ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      9. Brahmanimantanikasuttavaṇṇanā
    [501] Evamme sutanti brahmanimantanikasuttaṃ. Tattha pāpakaṃ diṭṭhigatanti
lāmakā sassatadiṭṭhi. Idaṃ niccanti idaṃ sahokāsena 1- brahmaṭṭhānaṃ aniccaṃ
"niccan"ti. Vadati. Dhuvādīni tasseva vevacanāni. Tattha dhuvanti thiraṃ. Sassatanti
sadā vijjamānaṃ. Kevalanti akhaṇḍaṃ sakalaṃ. Acavanadhammanti acavanasabhāvaṃ. Idaṃ hi
na jāyatītiādīsu imasmiṃ ṭhānepi koci jāyanako vā jiyyanako vā miyyanako
vā cavanako vā upapajjanako vā natthīti 2- sandhāya vadati, ito ca panaññanti
ito saha kāyakā brahmaṭṭhānā uttariṃ aññaṃ nissaraṇakāraṇaṃ 3- nāma natthīti
evamassa thāmagatā sassatadiṭṭhi uppannā hoti, evaṃvādī pana so upari
tisso jhānabhūmiyo cattāro maggā cattāri phalāni nibbānanti sabbaṃ paṭibāhati.
Avijjāgatoti avijjāya gato samannāgato aññāṇī andhabhūto. 4- Yatra hi nāmāti
yo nāma.
    [502] Athakho bhikkhave māro pāpimāti māro kathaṃ bhagavantaṃ addasa?
So kira attano bhavane nisīditvā kālena kālaṃ satthāraṃ āvajjeti "ajja samaṇo
@Footnote: 1 cha.Ma. saha kāyena   2 Ma. natthi   3 cha.Ma. nissaraṇaṃ    4 cha.Ma. andhībhūto

--------------------------------------------------------------------------------------------- page313.

Gotamo katarasmiṃ gāme vā nigame vā vasatī"ti. Imasmiṃ pana kāle āvajjento 1- "ukkaṭṭhaṃ nissāya subhagavane viharatī"ti ñatvā "kattha nu kho gato"ti olokento brahmalokaṃpi 2- gacchantaṃ disvā "samaṇo gotamo brahmalokaṃ gacchati, yāva tattha dhammakathaṃ kathetvā brahmagaṇaṃ mama visayā nātikkameti, tāva gantvā dhammadesanāya vicchandaṃ karissāmī"ti satthu padānupadiko gantvā brahmagaṇassa antare adissamānena kāyena aṭṭhāsi, so "satthārā bakabrahmā apasādito"ti ñatvā brahmuno upatthambhako hutvā aṭṭhāsi. Tena vuttaṃ "athakho bhikkhave māro pāpimā"ti. Brahmapārisajjaṃ anvāvisitvāti ekassa brahmapārisajjassa sarīraṃ pavisitvā. Mahābrahmānaṃ pana brahmapurohite 3- vā anvāvisituṃ na sakkoti. Metamāsadoti mā etaṃ apasādayittha. Abhibhūti abhibhavitvā ṭhito jeṭṭhako. Anabhibhūtoti aññehi anabhibhūto. Aññadatthūti ekaṃsavacane nipāto. Dassanavasena daso, sabbaṃ passatīti dīpeti. Vasavattīti sabbaṃ janaṃ vase vatteti. Issaroti loke issaro. Kattā nimmātāti lokassa kattā ca nimmātā ca. Paṭhavīhimavantasinerucakka- vāḷamahāsamuddacandimasuriyā ca iminā nimmitāti dīpeti. Seṭṭho sajjitāti ayaṃ lokassa uttamo ca sajjitā ca "tvaṃ khattiyo nāma hohi, tvaṃ brāhmaṇo nāma, vesso nāma, suddo nāma, gahaṭṭho nāma, pabbajito nāma, antamaso oṭṭho hohi, goṇo hohī"ti evaṃ sattānaṃ sajjitā 4- ayanti dasseti. Vasī pitā bhūtabhabyānanti ayaṃ ciṇṇavasittā 5- vasī, ayaṃ pitā bhūtānañca bhabyānañcāti vadati. Tattha aṇḍajajalābujā sattā antoaṇḍakose ceva antovatthimhi ca bhabyā nāma, bahi nikkhantakālato paṭṭhāya bhūtā. Saṃsedajā paṭhamacittakkhaṇe bhabyā, dutiyato paṭṭhāya bhūtā. Opapātikā paṭhamairiyāpathe bhabyā, dutiyato paṭṭhāya bhūtāti veditabbā. Te sabbepi etassa puttāti saññāya "pitā bhūtabhabyānanti āha. @Footnote: 1 cha.Ma. āvajjanto 2 cha.Ma. brahmalokaṃ 3 cha.Ma. brahmapurohitānaṃ @4 cha.Ma. visajetā 5 cha.Ma. ciṇṇavasitāya

--------------------------------------------------------------------------------------------- page314.

Paṭhavīgarahakāti yathā tvaṃ etarahi "aniccā dukkhā anattā"ti paṭhaviṃ garahasi jigucchasi, evaṃpi te paṭhavīgarahakā ahesuṃ, na kevalaṃ tvaṃyevāti dīpeti. Āpogarahakātiādīsupi eseva nayo. Hīne kāye patiṭṭhitāti catūsu apāyesu nibbattā. Paṭhavīpasaṃsakāti yathā tvaṃ garahasi, evaṃ agarahitvā "niccā dhuvā sassatā acchejjā abhejjā akkhyā"ti evaṃ paṭhavīpasaṃsakā paṭhaviyā vaṇṇavādino ahesunti vadati. Paṭhavābhinandinoti taṇhādiṭṭhivasena paṭhaviyā abhinandino sesapadesupi 1- eseva nayo. Paṇīte kāye patiṭṭhitāti brahmaloke nibbattā. Taṃtāhanti tena kāraṇena taṃ ahaṃ. Iṅghāti codanatthe nipāto. Upātivattitthoti atikkamittha. "upātivattito"tipi pāṭho, ayamevattho. Daṇḍena paṭippaṇāmeyyāti catuhatthena muggaradaṇḍena pothetvā palāpeyyā. Narakappapāteti sataporise mahāsobbhe. Virādheyyāti hatthena gahaṇayutte vā pādena patiṭṭhānayutte vā ṭhāne gahaṇapatiṭṭhānāni kātuṃ na sakkuṇeyya. Nanu tvaṃ bhikkhu passasīti bhikkhu nanu tvaṃ imaṃ brahmaparisaṃ sannipatitaṃ obhāsamānaṃ virocamānaṃ jotayamānaṃ passatīti brahmuno ovāde ṭhitānaṃ iddhānubhāvaṃ dasseti. Iti kho maṃ bhikkhave māro pāpimā brahmaparisaṃ upanesīti bhikkhave māro pāpimā nanu tvaṃ bhikkhu passasi brahmaparisaṃ yasena ca siriyā ca obhāsamānaṃ virocamānaṃ jotayamānaṃ, yadi tvaṃpi mahābrahmuno vacanaṃ anatikkamitvā yadeva te brahmā vadati, taṃ kareyyāsi, tvaṃpi evamevaṃ yasena ca siriyā ca viroceyyāsīti evaṃ vadanto maṃ brahmaparisaṃ upanesi upasaṃhari, mā tvaṃ maññitthoti mā tvaṃ maññi. Māro tvamasi pāpimāti pāpima tvaṃ mahājanassa māraṇato māro nāma, pāpakaṃ lāmakaṃ mahājanassa ayasaṅkaraṇato pāpimā nāmāti jānāmi. [503] Kasiṇaṃ āyunti sakalaṃ āyuṃ. Te kho evaṃ jāneyyunti te evaṃ mahantena tapokammena samannāgatā, tvaṃ pana purimadivase jāto, kiṃ jānissasi, yassa te ajjāpi mukhe khīragandho vāyatīti ghaṭento vadati. Paṭhaviṃ ajjhosissasīti paṭhaviṃ ajjhosāya gilitvā pariniṭṭhapetvā taṇhāmānadiṭṭhīhi gaṇhissasi. Opasāyiko @Footnote: 1 cha.Ma. sesesupi

--------------------------------------------------------------------------------------------- page315.

Me bhavissasīti mayhaṃ samīpasayo bhavissasi, maṃ gacchantaṃ anugacchissasi, ṭhitaṃ upatiṭṭhissasi, nisinnaṃ upanisīdissasi, nipannaṃ upanipajjissasīti attho. Vatthusāyikoti mama vatthusmiṃ sayanako. Yathākāmakaraṇīyo bāhiteyyoti mayā attano ruciyā yaṃ icchāmi, taṃ kattabbo, vāhitvā ca pana jhajjharikāgumbatopi 1- nīcataro lakuṇḍakataro kātabbo bhavissasīti attho. Iminā esa bhagavantaṃ upalāpeti vā apasādeti vā. Upalāpeti nāma sace kho taṃ 2- bhikkhu taṇhādīhi paṭhaviṃ ajjhosissasi, opasāyiko me bhavissasi, mayi gacchante gacchissasi, tiṭṭhante ṭhassasi, nisinne nisīdissasi, nipanne nipajjissasi, ahaṃ taṃ sesajanaṃ paṭibāhetvā vissāsikaṃ abbhantarikaṃ karissāmīti evaṃ tāva upalāpeti nāma. Sesapadehi pana apasādeti nāma. Ayañhettha adhippāyo:- sace paṭhaviṃ ajjhosissasi, vatthusāyiko me bhavissasi, mama gamanādīni āgametvā gamissasi vā ṭhassasi vā nisīdissasi vā nipajjissasi vā, mama vatthusmiṃ mayhaṃ ārakkhaṃ gaṇhissasi, ahaṃ pana taṃ yathākāmaṃ karissāmi vāhitvā ca jhajjharikāgumbatopi lakuṇḍakataranti evaṃ apasādeti nāma. Ayaṃ pana brahmā mānanissito, tasmā idha apasādanāva adhippetā. Āpādīsupi eseva nayo. Apica te ahaṃ brahmeti idāni bhagavā "ayaṃ brahmā mānanissito `ahaṃ jānāmī'ti maññati, attano yasena sammato sarīraṃ phusituṃpi samatthaṃ kiñci na passati, thokaṃ niggahetuṃ vaṭṭatī"ti. Cintetvā imaṃ desanaṃ ārabhi. Tattha gatiñca pajānāmīti nipphattiñca pajānāmi. Jutiñcāti ānubhāvañca pajānāmi. Evaṃ mahesakkhoti evaṃ mahāyaso mahāparivāro. Yāvatā candimasuriyā pariharantīti yattake ṭhāne candimasuriyā vicaranti. Disā bhanti virocanāti disāsu virocamānā obhāsanti, disā vā tehi virocamānā obhāsanti. Tāva sahassadhā lokoti tattakena pamāṇena sahassadhā loko, iminā cakkavāḷena saddhiṃ cakkavāḷasahassanti attho. Ettha te vattatī vasoti @Footnote: 1 cha.Ma. jajjharikāgumbatopi 2 cha.Ma. tvaṃ

--------------------------------------------------------------------------------------------- page316.

Ettha cakkavāḷasahasse tuyhaṃ vaso vattati. Paroparañca jānāsīti ettha cakkavāḷasahasse paropare uccanīce hīnappaṇīte satte jānāsi. Atho rāgavirāginanti na kevalaṃ "ayaṃ iddho ayaṃ pakatimanusso"tipi paroparaṃ, ayaṃ pana sarāgo ayaṃ vītarāgo"ti evaṃ rāgavirāginaṃpi janaṃ jānāsi. Itthabhāvaññathābhāvanti itthaṃbhāvoti idaṃ cakkavāḷaṃ. Aññathābhāvoti ito sesaṃ ekūnasahassaṃ. Sattānaṃ āgatiṃ gatinti ettha cakkavāḷasahasse paṭisandhivasena sattānaṃ āgatiṃ, cutivasena gatiñca pajānāsi. 1- Tuyhaṃ pana mahantohamasmīti saññā hoti, sahassībrahmā nāma tvaṃ, aññesaṃ tayā uttaridvisahassānaṃ tisahassānaṃ catusahassānaṃ pañcasahassānaṃ dasasahassānaṃ satasahassānañca brahmānaṃ pamāṇaṃ natthi, catuhatthāya pilotikāya paṭappamāṇaṃ 2- kātuṃ vāyamanto viya mahantosmīti saññaṃ karosīti niggaṇhāti. [504] Idhūpapannoti idha paṭhamajjhānabhūmiyaṃ upapanno. Tena taṃ tvaṃ na jānāsīti tena kāraṇena taṃ kāyaṃ tvaṃ na jānāsi. Neva te samasamoti jānitabbaṭṭhānaṃ patvāpi tayā samasamo na homi. Abhiññāyāti aññāya. 3- Kuto nīceyyanti tayā nīcatarabhāvo pana mayhaṃ kuto. Heṭṭhūpapattiko kiresa brahmā anuppanne buddhuppāde isipabbajjaṃ pabbajitvā kasiṇaparikammaṃ katvā samāpattiyo nibbattetvā aparihīnajjhāno kālaṃ katvā catutthajjhānabhūmiyaṃ vehapphalabrahmaloke pañcakappasatikaṃ āyuṃ gahetvā nibbatti. Tattha yāvatāyukaṃ ṭhatvā heṭṭhūpapattikaṃ katvā tatiyajjhānaṃ paṇītaṃ bhāvetvā subhakiṇhabrahmaloke catusaṭṭhikappaṃ āyuṃ gahetvā nibbatti. Tattha dutiyajjhānaṃ bhāvetvā ābhassaresu aṭṭhakappaāyuṃ gahetvā nibbatti. Tattha paṭhamajjhānaṃ bhāvetvā paṭhamajjhānabhūmiyaṃ kappāyuko hutvā nibbatti, so paṭhamakāle attanā katakammañca nibbattaṭṭhānaṃ ca aññāsi, kāle pana gacchante ubhayaṃ pamussitvā sassatadiṭṭhiṃ upādesi. Tena naṃ bhagavā "tena taṃ tvaṃ na jānāsi .pe. Kuto nīceyyan"ti āha. @Footnote: 1 cha.Ma. jānāsi 2 Sī. pariggahaṇaṃ 3 Sī. paññāya

--------------------------------------------------------------------------------------------- page317.

Atha brahmā cintesi "samaṇo gotamo mayhaṃ āyuñca nibbattaṭṭhānañca pubbekatakammañca jānāti, handa naṃ pubbe katakammaṃ pucchāmī"ti satthāraṃ attano pubbekatakammaṃ pucchi. Satthā kathesi. Pubbe kiresa kulaghare nibbattitvā kāmesu ādīnavaṃ disvā "jātijarābyādhimaraṇassa antaṃ karissāmī"ti nikkhamma isipabbajjaṃ pabbajitvā samāpattiyo nibbattetvā abhiññāpādajjhānalābhī hutvā gaṅgātīre paṇṇasālāyaṃ kāretvā jhānaratiyā vītināmeti. Tadā ca kālena kālaṃ satthavāhā pañcahi sakaṭasatehi marukantāraṃ paṭipajjanti. Marukantāre pana divā na sakkā gantuṃ, rattiṃ gamanaṃ hoti. Atha purimasakaṭassa aggayuge yuttabalibaddā gacchantā nivattitvā āgatamaggābhimukhāva ahesuṃ. Itarāni sakaṭāni 1- tatheva nivattitvā 2- aruṇe uggate nivattitabhāvaṃ jāniṃsu. Tesaṃ ca tadā kantārātikkamanadivaso hoti. 3- Sabbaṃ dārūdakaṃ parikkhīṇaṃ, tasmā "natthi dāni amhākaṃ jīvitan"ti cintetvā goṇe cakkesu bandhitvā manussā sakaṭacchāyāyaṃ 4- pavisitvā nipajjiṃsu. Tāpasopi kālasseva paṇṇasālato nikkhamitvā paṇṇasāladvāre nisinnova gaṅgaṃ olokayamāno addasa gaṅgaṃ mahatā udakoghena vuyhamānaṃ pavattitaṃ maṇikkhandhaṃ viya āgacchantiṃ. Disvā cintesi "atthi nu kho imasmiṃ loke evarūpassa madhurodakassa alābhena kilissamānā sattā"ti. So evaṃ āvajjento marukantāre taṃ satthaṃ disvā "ime sattā mā nassantū"ti "ito mahā udakakkhandho chijjitvā marukantāre satthābhimukho gacchatū"ti abhiññācittena adhiṭṭhāsi. Saha cittuppādena mātikāruḷhaṃ viya udakaṃ tattha agamāsi. Manussā udakasaddena vuṭṭhāya udakaṃ disvā haṭṭhatuṭṭhā nhātvā 5- pivitvā goṇepi pāyetvā sotthinā icchitaṭṭhānaṃ agamaṃsu. Satthā taṃ brahmuno pubbakammaṃ dassento:- @Footnote: 1 Sī. sabbasakaṭāni 2 Sī. nivattiṃsu 3 cha.Ma. ahosi @4 cha.Ma. sakaṭapacchāyāyaṃ 5 cha.Ma. nahāyitvā

--------------------------------------------------------------------------------------------- page318.

"yaṃ tvaṃ apāyesi bahū manusse pipāsite ghammani samparete tante purāṇaṃ vatasīlavattaṃ 1- suttappabuddhova anussarāmī"ti 2- imaṃ gāthamāha. Aparasmiṃ samaye tāpaso gaṅgātīre paṇṇasālaṃ māpetvā āraññakagāmaṃ upanissāya vasati. Tena ca samayena corā taṃ gāmaṃ paharitvā hatthasāraṃ gahetvā gāviyo ca karamare ca gahetvā gacchanti. Gāvopi sunakhāpi manussāpi mahāviravaṃ viravanti. Tāpaso taṃ saddaṃ sutvā "kiṃ nu kho etan"ti āvajjento "manussānaṃ bhayaṃ uppannan"ti ñatvā "mayi passante ime sattā mā nassantū"ti abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya abhiññācittena corānaṃ paṭipathe caturaṅginisenaṃ māpesi kammasajjaṃ āgacchantiṃ, corā disvā 3- "rājā"ti te maññamānā 3- vilopaṃ chaḍḍetvā pakkamiṃsu. Tāpaso "yaṃ yassa santakaṃ, taṃ tasseva hotū"ti adhiṭṭhāsi, taṃ tatheva ahosi. Mahājano sotthibhāvaṃ pāpuṇi. Satthā idaṃpi tassa pubbakammaṃ dassento:- "yaṃ eṇikūlasmi janaṃ gahītaṃ amocayī gayhaka nīyamānaṃ tante purāṇaṃ vatasīlavattaṃ suttappabuddhova anussarāmī"ti 4- imaṃ gāthamāha. Ettha eṇikūlasminti gaṅgātīre. Puna ekasmiṃ samaye uparigaṅgāvāsikaṃ kulaṃ heṭṭhāgaṅgāvāsikena kulena saddhiṃ mittasanthavaṃ katvā nāvāsaṅghāṭaṃ bandhitvā bahuṃ khādanīyabhojanīyaṃ ceva gandhamālādīni ca āropetvā gaṅgāsotena āgacchati. Manussā khādamānā bhuñjamānā naccantā gāyantā devavimānena gacchantā viya balavasomanassā ahesuṃ. Gaṅgeyyako nāgo disvā kupito "ime mayi saññaṃpi na karonti, @Footnote: 1 vatasīlavattanti samādānavasena vatabhūtaṃ cārittasīlābhāvena samāciṇṇattā @sīlavattanti ṭīkā 2 khu. sattaka. 27/1038/222 bakabrahmajātaka (syā) @3-3 Sī. rājā maññe āgatoti 4 khu. sattaka. 27/1039/222 bakabrahmajātaka (syā)

--------------------------------------------------------------------------------------------- page319.

Idāni ne samuddameva pāpessāmī"ti mahantaṃ attabhāvaṃ māpetvā udakaṃ dvidhā bhinditvā uṭṭhāya phaṇaṃ katvā sussūkāraṃ 1- karonto aṭṭhāsi. Mahājano disvā bhīto vissaramakāsi. Tāpaso paṇṇasālāya nisinno sutvā "ime gāyantā naccantā somanassajātā āgacchanti, idāni pana maraṇabhayaravaṃ 2- raviṃsu, kinnu kho"ti āvajjento nāgarājaṃ disvā "mayi passante ime sattā mā nassantū"ti abhiññāpādakajjhānaṃ samāpajjitvā attabhāvaṃ vijahitvā supaṇṇavaṇṇaṃ māpetvā nāgarājassa dassesi. Nāgarājā bhīto phaṇaṃ saṃharitvā udakaṃ paviṭṭho. Mahājano sotthibhāvaṃ sampāpuṇi, 3- satthā idaṃpi tassa pubbakammaṃ dassento:- "gaṅgāya sotasmiṃ gahītanāvaṃ luddena nāgena mānussakampā amocayittha balasā pasayha 4- tante purāṇaṃ vatasīlavattaṃ suttappabuddhova anussarāmī"ti 5- imaṃ gāthamāha. Aparasmiṃ samaye esa isipabbajjaṃ pabbajitvā kesavo nāma tāpaso ahosi. Tena samayena amhākaṃ bodhisatto kappo nāma māṇavo kesavassa baddhacaro antevāsiko hutvā ācariyassa kiṃkārapaṭissāvī manāpacārī buddhisampanno atthacaro ahosi, kesavo taṃ vinā vattituṃ nāsakkhi, tannissāyeva jīvitaṃ kappesi, satthā idaṃpi tassa pubbakammaṃ dassento:- "kappo ca te baddhacaro ahosi sambuddhimantaṃ vatinaṃ amaññi tante purāṇaṃ vatasīlavattaṃ suttappabuddhova anussarāmī"ti 6- imaṃ gāthamāha. @Footnote: 1 ṭīkā. susukāraṃ 2 cha.Ma. bhayaravaṃ 3 cha.Ma. pāpuṇi @4 pāli. amocayī tvaṃ balasā pasayha 5 khu. sattaka. 27/1040/222-3 bakabrahmajātaka (syā) @6 khu. sattakaka. 27/1041/223 bakabrahmajātaka (syā)

--------------------------------------------------------------------------------------------- page320.

Evaṃ brahmuno nānattabhāvesu katakammaṃ satthā pakāsesi. Satthari kathenteyeva brahmā sallakkhesi, dīpasahasse ujjalite rūpāni viya sabbakammānissa pākaṭāni ahesuṃ. So pasannacitto imaṃ gāthamāha:- "addhā pajānāsi mametamāyuṃ aññaṃpi jānāsi tathāhi buddho tathāhi tāyaṃ jalitānubhāvo obhāsayaṃ tiṭṭhati brahmalokan"ti. 1- Athassa bhagavā uttariṃpi asamasamataṃ pakāsento paṭhaviṃ kho ahaṃ brahmetiādimāha. Tattha paṭhaviyā paṭhavaṭṭhena 2- ananubhūtanti paṭhaviyā paṭhavīsabhāvena ananubhūtaṃ appattaṃ. Kiṃ pana tanti? nibbānaṃ. Tañhi sabbasaṅkhatā nissaṭattā paṭhavīsabhāvena appattaṃ nāma. Tadabhiññāyāti taṃ nibbānaṃ jānitvā sacchikatvā paṭhaviṃ nāpahosinti 3- paṭhaviṃ taṇhādiṭṭhimānagāhehi na gaṇhiṃ. Āpādīsupi eseva nayo. Vitthāro pana mūlapariyāye vuttanayeneva veditabbo. Sace kho te mārisa sabbassa sabbattenāti idameva brahmā attano vāditāya sabbanti akkharaṃ dassetvā 4- akkhare dosaṃ gaṇhanto āha. Satthā pana sakkāyaṃ sandhāya "sabban"ti vadati, brahmā sabbasabbaṃ sandhāya. Tvaṃ "sabban"ti vadasi, "sabbassa sabbattena ananubhūtan"ti vadasi, yadi sabbaṃ ananubhūtaṃ 5- natthi, athassa ananubhūtaṃ atthi. Māheva te rittakameva ahosi tucchakameva ahosīti tuyhaṃ vacanaṃ rittakaṃ mā hotu, tucchakaṃ mā hotūti satthāraṃ musāvādena niggaṇhāti. Satthā pana etasmā brahmunā sataguṇena sahassaguṇena satasahassaguṇena vādītaro, tasmā ahaṃ sabbaṃ pavakkhāmi, 6- ananubhūtaṃ 7- vakkhāmi, suṇāhi meti tassa vādamaddanatthaṃ kāraṇaṃ āharanto viññāṇantiādimāha. Tattha viññānanti @Footnote: 1 khu. sattaka. 27/1042/223 bakabrahmajātaka (syā) @2 paṭhavittenāti pāli. ṭīkā tu paṭhavaṭṭhenāti paṭhavīatthenāti @3 paṭhavī nāhosīti pāli. nāpahosinti na pāpuṇinti ṭīkā. 4 cha.Ma. niddisitvā @5 Sī. anubhūtaṃ 6 cha.Ma. sabbañca vakkhāmi 7 ananubhūtañca

--------------------------------------------------------------------------------------------- page321.

Vijānitabbaṃ. Anidassananti cakkhuviññāṇassa āpāthaṃ anupagamanato anidassanaṃ nāma, padadvayenapi nibbānameva vuttaṃ. Anantanti tayidaṃ uppādavayaantarahitattā anantaṃ nāma. Vuttaṃpi hetaṃ:- "antavantāni bhūtāni asambhūtaṃ anantakaṃ bhūte antāni dissanti bhūte antā pakāsitā"ti. Sabbatopabhanti sabbaso pabhāsampannaṃ. Nibbānato hi añño dhammo sapabhataro vā jotivantataro vā parisuddhataro vā paṇḍarataro vā natthi, sabbato vā tathā pabhūtameva, na katthaci natthīti sabbatopabhaṃ. Puratthimadisādīsu hi asukadisāya nāma nibbānaṃ natthīti na vattabbaṃ. Athavā pabhanti titthassa nāmaṃ, sabbato pabhamassāti sabbatopabhaṃ. Nibbānassa kira yathā mahāsamuddassa yato yato otaritukāmā honti, taṃ tadeva titthaṃ, atitthaṃ nāma natthi, evameva aṭṭhattiṃsāya kammaṭṭhānesu yena yena mukhena nibbānaṃ otaritukāmā honti, taṃ tadeva titthaṃ. Nibbānassa atitthaṃ nāma kammaṭṭhānaṃ natthi. Tena vuttaṃ sabbatopabhanti. Taṃ paṭhaviyā paṭhavattenāti taṃ nibbānaṃ paṭhaviyā paṭhavīsabhāvena tato paresaṃ āpādīnaṃ āpādisabhāvena ca ananubhūtaṃ. Iti yaṃ tumhādisāni visayabhūtaṃ sabbaṃ tebhūmikadhammajātaṃ, tassa sabbattena taṃ viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhaṃ ananubhūtanti vādaṃ patiṭṭhāpesi. Tato brahmā gahitagahitaṃ satthārā vissajjāpito kiñci gahetabbaṃ adisvā laddhigataṃ 1- kātukāmo handa carahi te mārisa antaradhāyāmīti āha. Tattha antaradhāyāmīti adissamānakaṃ pāṭihāriyaṃ karomīti āha. Sace visahasīti yadi sakkosi mayhaṃ antaradhāyituṃ, antaradhāyi, 2- pāṭihāriyaṃ karohīti. Nevassu me sakkoti antaradhāyitunti mayhaṃ antaradhāyituṃ neva sakkoti. Kiṃ panesa kattukāmo ahosīti. Mūlapaṭisandhiṃ gantukāmo ahosi. Brahmānaṃ hi mūlapaṭisandhikaattabhāvo sukhumo, aññesaṃ anāpātho, abhisaṅkhatakāyeneva tiṭṭhanti. Satthā tassa mūlapaṭisandhiṃ gantuṃ na adāsi. Mūlapaṭisandhiṃ vā agantvāpi yena tamena attānaṃ antaradhāpetvā adissamānako @Footnote: 1 cha.Ma. laḷitakaṃ 2 cha.Ma. antaradhāyasi

--------------------------------------------------------------------------------------------- page322.

Bhaveyya, satthā taṃ tamaṃ vinodesi, tasmā antaradhāyituṃ nāsakkhi. So asakkonto vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko nisīdati. Brahmagaṇo keḷimakāsi "esa kho bako brahmā vimāne nilīyati, kapparukkhe nilīyati, ukkuṭiko nisīdati, brahme tvaṃ antarahitomhī"ti saññaṃ uppādesi nāmāti. So brahmagaṇena uppaṇḍito maṅku ahosi. Evaṃ vutte ahaṃ bhikkhaveti bhikkhave etena brahmunā "handa carahi te mārisa antaradhāyāmī"ti evaṃ vutte taṃ antaradhāyituṃ asakkontaṃ disvā ahaṃ etadavocaṃ. Idaṃ gāthamabhāsinti kasmā bhagavā gāthamabhāsīti? samaṇassa gotamassa imasmiṃ ṭhāne atthibhāvo vā natthibhāvo vā kathaṃ sakkā jānitunti evaṃ brahmagaṇassa vacanokāso mā hotūti antarahitova gāthamabhāsi. Tattha bhavevāhaṃ bhayaṃ disvāti ahaṃ bhave bhayaṃ disvāyeva. Bhavañca vibhavesinanti imañca kāmabhavāditividhaṃpi sattabhavaṃ vibhavesinaṃ vibhavaṃ gavesamānaṃ pariyesamānaṃpi punappunaṃ bhaveyeva disvā. Bhavaṃ nābhivadinti taṇhādiṭṭhivasena kiñci bhavaṃ na abhivadiṃ, na gavesinti attho. Nandiñca na upādiyinti bhavataṇhaṃ na upagañchiṃ, na aggahesinti attho. Iti cattāri saccāni pakāsento satthā dhammaṃ desesi. Desanāpariyosāne desanānusārena vipassanāgabbhaṃ gāhāpetvā dasamattāni brahmasahassāni maggaphalāmatapānaṃ piviṃsuṃ. Acchariyabbhutacittajātāti acchariyajātā abbhutajātā tuṭṭhijātā ca ahesuṃ. Samūlaṃ bhavaṃ udabbahīti bodhimaṇḍe attano tāya tāya desanāya aññesaṃpi bahūnaṃ devamanussānaṃ samūlakaṃ bhavaṃ udabbahi, uddhari uppāṭesīti attho. [505] Tasmiṃ pana samaye māro pāpimā kodhābhibhūto hutvā "mayi vicaranteyeva samaṇena gotamena dhammaṃ kathayitvā 1- dasamattāni brahmasahassāni mama vasaṃ ativattitānī"ti kodhābhibhūtatāya aññatarassa brahmapārisajjassa sarīre adhimucci, taṃ dassetuṃ athakho bhikkhavetiādimāha. Tattha sace tvaṃ evaṃ anubuddhoti @Footnote: 1 cha.Ma. dhammakathaṃ kathetvā

--------------------------------------------------------------------------------------------- page323.

Sace tvaṃ evaṃ attanāva cattāri saccāni anubuddho. Mā sāvake upanesīti gihisāvake vā pabbajitasāvake vā taṃ dhammaṃ mā upanayasi. Hīne kāye patiṭṭhitāti catūsu apāyesu patiṭṭhitā. Paṇīte kāye patiṭṭhitāti brahmaloke patiṭṭhitā. Idaṃ ke sandhāya vadati? bāhirapabbajjaṃ pabbajite tāpasaparibbājake. Anuppanne hi buddhuppāde kulaputtā tāpasapabbajjaṃ pabbajitvā kassaci kiñci avicāretvā 1- ekacarā hutvā samāpattiyo nibbattetvā brahmaloke uppajjiṃsu, te sandhāya evamāha. Anakkhātaṃ kusalañhi mārisāti paresaṃ anakkhātaṃ anovadanaṃ dhammakathāya akathanaṃ kusalaṃ etaṃ seyyo. Mā paraṃ ovadāhīti kālena manussalokaṃ, kālena devalokaṃ, kālena brahmalokaṃ, kālena nāgalokaṃ āhiṇḍanto mā vicari, ekasmiṃ ṭhāne nisinno jhānamaggaphalasukhena vītināmehīti. Anālapanatāyāti anullapanatāya. Brahmuno ca abhinimantanatāyāti bakabrahmuno ca idañhi mārisa niccantiādinā nayena sahokāsakena 2- brahmaṭṭhānena nimantanavacanena. Tasmāti tena kāraṇena. Imassa veyyākaraṇassa brahmanimantanikaṃtveva adhivacanaṃ saṅkhā samaññā paṇṇatti 3- jātā. Sesaṃ sabbattha uttānamevāti. 4- Papañcasūdaniyā majjhimanikāyaṭṭhakathāya brahmanimantanikasuttavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 Ma. avitaritvā 2 cha.Ma. saha kāyakena 3 cha.Ma. paññatti @4 cha.Ma. uttānatthamevāti


             The Pali Atthakatha in Roman Book 8 page 312-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7994&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7994&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=551              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=10134              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11936              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11936              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]