ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                         3. Vammikasuttavaṇṇanā
    [249] Evamame sutanti vammikasuttaṃ. Tattha āyasmāti piyavacanametaṃ.
Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā "kassapaṃ
pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā"ti vutte katarakassapassāti
kumārakassapassāti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi
"kumārakassapo"ti vuccati. Apica raññā posāvanikaputtattāpi taṃ "kumārakassapo"ti
sañjāniṃsu. Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā:-
    thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ
bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ ṭhānantare ṭhapentaṃ disvā bhagavato
sattāhaṃ dānaṃ datvā "ahaṃpi bhagavā anāgate ekassa buddhassa ayaṃ thero
viya citrakathī sāvako bhaveyyan"ti patthanaṃ katvā puññāni karonto kassapassa
bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi.
@Footnote: 1 abhi. puggala. 36/293/122  ekakapuggalapaṇṇatti

--------------------------------------------------------------------------------------------- page28.

Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ abhiruyha samaṇadhammaṃ akaṃsu. Saṃghatthero tatiyadivase arahattaṃ patto. Anuthero catutthadivase anāgāmī ahosi. Itare tayo visesaṃ nibbattetuṃ asakkontā devaloke nibbattā. 1- Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhontānaṃ eko takkasilāyaṃ rājakule nibbattitvā pukkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ āgacchanto 2- kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalappatto. Eko ekasmiṃ samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni nivāsetvā lābhasampattiṃ patto "ahaṃ arahā"ti cittaṃ uppādetvā "na tvaṃ arahā, gaccha satthāraṃ pañhaṃ pucchā"ti atthakāmāya devatāya pesito 3- tathā katvā arahattaphalaṃ patto. Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gatā gabbhasaṇṭhitaṃpi 4- ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhininimittaṃ disvā bhikkhuniyo devadattaṃ pucchiṃsu, so "assamaṇī"ti āha. Dasabalaṃ pucchiṃsu, satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhaṃ ca upāsikaṃ pakkosāpetvā sodhento "pure laddho gabbho, pabbajjā arogā"ti āha. Satthā "suvinicchitaṃ adhikaraṇan"ti therassa sādhukāraṃ adāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ vijāyi, taṃ gahetvā rājā pasenadikosalo posāpesi. "kassapo"ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti rañño posāvanikaputtattāpi taṃ "kumārakassapo"ti sañjāniṃsūti. Andhavaneti evaṃnāmake vane. Taṃ kira vanaṃ dvinnaṃ buddhānaṃ kāle avijahitanāmaṃ andhavanaṃtveva paññāyati. Tatrāyaṃ paññattivibhāvanā:- appāyukabuddhānaṃ hi 5- sarīradhātūnaṃ ekaghano na hoti. 5- Adhiṭṭhānānubhāvena vippakiriyati. Teneva amhākaṃpi bhagavā "ahaṃ na ciraṭṭhitiko, appakehi sattehi @Footnote: 1 cha.Ma. nibbattiṃsu 2 cha.Ma. gacchanto 3 cha.Ma. codito 4 Ma. gabbhapatiṭṭhitampi @5-5 cha.Ma. sarīradhātu na ekaghanā hoti

--------------------------------------------------------------------------------------------- page29.

Ahaṃ diṭṭho, yehi na diṭṭho, teva bahutarā, te me dhātuyo ādāya tattha tattha pūjentā saggaparāyanā bhavissantī"ti parinibbānakāle "attano sarīraṃ vippakiriyatū"ti adhiṭṭhāsi. Dīghāyukabuddhānaṃ pana suvaṇṇakkhandho viya ekaghanaṃ dhātusarīraṃ tiṭṭhati. Kassapassāpi bhagavato tatheva aṭṭhāsi. Tato mahājanā sannipatitvā "dhātuyo ekaghanā na sakkā viyojetuṃ, kiṃ karissāmā"ti sammantayitvā ekaghanameva cetiyaṃ karissāma, kittakaṃ pana hotu tanti āhaṃsu. Eke sattayojanikanti āhaṃsu. Etaṃ atimahantaṃ, anāgate jaggituṃ na sakkā, chayojanaṃ hotu, pañcayojanaṃ, catuyojanaṃ, tiyojanaṃ, dviyojanaṃ, ekayojanaṃ hotūti sanniṭṭhānaṃ katvā iṭṭhakā kīdisā hontūti bāhirante iṭṭhakā rattasuvaṇṇamayā ekaghanā satasahassagghanikā hontu, abbhantarimante paññāsasahassagghanikā. Haritālamanosilāhi mattikākiccaṃ kariyatu, telena udakakiccanti niṭṭhaṃ gantvā cattāri mukhāni catudhā vibhajiṃsu. Rājā ekaṃ mukhaṃ gaṇhi, rājaputto paṭhavindharakumāro ekaṃ, amaccānaṃ jeṭṭhako hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhī ekaṃ. Tattha dhanasampannatāya rājāpi suvaṇṇaṃ nīharāpetvā attanā gahitamukhe kammaṃ ārabhi, uparājāpi, senāpatipi. Seṭṭhinā gahitamukhe pana kammaṃ olīyati. Tato yasodharo 1- nāma eko upāsako tepiṭako bhāṇako anāgāmī ariyasāvako, so kammaṃ oliyatīti ñatvā pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā "kassapasammāsambuddho vīsativassasahassāni ṭhatvā parinibbuto, tassa yojanikaṃ ratanacetiyaṃ kariyati, yo yaṃ dātuṃ ussahati suvaṇṇaṃ vā hiraññaṃ vā sattaratanaṃ vā haritālaṃ vā manosilaṃ vā, so taṃ detū"ti samādapesi. Manussā attano attano thāmena hiraññasuvaṇṇādīni adaṃsu. Asakkontā telataṇḍulādīni dentiyeva. Upāsako telataṇḍulādīni kammakārānaṃ bhattavetanatthaṃ pahiṇati, avasesehi suvaṇṇaṃ cetāpetvā pahiṇati, evaṃ sakalajambhūdīpaṃ acari. Cetiye kammaṃ niṭṭhitanti cetiyaṭṭhānato paṇṇaṃ pahiṇiṃsu "niṭṭhitaṃ kammaṃ ācariyo āgantvā cetiyaṃ vandatū"ti. Sopi paṇṇaṃ pahiṇi "mayā sakalajambūdīpo @Footnote: 1 cha.Ma. yasorato, Sī. sorato

--------------------------------------------------------------------------------------------- page30.

Samādapito, yaṃ atthi, taṃ gahetvā kammaṃ niṭṭhapentū"ti. Dve paṇṇāni antarāmagge samāgamiṃsu. Ācariyassa paṇṇato pana cetiyaṭṭhānato paṇṇaṃ paṭhamataraṃ ācariyassa hatthaṃ agamāsi. So paṇṇaṃ vācetvā cetiyaṃ vandissāmīti ekakova nikkhami. Antarāmagge aṭaviyaṃ pañca corasatāni uṭṭhahiṃsu. Tatrekacce taṃ disvā iminā sakalajambūdīpato hiraññasuvaṇṇaṃ sampiṇḍitaṃ, nidhikumbhī no pavattamānā āgatāti avasesānaṃ ārocetvā taṃ aggahesuṃ. Kasmā tātā maṃ gaṇhathāti. Tayā sakalajambūdīpato sabbaṃ hiraññasuvaṇṇaṃ sampiṇḍitaṃ, amhākaṃ thokaṃ thokaṃ dehīti. Kiṃ tumhe na jānātha, kassapo bhagavā parinibbuto, tassa yojanikaṃ ratanacetiyaṃ kariyati, tadatthāya mayā samādapitaṃ, no attano atthāya. Taṃ taṃ laddhaladdhaṭṭhānato tattheva pesitaṃ, mayhaṃ pana nivatthasāṭakamattaṃ ṭhapetvā aññaṃ vittaṃ 1- kākaṇikaṃpi natthīti. Eke "evametaṃ vissajjetha ācariyan"ti āhaṃsu. Eke "ayaṃ rājapūjito amaccapūjito, amhesu kiñcideva nagaravīthiyaṃ disvā rājarājamahāmattādīnaṃ ārocetvā anayabyasanaṃ pāpuṇāpeyyā"ti āhaṃsu. Upāsako "tātā nāhaṃ evaṃ karissāmī"ti āha, tañca kho tesu kāruññena, na attano jīvitanikantiyā. Atha tesu gahetabbo vissajjetabboti vivadantesu gahetabboti laddhikāeva bahutarā hutvā jīvitā voropayiṃsu. Tesaṃ balavaguṇe ariyasāvake aparādhena nibbutadīpasikhā viya akkhīni antaradhāyiṃsu. Te "kahaṃ bho cakkhuṃ kahaṃ bho cakkhun"ti vippalapantā ekacce ñātakehi gehaṃ nītā, ekacce noñātakā anāthāti tattheva aṭaviyaṃ rukkhamūle paṇṇasālāyaṃ vasiṃsu. Aṭaviyaṃ 2- āgatamanussā kāruññena tesaṃ taṇḍulaṃ vā puṭabhattaṃ vā paribbayaṃ vā denti. Dārupaṇṇādīnaṃ atthāya gantvā āgatā manussā kuhiṃ gatatthāti vutte andhavanaṃ gatamhāti vadanti. Evaṃ dvinnaṃpi buddhānaṃ kāle taṃ vanaṃ andhavanaṃtveva paññāyati. Kassapabuddhakāle panetaṃ chaḍḍitajanapade aṭavī ahosi. Amhākaṃ bhagavato kāle sāvatthiyā avidūre jetavanassa piṭṭhibhāge pavivekakāmānaṃ kulaputtānaṃ @Footnote: 1 Sī. kiñci 2 cha.Ma. aṭaviṃ

--------------------------------------------------------------------------------------------- page31.

Vasanaṭṭhānaṃ padhānagharaṃ ahosi, tattha āyasmā kumārakassapo tena samayena sekkhapaṭipadaṃ pūrayamāno viharati. Tena vuttaṃ "andhavane viharatī"ti. Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho. "abhijānāti no bhante bhagavā' ahu ñātaññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsitthāti 1- ettha pana abhiññāto sakkopi devarājā aññataroti vutto. Devatāti ca idaṃ devānaṃpi devadhītānaṃpi sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto. Abhikkantāya rattiyāti ettha abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha "abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ paṭimokkhan"tievamādīsu 2- khaye dissati. "ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā"ti 3- evamādīsu sundare. "ko me vandati pādāni iddhiyā yasasā jalaṃ abhikkantena vaṇṇena sabbā obhāsayaṃ disā"ti 4- evamādīsu abhirūpe. "abhikkantaṃ bho gotamā"tievamādīsu 5- abbhanumodane. Idha pana khaye. Tena abhikkantāya rattiyāti parikkhīṇāya rattiyāti vuttaṃ hoti. Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Abhikkantavaṇṇāti idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇa- rūpāyatanādīsu dissati. Tattha "suvaṇṇavaṇṇosi bhagavā"tievamādīsu chaviyā. "kadā saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā"tievamādīsu 6- thutiyaṃ. "cattārome bho gotama vaṇṇā"tievamādīsu 7- kulavagge. "atha kena nu vaṇṇena, gandhathenoti vuccatī"tievamādīsu 8- kāraṇe. "mahantaṃ hatthirāvaṇṇaṃ abhinimminitvā"tievamādīsu 9- saṇṭhāne. "tayo pattassa vaṇṇā"ti 10- evamādīsu @Footnote: 1 Ma.mū 12/395/352 2 aṅ. aṭṭhaka. 23/110/207 (syā) @3 aṅ. catukka. 21/100/114 4 khu. 26/857/87 5 vinaYu. mahāvi. 1/15/7 @6 Ma.Ma. 13/77/54 7 dī. pāṭi. 11/115/69 8 saṃ. sagā. 15/234/246 @9 saṃ. sagā. 15/138/124 10 vinaYu. mahāvi 2/602/68

--------------------------------------------------------------------------------------------- page32.

Pamāṇe. "vaṇṇo gandho raso ojā"tievamādīsu 1- rūpāyatane. So idha chaviyā daṭṭhabbo. Tena abhikkantavaṇṇāti abhirūpacchavī iṭṭhavaṇṇā, manāpavaṇṇāti vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ pajahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Ayaṃpi devaputto tatheva āgato. Tena vuttaṃ "abhikkantavaṇṇā"ti. Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissānatireka- daḷhatthavisaṃyogādianekattho. Tathāhissa "kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan"ti evamādīsu 2- anavasesattamattho. "kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya upasaṅkamissantī"tievamādīsu 3- yebhuyyatā. "kevalassa dukkhakkhandhassa samudayo hotī"tievamādīsu 4- abyāmissatā. "kevalaṃ saddhāmattakaṃ nūna ayamāyasmā"tievamādīsu 5- anatirekatā. "āyasmato anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṃghabhedāya ṭhito"tievamādīsu 6- daḷhatthatā. "kevalī vusitavā uttamapurisoti vuccatī"tievamādīsu 7- visaṃyogo. Idha panassa anasesattamatthoti adhippeto. Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho. Tathāhissa "okappanīyametaṃ bhoto gotamassa, yathātaṃ arahato sammāsambuddhassā"tievamādīsu 8- abhisaddahanamattho. "anujānāmi bhikkhave imehi pañcahi samaṇakappehi phalaṃ paribhuñjitun"tievamādīsu 9- vohāro. "yena sudaṃ niccakappaṃ viharāmī"ti evamādīsu 8- kālo. "iccāyasmā kappo"ti evamādīsu 10- paññatti. "alaṅkatā kappitakesamassū"tievamādīsu 11- chedanaṃ. "kappati dvaṅgulakappo"tievamādīsu 12- vikapPo. "atthi kappo nipajjitun"tievamādīsu 13- @Footnote: 1 abhi. saṅgaṇi. 34/617 ādi/188 ādi 2 vinaYu. mahāvi. 1/1/3 @3 vinaYu. mahā. 4/43/37 4 abhi. vibhaṅga. 35/225/161 @5 vinaYu. mahā. 5/244/6 6 aṅ. catukka. 21/243/267 @7 saṃ. khandha. 17/57/50 8 Ma.mū. 12/387/345 9 vinaYu. cūḷa. 7/250/7 @10 saṃ. khandha. 17/124/134 11 saṃ. saḷā. 18/659/425-6 (syā) @12 vinaYu. cūḷa. 7/446/286 13 aṅ. aṭṭhaka. 23/186/345 yamakavagga.

--------------------------------------------------------------------------------------------- page33.

Leso. "kevalakappaṃ veḷuvanaṃ obhāsetvā"ti 1- evamādīsu samantabhāvo. Idha panassa samantabhāvo atthoti adhippeto. Tasmā kevalakappaṃ andhavananti ettha anavasesaṃ samantato andhavananti evamattho daṭṭhabbo. Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya ca suriyo viya ca ekobhāsaṃ ekappajjotaṃ karitvāti attho. Ekamantaṃ aṭṭhāsīti ekasmiṃ ante, ekasmiṃ okāse aṭṭhāsi. Etadavocāti etaṃ "bhikkhū"tiādivacanamavoca. Kasmā panāyaṃ avanditvā samaṇavohāreneva kathetīti. Samaṇasaññāya samudācārena. 2- Evaṃ kirassa ahosi "ayaṃ antarā kāmāvacare vasi. Ahaṃ 3- pana tasmiṃ kāle tato kālato 3- paṭṭhāya brahmacārī"ti samaṇasaññāvassa samudācarati, tasmā avanditvā samaṇavohāreneva katheti. Pubbasahāyo kireso devaputto therassa. Kuto paṭṭhāyāti. Kassapasammāsambuddhakālato paṭṭhāya. Yo hi pubbabhāge 4- āgatesu pañcasu sahāyesu anuthero catutthadivase anāgāmī ahosīti vutto, ayaṃ so. Tadā kira tesu saṃghattherassa arahatteneva saddhiṃ abhiññā āgamiṃsu. So "mayhaṃ kiccaṃ matthakaṃ pattan"ti vehāsaṃ uppatitvā anotattadahe mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ ādāya āgantvā "āvuso imaṃ piṇḍapātaṃ bhuñjitvā appamattā samaṇadhammaṃ karothā"ti āha. Itare āhaṃsu "na āvuso amhākaṃ evaṃ katikā atthi' yo paṭhamaṃ visesaṃ nibbattetvā piṇḍapātaṃ āharati, tenābhataṃ bhuñjitvā sesehi samaṇadhammo kātabbo'ti. Tumhe attano upanissayena kiccaṃ matthakaṃ pāpayittha. Mayaṃpi sace no upanissayo bhavissati, kiccaṃ matthakaṃ pāpessāma. Papañco esa amhākaṃ, gacchatha tumhe"ti. So yathāphāsukaṃ gantvā āyupariyosāne parinibbāyi. Punadivase anuthero anāgāmiphalaṃ sacchākāsi, tassa abhiññāyo āgamiṃsu. Sopi tatheva piṇḍapātaṃ āharitvā tehi paṭikkhitto yathāphāsukaṃ gantvā āyupariyosāne suddhāvāse nibbatti. So suddhāvāse ṭhatvā te sahāye @Footnote: 1 saṃ. sagā. 15/94/61 2 cha.Ma. samudācāreneva @3-3 cha.Ma. ahaṃ pana asmi tato kālato.... 4 cha.Ma. pubbayoge

--------------------------------------------------------------------------------------------- page34.

Olokento, eko tadāva parinibbuto, eko adhunā bhagavato santike ariyabhūmiṃ patto, eko lābhasakkāraṃ nissāya "ahaṃ arahā"ti cittaṃ uppādetvā suppārakapaṭṭane vasatīti disvā taṃ upasaṅkamitvā "na tvaṃ arahā, na arahattamaggaṃ paṭipanno, gaccha bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāhī"ti uyyojesi. Sopi antaraghare bhagavantaṃ ovādaṃ yācitvā "tasmātiha te bāhiya evaṃ sikkhitabbaṃ diṭṭhe diṭṭhamattaṃ hotū"ti 1- bhagavatā saṅkhittena ovadito ariyabhūmiṃ sampāpuṇi. Tato añño eko atthi, so kuhinti olokento andhavane sekkhapaṭipadaṃ pūrayamāno viharatīti disvā cintesi "sahāyakassa santikaṃ 2- gamissāmīti, gacchantena pana tucchahatthena agantvā kiñci paṇṇākāraṃ gahetvā gantuṃ vaṭṭati, sahāyo kho pana me nirāmiso pabbatamatthake vasanto mayā ākāse ṭhatvā dinnaṃ piṇḍapātaṃpi aparibhuñjitvā samaṇadhammaṃ akāsi, idāni āmisapaṇṇākāraṃ kiṃ gaṇhissati, dhammapaṇṇākāraṃ gahetvā gamissāmī"ti brahmaloke ṭhitova ratanāvaliṃ ganthento viya paṇṇarasa pañhe vibhajitvā taṃ dhammapaṇṇākāraṃ ādāya āgantvā sahāyassa avidūre ṭhatvā attano samaṇasaññāsamudācāravasena taṃ anabhivādetvāva "bhikkhu bhikkhū"ti ālapitvā ayaṃ vammikotiādimāha. Tattha turitālapanavasena bhikkhu bhikkhūti āmeḍitaṃ veditabbaṃ. Yathā vā ekeneva tilakena nalāṭaṃ na sobhati, taṃ parivāretvā aññesupi dinnesu phullitamaṇḍitaṃ viya sobhati, evaṃ ekeneva padena vacanaṃ na sobhati, parivārikapadena saddhiṃ phullitamaṇḍitaṃ viya sobhatīti taṃ parivārikapadavasena vacanaṃ phullitamaṇḍitaṃ viya karontopi evamāha. Ayaṃ vammikoti purato ṭhito vammiko nāma natthi, desanāvasena pana purato ṭhitaṃ dassento viya ayanti āha. Laṅginti satthaṃ ādāya khaṇanto palighaṃ addasa. Ukkhipa laṅgiṃ abhikkhaṇa sumedhāti tāta paṇḍita laṅgī nāma rattiṃ dhūmāyati divā pajjalati. Ukkhipetaṃ paraṃ parato khaṇāti. Evaṃ sabbapadesu attho daṭṭhabbo. Uddhumāyikanti maṇḍūkaṃ. Caṅkavāranti khāraparissāvanaṃ. Kummanti @Footnote: 1 khu. udāna. 25/10/102 cha.Ma. santike

--------------------------------------------------------------------------------------------- page35.

Kacchapaṃ. Asisūnanti maṃsacchedakaṃ asiñceva adhikuṭṭanañca. Maṃsapesinti nisadapotappamāṇa allamaṃsapiṇḍaṃ. Nāganti sumanapupphakalāpasadisaṃ mahāphaṇaṃ tividhasovatthikaparikkhittaṃ ahināgaṃ addasa. Mā nāgaṃ ghaṭṭesīti daṇḍakakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇaṃ vā pana khipamāno mā nāgaṃ ghaṭṭayi. Namo karohi nāgassāti uparivātato apagamma suddhavatthaṃ nivāsetvā nāgassa namakāraṃ karohi. Nāgena adhisayitadhanaṃ nāma yāva sattamā kulaparivaṭṭā khādato na khīyati, nāgo te adhisayitaṃ dhanaṃ dassati, tasmā namo karohi nāgassāti. Ito vā pana sutvāti yathā dukkhakkhandhe itoti sāsane nissakkaṃ, na tathā idha. Idha pana devaputte nissakkaṃ, tasmā ito vā panāti mama vā pana santikā sutvāti ayamettha attho. [251] Cātummahābhūtikassāti catumahābhūtamayassa. Kāyassetaṃ adhivacananti sarīrassa nāmaṃ. Yatheva hi bāhirako vammiko, vamatīti vantakoti vantussayoti vantasinehasambandhoti 1- catūhi kāraṇehi vammikoti vuccati. So hi ahinakulaundūragharagoḷikādayo 2- nānappakāre pāṇake vamatīti vammiko. Upacikāhi vantakoti vammiko upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṃsucuṇṇena kaṭippamāṇenapi purisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena ābandhatāya 3- sattasattāhaṃ 4- deve vassantepi na vippakiriyati, nidāghepi tato paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sineho nikkhamati, evaṃ vantasinehena sambandhoti vammiko. Evaṃ ayaṃ kāyopi "akkhimhā akkhigūthako"tiādinā nayena nānappakārakaṃ asucikalimalaṃ vamatīti vammiko. Buddhapaccekabuddhakhīṇāsavā imasmiṃ attabhāve nikantipariyādānena attabhāvaṃ chaḍḍetvā gatāti ariyehi vantakotipi vammiko. Yehi cāyaṃ tīhi aṭṭhisatehi ussito nahārūsambandho maṃsāvalepano allacammapariyonaddho chavirañjito satte vañceti, taṃ sabbaṃ ariyehi vantamevāti vantussayotipi vammiko. "taṇhā janeti purisaṃ, cittamassa vidhāvatī"ti 5- evaṃ taṇhāya janitattā ariyehi vanteneva taṇhāsinehena sambandho ayanti @Footnote: 1 cha.Ma....sambaddhoti evamuparipi 2 cha.Ma. ahimaṅkusa... 3 cha.Ma. ābaddhatāya @4 Sī. sattāhaṃ 5 saṃ. sagā. 15/55-7/42

--------------------------------------------------------------------------------------------- page36.

Vantasinehena sambandhotipi vammiko. Yathā ca vammikassa anto nānappakārā pāṇakā tattheva jāyanti, uccārapassāvaṃ karonti, gilānā sayanti, matā ca 1- patanti. Iti so tesaṃ pasūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Evaṃ khattiyamahāsālādīnaṃpi kāyo ayaṃ gopitarakkhito maṇḍitappasādhito mahānubhāvānaṃ kāyoti acintetvā chavinissitā pāṇā cammanissitā pāṇā maṃsanissitā pāṇā nahārūnissitā pāṇā aṭṭhinissitā pāṇā aṭṭhimiñjanissitā pāṇāti evaṃ kulagaṇanāya asītimattāni kimikulasahassāni antokāyasmiṃyeva jāyanti, uccārapassāvaṃ karonti, gelaññena āturitāni sayanti, matāni patanti, iti ayaṃpi tesaṃ pāṇānaṃ pasūtigharaṃ vaccakuṭi gilānasālā susānaṃ ca hotīti "vammiko"tveva saṅkhayaṃ 2- gato. Tenāha bhagavā "vammikoti kho bhikkhu imassa cātummahābhūtikassa kāyassetaṃ adhivacanan"ti. Mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena sukkasoṇitena sambhūtassa. Odanakummāsūpaccayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo. Duggandhavighātatthāya tanuvilepanena ucachādanadhammo. Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo. Daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ saṇṭhānasampādanatthaṃ añjanapīḷanādivasena parimaddanadhammo. Evaṃ pariharitopi ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃsabhāvoti attho. Tattha mātāpettikasambhavaodanakummāsūpaccayaucchādanaparimaddanapadehi samudayo kathito, aniccucchādanabhedanaviddhaṃsanapadehi 3- atthaṅgamo. Evaṃ sattahipi padehi cātummahābhūtikassa kāyasasa uccāvacabhāvo vaḍḍhiparihāni samudayatthaṅgamo kathitoti veditabbo. Divā kammanteti divā kattabbakammante. Dhūmāyanāti ettha ayaṃ dhūmasaddo kodhe taṇhāya vitakke pañcasu kāmaguṇesu dhammadesanāya pakatidhūmeti imesu @Footnote: 1 cha.Ma. ca-saddo na dissati 2 cha.Ma. saṅkhaṃ 3 cha.Ma. aniccabhedana...

--------------------------------------------------------------------------------------------- page37.

Atthesu vattati. "kodho dhumo bhasmani mosavajjan"ti 1- ettha hi kodhe vattati. "icchādhūmāyitā sattā"ti 2- ettha taṇhāya. "tena kho pana samayena aññataro bhikkhu bhagavato avidūre dhūmāyanto nisinno hotī"ti ettha vitakke. "paṅko ca kāmā palipo ca kāmā bhayañca metaṃ timūlaṃ pavuttaṃ rajo ca dhūmo ca mayā pakāsitā hitvā tuvaṃ pabbaja brahmadattā"ti 3- ettha pañcakāmaguṇesu. "dhūmaṃ kattā hotī"ti 4- ettha dhammadesanāya. "dhajo rathassa paññāṇaṃ, dhūmo paññāṇamaggino"ti 5- ettha pakatidhūme. Idha panāyaṃ vitakke adhippeto. Tenāha "ayaṃ rattiṃ dhūmāyanā"ti. Tathāgatassetaṃ adhivacananti tathāgato hi sattannaṃ dhammānaṃ bāhitattā brāhmaṇo nāma. Yathāha "sattannaṃ kho bhikkhu dhammānaṃ bāhitattā brāhmaṇo hoti. Katamesaṃ sattannaṃ, rāgo bāhito hoti, doso, moho, māno, sakkāyadiṭṭhi, vicikicchā, sīlabbataparāmāso bāhito hoti. Imesaṃ bhikkhu sattannaṃ dhammānaṃ bāhitattā brāhmaṇo"ti. 6- Sumedhoti sundarapañño. Sekkhassāti ettha sikkhatīti sekkho. Yathāha "sikkhatīti kho bhikkhu tasmā sekkhoti vuccati. Kiñca sikkhati, adhisīlaṃpi sikkhati, adhicittaṃpi sikkhati, adhipaññaṃpi sikkhatī"ti. 7- Paññāyetanti 8- lokiyalokuttarāya paññāya etaṃ adhivacanaṃ, na āvudhasatthassa. Viriyārambhassāti kāyikacetasikaviriyassa. Taṃ paññāgatikameva hoti. Lokiyāya paññāya lokiyaṃ, lokuttarapaññāya lokuttaraṃ. Ettha panāyaṃ atthadīpanā:- eko kira jānapado brāhmaṇo pātova māṇavakehi saddhiṃ gāmato nikkhamma divasaṃ araññe mante vācetvā sāyaṃ gāmaṃ āgacchati. Antarāmagge @Footnote: 1 saṃ. sagā. 15/195/203 2 pāli. icchādhūpāyito sadā, saṃ. sagā. 15/66/45 @3 khu. jātaka. chakka. 27/843/189 (syā) 4 Ma.mū. 12/349/310 5 saṃ. sagā. 15/72/47 @6 khu. cūḷa. 30/195/100 (syā) 7 aṅ. tika. 20/86/225 @8 cha.Ma. paññāya adhivacananti

--------------------------------------------------------------------------------------------- page38.

Ca eko vammiko atthi, so rattiṃ dhūmāyati, divā pajjalati, brāhmaṇo antevāsiṃ sumedhaṃ māṇavaṃ āha "tāta ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī"ti. So sādhūti kuddālaṃ gahetvā samehi pādehi paṭhaviyaṃ patiṭṭhāya tathā akāsi. Tatra ācariyabrāhmaṇo viya bhagavā. Sumedhamāṇavako viya sekkho bhikkhu. Vammiko viya kāyo. "tāta ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī"ti brāhmaṇena vuttakālo viya "bhikkhu cātummahābhūtikaṃ kāyaṃ cattāro koṭṭhāse katvā pariggaṇhāhī"ti bhagavatā vuttakālo. Tassa sādhūti kuddālaṃ gahetvā tathā karaṇaṃ viya sekkhassa bhikkhuno "yo vīsatiyā koṭṭhāsesu thaddhabhāvo, ayaṃ paṭhavīdhātu. Yo dvādasasu koṭṭhāsesu ābandhanabhāvo, ayaṃ āpodhātu. Yo catūsu koṭṭhāsesu paripācanabhāvo, ayaṃ tejodhātu. Yopi 1- chasu koṭṭhāsesu vitthambhanabhāvo, ayaṃ vāyodhātū"ti evaṃ catudhātuvavatthānavasena kāyapariggaho veditabbo. Laṅgīti kho bhikkhūti kasmā bhagavā avijjaṃ laṅgīti katvā dassesīti. 2- Yathā hi nagarassa dvāraṃ pidhāya palighe payojite mahājanassa gamanaṃ pacchijjati, ye nagarassa anto, te antoyeva honti. Ye bahi, te bahiyeva. Evameva yassa ñāṇamukhe avijjālaṅgī patati, tassa nibbānasampāpakaṃ ñāṇagamanaṃ pacchijjati, tasmā avijjaṃ laṅgiṃ 3- katvā dassesi. Pajaha avijjanti ettha kammaṭṭhānauggahaparipucchāvasena avijjāppahānaṃ kathitaṃ. Uddhumāyikāti kho bhikkhūti ettha uddhumāyikamaṇḍūko nāma no mahanto, nakhapiṭṭhippamāṇo hoti, purāṇapaṇṇantare vā gacchantare vā valliantare vā vasati. So daṇḍakakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇakena vā ghaṭṭito āyamitvā mahanto parimaṇḍalo beluvapakkappamāṇo hutvā cattāro pāde ākāsagate katvā pacchinnagamano hutvā amittavasaṃ yāti, kākakulalādibhattameva 4- hoti. Evameva ayaṃ kodho paṭhamaṃ uppajjanto cittāvilamattakova hoti. Tasmiṃ khaṇe aniggahito @Footnote: 1 cha.Ma. yo 2 cha.Ma. dassetīti 3 cha.Ma. laṅgīti 4 Sī. kākakulalādīnaṃ bhattameva

--------------------------------------------------------------------------------------------- page39.

Vaḍḍhitvā mukhavikulanaṃ pāpeti. Tadā aniggahito hanusañcopanaṃ pāpeti. Tadā aniggahito pharusavācānicchāraṇaṃ pāpeti. Tadā aniggahito disāvilokanaṃ pāpeti. Tadā aniggahito ākaḍḍhanaparikaḍḍhanaṃ pāpeti. Tadā aniggahito pāṇileḍḍudaṇḍasatthaparāmasanaṃ pāpeti. Tadā aniggahito daṇḍasatthābhinipātaṃ pāpeti. Tadā aniggahito paraghātanampi attaghātanampi pāpeti. Vuttampi cetaṃ 1- "yato ayaṃ kodho paraṃ ghātetvā attānaṃ ghāteti, ettāvatāyaṃ kodho paramussadagato hoti paramavepullappatto"ti. 2- Tattha yathā uddhumāyikāya catūsu pādesu ākāsagatesu gamanaṃ pacchijjati, uddhumāyikā amittavasaṃ gantvā kākādibhattaṃ hoti, evameva kodhasamaṅgī puggalo kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, amittavasaṃ yāti, sabbesaṃ mārānaṃ yathākāmaṃ karaṇīyo 3- hoti. Tenāha bhagavā "uddhumāyikāti kho bhikkhu kodhūpāyāsassetaṃ adhivacanan"ti. Tattha balavappatto kodhova kodhūpāyāso. Pajaha kodhūpāyāsanti ettha paṭisaṅkhānappahānaṃ kathitaṃ. Dvedhāpathoti ettha yathā puriso sadhano sabhogo kantāraddhānamaggappaṭipanno dvedhāpathaṃ patvā "iminā nu kho gantabbaṃ, iminā na 4- gantabban"ti nicchetuṃ asakkonto tattheva tiṭṭhati, atha naṃ corā uṭṭhahitvā anayabyasanaṃ pāpenti, evameva kho mūlakammaṭṭhānaṃ gahetvā nisinno bhikkhu buddhādīsu kaṅkhāya uppannāya kammaṭṭhānaṃ vaḍḍhetuṃ na sakkoti, atha naṃ kilesamārādayo sabbe mārā anayabyasanaṃ pāpenti, iti vicikicchā dvedhāpathasamā hoti. Tenāha bhagavā "dvedhāpathoti kho bhikkhu vicikicchāyetaṃ adhivacanan"ti. Pajaha vicikicchanti ettha kammaṭṭhānauggahaparipucchāvasena vicikicchāppahānaṃ kathitaṃ. Caṅgavāranti ettha yathā rajakehi khāraparissāvanamhi udake pakkhitte eko udakaghaṭo dvepi dasapi vīsatipi ghaṭasataṃpi paggharatiyeva, pasatamattaṃpi udakaṃ na tiṭṭhati, evameva nīvaraṇasamaṅgino puggalassa abbhantare kusaladhammo na tiṭṭhati. Tenāha bhagavā "caṅgavāranti kho bhikkhu pañcannetaṃ nīvaraṇānaṃ adhivacanan"ti. Pajaha pañca nīvaraṇeti ettha vikkhambhanatadaṅgavasena nīvaraṇappahānaṃ kathitaṃ. @Footnote: 1 cha.Ma. hetaṃ 2 khu. cūḷa. 30/145/65 (syā) @3 cha.Ma. yathākāmakaraṇīyo 4 cha.Ma. na-saddo na dissati

--------------------------------------------------------------------------------------------- page40.

Kummoti ettha yathā kacchapassa cattāro pādā sīsanti pañceva aṅgāni honti, evameva sabbepi saṅkhatā dhammā saṅgayhamānā 1- pañceva khandhā bhavanti. Tenāha bhagavā "kummoti kho bhikkhu pañcannetaṃ upādānakkhandhānaṃ adhivacanan"ti. Pajaha pañcupādānakkhandheti ettha pañcasu khandhesu chandarāgappahānaṃ kathitaṃ. Asisūnāti ettha yathā sūnāya upari maṃsaṃ ṭhapetvā asinā koṭṭenti, evamime sattā vatthukāmatthāya kilesakāmehi ghāṭiyamānā 2- vatthukāmānaṃ upari katvā kilesakāmehi kantitā koṭṭitāva 3- honti. Tenāha bhagavā "asisūnāti kho bhikkhu pañcannetaṃ kāmaguṇānaṃ adhivacanan"ti. Pajaha pañca kāmaguṇeti ettha pañcakāmaguṇesu chandarāgappahānaṃ kathitaṃ. Maṃsapesīti kho bhikkhūti ettha ayaṃ maṃsapesi nāma bahujanapatthitā khattiyādayo manussāpi naṃ patthenti kākādayo tiracchānāpi. Ime hi sattā avijjāsamannāgatā 4- nandirāgaṃ upagamma vaṭṭaṃ patthenti. 5- Yathā vā maṃsapesi ṭhapitaṭhapitaṭṭhāne laggati, evamime sattā nandirāgabandhā vaṭṭe lagganti, dukkhappattāpi 6- na ukkaṇṭhanti, iti nandirāgo maṃsapesisadiso hoti. Tenāha bhagavā "maṃsapesīti kho bhikkhu nandirāgassetaṃ adhivacanan"ti. Pajaha nandirāganti ettha catutthamaggena nandirāgappahānaṃ kathitaṃ. Nāgoti kho bhikkhu khīṇāsavassetaṃ bhikkhuno adhivacananti ettha yenatthena khīṇāsavo nāgoti vuccati, so anaṅgaṇasutte 7- pakāsitova. Namo karohi nāgassāti khīṇāsavassa buddhanāgassa "buddho so bhagavā bodhāya dhammaṃ deseti, danto so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti, tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya dhammaṃ desetī"ti 8- evaṃ namakkāraṃ karohīti ayamettha attho. Iti idaṃ suttaṃ @Footnote: 1 cha.Ma. gayhamānā 2 cha.Ma. ghātayamānā 3 cha.Ma. koṭṭitā ca @4 cha.Ma. avijjāya sammattā 5 cha.Ma. vaḍḍhenti 6 cha.Ma. dukkhaṃ patvāpi @7 Ma.mū. 12/57/32 8 Ma.mū 12/361/325

--------------------------------------------------------------------------------------------- page41.

Therassa kammaṭṭhānaṃ ahosi. Theropi idameva suttaṃ kammaṭṭhānaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ patto. Ayametassa atthoti ayaṃ etassa pañhassa attho. Iti bhagavā ratanarāsimhi maṇikūṭaṃ gaṇhanto viya yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya vammikasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 8 page 27-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=694&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=694&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=5726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=5726              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]