetvā sakalasarīreneva nivattitvā apaloketi, evaṃ sakalasarīreneva nivattetvā apalokesi. Yathā hi mahājanassa 2- aṭṭhīni koṭiyā koṭiṃ āhacca ṭhitāni, paccekabuddhānaṃ aṅkusalaggāni, na evaṃ buddhānaṃ. Buddhānaṃ pana saṅkhalikāni viya ekābaddhāni hutvā ṭhitāni, tasmā pacchato apalokanakāle na sakkā hoti gīvaṃ parivattetuṃ, yathā pana hatthināgo pacchābhāgaṃ apaloketukāmo sakalasarīreneva parivattati, evaṃ parivattitabbaṃ hoti. Tasmā bhagavā yantena parivattitā suvaṇṇapaṭimā viya sakalasarīreneva nivattitvā apalokesi, apaloketvā ṭhito pana "na vāyaṃ dūsī māro mattamaññāsī"ti āha. Tassattho, ayaṃ dūsī māro pāpaṃ karonto neva pamāṇaṃ aññāsi, pamāṇātikkantaṃ akāsīti. Sahāpalokanāyāti kakusandhassa bhagavato apalokaneneva saha taṃkhaṇaññeva. Tamhā ca ṭhānā cavīti tamhā ca devaṭṭhānā cuto, mahānirayaṃ upapannoti attho. Cavamāno hi na yattha katthaci ṭhito cavati, tasmā vasavattidevalokaṃ āgantvā cuto. "sahāpalokanāyā"ti ca vacanato na bhagavato apalokitattā cutoti veditabbo, cutikāladassanamattameva hetaṃ. 3- Uḷāre pana mahāsāvake viruddhattā 4- kuṭhāriyā pahataṃ viyassa mārassa 5- āyu tattheva chijjitvā tatanti veditabbaṃ. Tayo nāmadheyyā hontīti tīṇi nāmāni honti. Chaphassāyatanikoti chasu phassāyatanesu pāṭiekkāya vedanāya paccayo. Saṅkusamāhatoti ayasūlehi samāhato. Paccattavedanīyoti sayameva vedanājanako. Saṅkunā saṅku dahaye samāgaccheyyāti ayasūlena saddhiṃ ayasūlaṃ hadayamajjhe samāgaccheyya. Tasmiṃ kira niraye upapannānaṃ tigāvuto attabhāvo hoti, mārassāpi 6- tādisova ahosi. Athassa hi nirayapālā tālakkhandhappamāṇāni @Footnote: 1 Sī. chinditvā 2 Ma. pakatimahājanassa 3 Ma. hoti @4 cha.Ma. viraddhattā 5 cha.Ma. ayaṃ pāṭho na dissati 6 cha.Ma. therassāpi

--------------------------------------------------------------------------------------------- page330.

Ayasūlāni ādittāni sampajjalitāni saṃjotibhūtāni 1- sayameva gahetvā punappunaṃ nivattamānā "iminā te ṭhānena cintetvā pāpaṃ katan"ti pūvadoṇiyaṃ pūvaṃ koṭṭento viya hadayamajjhaṃ koṭṭetvā paṇṇāsa janā pādābhimukhā paṇṇāsa janā sīsābhimukhā koṭṭetvā gacchanti, evaṃ gacchantā pañcahi vassasatehi ubho ante patvā puna nivattamānā pañcahi vassasatehi hadayamajjhaṃ āgacchanti taṃ sandhāyetaṃ 2- vuttaṃ. Vuṭṭhānimanti vipākavuṭṭhānaṃ vedanaṃ. Sā kira mahānirayavedanāto dukkhatarā hoti, yathā hi sinehapānasattāhato parihārasattāhaṃ 3- dukkhataraṃ, evaṃ mahānirayadukkhato ussade vipākavuṭṭhānavedanā dukkhatarāti vadanti. Seyyathāpi macchassāti purisasīsañhi vaṭṭaṃ hoti, sūlena paharantassa pahāro ṭhānaṃ na labhati parigalati, macchasīsaṃ āyataṃ puthulaṃ, pahāro ṭhānaṃ labhati, avirajjhitvā kammakāraṇā sukarā hoti, tasmā evarūpaṃ sīsaṃ hoti. [513] Vidhuraṃ sāvakamāsajjāti vidhuraṃ sāvakaṃ ghaṭṭayitvā. Paccattavedanāti sayameva pāṭiekkavedanājanakā. Īdiso nirayo āsīti imasmiṃ ṭhāne nirayo devadūtasuttena dīpetabbo. Kaṇha dukkhaṃ nigacchasīti kālaka māra dukkhaṃ vindissasi. Majjhe sarassāti mahāsamuddamajjhe udakaṃ vatthuṃ katvā nibbattavimānāni kappaṭṭhitikāni honti, tesaṃ veḷuriyassa viya vaṇṇo hoti, pabbatamatthake jalitanaḷaggikkhandho viya ca nesaṃ acciyo jotanti, pabhassarā pabhāsampannā honti tesu vimānesu nīlabhedādivasena nānattavaṇṇaaccharā naccanti. Yo etamabhijānātīti yo etaṃ vimānavatthuṃ jānātīti attho. Evamettha vimānapetavatthukeneva attho veditabbo. Pādaṅguṭṭhena kampayīti idaṃ pāsādakampanasuttena dīpetabbaṃ. Yo vejayantaṃ pāsādanti idaṃ cūḷataṇhāsaṅkhayavimuttisuttena dīpetabbaṃ. Sakkaṃ so paripucchatīti idaṃpi teneva dīpetabbaṃ. Sudhammāyābhito sabhanti sudhammasabhāya samīpe, ayaṃ pana brahmaloke sudhammasabhāva, na tāvatiṃsabhavane. Sudhammasabhāvirahito hi devaloko nāma natthi. @Footnote: 1 cha.Ma. sajotibhūtāni 2 cha.Ma. sandhāya evaṃ. 3 Ma. pharitvā āhārasattāhaṃ

--------------------------------------------------------------------------------------------- page331.

Brahmaloke pabhassaranti brahmaloke sāriputtamoggallānamahākassapādīhi 1- sāvakehi saddhiṃ tassa tejodhātuṃ samāpajjitvā nisinnassa bhagavato obhāsaṃ. Ekasmiñhi samaye bhagavā brahmaloke sudhammāya devasabhāya sannipatitvā "atthi nu kho koci samaṇo vā brāhmaṇo vā evaṃmahiddhiko, yo idha āgantuṃ sakkuṇeyyā"ti cintentassa 2- brahmagaṇassa cittamaññāya tattha gantvā brahmagaṇassa matthake nisinno tejodhātuṃ samāpajjitvā mahāmoggallānādīnaṃ āgamanaṃ cintesi. Tepi gantvā satthāraṃ vanditvā tejodhātuṃ samāpajjitvā paccekaṃ disāsu nisīdiṃsu, sakalabrahmaloko ekobhāso ahosi. Satthā catusaccappakāsanaṃ dhammaṃ desesi, desanāpariyosāne anekāni brahmasahassāni maggaphalesu patiṭṭhahiṃsu. Taṃ sandhāya imā gāthā vuttā, so panāyamattho bakabrahmasuttena 3- dīpetabbo. Vimokkhena aphassayīti jhānavimokkheneva 4- phusi. Vananti jambūdīpaṃ. Pubbavidehānanti pubbavidehānañca dīpaṃ. Ye ca bhūmisayā narāti bhūmisayā narā nāma amaragoyānakā 5- ca uttarakurukā ca. Tepi sabbe phusīti vuttaṃ hoti. Ayaṃ pana attho nandopanandadamanena dīpetabbo. Vatthu visuddhimagge iddhikathāya vitthāritaṃ. Apuññaṃ pasavīti apuññaṃ paṭilabhi. Āsaṃ mākāsi bhikkhūsūti bhikkhū vināsemi 6- vihesemīti etaṃ āsaṃ mā akāsi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya māratajjanīyasuttavaṇṇanā niṭṭhitā. Pañcamavaggavaṇṇanā niṭṭhitā. Mūlapaṇṇāsakaṭṭhakathā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. mahāmoggallānamahākassapādīhi 2 cha.Ma. cintentasseva @3 cha.Ma. aññatarabrahmasuttena, ṭīkā. bahubrahmakasuttena @4 cha.Ma. eva-saddo na dissati 5 cha.Ma. aparagoyānakā


             The Pali Atthakatha in Roman Book 8 page 329-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=8413&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=8413&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=557              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10287              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=12144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=12144              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]