ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       4. Culavedallasuttavannana
    [460] Evamme sutanti culavedallasuttam. Tattha visakho upasakoti
visakhoti evamnamako upasako. Yena dhammadinnati yena dhammadinna nama bhikkhuni
tenupasankami. Ko panayam visakho? ka dhammadinna? kasma upasankamiti?
visakho nama dhammadinnaya gihikale gharasamiko. So yada bhagava sammasambodhim

--------------------------------------------------------------------------------------------- page264.

Abhisambujjhitva pavattitavaradhammacakko yasadayo kulaputte vinetva 1- uruvelam patva tattha jatilasahassam vinetva puranajatilehi khinasavabhikkhuhi saddhim rajagaham gantva buddhadassanattham dvadasanahutaya parisaya saddhim agatassa bimbisaramaharajassa dhammam desesi. Tada ranna saddhim agatesu dvadasanahutesu ekam nahutam upasakattam pativedesi, ekadasanahutani sotapattiphale patitthahimsu saddhim ranna bimbisarena. Ayam upasako tesam annataro, tehi saddhim pathamadassaneyeva sotapattiphale patitthaya, puna ekadivasam dhammam sutva sakadagamiphalam patva, tato aparabhagepi ekadivasam dhammam sutva anagamiphale patitthito. So anagami hutva geham agacchanto yatha annesu divasesu ito cito ca olokento sitam kurumano hasamano 2- agacchati, evam anagantva santindriyo santamanaso hutva agamasi. Dhammadinna 3- sihapanjaram ugghatetva vithim olokayamana tassa agamanakaranam 4- disva "kim nu kho etan"ti cintetva tassa paccuggamanam kurumana sopanasise thatva olambanattham hattham pasaresi. Upasako attano hattham saminjesi. Sa "patarasabhojanakale janissami"ti cintesi. Upasako pubbe taya saddhim ekato bhunjati, tam divasam pana tam anavaloketva 5- yogavacarabhikkhu viya ekakova bhunji. Sa "sayanakale 6- janissami"ti. Cintesi. Upasako tam divasam sirigabbham na pavisi, annam gabbham patijaggapetva kappiyamancakam pannapetva nipajji. Upasika "kim nu khvassa bahiddha patthana atthi, udahu kenacideva paribhedakena bhikanno, udahu mayhameva koci doso atthi"ti balavadomanassa hutva "ekam dve divase vasitakale sakka natun"ti tassa upatthanam gantva vanditva atthasi. Upasako "kim dhammadinne akale agatasi"ti pucchi. Ama ayyaputta agatamhi, na tvam yatha purano, 7- kim nu te bahiddha patthana atthiti. @Footnote: 1 Si. vinento 2 cha.Ma. ayam patho na dissati 3 Ma. dhammadinnapi @4 cha.Ma. agamanakaram 5 cha.Ma. anapaloketva 6 cha.Ma. sayanhakale @7 Si. porano

--------------------------------------------------------------------------------------------- page265.

Natthi dhammadinneti. Anno koci paribhedako atthiti. Ayampi natthiti. Evam sante mayhameva koci doso bhavissatiti. Tuyhampi doso natthiti. Atha kasma maya saddhim yathapakatiya allapasallapamattampi na karothati. So cintesi "ayam lokuttaradhammo nama garubhariyo na pakasetabbo, sace kho panaham na kathessami, ayam hadayam phaletva ettheva kalam kareyya"ti tassa anuggahanatthaya kathesi "dhammadinne aham satthu dhammadesanam sutva lokuttaradhammam nama adhigato, tam adhigatassa evarupa lokiyakiriya na vattati, yadi tvam icchasi, tava cattalisakotiyo mama cattalisakotiyoti asitikotidhanam atthi, ettha issara hutva mama matitthane va bhaginitthane va thatva vasa, taya dinnena bhattapindamattakena aham yapessami, athevam na karosi, ime bhoge gahetva kulageham gaccha, athapi te bahiddha patthana natthi, aham tam bhaginitthane va dhitutthane va thapetva posissami"ti. Sa cintesi "pakatipuriso evam vatta nama natthi, addha etena lokuttaradhammo 1- patividdho, so pana dhammo kim puriseheva pativijjhitabbo 2- udahu matugamopi pativijjhitum sakkoti"ti visakham etadavoca "kim nu kho eso dhammo puriseheva labhitabbo, matugamenapi 3- sakka laddhun"ti. Kim vadesi dhammadinne, ye patipannaka, te etassa dayada, yassa yassa upanissayo atthi, so so etam patilabhatiti. Evam sante mayham pabbajjam anujanathati. Sadhu bhadde ahampi tam etasmimyeva magge yojetukamo, manam pana te ajanamano na kathemiti tavadeva bimbisarassa ranno santikam gantva vanditva atthasi, raja "kim gahapati akale agatosi"ti pucchi. Dhammadinna maharaja pabbajissamiti vadatiti. Kim panassa laddhum vattatiti. Annam kinci natthi, sovannasivikam deva laddhum vattati nagaram ca patijaggapetunti. Raja sovannasivikam datva nagaram patijaggapesi. Visakho dhammadinnam gandhodakena nahapetva sabbalankarehi alankarapetva sovannasivikaya nisidapetva natiganena parivaretva 4- @Footnote: 1 cha.Ma. lokuttaravaradhammo 2 cha.Ma. patibujjhitabbo @3 Ma. matugamena va 4 cha.Ma. parivarapetva

--------------------------------------------------------------------------------------------- page266.

Gandhapupphadihi pujayamano nagaravasanam karonto viya bhikkhunupassayam gantva "ayye 1- dhammadinnam pabbajetha"ti aha. Bhikkhuniyo "ekam va dve va dose sahitum vattati gahapati"ti ahamsu. Natthayye 2- koci doso, saddhaya pabbajiti. 3- Atheka byatta theri tacapancakakammatthanam acikkhitva kese oharetva pabbajesi. Visakho "abhiramayye svakkhato dhammo"ti vanditva pakkami. Tassa pabbajitadivasato patthaya labhasakkaro uppajji, tena 4- palibuddha samanadhammam katum okasam na labhati, athacariyupajjhayatheriyo gahetva janapadam gantva atthattimsaya arammanesu cittarucitam kammatthanam kathapetva samanadhammam katum araddha, abhiniharasampannatta pana naticiram kilamittha. Ito patthaya hi satasahassakappamatthake padumuttaro nama sattha loke udapadi, tada esa ekasmim kule dasi hutva attano kese vikkinitva sujatattherassa nama aggasavakassa danam datva patthanam akasi. Sa taya patthanabhiniharasampattiya naticiram kilamittha, katipaheneva arahattam patva cintesi "aham yenatthena sasane pabbajita, so matthakam patto, kim me janapadavasena, mayham natakapi punnani karissanti, bhikkhunisamgho paccayehi na kilamissati, rajagaham gacchami"ti bhikkhunisamgham gahetva rajagahameva agamasi. Visakho "dhammadinna kira agata"ti sutva "pabbajitva na cirasseva janapadam gata, gantvapi na cirasseva paccagata, kim nu kho bhavissati, gantva janissami"ti dutiyagamanena bhikkhunupassayam agamasi. Tena vuttam "athakho visakho upasako yena dhammadinna bhikkhuni tenupasankami"ti. Etadavocati etam sakkayotiadivacanam avoca. Kasma avocati? evam Kirassa ahosi "ayye abhiramasi nabhiramasi"ti evam pucchanam nama na panditakiccam, pancupadanakkhandhe upanetva panham pucchisami, panhabyakaranenevassa 5- abhiratim va anabhiratim va janissamiti, tasma avoca. Tam sutvava dhammadinna @Footnote: 1 cha.Ma. ayam patho na dissati 2 Si. na ayye 3 cha.Ma. pabbajatiti @4 cha.Ma. teneva 5 cha.Ma. panhabyakaranena tassa

--------------------------------------------------------------------------------------------- page267.

Avuso visakha aham acirapabbajita sakayam va parakayam va kuto janissamiti va, anna theriyo upasankamitva pucchati va avatva upanikkhittam sampaticchamana viya ekapasakaganthim mocenti viya gahanatthane hatthimaggam niharamana viya khaggamukhena samuggam vivaramana viya patisambhidavisaye thatva panham vissajjamana panca kho ime avuso visakha upadanakkhandhatiadimaha. Tattha pancati gananaparicchedo. Upadanakkhandhati upadananam paccayabhuta khandhati evamadina nayenettha upadanakkhandhatthakatha 1- vittharetva kathetabba. Sa panesa visuddhimagge vittharita evati tattha vittharitanayeneva veditabba. Sakkayasamudayadisupi yam vattabbam, tam hettha tattha tattha vuttameva. Idam pana catusaccabyakaranam sutva visakho theriya abhiratabhavam annasi. Yo hi buddhasasane ukkanthito hoti anabhirato, so evam pucchitapucchitapanham sandasena ekekam palitam ganhanto viya sinerupadato valukam uddharanto viya vissajjetum na sakkoti. Yasma pana imani cattari saccani loke candimasuriya viya buddhasasane pakatani, parisamajjhe gato hi bhagavapi mahatherapi saccaneva pakasenti, bhikkhusamghopi pabbajitadivasato patthaya kulaputte cattari nama kim, cattari ariyasaccaniti panham ugganhapeti. Ayanca dhammadinna upayakosalle thita pandita byatta nayam gahetva sutenapi kathetum samattha, tasma "na sakka etissa ettavata saccanam patividdhabhavo natum, saccavinibbhogapanhabyakaranena sakka natun"ti cintetva hettha kathitani dve saccani patinivattetva gulham katva ganthipanham pucchissamiti pucchanto tamyeva nu kho ayyetiadimaha. Tassa vissajjane na kho avuso visakha tamyeva upadananti upadanassa sankharakkhandhekadesabhavato na tamyeva upadanam te pancupadanakkhandha, napi annatra pancahi upadanakkhandhehi upadanam, yadi hi tanneva siya, rupadisabhavampi upadanam siya. Yadi annatra siya, parasamaye cittavippayutto anusayo viya pannatti viya nibbanam viya ca khandhavinimuttam va siya. Chattho va khandho @Footnote: 1 cha.Ma. upadanakkhandhakatha

--------------------------------------------------------------------------------------------- page268.

Pannapetabbo bhaveyya, tasma evam byakasi. Tassa byakaranam sutva "adhigatapativedha ayan"ti 1- visakho nitthamagamasi. Na hi sakka akhinasavena asambaddhena 2- avittharayantena dipasahassam jalapentena 3- viya evarupo gulho paticchanno tilakkhanahato gambhiro panho vissajjetum. 4- Nittham gantva pana "ayam dhammadinna sasane laddhappatittha adhigatappatisambhida vesarajjappatta bhavamatthake thita mahakhinasava, samattha mayham pucchitapanham kathetum, idani pana nam ovattikasaram panham pucchissami"ti cintetva tam pucchanto katham panayyetiadimaha. [461] Tassa vissajjane assutavatiadi mulapariyaye vittharitameva. Rupam attato samanupassatiti "idha ekacco rupam attato samanupassati. Yam rupam so aham, yo aham tam rupanti rupanca attananca 5- advayam samanupassati, seyyathapi nama telappadipassa jhayato ya acci so vanno, yo vanno sa acciti accinca vannanca advayam samanupassati. Evameva idhekacco rupam attato .pe. Advayam samanupassati"ti 6- evam rupam attati ditthivipassanaya passati. Rupavantam va attananti arupam attati gahetva chayavantam rukkham viya tam attanam rupavantam samanupassati. Attani va rupanti arupameva attati gahetva pupphasmim gandham viya attani rupam samanupassati. Rupasmim va attananti arupameva attati gahetva karandaya manim viya tam attanam rupasmim samanupassati. Vedanam attatotiadisupi eseva nayo. Tattha rupam attato samanupassatiti suddharupameva attati kathitam, rupavantam va attanam, attani va rupam, rupasmim va attanam. Vedanam attato, sannam, sankhare, vinnanam attato samanupassatiti imesu sattasu thanesu arupam attati kathitam. Vedanavantam va attanam, attani va vedanam, vedanaya va attananti evam catusu khandhesu tinnam tinnam vasena dvadasasu thanesu ruparupamissako atta kathito. Tattha rupam attato samanupassati, vedanam, sannam, sankhare, vinnanam @Footnote: 1 cha.Ma. agatapativedha ayanti 2 Si. asamsappantena 3 cha.Ma. jalentena @4 Si. vissajjetunti 5 cha.Ma. attanca 6 khu. pati. 31/313/207ditthikatha (sya)

--------------------------------------------------------------------------------------------- page269.

Attato samanupassatiti imesu pancasu thanesu ucchedaditthi kathita, avasesesu sassataditathiti evamettha pannarasa bhavaditthiyo panca vibhavaditthiyo honti. Na rupam attatoti ettha rupam attati na samanupassati. Aniccam dukkham anattati pana samanupassati. Na rupavantam attanam .pe. Na vinnanasmim attananti ime pancakkhandhe kenaci pariyayena attato na samanupassati, sabbakarena pana anicca dukkha anattati samanupassati. Ettavata theriya "evam kho avuso visakha sakkayaditthi hoti"ti evam purimapanham vissajjentiya ettakena gamanam hoti, agamanam hoti, gamanagamanam hoti, vattam vattatiti vattam matthakam papetva dassitam. Evam kho avuso visakha sakkayaditthi na hotiti pacchimapanham vissajjentiya ettakena gamanam na hoti, agamanam na hoti, gamanagamanam na hoti, vattam nama na vattatiti vivattam matthakam papetva dassitam. [462] Katamo panayye ariyo atthangiko maggoti ayam panho theriya patipucchitva vissajjetabbo bhaveyya "upasaka taya hettha maggo pucchito, idha kasma maggameva pucchasi"ti. Sa pana attano byattataya pandiccena tassa adhippayam sallakkhesi "imina upasakena hettha patipattivasena maggo pucchito bhavissati, idha pana tam sankhatasankhatalokiyalokuttarasangahitasangahitavasena pucchitukamo bhavissati"ti. Tasma apatipucchitvava yam yam pucchi, tam tam vissajjesi. Tattha sankhatoti cetito kappito pakappito ayuhito kato nibbattito samapajjantena samapajjitabbo. Tihi ca kho avuso visakha khandhehi ariyo atthangiko maggo sangahitoti ettha yasma maggo sappadeso, tayo khandha nippadesa, tasma ayam appadesatta nagaram viya rajjena nippadesehi tihi khandhehi sangahito. Tattha sammavacadayo tayo silameva, tasma te sajatito silakkhandhena sangahita. 1- Kincapi hi paliyam silakkhandheti bhummena viya niddeso kato, attho pana karanavasena veditabbo. Sammavayamadisu pana tisu samadhi @Footnote: 1 cha.Ma. sangahitati

--------------------------------------------------------------------------------------------- page270.

Attano dhammataya arammane ekaggabhavena appetum na sakkoti. Viriye 1- pana paggahakiccam sadhente 2- satiya ca apilapanakiccam sadhentiya laddhupakaro hutva sakkoti. Tatrayam upama:- yatha hi "nakkhattam kilissama"ti uyyanam pavitthesu tisu sahayesu eko supupphitam campakarukkham disva hattham ukkhipitvapi gahetum na sakkuneyya, athassa dutiyo onamitva pitthim dadeyya, so tassa pitthiyam thatvapi kampamano gahetum na sakkuneyya, athassa itaro amsakutam upanameyya, so ekassa pitthiyam thatva ekassa amsakutam olubbha 3- yatharucim pupphani ocinitva pilandhitva nakkhattam kileyya, evam sampadamidam datthabbam. Ekato uyyanam pavittha tayo sahayaka viya hi ekato jata sammavayamadayo tayo dhamma, supupphitacampako viya arammanam, hattham ukkhipitvapi gahetum asakkonto viya attano dhammataya arammane ekaggabhavena appetum asakkonto samadhi, pitthim datva onatasahayo viya sammavayamo, 4- amsakutam datva thitasahayo viya sati. Yatha tesu ekassa pitthiyam thatva ekassa amsakutam olubbha itaro yatharucim puppham gahetum sakkoti, evamevam viriye paggahakiccam sadhente satiya ca apilapanakiccam sadhentiya laddhupakaro samadhi sakkoti arammane ekaggabhavena appetum, tasma samadhiyevettha sajatito samadhikkhandhena sangahito. Sammavayamasatiyo 5- pana kiriyato sangahita honti. Sammaditthisammasankappesupi panna attano dhammataya aniccam dukkha anattati arammanam nicchetum na sakkoti, vitakke pana akotetva akotetva dente sakkoti. Katham? yatha hi heranniko kahapanam hatthe thapetva sabbabhagesu 6- oloketukamo samanopi na cakkhudaleneva parivattetum sakkoti, angulipabbehi pana parivattetva ito cito ca oloketum sakkoti, evameva pana 7- panna attano dhammataya aniccadivasena arammanam nicchetum na sakkoti, abhiniropanalakkhanena @Footnote: 1 Ma. viriyena 2 Ma. sadhentena 3 Ma. olumbha 4 cha.Ma. vayamo @5 cha.Ma. vayamasatiyo 6 Si. sabbabhage 7 cha.Ma. na

--------------------------------------------------------------------------------------------- page271.

Pana ahananapariyahananarasena vitakkena akotentena viya parivattentena viya ca adaya adaya dinnameva vinicchetum sakkoti. Tasma idhapi sammaditthiyeva sajatito pannakkhandhena sangahita. Sammasankappo pana kiriyato sangahito hoti. Iti imehi tihi khandhehi maggo sangaham gacchati. Tena vuttam "tihi ca kho avuso visakha khandhehi ariyo atthangiko maggo sangahito"ti. Idani ekacittakkhanikam maggasamadhim sanimittam saparikkharam pucchanto katamo panayyetiadimaha. Tassa vissajjane cattaro satipatthana maggakkhane catukiccasadhanavasena uppanna sammasati, 1- sa sammasamadhissa 2- paccayatthena nimittam. Cattaro sammappadhana catukiccasadhanavasena 3- uppannam viriyam, tam parivaratthena parikkharo hoti. Tesamyeva dhammananti tesam maggasampayuttadhammanam. Asevanatiadisu ekacittakkhanika asevanadayo vuttati. Vitandavadi pana "ekacittakkhaniko nama maggo natthi, `evam bhaveyya satta vassani'ti hi vacanato satta vassani 4- maggabhavana hoti, kilesa pana lahum chijjanta sattahi nanehi chijjanti"ti vadati. So "suttam ahara"ti vattabbo. Addha annam apassanto "ya tesamyeva dhammanam asevana bhavana bahulikamman"ti idameva suttam aharitva "annena cittena asevati, annena bhaveti, annena bahulikaroti"ti vakkhati. Tato vattabbo "kim panidam suttam neyyattham nitatthan"ti. Tato vakkhati "nitattham, yathasuttam tatheva attho"ti. Tassa idam uttaram. Evam sante ekam cittam asevamanam uppannam, aparampi asevamanam, aparampi asevamananti evam divasampi asevanava bhavissati, kuto bhavana, kuto bahulikammam. Ekam va bhavayamanam uppannampi aparampi bhavayamanam aparampi bhavayamananti evam divasam 5- bhavanava bhavissati, kuto asevana kuto bahulikammam. Ekam va bahulikarontam uppannam, aparampi bahulikarontam, aparampi bahulikarontanti evam divasam bahulikammameva bhavissati kuto asevana, kuto bhavanati. @Footnote: 1 cha.Ma. sati 2 cha.Ma. samadhissa 3 cha.Ma. catukiccasadhanavaseneva @4 cha.Ma. sattapi vassani 5 cha.Ma. divasampi. evamuparipi

--------------------------------------------------------------------------------------------- page272.

Athava evam vadeyya "ekena cittena asevati, dvihi bhaveti, tihi bahulikaroti. Dvihi va asevati, tihi bhaveti, ekena bahulikaroti. Tihi va asevati, ekena bhaveti, dvihi bahulikaroti"ti. So vattabbo "masuttam me laddhanti yam va tam va avaca, panham vissajjentena nama acariyassa santike vasitva buddhavacanam ugganhitva attharasam viditva vattabbam hoti. Ekacittakkhanikava ayam asevana, ekacittakkhanika bhavana, ekacittakkhanikam bahulikammam. Khayagamilokuttaramaggo bahucittakkhaniko nama natthi, `ekacittakkhanikoyeva'ti sannapetabbo. Sace sanjanati, sanjanatu, no ce sanjanati, gaccha patova viharam pavisitva yagum pivahi"ti uyyojetabbo. [463] Kati panayye sankharati idha kim pucchati? ye sankhare nirodhetva Nirodham samapajjati, te pucchissamiti pucchati. Tenevassa adhippayam natva theri punnabhisankharadisu anekesu sankharesu vijjamanesupi kayasankharadayova acikkhanti tayome avusotiadimaha. Tattha kayappatibaddhatta kayena sankhariyati kariyati nibbattiyatiti kayasankharo. Vacam sankharoti karoti nibbattetiti vacisankharo, 1- cittappatibaddhatta cittena sankhariyati kariyati nibbattiyatiti cittasankharo. Katamo panayyeti idha kim pucchati? ime sankhara annamannamissa alulita avibhuta duddipana. Tathahi kayadvare adanagahanamuccanacopanani papetva uppanna attha kamavacarakusalacetana dvadasa akusalacetanati evam kusalakusala visati cetanapi assasapassasapi kayasankharotveva vuccanti. Vacidvare hanusamcopanam vacibhedam papetva uppanna vuttappakarava visati cetanapi vitakkavicarapi vacisankharotveva vuccanti. Kayavacidvaresu copanam appatva 2- raho nisinnassa cintayato uppanna kusalakusala ekunatimsa cetanapi sanna ca vedana cati ime dve dhammapi cittasankharotveva vuccanti. Evam ime sankhara annamannamissa alulita avibhuta duddipana, te pakate vibhute katva kathapessamiti pucchati. @Footnote: 1 Si. vacipatibaddhatta vacaya sankhariyati nibbattiyatiti vacisankharo @2 cha.Ma. apatta

--------------------------------------------------------------------------------------------- page273.

Kasma panayyeti idha kayasankharadinamassa padattham pucchati. Tassa vissajjane kayappatibaddhati kayanissita, kaye sati honti, asati na honti. Cittappatibaddhati cittanissita. Citte sati honti, asati na honti. [464] Idani kim nu kho esa sannavedayitanirodham valanjeti, na valanjeti. Cinnavasi va tattha no cinnavasiti jananattham pucchanto katham panayye sannavedayitanirodhasamapatti hotitiadimaha. Tassa vissajjane samapajjissanti va samapajjamiti va padadvayena nevasannanasannayatanasamapattikalo kathito. Samapannoti padena antonirodho. Tatha purimehi dvihi padehi sacittakakalo kathito, pacchimena acittakakalo. Pubbeva tatha cittam bhavitam hotiti nirodhasamapattito pubbe addhanaparicchedakaleyeva ettakam kalam acittako bhavissamiti addhanaparicchedacittam bhavitam hoti. Yam tam tathattaya upanetiti yam evam bhavitam cittam, tam puggalam tathattaya acittakabhavaya upaneti. Pathamam nirujjhati vacisankharoti sesasankharehi pathamam dutiyajjhaneyeva nirujjhati. Tato kayasankharoti tato param kayasankharo catutthajjhane nirujjhati. Tato cittasankharoti tato param cittasankharo antonirodhe nirujjhati. Vutthahissanti va vutthahamiti va padadvayena antonirodhakalo kathito. Vutthitoti padena phalasamapattikalo. Tatha purimehi dvihi padehi acittakakalo kathito, pacchimena sacittakakalo. Pubbeva tatha cittam bhavitam hotiti nirodhasamapattito pubbe addhanaparicchedakaleyeva ettakam kalam acittako hutva tato param sacittako bhavissamiti addhanaparicchedacittam bhavitam hoti. Yam tam tathattaya upanetiti yam evam bhavitam cittam, tam puggalam tathattaya sacittakabhavaya upaneti. Iti hettha nirodhasamapajjanakakalo kathito. 1- Idha nirodhavutthanakalo. Idani nirodhakatham kathetum varoti nirodhakatha kathetabba siya, sa panesa "dvihi balehi samannagatatta tayo ca sankharanam patipassaddhiya solasahi @Footnote: 1 cha.Ma. gahito

--------------------------------------------------------------------------------------------- page274.

Nanacariyahi navahi samadhicariyahi vasibhavita panna nirodhasamapattiya nanan"ti matikam thapetva sabbakarena visuddhimagge kathita, tasma tattha kathitanayeneva gahetabba. Ko panayam nirodho nama? catunnam khandhanam patisankhaappavatti. Atha kimatthametam samapajjantiti. Sankharanam pavatte ukkanthita sattaham acittaka hutva sukham viharissama, ditthadhammanibbanam nametam, yadidam nirodhanti etadattham samapajjanti. Pathamam uppajjati cittasankharoti nirodha vutthahantassa hi phalasamapatticittam pathamam uppajjati, tamsampayuttam sannanca vedananca sandhaya "pathamam uppajjati cittasankharo"ti aha. Tato kayasankharoti tato param bhavangasamaye kayasankharo uppajjati. Kim pana phalasamapatti assasapassase na samutthapetiti. Samutthapeti. Imassa pana catutthajjhanika phalasamapatti, sa na samutthapetiti, kim va etena phalasamapatti pathamajjhanika va hotu, dutiyatatiyacatutthajjhanika va, santaya samapattiya vutthitassa bhikkhuno assasapassasa abboharika honti. Tesam abboharikabhavo sanjivattheravatthuna veditabbo, sanjivattherassa hi samapattito vutthaya kimsukapupphasadise vitacchitangare 1- maddamanassa gacchato civare amsumattampi na jhayi, usumakaramattampi nahosi, samapattiphalam 2- nametanti vadanti, evameva santaya samapattiya vutthitassa bhikkhuno assasapassasa abboharika hontiti 3- bhavangasamayenevetam kathitanti veditabbam. Tato vacisankharoti tato param kiriyamayappavattavalanjanakale vacisankharo uppajjati. Kim bhavangam vitakkavicare na samutthapetiti? samutthapeti. Tamsamutthana pana vitakkavicara vacam abhisankhatum na sakkontiti kiriyamayappavattavalanjanakalenevetam kathitam. Sunnato phassotiadayo sagunenapi arammanenapi kathetabba. Sagunena tava sunnata nama phalasamapatti, taya sahajatam phassam sandhaya sunnato phassoti vuttam. Animittappanihitesupi eseva nayo. Arammanena pana nibbanam ragadihi sunnatta sunnam nama, raganimittadinam abhava animittam, ragadosamohappanidhinam @Footnote: 1 cha.Ma. vitacchitangare 2 Si. samapattibalam 3 Si. honti

--------------------------------------------------------------------------------------------- page275.

Abhava appanihitam. Sunnatam nibbanam arammanam katva uppannaphalasamapattiyam phasso sunnato nama, animittappanihitesupi eseva nayo. Apara agamaniyakatha nama hoti, sunnata animitta appanihitati hi vipassanapi vuccati. Tattha yo bhikkhu sankhare aniccato pariggahitva 1- aniccato disva aniccato vutthasi, tassa vutthanagaminivipassana animitta nama hoti. Yo dukkhato pariggahitva dukkhato disva dukkhato vutthati, tassa appanihita nama. Yo anattato pariggahitva anattato disva anattato vutthasi, tassa sunnata nama. Tattha animittavipassanaya maggo animitto nama. Animittamaggassa phalam animittam nama. Animittaphalasamapattisahajate phasse phusante animitto phusso phusatiti vuccati. Appanihitasunnatesupi eseva nayo. Agamaniyena kathite pana sunnato va phasso animitto va phasso appanihito va phassoti vikappam 2- apajjeyya, tasma sagunena ceva arammanena ca kathetabba. Evam hi tayo phassa phusantiti sameti. Vivekaninnantiadisu nibbanam viveko nama, tasmim viveke ninnam onatanti vivekaninnam. Annato agantva yena viveko tena vankam viya hutva thitanti vivekaponam. Yena viveko, tena patamanam viya thitanti vivekapabbharam. [465] Idani ya vedana nirodhetva nirodhasamapattim samapajjati, ta pucchissamiti pucchanto kati panayye vedanatiadimaha. Kayikam vatiadisu pancadvarikam sukham kayikam nama, manodvarikam cetasikam namati veditabbam. Tattha sukhanti sabhavaniddeso. Satanti tasseva madhurabhavadipakam vevacanam. Vedayitanti vedayitabhavadipakam sabbavedananam sadharanavacanam. Sesapadesupi eseva nayo. Thitisukha viparinamadukkhatiadisu sukhaya vedanaya atthibhavo sukham, natthibhavo dukkham. Dukkhaya vedanaya atthibhavo dukkham, natthibhavo sukham. Adukkhamasukhaya vedanaya jananabhavo sukham, ajananabhavo dukkhanti attho. @Footnote: 1 cha.Ma. pariggahetva. evamuparipi 2 cha.Ma. vikappo

--------------------------------------------------------------------------------------------- page276.

Kim anusayo anusetiti katamo anusayo anuseti, appahinatthena sayito viya hotiti anusayapuccham pucchati. Na kho avuso visakha sabbaya sukhaya vedanaya raganusayo anusetiti na sabbaya sukhaya vedanaya raganusayo anuseti, na sabbaya sukhaya vedanaya so appahino, na sabbam sukhavedanam arabbha uppajjatiti attho. Esa nayo sabbattha. Kim pahatabbanti ayam pahanapuccha nama. Ragam tena pajahatiti ettha ekeneva byakaranena dve puccha vissajjeti, idha bhikkhu raganusayam vikkhambhetva pathamam jhanam samapajjati, jhanavikkhambhitam raganusayam tatha vikkhambhitameva katva vipassanam vaddhetva anagamimaggena samugghateti. So anagamimaggena pahinopi tathavikkhambhitattava pathamajjhane nanuseti nama. Tenaha "na tattha raganusayo anuseti"ti. Tadayatananti tam ayatanam, paramassasabhavena patitthanabhutam arahattanti attho. Iti anuttaresuti evam anuttara vimokkhati laddhaname arahatte. Piham upatthapayatoti patthanam thapentassa. 1- Uppajjati pihappaccaya domanassanti patthanaya thapanamulakam 2- domanassam uppajjati, tam panetam na patthanaya thapanamulakam 2- uppajjati, patthetva alabhantassa pana alabhamulakam uppajjamanam "uppajjati pihappaccaya"ti vuttam. Tattha kincapi domanassam nama ekantena akusalam, idam pana sevitabbam domanassam vattatiti vadanti. Yogino hi temasikam chamasikam navamasikam va patipadam ganhanti, tesu yo tantam patipadam gahetva antokalaparicchedeyeva arahattam papunissamiti ghatento vayamanto na sakkoti yathaparicchinnakalena papunitum, tassa balavadomanassam uppajjati, alindakavasimahapussattherassa 3- viya assudhara pavattanti. Thero kira ekunavisativassani gatapaccagatavattam pureti, tassa "imasmim vare arahattam ganhissami imasmim vare visuddhippavaranam pavaressami"ti manasam bandhitva samanadhammam karontasseva ekunavisativassani atikkantani, pavaranadivase agate therassa assupatena muttadivaso nama nahosi, visatime pana vasse arahattam papuni, @Footnote: 1 cha.Ma. patthapentassa 2 cha.Ma. patthapanamulakam 3 cha.Ma......phussattherassa

--------------------------------------------------------------------------------------------- page277.

Patigham tena pajahatiti ettha na domanasseneva patigham pajahati. Napi 1- patigheneva patighappahanam, na domanassena va domanassappahanam nama atthi. Ayam pana bhikkhu temasikadisu annataram patipadam gahetva iti patisancikkhati "passa bhikkhu, kim tuyham silena hinatthanam atthi, udahu viriyena, udahu pannaya, nanu te silam suparisuddham viriyam supaggahitam panna sura hutva vahati"ti. So evam patisancikkhitva "na idani puna imassa domanassassa uppajjitum dassami"ti viriyam galham 2- katva antotemase va antochamase va antonavamase va anagamimaggena patigham samugghateti, imina pariyayena patigheneva patigham domanasseneva domanassam pajahati nama. Na tattha patighanusayo anusetiti tattha evarupe domanasse patighanusayo nanuseti, na tam arabbha uppajjati, pahinova tattha patighanusayoti attho. Avijjam tena pajahatiti idha bhikkhu avijjanusayam vikkhambhetva catuttham jhanam samapajjati, jhanavikkhambhitam avijjanusayam tatha vikkhambhitameva katva vipassanam vaddhetva arahattamaggena samugghateti, so arahattamaggena pahinopi tatha vikkhambhitattava catutthajjhane nanuseti nama. Tenaha "na tattha avijjanusayo anuseti"ti. [466] Idani patibhagapuccham pucchanto sukhaya panayyetiadimaha. Tassa vissajjane yasma sukhassa dukkham, dukkhassa ca sukham paccanikam, tasma dvisu vedanasu visabhagapatibhago kathito. Upekkha pana andhakarabhibhuta duddipana, avijjapi tadisavati tenettha sabhagapatibhago kathito. Yattakesu pana thanesu avijja tamam karoti, tattakesu avijja tamam vinodetiti ettha 3- visabhagapatibhago kathito. Avijjaya kho avusoti ettha ubhopete dhamma anasava lokuttarati sabhagapatibhagova kathito. Vimuttiya kho avusoti ettha anasavatthena lokuttaratthena abyakatatthena ca sabhagapatibhagova kathito. Accayasiti ettha panham atikkamitva gatositi attho. Nasakkhi panhanam pariyantam gahetunti panhanam paricchedappamanam @Footnote: 1 cha.Ma. na hi 2 cha.Ma. dalham 3 cha.Ma. ettha-saddo na dissati

--------------------------------------------------------------------------------------------- page278.

Gahetum nasakkhi, appatibhagadhammassa patibhagam pucchi, nibbanam nametam appatibhagam, na sakka nilam va pitakam vati kenaci dhammena saddhim patibhagam katva dassetum, tanca tvam imina adhippayena pucchasiti attho. Ettavata cayam upasako yatha nama sattamaghare salakabhattam labhitva gato bhikkhu sattagharani atikkamitva 1- atthamassa dvare thito sabbanipi sattagehani viraddhova na annasi, evameva appatibhagadhammassa patibhagam pucchanto sabbasupi sattasu sappatibhagapucchasu viraddhova hotiti veditabbo. Nibbanogadhanti nibbanabbhantaram nibbanam anupavittham. Nibbanaparayananti nibbanam param ayanamassa para gati, na tato param gacchatiti attho. Nibbanam pariyosanam avasanam assati nibbanapariyosanam. [467] Panditati pandiccena samannagata, dhatukusala ayatanakusala paticcasamuppadakusala thanathanakusalati attho. Mahapannati mahante atthe mahante dhamme mahanta 2- niruttiyo mahantani patibhanani pariggahanasamatthaya pannaya samannagata. Yatha tam dhammadinnayati yatha dhammadinnaya bhikkhuniya byakatam, ahampi tam evameva byakareyyanti. Ettavata ca pana ayam suttanto jinabhasito nama jato, na savakabhasito. Yatha hi rajayuttehi likhitam pannam yava rajamuddikaya na lanchitam hoti na tava rajapannanti sankhayam gacchati, lanchitamattam pana rajapannam nama hoti, tatha "ahampi tam evameva byakareyyan"ti imaya jinavacanamuddikaya lanchitatta ayam suttanto ahaccavacanena jinabhasito nama jato, sesam sabbattha uttanamevati. Papancasudaniya majjhimanikayatthakathaya culavedallasuttavannana nitthita. --------------- @Footnote: 1 cha.Ma. atikkamma 2 Si. mahanti


             The Pali Atthakatha in Roman Book 8 page 263-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6750&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6750&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9420              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11084              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11084              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]