ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                        8. Kosambiyasuttavaṇṇanā
    [491] Evamme sutanti kosambiyasuttaṃ. Tattha kosambiyanti evaṃnāmake
nagare. Tassa kira nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu kosambarukkhāva
ussannā ahesuṃ. Tasmā kosambīti saṅkhaṃ agamāsi. Kusambassa nāma isino
assamato avidūre māpitattātipi eke. Ghositārāmeti ghositaseṭṭhinā kārite
ārāme.
    Pubbe kira adilaraṭṭhaṃ 1- nāma ahosi. Tato kotuhaliko 2- daliddo
chātakabhayena saputtadāro kedāraparicchinnaṃ subhikkhaṃ raṭṭhaṃ gacchanto puttaṃ vahituṃ
asakkonto chaḍḍetvā agamāsi. Mātā nivattitvā taṃ gahetvā gatā, te ekaṃ
@Footnote: 1 Ma. indhilaraṭṭhaṃ         2 cha.Ma. kotuhalako

--------------------------------------------------------------------------------------------- page298.

Gopālakagāmakaṃ pavisiṃsu, gopālakānañca tadā bahupāyāso 1- paṭiyatto hoti, tato pāyāsaṃ labhitvā bhuñjiṃsu, atha so puriso bahupāyāsaṃ 2- bhuñjitvā jirāpetuṃ asakkonto rattibhāge kālaṃ katvā tattheva sunakhiyā kucchismiṃ paṭisandhiṃ gahetvā kukkuro jāto, so gopālakassa piyo ahosi manāpo, gopālako ca paccekabuddhaṃ upaṭṭhāsi. Paccekabuddhopi bhattakiccāvasāne kukkurassa ekaṃ piṇḍaṃ deti, so paccekabuddhe sinehaṃ uppādetvā gopālakena saddhiṃ paṇṇasālampi gacchati. So gopālake asannihite bhattavelāyaṃ sayameva gantvā kālārocanatthaṃ paṇṇasāladvāre bhussati, antarāmaggepi caṇḍamige disvā bhussitvā palāpeti, so paccekabuddhe mudukena cittena kālaṃ katvā devaloke nibbatti, tatrāssa ghosakadevaputtotveva nāmaṃ ahosi, so devalokato cavitvā kosambiyaṃ ekasmiṃ kulaghare nibbatti, taṃ aputtako seṭṭhī tassa mātāpitūnaṃ dhanaṃ datvā puttaṃ katvā aggahesi, atha so attano putte jāte sattakkhattuṃ mārāpetuṃ upakkami, so puññavantatāya sattasupi ṭhānesu maraṇaṃ apatvā avasāne ekāya seṭṭhidhītāya veyyattiyena laddhajīvito aparabhāge pituaccayena seṭṭhiṭṭhānaṃ patto 3- ghositaseṭṭhī nāma jāto, aññepi kosambiyaṃ kukkuṭaseṭṭhīpāvārikaseṭṭhīti dve seṭṭhino atthi, iminā saddhiṃ tayo ahesuṃ. Tena ca samayena tesaṃ sahāyakānaṃ seṭṭhīnaṃ kulūpakā pañcasatā 4- isayo pabbatapāde vasiṃsu, te kālena kālaṃ loṇambilasevanatthāya manussapathaṃ āgacchanti. Athesmiṃ vāre gimhasamaye manussapathaṃ āgacchantā nirudakamahākantāraṃ atikkamitvā kantārapariyosāne mahantaṃ nigrodharukkhaṃ disvā cintesuṃ "yādiso ayaṃ rukkho, addhā ettha mahesakkhāya devatāya bhavitabbaṃ, sādhu vatassa, sace no pānīyaṃ vā bhojanīyaṃ vā dadeyyā"ti. Devatā isīnaṃ ajjhāsayaṃ viditvā imesaṃ saṅgahaṃ karissāmīti attano ānubhāvena viṭapantarato naṅgalasīsamattaṃ udakadhāraṃ pavattesi. Isigaṇo rajatakkhandhasadisaṃ udakavaṭṭiṃ disvā attano bhājanehi udakaṃ gahetvā paribhogaṃ katvā cintesi "devatāya amhākaṃ paribhogaudakaṃ dinnaṃ, idaṃ pana @Footnote: 1 cha.Ma. pahūtapāyāso 2 Sī. balavapāyāsaṃ 3 cha.Ma. patvā 4 Ma. paññāsa

--------------------------------------------------------------------------------------------- page299.

Agāmakaṃ mahāaraññaṃ, sādhu vatassa, sace no āhārampi dadeyyā"ti. Devatā isīnaṃ upasaṅkappanavasena dibbāni yāgukhajjakādīni datvā santappesi. Isayo cintayiṃsu "devatāya amhākaṃ paribhogaudakaṃpi bhojanaṃpi sabbaṃ dinnaṃ, sādhu vatassa, sace no attānaṃ dasseyyā"ti. Devatā tesaṃ ajjhāsayaṃ viditvā upaḍḍhakāyaṃ dassesi. Te āhaṃsu "devate mahatī te sampatti, kiṃ kammaṃ katvā imaṃ sampattiṃ adhigatāsī"ti. Bhante nātimahantaṃ parittaṃ kammaṃ katvāti, upaḍḍhauposathakammaṃ nissāya hi devatāya sā sampatti laddhā. Anāthapiṇḍikassa kira gehe ayaṃ devaputto kammakāro ahosi. Seṭṭhissa hi gehe uposathadivasesu antamaso dāsakammakāre upādāya sabbo jano uposathiko hoti, ekadivasaṃ ayaṃ kammakāro ekakova pāto uṭṭhāya kammantaṃ gato, mahāseṭṭhī nivāpaṃ labhanamanussesu 1- sallakkhento etassevekassa araññaṃ gatabhāvaṃ ñatvā assa sāyamāsatthāya nivāpaṃ adāsi. Bhattakārikā dāsī ekasseva bhattaṃ pacitvā araññato āgatassa bhattaṃ vaḍḍhetvā adāsi, kammakāro āha "aññesu divasesu imasmiṃ kāle gehaṃ ekasaddaṃ ahosi, ajja ativiya sannisinnaṃ, kiṃ nu kho etan"ti. Tassa sā ācikkhi "ajja imasmiṃ gehe sabbe manussā uposathikā, mahāseṭṭhī tuyhaṃ ekassa 2- nivāpaṃ adāsī"ti. Evaṃ ammāti. Āma sāmīti. Imasmiṃ kāle uposathaṃ samādinnassa uposathakammaṃ hoti na hotīti mahāseṭṭhiṃ puccha ammāti. Tāya gantvā pucchito mahāseṭṭhī āha "sakalauposathakammaṃ na hoti, upaḍḍhauposathakammaṃ 3- pana hoti, uposathiko hotū"ti. Kammakāro bhattaṃ abhuñjitvā mukhaṃ vikkhāletvā uposathiko hutvā vasanaṭṭhānaṃ gantvā nipajji. Tassa āhāraparikkhīṇakāyassa rattiṃ vāto kuppi, so paccūsasamaye kālaṃ katvā upaḍḍhauposathakammanissandena mahāvaṭṭaniaṭaviyaṃ nigrodharukkhadevaputto hutvā nibbatti. So taṃ pavattiṃ isīnaṃ ārocesi. @Footnote: 1 cha.Ma. labhanamanusse 2 cha.Ma. tuyhevekassa 3 cha.Ma. upaḍḍhakammaṃ

--------------------------------------------------------------------------------------------- page300.

Isayo tumhehi mayaṃ buddho dhammo saṃghoti assutapubbaṃ sāvitaṃ, 1- uppanno nu kho loke buddhoti. Āma bhante uppannoti. Idāni kuhiṃ vasatīti. Sāvatthiṃ nissāya jetavane bhanteti. Isayo tiṭṭhatha tāva tumhe mayaṃ satthāraṃ passissāmāti haṭṭhatuṭṭhā nikkhamitvā anupubbena kosambīnagaraṃ pāpuṇiṃsu, 2- mahāseṭṭhino "isayo āgatā"ti paccuggamanaṃ katvā "sve amhākaṃ bhikkhaṃ gaṇhatha bhante"ti nimantetvā punadivase isigaṇassa mahādānaṃ adaṃsu. Isayo bhuñjitvāva gacchāmāti pucchiṃsu. 3- Bhante tumhe aññasmiṃ kāle ekaṃpi māsaṃ dvepi tayopi cattāropi māse vasitvā gacchatha, yasmiṃ pana vāre hiyyo āgantvā ajjeva gacchāmāti vadatha, kiṃ idanti. Āma gahapatayo buddho loke uppanno, na kho pana sakkā jīvitantarāyo jānituṃ, 4- tena mayaṃ turiyā gacchāmāti. Tenahi bhante mayaṃpi gacchāma, amhehi saddhiṃyeva gacchathāti. Tumhe agāriyā nāma mahājanā, 5- tiṭṭhatha tumhe, mayaṃ puretaraṃ gamissāmāti nikkhamitvā ekaṭṭhāne dvepi divasāni avasitvā turitagamaneneva sāvatthiṃ patvā jetavanavihāre satthu santikameva agamaṃsu, satthu 6- madhuradhammakathaṃ sutvā sabbeva pabbajitvā arahattaṃ pāpuṇiṃsu. Tepi tayo seṭṭhino pañcahi pañcahi sakaṭasatehi sappimadhuphāṇitādīni ceva paṭadukūlādīni 7- ca ādāya kosambito nikkhamitvā anupabbena sāvatthiṃ patvā jetavanasāmante khandhāvāraṃ bandhitvā satthu santikaṃ gantvā vanditvā paṭisanthāraṃ katvā ekamantaṃ nisīdiṃsu. Satthā tiṇṇaṃpi sahāyakānaṃ madhuradhammakathaṃ kathesi. Te balavasomanassajātā satthāraṃ nimantetvā punadivase mahādānaṃ adaṃsu, punadivase datvā 8- punadivaseti evaṃ aḍḍhamāsaṃ dānaṃ datvāva 9- "amhākaṃ janapadaṃ āgamanāya paṭiññaṃ dethā"ti pādamūle nipajjiṃsu. Bhagavā "suññāgāre kho gahapatayo tathāgatā abhiramantī"ti āha. Ettāvatā paṭiññā dinnā nāma hotīti gahapatayo sallakkhetvā dinnā no bhagavatā paṭiññāti dasabalaṃ vanditvā nikkhamitvā antarāmagge yojane yojane ṭhāne vihāraṃ kāretvā @Footnote: 1 cha.Ma. sāvitā 2 cha.Ma. sampāpuṇiṃsu 3 cha.Ma. āpucchiṃsu 4 cha.Ma. vidituṃ @5 cha.Ma. mahājaṭā 6 ka. tattha 7 cha.Ma. paṭṭunnadukūlādīni @8 cha.Ma. puna nimantetvā 9 cha.Ma. datvā

--------------------------------------------------------------------------------------------- page301.

Anupubbena kosambiṃ patvā "loke buddho uppanno"ti kathayiṃsu. Tayopi janā attano attano ārāme mahantaṃ dhanapariccāgaṃ katvā bhagavato vasanatthāya vihāre kārayiṃsu. 1- Tattha kukkuṭaseṭṭhinā kārito kukkuṭārāmo nāma ahosi. Pāvārikaseṭṭhinā ambavane kārito pāvārikambavanaṃ 2- nāma ahosi. Ghositena kārito ghositārāmo nāma ahosi. Taṃ sandhāya vuttaṃ "ghositaseṭṭhinā kārite ārāme"ti. Bhaṇḍanajātātiādīsu kalahassa pubbabhāgo bhaṇḍanaṃ nāma, taṃ jātaṃ etesanti bhaṇḍanajātā. Hatthaparāmāsādivasena matthakaṃ patto kalaho jāto etesanti kalahajātā. Viruddhabhūtaṃ vādanti vivādaṃ, taṃ āpannāti vivādāpannā. Mukhasattīhīti vācāsattīhi. Vitudantāti vijjhantā. Te na ceva aññamaññaṃ saññāpenti na ca saññattiṃ upentīti te atthañca kāraṇañca dassetvā neva aññamaññaṃ jānāpenti. Sacepi saññāpetuṃ ārabhanti, tathāpi saññattiṃ na upenti, jānituṃ na icchantīti attho. Nijjhattiyaṃpi eseva nayo. Ettha ca nijjhattīti saññattivevacanamevetaṃ. Kasmā panete bhaṇḍanajātā ahesunti? appamattakena kāraṇena. Dve kira bhikkhū ekasmiṃ āvāse vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvāva nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā taṃ bhikkhuṃ pucchi, āvuso tayā idaṃ udakaṃ ṭhapitanti. Āma āvusoti. Tvaṃ ettha āpattibhāvaṃ na jānāsīti. Āma na jānāmīti. Hoti āvuso ettha āpattīti. Sace hoti desessāmīti. Sace pana te āvuso asañcicca asatiyā kataṃ, natthi te āpattīti. So tassā āpattiyā anāpattidiṭṭhi ahosi. Vinayadharo attano nissitakānaṃ "ayaṃ suttantiko āpattiṃ āpajjamānopi na jānātī"ti ārocesi. Te tassa nissitake disvā "tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātī"ti āhaṃsu. Te gantvā attano upajjhāyassa ārocesuṃ. So evamāha "ayaṃ vinayadharo pubbe `anāpattī'ti @Footnote: 1 cha.Ma. kārāpayiṃsu 2 cha.Ma. pāvārikambavano

--------------------------------------------------------------------------------------------- page302.

Vatvā idāni `āpattī'ti vadati, musāvādī eso"ti. Te gantvā "tumhākaṃ upajjhāyo musāvādī"ti evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu, taṃ sandhāyetaṃ vuttaṃ. Bhagavantaṃ etadavocāti etaṃ "idha bhante kosambiyaṃ bhikkhū bhaṇḍanajātā"ti- ādivacanaṃ avoca. Tañca kho neva piyakamyatāya na bhedādhippāyena, athakho atthakāmatāya hitakāmatāya. Sāmaggikārako kiresa bhikkhu, tasmāssa etadahosi "yathā ime bhikkhū bhaṇḍanavivādaṃ 1- āraddhā, na sakkā mayāpi, nāpi aññena bhikkhunā samaggā kātuṃ, appeva nāma sadevake loke appaṭipuggalo bhagavā sayaṃ vā gantvā attano vā santikaṃ pakkosāpetvā etesaṃ bhikkhūnaṃ khantimettāpaṭisaṃyuttaṃ sāraṇīyaṃ dhammadesanaṃ kathetvā sāmaggiṃ kareyyā"ti atthakāmatāya hitakāmatāya gantvā avoca. [492] Chayime bhikkhave dhammā sāraṇīyāti heṭṭhā kalahabhaṇḍanavasena desanā āraddhā. Imasmiṃ ṭhāne cha sāraṇīyadhammā āgatāti evamidaṃ kosambiyasuttaṃ yathānusandhināva gataṃ hoti, tattha sāraṇīyāti saritabbayuttā addhāne atikkantepi na pamussitabbā. Yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgahaṇatthāya. Avivādāyāti avivādanatthāya. Sāmaggiyāti samaggabhāvatthāya. Ekībhāvāyāti ekībhāvatthāya ninnānākaraṇāya. Saṃvattantīti bhavanti. Mettaṃ kāyakammanti mettacittena kattabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni bhikkhūnaṃ vasena āgatāni, gihīsupi labbhantiyeva. Bhikkhūnaṃ hi mettacittena ābhisamācārikadhammānaṃ pūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṃghanimantanatthāya gamanaṃ gocaragāmaṃ 2- piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ pattapaṭiggahaṇaṃ āsanapaññāpanaṃ anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma. Bhikkhūnaṃ mettacittena ācārapaññattisikkhāpadaṃ kammaṭṭhānakathanaṃ dhammadesanā tepiṭakaṃ 3- buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnañca "cetiyavandanatthāya gacchāma, bodhivandanatthāya gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi @Footnote: 1 cha.Ma. vivādaṃ 2 cha.Ma. gāmaṃ 3 cha.Ma. tepiṭakampi

--------------------------------------------------------------------------------------------- page303.

Sucaritāni samādāya vattissāma, salākabhattādīni dassāma. Vassāvāsikaṃ dassāma, ajja saṃghassa cattāro paccaye dassāma, saṃghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhapetha, saṃghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetvā chandajātā ussāhajātā veyyāvaccaṃ karothā"tiādikathanakāle mettaṃ vacīkammaṃ nāma. Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā "imasmiṃ vihāre bhikkhū sukhī hontu, averā abyāpajjhā"ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ "ayyā sukhī hontu, averā abyāpajjhā"ti cintanaṃ mettaṃ manokammaṃ nāma. Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvūpagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma. Therānaṃ pana pādadhovanavandana- vījanadānādibhedaṃpi sabbaṃ sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avamaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. Devatthero 1- tissattheroti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa 2- kuhiṃ amhākaṃ devatthero, amhākaṃ tissatthero kadā nu kho āgamissatīti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummiletvā supasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. Devatthero tissatthero arogo hotu appābādhoti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma. Lābhāti cīvarādayo laddhappaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā patte pariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattaṃpi. Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ puggala- paṭivibhattaṃ ca. Tattha "ettakaṃ dassāmi, ettakaṃ na dassāmī"ti evaṃ cittena vibhajanaṃ āmisapaṭivibhattaṃ nāma. "asukassa dassāmi, asukassa na dassāmī"ti evaṃ cittena @Footnote: 1 Ma. revatthero 2 cha.Ma. paripucchantassa

--------------------------------------------------------------------------------------------- page304.

Vibhajanaṃ 1- puggalapaṭivibhattaṃ nāma. Tadubhayaṃpi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma. Sīlavantehi sabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ, yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhena lābhaṃ jigiṃsanāmukhena 2- gihīnaṃ deti, na attanā paribhuñjati, paṭiggaṇhantova saṃghena dhāraṇaṃ hotūti gahetvā gaṇḍiṃ paharitvā paribhuñjitabbaṃ saṃghasantakaṃ viya passati. Imaṃ 3- pana sāraṇīyadhammaṃ ko pūreti, ko na pūretīti. Dussīlo tāva na pūreti, na hi tassa santakaṃ sīlavantā gaṇhanti, parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatrīdaṃ vattaṃ:- yo hi odissakaṃ katvā mātu vā pitu vā ācariyūpajjhāyādīnaṃ vā deti, so dātabbaṃ deti, 4- sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti, sāraṇīyadhammo hi muttapalibodhasseva vaṭṭati, tena pana odissakaṃ dentena gilānagilānūpaṭṭhākaāgantukagamikānaṃ ceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa ca 5- tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ paribhuñjitabbaṃ, "sīlavantehī"ti evaṃ 6- vacanato dussīlassa adātuṃpi vaṭṭati. Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, no asikkhitāya parisāyapi. 7- Susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti, aññato alabhantopi pamāṇameva 8- gaṇhāti, na atirekaṃ. Ayaṃ ca pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūrati, na tato oraṃ. Sace hi dvādasamepi vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nahāyituṃ gacchati, saṃghatthero ca kasseso pattoti. Sāraṇīyadhammapūrakassāti vutte "āharatha nan"ti sabbaṃ piṇḍapātaṃ vicāretvā @Footnote: 1 cha.Ma. vibhajanaṃ pana 2 cha.Ma. jigīsanāmukhena 3 cha.Ma. idaṃ @4 Sī. detu 5 cha.Ma. ca-saddo na dissati 6 cha.Ma. evaṃ-saddo na dissati @7 cha.Ma. parisāya 8 cha.Ma. pamāṇayuttameva

--------------------------------------------------------------------------------------------- page305.

Bhuñjitvā ca rittapattaṃ ṭhapeti, atha so bhikkhu rittapattaṃ disvā "mayhaṃ asesetvā paribhuñjiṃsū"ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti, titthiyaparivāsasadiso hesa. Sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana "lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī"ti somanassaṃ janeti, tassa puṇṇo nāma hoti. Evaṃ pūritasāraṇīyadhammassa pana neva issā, na macchariyaṃ hoti, so manussānaṃ piyo hoti sulabhapaccayo, pattagatamassa diyyamānaṃpi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā sampatte devatā ussukkaṃ āpajjanti. Tatrīmāni vatthūni:- selā 1- girivāsītissatthero kira mahāgirigāmaṃ upanissāya vasati, paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci alabhitvā 2- nikkhamiṃsu. Thero pavisanto te disvā pucchi "laddhaṃ bhante"ti. Vicarimhā āvusoti. So aladdhabhāvaṃ ñatvā āha "yāvāhaṃ bhante āgacchāmi, tāva idheva hothā"ti. Mayaṃ āvuso paññāsajanā pattatemanamattaṃpi na labhimhāti. Bhante nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāvaṃ jānantīti. Therā āgamiṃsu. Thero gāmaṃ pāvisi, dūrageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi, so taṃ ādāya therānaṃ santikaṃ gantvā "gaṇhatha bhante"ti saṃghattheraṃ āha. Thero "amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho"ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā "bhante dhammena samena laddhapiṇḍapāto, nikkukkuccā gaṇhathā"ti ādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji. Atha naṃ bhattakiccāvasāne therā pucchiṃsu "kadāvuso lokuttaradhammaṃ paṭivijjhī"ti. Natthi me bhante lokuttaradhammoti. Jhānalābhīsi āvusoti. Etaṃpi me bhante natthīti. Nanu āvuso pāṭihāriyanti. Sāraṇīyadhammo me bhante pūrito, tassa @Footnote: 1 si. loṇa......cha.Ma. leṇa..... 2 cha.Ma. aladdhā

--------------------------------------------------------------------------------------------- page306.

Me dhammassa pūritakālato paṭṭhāya sace bhikkhusahassaṃ 1- hoti, pattagataṃ na khīyatīti. Sādhu sādhu sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāvassa 2- pattagataṃ na khīyatīti ettha vatthu. Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā "imasmiṃ dāne 3- kiṃ varabhaṇḍan"ti pucchati. Dve sāṭakā bhanteti. Ete mayhaṃ pāpuṇissantīti. Taṃ sutvā amacco rañño ārocesi "deva 4- daharo evaṃ vadatī"ti. "daharassevaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī"ti vatvā "mahātherānaṃ dassāmī"ti ṭhapesi. Tassa bhikkhusaṃghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi dve 5- sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Dahārassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṃghaṃ vissajjetvā daharassa santike nisīditvā "kadā bhante imaṃ dhammaṃ paṭivijjhitthā"ti āha. So pariyāyenapi asantaṃ avadanto "natthi mayhaṃ mahārāja lokuttaradhammo"ti āha. Nanu bhante pubbeva avacutthāti. Āma mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyaṭṭhāne 6- aggabhaṇḍaṃ pāpuṇātīti. Sādhu sādhu bhante, anucchavikamidaṃ tumhākanti vanditvā 7- pakkāmi. Idaṃ bhājanīyaṭṭhāne 6- aggabhaṇḍaṃ pāpuṇātīti ettha vatthu. Caṇḍālatissabhaye 8- pana bhātaragāmavāsino nāgattheriyā anārocetvāva pakkamiṃsu. 9- Therī paccūsasamaye 10- "ativiya appanigghoso gāmo, upadhāretha tāvā"ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā "mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchā yonisomanasikāresuyeva yogaṃ karothā"ti vatvā bhikkhācāravelāya pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā @Footnote: 1 cha.Ma. bhikkhusatasahassaṃ 2 cha.Ma. tāva 3 cha.Ma. ṭhāne 4 cha.Ma. eko 5 cha.Ma. te @6 cha.Ma. bhājanīyabhaṇḍaṭṭhāne 7 Ma. vatvā 8 cha.Ma. brāhmaṇatissabhaye Sī. caṇḍālatiyabhaye @9 cha.Ma. palāyiṃsu 10 cha.Ma. paccūsakāle

--------------------------------------------------------------------------------------------- page307.

Devatā dvādasannaṃpi bhikkhunīnaṃ piṇḍapātaṃ datvā "ayye aññattha mā gacchatha, niccaṃ idheva ethā"ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi, so "mahantaṃ bhayaṃ, na sakkā idha yāpetuṃ, paratīraṃ gamissāmāti attadvādasamova attano vasanaṭṭhānā nikkhanto theriṃ disvā gamissāmī"ti bhātaragāmaṃ āgato. Therī "therā āgatā"ti sutvā tesaṃ santikaṃ gantvā kiṃ ayyāti pucchi. So taṃ pavattiṃ ācikkhi. Sā "ajja ekadivasaṃ vihāre vasitvā sveva gamissathā"ti āha. Therā vihāraṃ āgamiṃsu. Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā "imaṃ piṇḍapātaṃ paribhuñjathā"ti āha. Thero "vaṭṭissati therī"ti vatvā tuṇhī aṭṭhāsi. Dhammiko tātā piṇḍapāto kukkuccaṃ akatvā paribhuñjathāti. Vaṭṭissati therīti. Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero "sattatālamatte ṭhitaṃpi bhikkhunībhattameva therīti vatvā bhayaṃ nāma sabbakāle 1- na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno `bho piṇḍapātikabhikkhunībhattaṃ bhuñjitvā vītināmayitthā'ti cittena anuvattiyamāno santhambhituṃ na sakkhissāmi, appamattā hotha theriyo"ti maggaṃ āruhi. Rukkhadevatāpi "sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na taṃ nivattessāmi, sace pana na paribhuñjissati, nivattessāmī"ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha pattaṃ bhante dethāti pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasabhikkhuniyo dvādasa ca bhikkhū sattavassāni upaṭṭhahi. Idaṃ devatā ussukṃ āpajjantīti ettha vatthu, tatra hi therī sāraṇīyadhammapūrikā ahosi. Akkhaṇḍānītādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa vemajjhe chiddasāṭako viya chiddaṃ nāma hoti, @Footnote: 1 cha.Ma. sabbakālaṃ

--------------------------------------------------------------------------------------------- page308.

Yassa pana paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇagāvī viya sabalaṃ nāma hoti, yassa pana antarantarā bhinnāni, tassa antarantarā vibhāgabinducitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchindāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni. Buddhādīhi viññūhi pasaṭṭhattā viññuppasaṭṭhāni. Taṇhādiṭṭhīhi aparāmaṭṭhattā, "idaṃ nāma tvaṃ āpannapubbo"ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni. Upacārasamādhiṃ vā appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti. Sīlasāmaññagato viharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīlena 1- nānattaṃ, taṃ sandhāyetaṃ vuttaṃ. Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharati. Agganti jeṭṭhakaṃ sabbagopānasiyo saṅgaṇhātīti saṅgāhikaṃ. Sabbagopānasīnaṃ saṅghāṭaṃ karotīti saṅghāṭanikaṃ, saṅghāṭaniyanti attho. Yadidaṃ kūṭanti yaṃ etaṃ kūṭāgārakaṇṇikāsaṅkhātaṃ kūṭaṃ nāma. Pañcabhūmikādipāsādā hi kūṭabaddhāva tiṭṭhanti, tasmiṃ patite mattikaṃ ādiṃ katvā sabbe te 2- patanti, tasmā evamāha. Evameva khoti yathā kūṭaṃ kūṭāgārassa, evaṃ imesaṃpi sāraṇīyadhammānaṃ yā ayaṃ ariyā diṭṭhi, sā aggā ca saṅgāhi ca saṅghāṭaniyā cāti daṭṭhabbā. [493] Kathañca bhikkhave yāyaṃ diṭṭhīti ettha bhikkhave yā ayaṃ sotāpattimaggadiṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāyāti vuttā, sā kathaṃ kena kāraṇena niyyātīti attho. Pariyuṭṭhitacittova hotīti @Footnote: 1 cha.Ma. maggasīle 2 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page309.

Ettāvatāpi pariyuṭṭhitacittoyeva nāma hotīti attho. Esa nayo sabbattha supaṇihitaṃ me mānasanti mayhaṃ cittaṃ suṭṭhu ṭhapitaṃ. Saccānaṃ bodhāyāti catunnaṃ saccānaṃ bodhanatthāya. Ariyantiādīsu taṃ ñāṇaṃ yasmā ariyānaṃ hoti, na puthujjanānaṃ, tasmā ariyanti vuttaṃ. Yesaṃ pana so 1- lokuttaradhammopi atthi, tesaṃyeva hoti, na aññesaṃ, tasmā lokuttaranti vuttaṃ. Puthujjanānaṃ pana abhāvato asādhāraṇaṃ puthujjanehīti vuttaṃ. Eseva nayo sabbavāresu. [494] Labhāmi paccattaṃ samathanti attano citte samathaṃ labhāmīti attho. Nibbutiyaṃpi eseva nayo. Etthapi 2- samathoti ekaggatā. Nibbutīti kilesavūpasamo. [495] Tathārūpāya diṭṭhiyāti evarūpāya sotāpattimaggadiṭṭhiyā. [496] Dhammatāyāti sabhāvena. 3- Dhammatā esāti sabhāvo esa. Vuṭṭhānaṃ paññāyatīti saṃghakammavasena vā desanāya vā vuṭṭhānaṃ dissati. Ariyasāvako hi āpattiṃ āpajjanto garukāpattīsu kuṭikārasadisaṃ lahukāpattīsu sahaseyyādisadisaṃ acittakāpattiṃyeva āpajjati, taṃpi asañcicca, no sañcicca, āpannaṃ na paṭicchādeti, tasmā athakho naṃ khippamevātiādimāha. Daharoti taruṇo. Kumāroti na mahallako. Mandoti cakkhusotādīnaṃ mandatāya mando. Uttānaseyyakoti atidaharatāya uttānaseyyako, dakkhiṇena vā vāmena vā passena sayituṃ na sakkoti. 4- Aṅgāraṃ akkamitvāti ito cito ca pasāritena hatthena vā pādena vā phusitvā. Evaṃ phusantānaṃ pana manussānaṃ na sīghaṃ hattho jhāyati, tadāpi ekacce hatthena aṅgāraṃ gahetvā parivattamānā dūrampi gacchanti. Daharassa pana hatthapādā sukhumālā honti, so phuṭṭhamatteneva dayhamāno cirīti saddaṃ karonto khippaṃ paṭisaṃharati, tasmā idha daharova dassito. Mahallakova 5- dayhanto adhivāseti, ayaṃ pana adhivāsetuṃ na sakkoti. Tasmāpi daharova dassito. Desetīti āpatti- paṭiggāhake sabhāgapuggale sati ekadivasaṃ vā rattiṃ vā anadhivāsetvā rattiṃ caturaṅgepi tame sabhāgabhikkhuno vasanaṭṭhānaṃ gantvā desetiyeva. @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. ettha ca 3 Ma. evaṃ sabhāvena @4 cha.Ma. na sakkotīti attho 5 mahallako ca

--------------------------------------------------------------------------------------------- page310.

[497] Uccāvacānīti uccanīcāni. Kiṃkaraṇīyānīti kiṃ karomīti evaṃ vatvā kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ cetiye sudhākammaṃ uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādīni. 1- Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ, athavā cetiye sudhākammādi uccakammaṃ nāma. Tattheva kasāvapacanaudakānayanakucchakaraṇanisseṇibandhanādi 2- avacakammaṃ nāma. Ussukkamāpanno hotīti ussukkabhāvaṃ kattabbataṃ paṭipanno hoti. Tibbāpekkho hotīti bahalapatthano hoti. Thambhañca ālumpatīti tiṇañca ālumpamānā khādati. Vacchakañca apacinātīti vacchakañca apaloketi. Taruṇavacchā hi gāvī araññe ekato āgataṃ vacchakaṃ ekasmiṃ ṭhāne nipannaṃ pahāya dūraṃ na gacchati, vacchakassa āsannaṭṭhāne caramānā tiṇaṃ ālumpitvā gīvaṃ ukkhipitvā ekantaṃ vacchakameva ca viloketi, evameva sotāpanno uccāvacāni kiṃkaraṇīyāni karonto tanninno hoti, asithilapūrako tibbacchando bahalapatthano hutvāva karoti. Tatrīdaṃ vatthu:- mahācetiye kira sudhākamme kariyamāne eko ariyasāvako ekena hatthena sudhābhājanaṃ ekena kucchaṃ gahetvā sudhākammaṃ karissāmīti cetiyaṭṭhānaṃ 3- āruḷho. Eko kāyadaḷhibahulo bhikkhu gantvā therassa santike aṭṭhāsi. Thero aññasmiṃ atipapañco 4- hotīti tasmā ṭhānā aññaṃ ṭhānaṃ gato. Sopi bhikkhu tattheva agamāsi. Thero puna aññaṃ ṭhānanti evaṃ katipayaṭṭhāne āgataṃ "sappurisa mahantaṃ cetiyaṅgaṇaṃ kiṃ aññasmiṃ ṭhāne okāsaṃ na labhathā"ti āha. Na itaro pakkāmīti. 5- [498] Balatāya samannāgatoti balena samannāgato. Atthiṃ katvāti atthikabhāvaṃ katvā, atthiko hutvāti attho. Manasikatvāti manasmiṃ karitvā. Sabbacetasā samannāharitvāti appamattakampi vikkhepaṃ akaronto sakalacittena 6- samannāharitvā. @Footnote: 1 cha.Ma. evamādi 2 Sī. kasāvasiñcanaudakadānakocchakaraṇanisseṇibandhanādi @cha.Ma......niyyāsabandhanādi 3 cha.Ma. cetiyaṅgaṇaṃ 4 cha.Ma. sati papañco @5 Sī. tadā itaro pakkāmīti 6 Sī. sabbacittena

--------------------------------------------------------------------------------------------- page311.

Ohitasototi ṭhapitasoto. Ariyasāvakā hi piyadhammassavanā honti, dhammassavanaggaṃ gantvā niddāyamānā vā yena kenaci saddhiṃ sallapamānā vā vikkhittacittā vā na nisīdanti, athakho amataṃ paribhuñjantā viya atittāva honti dhammassavane, atha aruṇaṃ uggacchati, tasmā evamāha. [500] Dhammatā susamanniṭṭhā hotīti sabhāvo suṭṭhu samannesito hoti. Sotāpattiphalasacchikiriyāyāti karaṇavacanaṃ, sotāpattiphalasacchikatañāṇenāti attho. Evaṃ sattaṅgasamannāgatoti evaṃ imehi sattahi mahāpaccavekkhaṇañāṇehi samannāgato. Ayantāva ācariyānaṃ samānakathā. Lokuttaramaggo hi bahucittakkhaṇiko nāma natthi. Vitaṇḍavādī pana ekacittakkhaṇiko nāma maggo natthi, "evaṃ bhāveyya sattavassānī"ti hi vacanato sattapi vassāni maggabhāvanā hoti. Kilesā pana lahuchijjantā sattahi ñāṇehi chijjantīti vadati. So suttaṃ āharāti vattabbo, addhā aññaṃ suttaṃ apassanto "idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti, idamassa dutiyaṃ ñāṇaṃ .pe. Idamassa sattamaṃ ñāṇaṃ adhigataṃ hotī"ti imameva āharitvā dassessati. Tato vattabbo kiṃ panidaṃ suttaṃ neyyatthaṃ nītatthanti. Tato vakkhati "nītatthatthaṃ, yathā suttaṃ tatheva attho"ti. So vattabbo "dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāyāti ettako attho"ti. Addhā sotāpatti- phalasacchikiriyāyatthoti vakkhati. Tato pucchitabbo "maggasamaṅgī phalaṃ sacchikaroti, phalasamaṅgī"ti. Jānanto phalaṃ sacchikaroti phalasamaṅgīti vakkhati. 1- Tato vattabbo "evaṃ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti idha maggaṃ abhāvetvā maṇḍūko viya uppatitvā ariyasāvako phalameva gaṇhissati, 2- mā suttaṃ me laddhanti yaṃ vā taṃ vā avaca. Pañhaṃ vissajjentena nāma ācariyasantike vasitvā buddhavacanaṃ uggaṇhitvā attharasaṃ viditvā vattabbaṃ @Footnote: 1 cha.Ma. jānanto phalasamaṅgī sacchikarotīti vakkhati 2 Ma. gaṇhissatīti

--------------------------------------------------------------------------------------------- page312.

Hotī"ti. "imāni satta ñāṇāni ariyasāvakassa paccavekkhaṇañāṇāneva, lokuttaramaggo bahucittakkhaṇiko nāma natthi, ekacittakkhaṇikoyevā"ti saññāpetabbo. Sace sañjānāti sañjānātu. No ce sañjānāti, "gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya kosambiyasuttavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 8 page 297-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7615&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7615&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=540              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9992              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11758              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11758              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]