ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                         3. Vammikasuttavaṇṇanā
    [249] Evamame sutanti vammikasuttaṃ. Tattha āyasmāti piyavacanametaṃ.
Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā pana bhagavatā "kassapaṃ
pakkosatha, idaṃ phalaṃ vā khādanīyaṃ vā kassapassa dethā"ti vutte katarakassapassāti
kumārakassapassāti evaṃ gahitanāmattā tato paṭṭhāya vuḍḍhakālepi
"kumārakassapo"ti vuccati. Apica raññā posāvanikaputtattāpi taṃ "kumārakassapo"ti
sañjāniṃsu. Ayaṃ panassa pubbayogato paṭṭhāya āvibhāvakathā:-
    thero kira padumuttarassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ
bhagavantaṃ citrakathiṃ ekaṃ attano sāvakaṃ ṭhānantare ṭhapentaṃ disvā bhagavato
sattāhaṃ dānaṃ datvā "ahaṃpi bhagavā anāgate ekassa buddhassa ayaṃ thero
viya citrakathī sāvako bhaveyyan"ti patthanaṃ katvā puññāni karonto kassapassa
bhagavato sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi.
@Footnote: 1 abhi. puggala. 36/293/122  ekakapuggalapaṇṇatti
    Tadā kira parinibbutassa bhagavato sāsane osakkante pañca bhikkhū
nisseṇiṃ bandhitvā pabbataṃ abhiruyha samaṇadhammaṃ akaṃsu. Saṃghatthero tatiyadivase
arahattaṃ patto. Anuthero catutthadivase anāgāmī ahosi. Itare tayo visesaṃ
nibbattetuṃ asakkontā devaloke  nibbattā. 1- Tesaṃ ekaṃ buddhantaraṃ devesu
ca manussesu ca sampattiṃ anubhontānaṃ eko takkasilāyaṃ rājakule nibbattitvā
pukkusāti nāma rājā hutvā bhagavantaṃ uddissa pabbajitvā rājagahaṃ āgacchanto 2-
kumbhakārasālāyaṃ bhagavato dhammadesanaṃ sutvā anāgāmiphalappatto. Eko  ekasmiṃ
samuddapaṭṭane kulaghare nibbattitvā nāvaṃ āruyha bhinnanāvo dārucīrāni
nivāsetvā lābhasampattiṃ patto "ahaṃ arahā"ti cittaṃ uppādetvā "na tvaṃ
arahā, gaccha satthāraṃ pañhaṃ pucchā"ti atthakāmāya devatāya pesito 3-  tathā
katvā arahattaphalaṃ patto.
    Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sā ca paṭhamaṃ
mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gatā gabbhasaṇṭhitaṃpi 4- ajānantī
sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu pabbajitā. Tassā gabbhininimittaṃ
disvā bhikkhuniyo devadattaṃ pucchiṃsu, so "assamaṇī"ti āha. Dasabalaṃ pucchiṃsu,
satthā upālittheraṃ paṭicchāpesi. Thero sāvatthinagaravāsīni kulāni visākhaṃ ca
upāsikaṃ pakkosāpetvā sodhento "pure laddho gabbho, pabbajjā arogā"ti
āha. Satthā "suvinicchitaṃ adhikaraṇan"ti therassa sādhukāraṃ adāsi. Sā bhikkhunī
suvaṇṇabimbasadisaṃ puttaṃ vijāyi, taṃ gahetvā rājā pasenadikosalo posāpesi.
"kassapo"ti cassa nāmaṃ katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā
pabbājesi. Iti rañño posāvanikaputtattāpi taṃ "kumārakassapo"ti sañjāniṃsūti.
      Andhavaneti evaṃnāmake vane. Taṃ kira vanaṃ dvinnaṃ buddhānaṃ kāle
avijahitanāmaṃ andhavanaṃtveva paññāyati. Tatrāyaṃ paññattivibhāvanā:-
      appāyukabuddhānaṃ hi 5- sarīradhātūnaṃ ekaghano na hoti. 5- Adhiṭṭhānānubhāvena
vippakiriyati. Teneva amhākaṃpi bhagavā "ahaṃ na ciraṭṭhitiko, appakehi sattehi
@Footnote: 1 cha.Ma. nibbattiṃsu   2 cha.Ma. gacchanto   3 cha.Ma. codito  4 Ma. gabbhapatiṭṭhitampi
@5-5 cha.Ma. sarīradhātu na ekaghanā hoti
Ahaṃ diṭṭho, yehi na diṭṭho, teva bahutarā, te me dhātuyo ādāya tattha tattha
pūjentā saggaparāyanā bhavissantī"ti parinibbānakāle "attano sarīraṃ vippakiriyatū"ti
adhiṭṭhāsi. Dīghāyukabuddhānaṃ pana suvaṇṇakkhandho viya ekaghanaṃ dhātusarīraṃ tiṭṭhati.
    Kassapassāpi bhagavato tatheva aṭṭhāsi. Tato mahājanā sannipatitvā
"dhātuyo ekaghanā na sakkā viyojetuṃ, kiṃ karissāmā"ti sammantayitvā ekaghanameva
cetiyaṃ karissāma, kittakaṃ pana hotu tanti āhaṃsu. Eke sattayojanikanti
āhaṃsu. Etaṃ atimahantaṃ, anāgate jaggituṃ na sakkā, chayojanaṃ hotu, pañcayojanaṃ,
catuyojanaṃ, tiyojanaṃ, dviyojanaṃ, ekayojanaṃ hotūti  sanniṭṭhānaṃ katvā iṭṭhakā
kīdisā hontūti bāhirante iṭṭhakā rattasuvaṇṇamayā ekaghanā satasahassagghanikā
hontu, abbhantarimante paññāsasahassagghanikā. Haritālamanosilāhi mattikākiccaṃ
kariyatu, telena udakakiccanti niṭṭhaṃ gantvā cattāri mukhāni catudhā vibhajiṃsu.
Rājā ekaṃ mukhaṃ gaṇhi, rājaputto paṭhavindharakumāro ekaṃ, amaccānaṃ jeṭṭhako
hutvā senāpati ekaṃ, janapadānaṃ jeṭṭhako hutvā seṭṭhī ekaṃ.
    Tattha dhanasampannatāya rājāpi suvaṇṇaṃ nīharāpetvā attanā gahitamukhe
kammaṃ ārabhi, uparājāpi, senāpatipi. Seṭṭhinā gahitamukhe pana kammaṃ olīyati.
Tato yasodharo 1- nāma eko upāsako tepiṭako bhāṇako anāgāmī ariyasāvako,
so kammaṃ oliyatīti ñatvā pañca sakaṭasatāni yojāpetvā janapadaṃ gantvā
"kassapasammāsambuddho vīsativassasahassāni ṭhatvā parinibbuto, tassa yojanikaṃ
ratanacetiyaṃ kariyati, yo yaṃ dātuṃ ussahati suvaṇṇaṃ vā hiraññaṃ vā sattaratanaṃ
vā haritālaṃ vā manosilaṃ vā, so taṃ detū"ti samādapesi. Manussā attano
attano thāmena hiraññasuvaṇṇādīni adaṃsu. Asakkontā telataṇḍulādīni dentiyeva.
Upāsako telataṇḍulādīni kammakārānaṃ bhattavetanatthaṃ pahiṇati, avasesehi
suvaṇṇaṃ cetāpetvā pahiṇati, evaṃ sakalajambhūdīpaṃ acari.
    Cetiye kammaṃ niṭṭhitanti cetiyaṭṭhānato paṇṇaṃ pahiṇiṃsu "niṭṭhitaṃ kammaṃ
ācariyo āgantvā cetiyaṃ vandatū"ti. Sopi paṇṇaṃ pahiṇi "mayā sakalajambūdīpo
@Footnote: 1 cha.Ma. yasorato, Sī. sorato
Samādapito, yaṃ atthi, taṃ gahetvā kammaṃ niṭṭhapentū"ti. Dve paṇṇāni
antarāmagge samāgamiṃsu. Ācariyassa paṇṇato pana cetiyaṭṭhānato paṇṇaṃ paṭhamataraṃ
ācariyassa hatthaṃ agamāsi. So paṇṇaṃ vācetvā cetiyaṃ vandissāmīti ekakova
nikkhami. Antarāmagge aṭaviyaṃ pañca corasatāni uṭṭhahiṃsu. Tatrekacce taṃ disvā
iminā sakalajambūdīpato hiraññasuvaṇṇaṃ sampiṇḍitaṃ, nidhikumbhī no pavattamānā
āgatāti avasesānaṃ ārocetvā taṃ aggahesuṃ. Kasmā tātā maṃ gaṇhathāti.
Tayā sakalajambūdīpato sabbaṃ hiraññasuvaṇṇaṃ sampiṇḍitaṃ, amhākaṃ thokaṃ thokaṃ dehīti.
Kiṃ tumhe na jānātha, kassapo bhagavā parinibbuto, tassa yojanikaṃ ratanacetiyaṃ
kariyati, tadatthāya mayā samādapitaṃ, no attano atthāya. Taṃ taṃ laddhaladdhaṭṭhānato
tattheva pesitaṃ, mayhaṃ pana nivatthasāṭakamattaṃ ṭhapetvā aññaṃ vittaṃ 1- kākaṇikaṃpi
natthīti.
    Eke "evametaṃ vissajjetha ācariyan"ti āhaṃsu. Eke "ayaṃ rājapūjito
amaccapūjito, amhesu kiñcideva nagaravīthiyaṃ disvā rājarājamahāmattādīnaṃ
ārocetvā anayabyasanaṃ pāpuṇāpeyyā"ti āhaṃsu. Upāsako "tātā nāhaṃ evaṃ
karissāmī"ti āha, tañca kho tesu kāruññena, na attano jīvitanikantiyā.
Atha tesu gahetabbo vissajjetabboti vivadantesu gahetabboti laddhikāeva
bahutarā hutvā jīvitā voropayiṃsu.
    Tesaṃ balavaguṇe ariyasāvake aparādhena nibbutadīpasikhā viya akkhīni
antaradhāyiṃsu. Te "kahaṃ bho cakkhuṃ kahaṃ bho cakkhun"ti vippalapantā ekacce
ñātakehi gehaṃ nītā, ekacce noñātakā anāthāti tattheva aṭaviyaṃ rukkhamūle
paṇṇasālāyaṃ vasiṃsu. Aṭaviyaṃ 2- āgatamanussā kāruññena tesaṃ taṇḍulaṃ vā
puṭabhattaṃ vā paribbayaṃ vā denti. Dārupaṇṇādīnaṃ atthāya gantvā āgatā
manussā kuhiṃ gatatthāti vutte andhavanaṃ gatamhāti vadanti. Evaṃ dvinnaṃpi
buddhānaṃ kāle taṃ vanaṃ andhavanaṃtveva paññāyati.
    Kassapabuddhakāle panetaṃ chaḍḍitajanapade aṭavī ahosi. Amhākaṃ bhagavato
kāle sāvatthiyā avidūre jetavanassa piṭṭhibhāge pavivekakāmānaṃ kulaputtānaṃ
@Footnote: 1 Sī. kiñci    2 cha.Ma. aṭaviṃ
Vasanaṭṭhānaṃ padhānagharaṃ ahosi, tattha āyasmā kumārakassapo tena samayena
sekkhapaṭipadaṃ pūrayamāno viharati. Tena vuttaṃ "andhavane viharatī"ti.
    Aññatarā devatāti nāmagottavasena apākaṭā ekā devatāti attho.
"abhijānāti no bhante bhagavā' ahu ñātaññatarassa mahesakkhassa yakkhassa
saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsitthāti 1- ettha pana abhiññāto sakkopi
devarājā aññataroti vutto. Devatāti ca idaṃ devānaṃpi devadhītānaṃpi
sādhāraṇavacanaṃ. Imasmiṃ panatthe devo adhippeto. Abhikkantāya rattiyāti ettha
abhikkantasaddo khayasundarābhirūpaabbhanumodanādīsu dissati. Tattha "abhikkantā
bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante
bhagavā bhikkhūnaṃ paṭimokkhan"tievamādīsu 2- khaye dissati. "ayaṃ imesaṃ catunnaṃ
puggalānaṃ abhikkantataro ca paṇītataro cā"ti 3- evamādīsu sundare.
         "ko me vandati pādāni    iddhiyā yasasā jalaṃ
          abhikkantena vaṇṇena      sabbā obhāsayaṃ disā"ti 4-
evamādīsu abhirūpe. "abhikkantaṃ bho gotamā"tievamādīsu 5- abbhanumodane.
Idha pana khaye. Tena abhikkantāya rattiyāti parikkhīṇāya rattiyāti vuttaṃ hoti.
Tatthāyaṃ devaputto majjhimayāmasamanantare āgatoti veditabbo. Abhikkantavaṇṇāti
idha abhikkantasaddo abhirūpe. Vaṇṇasaddo pana chavithutikulavaggakāraṇasaṇṭhānapamāṇa-
rūpāyatanādīsu dissati. Tattha "suvaṇṇavaṇṇosi bhagavā"tievamādīsu chaviyā. "kadā
saññūḷhā pana te gahapati samaṇassa gotamassa vaṇṇā"tievamādīsu 6- thutiyaṃ.
"cattārome bho gotama vaṇṇā"tievamādīsu 7- kulavagge. "atha kena nu
vaṇṇena, gandhathenoti vuccatī"tievamādīsu 8- kāraṇe. "mahantaṃ hatthirāvaṇṇaṃ
abhinimminitvā"tievamādīsu 9- saṇṭhāne. "tayo pattassa vaṇṇā"ti 10- evamādīsu
@Footnote: 1 Ma.mū 12/395/352   2 aṅ. aṭṭhaka. 23/110/207 (syā)
@3 aṅ. catukka. 21/100/114  4 khu. 26/857/87   5 vinaYu. mahāvi. 1/15/7
@6 Ma.Ma. 13/77/54  7 dī. pāṭi. 11/115/69   8 saṃ. sagā. 15/234/246
@9 saṃ. sagā. 15/138/124   10 vinaYu. mahāvi 2/602/68
Pamāṇe. "vaṇṇo gandho raso ojā"tievamādīsu 1- rūpāyatane. So idha
chaviyā daṭṭhabbo. Tena abhikkantavaṇṇāti abhirūpacchavī iṭṭhavaṇṇā, manāpavaṇṇāti
vuttaṃ hoti. Devatā hi manussalokaṃ āgacchamānā pakativaṇṇaṃ pakatiiddhiṃ
pajahitvā oḷārikaṃ attabhāvaṃ katvā atirekavaṇṇaṃ atirekaiddhiṃ māpetvā
naṭasamajjādīni gacchantā manussā viya abhisaṅkhatena kāyena āgacchanti. Ayaṃpi
devaputto tatheva āgato. Tena vuttaṃ "abhikkantavaṇṇā"ti.
    Kevalakappanti ettha kevalasaddo anavasesayebhuyyaabyāmissānatireka-
daḷhatthavisaṃyogādianekattho. Tathāhissa "kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyan"ti
evamādīsu 2- anavasesattamattho. "kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ
ādāya upasaṅkamissantī"tievamādīsu 3- yebhuyyatā. "kevalassa  dukkhakkhandhassa
samudayo hotī"tievamādīsu 4- abyāmissatā. "kevalaṃ saddhāmattakaṃ nūna
ayamāyasmā"tievamādīsu 5- anatirekatā. "āyasmato anuruddhassa bāhiyo nāma
saddhivihāriko kevalakappaṃ saṃghabhedāya ṭhito"tievamādīsu 6- daḷhatthatā. "kevalī
vusitavā uttamapurisoti vuccatī"tievamādīsu 7- visaṃyogo. Idha panassa
anasesattamatthoti adhippeto.
    Kappasaddo panāyaṃ abhisaddahanavohārakālapaññattichedanavikappalesasamantabhāvādianekattho.
Tathāhissa "okappanīyametaṃ bhoto gotamassa, yathātaṃ arahato
sammāsambuddhassā"tievamādīsu 8- abhisaddahanamattho. "anujānāmi bhikkhave imehi
pañcahi samaṇakappehi phalaṃ paribhuñjitun"tievamādīsu 9-  vohāro. "yena sudaṃ
niccakappaṃ viharāmī"ti evamādīsu 8- kālo. "iccāyasmā kappo"ti evamādīsu 10-
paññatti. "alaṅkatā kappitakesamassū"tievamādīsu 11- chedanaṃ. "kappati
dvaṅgulakappo"tievamādīsu 12- vikapPo. "atthi kappo
nipajjitun"tievamādīsu 13-
@Footnote: 1 abhi. saṅgaṇi. 34/617 ādi/188 ādi   2 vinaYu. mahāvi. 1/1/3
@3 vinaYu. mahā. 4/43/37  4 abhi. vibhaṅga. 35/225/161
@5 vinaYu. mahā. 5/244/6  6 aṅ. catukka. 21/243/267
@7 saṃ. khandha. 17/57/50   8 Ma.mū. 12/387/345   9 vinaYu. cūḷa. 7/250/7
@10 saṃ. khandha. 17/124/134  11 saṃ. saḷā. 18/659/425-6 (syā)
@12 vinaYu. cūḷa. 7/446/286  13 aṅ. aṭṭhaka. 23/186/345 yamakavagga.
Leso. "kevalakappaṃ veḷuvanaṃ obhāsetvā"ti 1- evamādīsu samantabhāvo. Idha panassa
samantabhāvo atthoti adhippeto. Tasmā kevalakappaṃ andhavananti ettha anavasesaṃ
samantato andhavananti evamattho daṭṭhabbo.
    Obhāsetvāti vatthālaṅkārasarīrasamuṭṭhitāya ābhāya pharitvā, candimā viya
ca suriyo viya ca ekobhāsaṃ ekappajjotaṃ karitvāti attho. Ekamantaṃ aṭṭhāsīti
ekasmiṃ ante, ekasmiṃ okāse aṭṭhāsi. Etadavocāti etaṃ "bhikkhū"tiādivacanamavoca.
Kasmā panāyaṃ avanditvā samaṇavohāreneva kathetīti. Samaṇasaññāya samudācārena. 2-
Evaṃ kirassa ahosi "ayaṃ antarā kāmāvacare vasi. Ahaṃ 3- pana tasmiṃ kāle
tato kālato 3- paṭṭhāya brahmacārī"ti samaṇasaññāvassa samudācarati, tasmā
avanditvā samaṇavohāreneva katheti. Pubbasahāyo kireso devaputto therassa.
Kuto paṭṭhāyāti. Kassapasammāsambuddhakālato paṭṭhāya. Yo hi pubbabhāge 4- āgatesu
pañcasu sahāyesu anuthero catutthadivase anāgāmī ahosīti vutto, ayaṃ so.
Tadā kira tesu saṃghattherassa arahatteneva saddhiṃ abhiññā āgamiṃsu. So "mayhaṃ
kiccaṃ matthakaṃ pattan"ti vehāsaṃ uppatitvā anotattadahe mukhaṃ dhovitvā
uttarakuruto piṇḍapātaṃ ādāya āgantvā "āvuso imaṃ piṇḍapātaṃ bhuñjitvā
appamattā samaṇadhammaṃ karothā"ti āha. Itare āhaṃsu "na āvuso amhākaṃ
evaṃ katikā atthi' yo paṭhamaṃ visesaṃ nibbattetvā piṇḍapātaṃ āharati, tenābhataṃ
bhuñjitvā sesehi samaṇadhammo kātabbo'ti. Tumhe attano upanissayena kiccaṃ
matthakaṃ pāpayittha. Mayaṃpi sace no upanissayo bhavissati, kiccaṃ  matthakaṃ pāpessāma.
Papañco esa amhākaṃ, gacchatha tumhe"ti. So yathāphāsukaṃ gantvā āyupariyosāne
parinibbāyi.
    Punadivase anuthero anāgāmiphalaṃ sacchākāsi, tassa abhiññāyo āgamiṃsu.
Sopi tatheva piṇḍapātaṃ āharitvā tehi paṭikkhitto yathāphāsukaṃ gantvā
āyupariyosāne suddhāvāse nibbatti. So suddhāvāse ṭhatvā te sahāye
@Footnote: 1 saṃ. sagā. 15/94/61        2 cha.Ma. samudācāreneva
@3-3 cha.Ma. ahaṃ pana asmi tato kālato....    4 cha.Ma. pubbayoge
Olokento, eko tadāva parinibbuto, eko adhunā bhagavato santike ariyabhūmiṃ
patto, eko lābhasakkāraṃ nissāya "ahaṃ arahā"ti cittaṃ uppādetvā
suppārakapaṭṭane vasatīti disvā taṃ upasaṅkamitvā "na tvaṃ arahā, na arahattamaggaṃ
paṭipanno, gaccha bhagavantaṃ upasaṅkamitvā dhammaṃ suṇāhī"ti uyyojesi. Sopi
antaraghare bhagavantaṃ ovādaṃ yācitvā "tasmātiha te bāhiya evaṃ sikkhitabbaṃ
diṭṭhe diṭṭhamattaṃ hotū"ti 1- bhagavatā saṅkhittena ovadito ariyabhūmiṃ sampāpuṇi.
    Tato añño eko atthi, so kuhinti olokento andhavane sekkhapaṭipadaṃ
pūrayamāno viharatīti disvā cintesi "sahāyakassa santikaṃ 2- gamissāmīti, gacchantena
pana tucchahatthena agantvā kiñci paṇṇākāraṃ gahetvā gantuṃ vaṭṭati, sahāyo
kho pana me nirāmiso pabbatamatthake vasanto mayā ākāse ṭhatvā dinnaṃ
piṇḍapātaṃpi aparibhuñjitvā samaṇadhammaṃ akāsi, idāni āmisapaṇṇākāraṃ kiṃ
gaṇhissati, dhammapaṇṇākāraṃ gahetvā gamissāmī"ti brahmaloke ṭhitova ratanāvaliṃ
ganthento viya paṇṇarasa pañhe vibhajitvā taṃ dhammapaṇṇākāraṃ ādāya āgantvā
sahāyassa avidūre ṭhatvā attano samaṇasaññāsamudācāravasena taṃ anabhivādetvāva
"bhikkhu bhikkhū"ti ālapitvā ayaṃ vammikotiādimāha. Tattha turitālapanavasena bhikkhu
bhikkhūti āmeḍitaṃ veditabbaṃ. Yathā vā ekeneva tilakena nalāṭaṃ na sobhati,
taṃ parivāretvā aññesupi dinnesu phullitamaṇḍitaṃ viya sobhati, evaṃ ekeneva
padena vacanaṃ na sobhati, parivārikapadena saddhiṃ phullitamaṇḍitaṃ viya sobhatīti taṃ
parivārikapadavasena vacanaṃ phullitamaṇḍitaṃ viya karontopi evamāha.
    Ayaṃ vammikoti purato ṭhito vammiko nāma natthi, desanāvasena pana
purato ṭhitaṃ dassento viya ayanti āha. Laṅginti  satthaṃ ādāya khaṇanto
palighaṃ addasa. Ukkhipa laṅgiṃ abhikkhaṇa sumedhāti tāta paṇḍita laṅgī nāma
rattiṃ dhūmāyati divā pajjalati. Ukkhipetaṃ paraṃ parato khaṇāti. Evaṃ sabbapadesu
attho daṭṭhabbo. Uddhumāyikanti maṇḍūkaṃ. Caṅkavāranti khāraparissāvanaṃ. Kummanti
@Footnote: 1 khu. udāna. 25/10/102      cha.Ma. santike
Kacchapaṃ. Asisūnanti maṃsacchedakaṃ asiñceva adhikuṭṭanañca. Maṃsapesinti nisadapotappamāṇa
allamaṃsapiṇḍaṃ. Nāganti sumanapupphakalāpasadisaṃ mahāphaṇaṃ tividhasovatthikaparikkhittaṃ
ahināgaṃ addasa. Mā nāgaṃ ghaṭṭesīti daṇḍakakoṭiyā vā vallikoṭiyā vā
paṃsucuṇṇaṃ vā pana khipamāno mā nāgaṃ ghaṭṭayi. Namo karohi nāgassāti
uparivātato apagamma suddhavatthaṃ nivāsetvā nāgassa namakāraṃ karohi. Nāgena
adhisayitadhanaṃ nāma yāva sattamā kulaparivaṭṭā khādato na khīyati, nāgo te
adhisayitaṃ dhanaṃ dassati, tasmā namo karohi nāgassāti. Ito vā pana sutvāti
yathā dukkhakkhandhe itoti sāsane nissakkaṃ, na tathā idha. Idha pana devaputte
nissakkaṃ, tasmā ito vā panāti mama vā pana santikā sutvāti ayamettha
attho.
    [251] Cātummahābhūtikassāti catumahābhūtamayassa. Kāyassetaṃ adhivacananti
sarīrassa nāmaṃ. Yatheva hi bāhirako vammiko, vamatīti vantakoti vantussayoti
vantasinehasambandhoti 1- catūhi kāraṇehi vammikoti vuccati. So hi
ahinakulaundūragharagoḷikādayo 2- nānappakāre pāṇake vamatīti vammiko. Upacikāhi
vantakoti vammiko upacikāhi vamitvā mukhatuṇḍakena ukkhittapaṃsucuṇṇena
kaṭippamāṇenapi purisappamāṇenapi ussitoti vammiko. Upacikāhi vantakheḷasinehena
ābandhatāya 3- sattasattāhaṃ 4- deve vassantepi na vippakiriyati, nidāghepi tato
paṃsumuṭṭhiṃ gahetvā tasmiṃ muṭṭhinā pīḷiyamāne sineho nikkhamati, evaṃ vantasinehena
sambandhoti vammiko. Evaṃ ayaṃ kāyopi "akkhimhā akkhigūthako"tiādinā
nayena nānappakārakaṃ asucikalimalaṃ vamatīti vammiko. Buddhapaccekabuddhakhīṇāsavā
imasmiṃ attabhāve nikantipariyādānena attabhāvaṃ chaḍḍetvā gatāti ariyehi
vantakotipi vammiko. Yehi cāyaṃ tīhi aṭṭhisatehi ussito nahārūsambandho
maṃsāvalepano allacammapariyonaddho chavirañjito satte vañceti, taṃ sabbaṃ ariyehi
vantamevāti vantussayotipi vammiko. "taṇhā janeti purisaṃ, cittamassa vidhāvatī"ti
5- evaṃ taṇhāya janitattā ariyehi vanteneva taṇhāsinehena sambandho ayanti
@Footnote: 1 cha.Ma....sambaddhoti evamuparipi   2 cha.Ma. ahimaṅkusa...   3 cha.Ma. ābaddhatāya
@4 Sī. sattāhaṃ      5 saṃ. sagā. 15/55-7/42
Vantasinehena sambandhotipi vammiko. Yathā ca vammikassa anto nānappakārā
pāṇakā tattheva jāyanti, uccārapassāvaṃ karonti, gilānā sayanti, matā ca 1-
patanti. Iti so tesaṃ pasūtigharaṃ vaccakuṭi gilānasālā susānañca hoti. Evaṃ
khattiyamahāsālādīnaṃpi kāyo ayaṃ gopitarakkhito maṇḍitappasādhito mahānubhāvānaṃ
kāyoti acintetvā chavinissitā pāṇā cammanissitā pāṇā maṃsanissitā pāṇā
nahārūnissitā pāṇā aṭṭhinissitā pāṇā aṭṭhimiñjanissitā pāṇāti evaṃ
kulagaṇanāya asītimattāni kimikulasahassāni antokāyasmiṃyeva jāyanti, uccārapassāvaṃ
karonti, gelaññena āturitāni sayanti, matāni patanti, iti ayaṃpi tesaṃ
pāṇānaṃ pasūtigharaṃ vaccakuṭi gilānasālā susānaṃ ca hotīti "vammiko"tveva
saṅkhayaṃ 2- gato. Tenāha bhagavā "vammikoti kho bhikkhu imassa cātummahābhūtikassa
kāyassetaṃ adhivacanan"ti.
    Mātāpettikasambhavassāti mātito ca pitito ca nibbattena mātāpettikena
sukkasoṇitena sambhūtassa. Odanakummāsūpaccayassāti odanena ceva kummāsena
ca upacitassa vaḍḍhitassa. Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti ettha
ayaṃ kāyo hutvā abhāvaṭṭhena aniccadhammo. Duggandhavighātatthāya tanuvilepanena
ucachādanadhammo. Aṅgapaccaṅgābādhavinodanatthāya khuddakasambāhanena parimaddanadhammo.
Daharakāle vā ūrūsu sayāpetvā gabbhavāsena dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgānaṃ
saṇṭhānasampādanatthaṃ añjanapīḷanādivasena parimaddanadhammo. Evaṃ pariharitopi
ca bhedanaviddhaṃsanadhammo bhijjati ceva vikirati ca, evaṃsabhāvoti attho. Tattha
mātāpettikasambhavaodanakummāsūpaccayaucchādanaparimaddanapadehi samudayo kathito,
aniccucchādanabhedanaviddhaṃsanapadehi 3- atthaṅgamo. Evaṃ sattahipi padehi
cātummahābhūtikassa kāyasasa uccāvacabhāvo vaḍḍhiparihāni samudayatthaṅgamo kathitoti
veditabbo.
    Divā kammanteti divā kattabbakammante. Dhūmāyanāti ettha ayaṃ dhūmasaddo
kodhe taṇhāya vitakke pañcasu kāmaguṇesu dhammadesanāya pakatidhūmeti imesu
@Footnote: 1 cha.Ma. ca-saddo na dissati 2 cha.Ma. saṅkhaṃ   3 cha.Ma. aniccabhedana...
Atthesu vattati. "kodho dhumo bhasmani mosavajjan"ti  1- ettha hi kodhe vattati.
"icchādhūmāyitā sattā"ti 2- ettha taṇhāya. "tena kho pana samayena aññataro
bhikkhu bhagavato avidūre dhūmāyanto nisinno hotī"ti ettha vitakke.
           "paṅko ca kāmā palipo ca kāmā
            bhayañca metaṃ timūlaṃ pavuttaṃ
            rajo ca dhūmo ca mayā pakāsitā
            hitvā tuvaṃ pabbaja brahmadattā"ti 3-
    ettha pañcakāmaguṇesu. "dhūmaṃ kattā hotī"ti 4- ettha dhammadesanāya. "dhajo
rathassa paññāṇaṃ, dhūmo paññāṇamaggino"ti 5- ettha pakatidhūme. Idha panāyaṃ
vitakke adhippeto. Tenāha "ayaṃ rattiṃ dhūmāyanā"ti.
    Tathāgatassetaṃ adhivacananti tathāgato hi sattannaṃ dhammānaṃ bāhitattā
brāhmaṇo nāma. Yathāha "sattannaṃ kho bhikkhu dhammānaṃ bāhitattā brāhmaṇo
hoti. Katamesaṃ sattannaṃ, rāgo bāhito hoti, doso, moho, māno, sakkāyadiṭṭhi,
vicikicchā, sīlabbataparāmāso bāhito hoti. Imesaṃ bhikkhu sattannaṃ dhammānaṃ
bāhitattā brāhmaṇo"ti. 6- Sumedhoti sundarapañño. Sekkhassāti ettha
sikkhatīti sekkho. Yathāha "sikkhatīti kho bhikkhu tasmā sekkhoti vuccati. Kiñca
sikkhati, adhisīlaṃpi sikkhati, adhicittaṃpi sikkhati, adhipaññaṃpi sikkhatī"ti. 7-
    Paññāyetanti 8-  lokiyalokuttarāya paññāya etaṃ adhivacanaṃ, na āvudhasatthassa.
Viriyārambhassāti kāyikacetasikaviriyassa. Taṃ paññāgatikameva hoti. Lokiyāya paññāya
lokiyaṃ, lokuttarapaññāya lokuttaraṃ. Ettha panāyaṃ atthadīpanā:-
    eko kira jānapado brāhmaṇo pātova māṇavakehi saddhiṃ gāmato
nikkhamma divasaṃ araññe mante vācetvā sāyaṃ gāmaṃ āgacchati. Antarāmagge
@Footnote: 1 saṃ. sagā. 15/195/203   2 pāli. icchādhūpāyito sadā, saṃ. sagā. 15/66/45
@3 khu. jātaka. chakka. 27/843/189 (syā)  4 Ma.mū. 12/349/310  5 saṃ. sagā. 15/72/47
@6 khu. cūḷa. 30/195/100 (syā)  7 aṅ. tika. 20/86/225
@8 cha.Ma. paññāya adhivacananti
Ca eko vammiko atthi, so rattiṃ dhūmāyati, divā pajjalati, brāhmaṇo
antevāsiṃ sumedhaṃ māṇavaṃ āha "tāta ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati,
vikāramassa passissāma, bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī"ti. So
sādhūti kuddālaṃ gahetvā samehi pādehi paṭhaviyaṃ patiṭṭhāya tathā akāsi. Tatra
ācariyabrāhmaṇo viya bhagavā. Sumedhamāṇavako viya sekkho bhikkhu. Vammiko viya
kāyo. "tāta ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati, vikāramassa passissāma,
bhinditvā naṃ cattāro koṭṭhāse katvā khipāhī"ti brāhmaṇena vuttakālo
viya "bhikkhu  cātummahābhūtikaṃ kāyaṃ cattāro koṭṭhāse katvā pariggaṇhāhī"ti
bhagavatā vuttakālo. Tassa sādhūti kuddālaṃ gahetvā tathā karaṇaṃ viya sekkhassa
bhikkhuno "yo vīsatiyā koṭṭhāsesu thaddhabhāvo, ayaṃ paṭhavīdhātu. Yo dvādasasu
koṭṭhāsesu ābandhanabhāvo, ayaṃ āpodhātu. Yo catūsu koṭṭhāsesu paripācanabhāvo,
ayaṃ tejodhātu. Yopi 1- chasu koṭṭhāsesu vitthambhanabhāvo, ayaṃ vāyodhātū"ti evaṃ
catudhātuvavatthānavasena kāyapariggaho veditabbo.
    Laṅgīti kho bhikkhūti kasmā bhagavā avijjaṃ laṅgīti katvā dassesīti. 2-
Yathā hi nagarassa dvāraṃ pidhāya palighe payojite mahājanassa gamanaṃ pacchijjati,
ye  nagarassa anto, te antoyeva honti. Ye bahi, te bahiyeva. Evameva
yassa ñāṇamukhe avijjālaṅgī patati, tassa nibbānasampāpakaṃ ñāṇagamanaṃ
pacchijjati, tasmā avijjaṃ laṅgiṃ 3- katvā dassesi. Pajaha avijjanti ettha
kammaṭṭhānauggahaparipucchāvasena avijjāppahānaṃ kathitaṃ.
    Uddhumāyikāti kho bhikkhūti ettha uddhumāyikamaṇḍūko nāma no mahanto,
nakhapiṭṭhippamāṇo hoti, purāṇapaṇṇantare vā gacchantare vā valliantare vā
vasati. So daṇḍakakoṭiyā vā vallikoṭiyā vā paṃsucuṇṇakena vā ghaṭṭito āyamitvā
mahanto parimaṇḍalo beluvapakkappamāṇo hutvā cattāro pāde ākāsagate katvā
pacchinnagamano hutvā amittavasaṃ yāti, kākakulalādibhattameva 4- hoti. Evameva
ayaṃ kodho paṭhamaṃ uppajjanto cittāvilamattakova hoti. Tasmiṃ khaṇe aniggahito
@Footnote: 1 cha.Ma. yo   2 cha.Ma. dassetīti  3 cha.Ma. laṅgīti   4 Sī. kākakulalādīnaṃ bhattameva
Vaḍḍhitvā mukhavikulanaṃ pāpeti. Tadā aniggahito hanusañcopanaṃ pāpeti. Tadā
aniggahito pharusavācānicchāraṇaṃ pāpeti. Tadā aniggahito disāvilokanaṃ pāpeti.
Tadā aniggahito ākaḍḍhanaparikaḍḍhanaṃ pāpeti. Tadā aniggahito
pāṇileḍḍudaṇḍasatthaparāmasanaṃ pāpeti. Tadā aniggahito daṇḍasatthābhinipātaṃ pāpeti.
Tadā aniggahito paraghātanampi attaghātanampi pāpeti. Vuttampi cetaṃ 1-
"yato ayaṃ kodho paraṃ ghātetvā attānaṃ ghāteti, ettāvatāyaṃ kodho paramussadagato
hoti paramavepullappatto"ti. 2- Tattha yathā uddhumāyikāya catūsu pādesu
ākāsagatesu gamanaṃ pacchijjati, uddhumāyikā amittavasaṃ gantvā kākādibhattaṃ
hoti, evameva kodhasamaṅgī puggalo kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti,
amittavasaṃ yāti, sabbesaṃ mārānaṃ yathākāmaṃ  karaṇīyo 3- hoti. Tenāha bhagavā
"uddhumāyikāti kho bhikkhu kodhūpāyāsassetaṃ adhivacanan"ti. Tattha balavappatto
kodhova kodhūpāyāso. Pajaha kodhūpāyāsanti ettha paṭisaṅkhānappahānaṃ kathitaṃ.
    Dvedhāpathoti ettha yathā puriso sadhano sabhogo kantāraddhānamaggappaṭipanno
dvedhāpathaṃ patvā "iminā nu kho gantabbaṃ, iminā na 4-
gantabban"ti nicchetuṃ asakkonto tattheva tiṭṭhati, atha naṃ corā uṭṭhahitvā
anayabyasanaṃ pāpenti, evameva kho mūlakammaṭṭhānaṃ gahetvā nisinno bhikkhu
buddhādīsu kaṅkhāya uppannāya kammaṭṭhānaṃ vaḍḍhetuṃ na sakkoti, atha naṃ
kilesamārādayo sabbe mārā anayabyasanaṃ pāpenti, iti vicikicchā dvedhāpathasamā
hoti. Tenāha bhagavā "dvedhāpathoti kho bhikkhu vicikicchāyetaṃ adhivacanan"ti.
Pajaha vicikicchanti ettha kammaṭṭhānauggahaparipucchāvasena vicikicchāppahānaṃ kathitaṃ.
    Caṅgavāranti ettha yathā rajakehi khāraparissāvanamhi udake pakkhitte eko
udakaghaṭo dvepi dasapi vīsatipi ghaṭasataṃpi paggharatiyeva, pasatamattaṃpi udakaṃ na
tiṭṭhati, evameva nīvaraṇasamaṅgino puggalassa abbhantare kusaladhammo na tiṭṭhati.
Tenāha bhagavā "caṅgavāranti kho bhikkhu pañcannetaṃ nīvaraṇānaṃ adhivacanan"ti.
Pajaha pañca nīvaraṇeti ettha vikkhambhanatadaṅgavasena nīvaraṇappahānaṃ kathitaṃ.
@Footnote: 1 cha.Ma. hetaṃ   2 khu. cūḷa. 30/145/65 (syā)
@3 cha.Ma. yathākāmakaraṇīyo     4 cha.Ma. na-saddo na dissati
    Kummoti ettha yathā kacchapassa cattāro pādā sīsanti pañceva aṅgāni
honti, evameva sabbepi saṅkhatā dhammā saṅgayhamānā 1- pañceva khandhā
bhavanti. Tenāha bhagavā "kummoti kho bhikkhu pañcannetaṃ upādānakkhandhānaṃ
adhivacanan"ti. Pajaha pañcupādānakkhandheti ettha pañcasu khandhesu chandarāgappahānaṃ
kathitaṃ.
    Asisūnāti ettha yathā sūnāya upari maṃsaṃ ṭhapetvā asinā koṭṭenti,
evamime sattā vatthukāmatthāya kilesakāmehi ghāṭiyamānā 2- vatthukāmānaṃ upari
katvā kilesakāmehi kantitā koṭṭitāva 3- honti. Tenāha bhagavā "asisūnāti
kho bhikkhu pañcannetaṃ kāmaguṇānaṃ adhivacanan"ti. Pajaha pañca kāmaguṇeti ettha
pañcakāmaguṇesu chandarāgappahānaṃ kathitaṃ.
    Maṃsapesīti kho bhikkhūti ettha ayaṃ maṃsapesi nāma bahujanapatthitā
khattiyādayo manussāpi naṃ patthenti kākādayo tiracchānāpi. Ime hi sattā
avijjāsamannāgatā 4- nandirāgaṃ upagamma vaṭṭaṃ patthenti. 5- Yathā vā maṃsapesi
ṭhapitaṭhapitaṭṭhāne laggati, evamime  sattā nandirāgabandhā vaṭṭe lagganti,
dukkhappattāpi 6- na ukkaṇṭhanti, iti nandirāgo maṃsapesisadiso hoti. Tenāha
bhagavā "maṃsapesīti kho bhikkhu nandirāgassetaṃ adhivacanan"ti. Pajaha nandirāganti
ettha catutthamaggena nandirāgappahānaṃ kathitaṃ.
    Nāgoti kho bhikkhu khīṇāsavassetaṃ bhikkhuno adhivacananti ettha yenatthena
khīṇāsavo nāgoti vuccati, so anaṅgaṇasutte 7- pakāsitova. Namo karohi nāgassāti
khīṇāsavassa buddhanāgassa "buddho so bhagavā bodhāya dhammaṃ  deseti, danto
so bhagavā damathāya dhammaṃ deseti, santo so bhagavā samathāya dhammaṃ deseti,
tiṇṇo so bhagavā taraṇāya dhammaṃ deseti, parinibbuto so bhagavā parinibbānāya
dhammaṃ desetī"ti 8- evaṃ namakkāraṃ karohīti ayamettha attho. Iti idaṃ suttaṃ
@Footnote: 1 cha.Ma. gayhamānā  2 cha.Ma. ghātayamānā   3 cha.Ma. koṭṭitā ca
@4 cha.Ma. avijjāya sammattā  5 cha.Ma. vaḍḍhenti   6 cha.Ma. dukkhaṃ patvāpi
@7 Ma.mū. 12/57/32  8 Ma.mū 12/361/325
Therassa kammaṭṭhānaṃ ahosi. Theropi idameva suttaṃ kammaṭṭhānaṃ katvā vipassanaṃ
vaḍḍhetvā arahattaṃ patto. Ayametassa atthoti ayaṃ etassa pañhassa attho.
Iti bhagavā ratanarāsimhi maṇikūṭaṃ gaṇhanto viya yathānusandhināva desanaṃ
niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                       vammikasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 8 page 27-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=694              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=694              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=4846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=5726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=5726              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]