ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       4. Culavedallasuttavannana
    [460] Evamme sutanti culavedallasuttam. Tattha visakho upasakoti
visakhoti evamnamako upasako. Yena dhammadinnati yena dhammadinna nama bhikkhuni
tenupasankami. Ko panayam visakho? ka dhammadinna? kasma upasankamiti?
visakho nama dhammadinnaya gihikale gharasamiko. So yada bhagava sammasambodhim
Abhisambujjhitva pavattitavaradhammacakko yasadayo kulaputte vinetva 1- uruvelam
patva tattha jatilasahassam vinetva puranajatilehi khinasavabhikkhuhi saddhim rajagaham
gantva buddhadassanattham dvadasanahutaya parisaya saddhim agatassa bimbisaramaharajassa
dhammam desesi. Tada ranna saddhim agatesu dvadasanahutesu ekam
nahutam upasakattam pativedesi, ekadasanahutani sotapattiphale patitthahimsu saddhim
ranna bimbisarena. Ayam upasako tesam annataro, tehi saddhim pathamadassaneyeva
sotapattiphale patitthaya, puna ekadivasam dhammam sutva sakadagamiphalam patva,
tato aparabhagepi ekadivasam dhammam sutva anagamiphale patitthito. So anagami
hutva geham agacchanto yatha annesu divasesu ito cito ca olokento
sitam kurumano hasamano 2- agacchati, evam anagantva santindriyo santamanaso
hutva agamasi.
    Dhammadinna 3- sihapanjaram ugghatetva vithim olokayamana tassa
agamanakaranam 4- disva "kim nu kho etan"ti cintetva tassa paccuggamanam
kurumana sopanasise thatva olambanattham hattham pasaresi. Upasako attano
hattham saminjesi. Sa "patarasabhojanakale janissami"ti cintesi. Upasako
pubbe taya saddhim ekato bhunjati, tam divasam pana tam anavaloketva 5- yogavacarabhikkhu
viya ekakova bhunji. Sa "sayanakale 6- janissami"ti. Cintesi. Upasako tam divasam
sirigabbham na pavisi, annam gabbham patijaggapetva kappiyamancakam pannapetva
nipajji. Upasika "kim nu khvassa bahiddha patthana atthi, udahu kenacideva
paribhedakena bhikanno, udahu mayhameva koci doso atthi"ti balavadomanassa
hutva "ekam dve divase vasitakale sakka natun"ti tassa upatthanam gantva
vanditva atthasi.
    Upasako "kim dhammadinne akale agatasi"ti pucchi. Ama ayyaputta
agatamhi, na tvam yatha purano, 7- kim nu te bahiddha patthana atthiti.
@Footnote: 1 Si. vinento   2 cha.Ma. ayam patho na dissati   3 Ma. dhammadinnapi
@4 cha.Ma. agamanakaram  5 cha.Ma. anapaloketva    6 cha.Ma. sayanhakale
@7 Si. porano
Natthi dhammadinneti. Anno koci paribhedako atthiti. Ayampi natthiti. Evam sante
mayhameva koci doso bhavissatiti. Tuyhampi doso natthiti. Atha kasma maya saddhim
yathapakatiya allapasallapamattampi na karothati. So cintesi "ayam lokuttaradhammo
nama garubhariyo na pakasetabbo, sace kho panaham na kathessami, ayam hadayam
phaletva ettheva kalam kareyya"ti tassa anuggahanatthaya kathesi "dhammadinne
aham satthu dhammadesanam sutva lokuttaradhammam nama adhigato, tam adhigatassa evarupa
lokiyakiriya na vattati, yadi tvam icchasi, tava cattalisakotiyo mama cattalisakotiyoti
asitikotidhanam atthi, ettha issara hutva mama matitthane va bhaginitthane
va thatva vasa, taya dinnena bhattapindamattakena aham yapessami, athevam na
karosi, ime bhoge gahetva kulageham gaccha, athapi te bahiddha patthana
natthi, aham tam bhaginitthane va dhitutthane va thapetva posissami"ti.
    Sa cintesi "pakatipuriso evam vatta nama natthi, addha etena
lokuttaradhammo 1- patividdho, so pana dhammo kim puriseheva pativijjhitabbo 2-
udahu matugamopi pativijjhitum sakkoti"ti visakham etadavoca "kim nu kho eso
dhammo puriseheva labhitabbo, matugamenapi 3- sakka laddhun"ti. Kim vadesi
dhammadinne, ye patipannaka, te etassa dayada, yassa yassa upanissayo atthi, so so
etam patilabhatiti. Evam sante mayham pabbajjam anujanathati. Sadhu bhadde ahampi
tam etasmimyeva magge yojetukamo, manam pana te ajanamano na kathemiti tavadeva
bimbisarassa ranno santikam gantva vanditva atthasi,
    raja "kim gahapati akale agatosi"ti pucchi. Dhammadinna maharaja
pabbajissamiti vadatiti. Kim panassa laddhum vattatiti. Annam kinci natthi,
sovannasivikam deva laddhum vattati nagaram ca patijaggapetunti. Raja sovannasivikam datva
nagaram patijaggapesi. Visakho dhammadinnam gandhodakena nahapetva sabbalankarehi
alankarapetva sovannasivikaya nisidapetva natiganena parivaretva 4-
@Footnote: 1 cha.Ma. lokuttaravaradhammo          2 cha.Ma. patibujjhitabbo
@3 Ma. matugamena va             4 cha.Ma. parivarapetva
Gandhapupphadihi pujayamano nagaravasanam karonto viya bhikkhunupassayam gantva
"ayye 1- dhammadinnam pabbajetha"ti aha. Bhikkhuniyo "ekam va dve va dose
sahitum vattati gahapati"ti ahamsu. Natthayye 2- koci doso, saddhaya pabbajiti. 3-
Atheka byatta theri tacapancakakammatthanam acikkhitva kese oharetva
pabbajesi. Visakho "abhiramayye svakkhato dhammo"ti vanditva pakkami.
    Tassa pabbajitadivasato patthaya labhasakkaro uppajji, tena 4- palibuddha
samanadhammam katum okasam na labhati, athacariyupajjhayatheriyo gahetva janapadam
gantva atthattimsaya arammanesu cittarucitam kammatthanam kathapetva samanadhammam
katum araddha, abhiniharasampannatta pana naticiram kilamittha.
      Ito patthaya hi satasahassakappamatthake padumuttaro nama sattha loke
udapadi, tada esa ekasmim kule dasi hutva attano kese vikkinitva
sujatattherassa nama aggasavakassa danam datva patthanam akasi. Sa taya
patthanabhiniharasampattiya naticiram kilamittha, katipaheneva arahattam patva cintesi
"aham yenatthena sasane pabbajita, so matthakam patto, kim me janapadavasena,
mayham natakapi punnani karissanti, bhikkhunisamgho paccayehi na kilamissati, rajagaham
gacchami"ti bhikkhunisamgham gahetva rajagahameva agamasi. Visakho "dhammadinna kira
agata"ti sutva "pabbajitva na cirasseva janapadam gata, gantvapi na cirasseva
paccagata, kim nu kho bhavissati, gantva janissami"ti dutiyagamanena bhikkhunupassayam
agamasi. Tena vuttam "athakho visakho upasako yena dhammadinna bhikkhuni
tenupasankami"ti.
    Etadavocati etam sakkayotiadivacanam avoca. Kasma avocati? evam
Kirassa ahosi "ayye abhiramasi nabhiramasi"ti evam pucchanam nama na panditakiccam,
pancupadanakkhandhe upanetva panham pucchisami, panhabyakaranenevassa 5-
abhiratim va anabhiratim va janissamiti, tasma avoca. Tam sutvava dhammadinna
@Footnote: 1 cha.Ma. ayam patho na dissati     2 Si. na ayye   3 cha.Ma. pabbajatiti
@4 cha.Ma. teneva        5 cha.Ma. panhabyakaranena tassa
Avuso visakha aham acirapabbajita sakayam va parakayam va kuto janissamiti
va, anna theriyo upasankamitva pucchati va avatva upanikkhittam sampaticchamana
viya ekapasakaganthim mocenti viya gahanatthane hatthimaggam niharamana viya
khaggamukhena samuggam vivaramana viya patisambhidavisaye thatva panham vissajjamana
panca kho ime avuso visakha upadanakkhandhatiadimaha. Tattha pancati
gananaparicchedo. Upadanakkhandhati upadananam paccayabhuta khandhati evamadina
nayenettha upadanakkhandhatthakatha 1- vittharetva kathetabba. Sa panesa
visuddhimagge vittharita evati tattha vittharitanayeneva veditabba.
Sakkayasamudayadisupi yam vattabbam, tam hettha tattha tattha vuttameva.
    Idam pana catusaccabyakaranam sutva visakho theriya abhiratabhavam annasi.
Yo hi buddhasasane ukkanthito hoti anabhirato, so evam pucchitapucchitapanham
sandasena ekekam palitam ganhanto viya sinerupadato valukam uddharanto viya
vissajjetum na sakkoti. Yasma pana imani cattari saccani loke candimasuriya
viya buddhasasane pakatani, parisamajjhe gato hi bhagavapi mahatherapi saccaneva
pakasenti, bhikkhusamghopi pabbajitadivasato patthaya kulaputte cattari nama kim,
cattari ariyasaccaniti panham ugganhapeti. Ayanca dhammadinna upayakosalle
thita  pandita byatta nayam gahetva sutenapi kathetum samattha, tasma "na sakka
etissa ettavata saccanam patividdhabhavo natum, saccavinibbhogapanhabyakaranena
sakka natun"ti cintetva hettha kathitani dve saccani patinivattetva
gulham katva ganthipanham pucchissamiti pucchanto tamyeva nu kho ayyetiadimaha.
    Tassa vissajjane na kho avuso visakha tamyeva upadananti upadanassa
sankharakkhandhekadesabhavato na tamyeva upadanam te pancupadanakkhandha, napi
annatra pancahi upadanakkhandhehi upadanam, yadi hi tanneva siya, rupadisabhavampi
upadanam siya. Yadi annatra siya, parasamaye cittavippayutto anusayo viya
pannatti viya nibbanam viya ca khandhavinimuttam va siya. Chattho va khandho
@Footnote: 1 cha.Ma. upadanakkhandhakatha
Pannapetabbo bhaveyya, tasma evam byakasi. Tassa byakaranam sutva "adhigatapativedha
ayan"ti 1- visakho nitthamagamasi. Na hi sakka akhinasavena asambaddhena 2-
avittharayantena dipasahassam jalapentena 3- viya evarupo gulho paticchanno
tilakkhanahato gambhiro panho vissajjetum. 4- Nittham gantva pana "ayam dhammadinna
sasane laddhappatittha adhigatappatisambhida vesarajjappatta bhavamatthake thita
mahakhinasava, samattha mayham pucchitapanham kathetum, idani pana nam ovattikasaram
panham pucchissami"ti cintetva tam pucchanto katham panayyetiadimaha.
    [461] Tassa vissajjane assutavatiadi mulapariyaye vittharitameva.
Rupam attato samanupassatiti "idha ekacco rupam attato samanupassati. Yam rupam
so aham, yo aham tam rupanti rupanca attananca 5- advayam samanupassati, seyyathapi
nama telappadipassa jhayato ya acci so vanno, yo vanno sa acciti
accinca vannanca advayam samanupassati. Evameva idhekacco rupam attato .pe.
Advayam samanupassati"ti 6- evam rupam attati ditthivipassanaya passati. Rupavantam va
attananti arupam attati gahetva chayavantam rukkham viya tam attanam rupavantam
samanupassati. Attani va rupanti arupameva attati gahetva pupphasmim gandham viya
attani rupam samanupassati. Rupasmim va attananti arupameva attati gahetva
karandaya manim viya tam attanam rupasmim samanupassati. Vedanam attatotiadisupi
eseva nayo.
    Tattha rupam attato samanupassatiti suddharupameva attati kathitam, rupavantam
va attanam, attani va rupam, rupasmim va attanam. Vedanam attato, sannam,
sankhare, vinnanam attato samanupassatiti imesu sattasu thanesu arupam attati
kathitam. Vedanavantam va attanam, attani va vedanam, vedanaya va attananti
evam catusu khandhesu tinnam tinnam vasena dvadasasu thanesu ruparupamissako
atta kathito. Tattha rupam attato samanupassati, vedanam, sannam, sankhare, vinnanam
@Footnote: 1 cha.Ma. agatapativedha ayanti   2 Si. asamsappantena     3 cha.Ma. jalentena
@4 Si. vissajjetunti  5 cha.Ma. attanca   6 khu. pati. 31/313/207ditthikatha (sya)
Attato samanupassatiti imesu pancasu thanesu ucchedaditthi kathita, avasesesu
sassataditathiti evamettha pannarasa bhavaditthiyo panca vibhavaditthiyo honti. Na
rupam attatoti ettha rupam attati na samanupassati. Aniccam dukkham anattati
pana samanupassati. Na rupavantam attanam .pe. Na vinnanasmim attananti ime
pancakkhandhe kenaci pariyayena attato na samanupassati, sabbakarena pana
anicca dukkha anattati samanupassati.
    Ettavata theriya "evam kho avuso visakha sakkayaditthi hoti"ti evam
purimapanham vissajjentiya ettakena gamanam hoti, agamanam hoti, gamanagamanam
hoti, vattam vattatiti vattam matthakam papetva dassitam. Evam kho avuso visakha
sakkayaditthi na hotiti pacchimapanham vissajjentiya ettakena gamanam na hoti,
agamanam na hoti, gamanagamanam na hoti, vattam nama na vattatiti vivattam matthakam
papetva dassitam.
    [462] Katamo panayye ariyo atthangiko maggoti ayam panho theriya
patipucchitva vissajjetabbo bhaveyya "upasaka taya hettha maggo pucchito,
idha kasma maggameva pucchasi"ti. Sa pana attano byattataya pandiccena
tassa adhippayam sallakkhesi "imina upasakena hettha patipattivasena maggo
pucchito bhavissati, idha pana tam sankhatasankhatalokiyalokuttarasangahitasangahitavasena
pucchitukamo bhavissati"ti. Tasma apatipucchitvava yam yam pucchi, tam tam
vissajjesi. Tattha sankhatoti cetito kappito pakappito ayuhito kato nibbattito
samapajjantena samapajjitabbo. Tihi ca kho avuso visakha khandhehi ariyo
atthangiko maggo sangahitoti ettha yasma maggo sappadeso, tayo khandha
nippadesa, tasma ayam appadesatta nagaram viya rajjena nippadesehi tihi
khandhehi sangahito. Tattha sammavacadayo tayo silameva, tasma te sajatito
silakkhandhena sangahita. 1- Kincapi hi paliyam silakkhandheti bhummena viya niddeso
kato, attho pana karanavasena veditabbo. Sammavayamadisu pana tisu samadhi
@Footnote: 1 cha.Ma. sangahitati
Attano dhammataya arammane ekaggabhavena appetum na sakkoti. Viriye 1- pana
paggahakiccam sadhente 2- satiya ca apilapanakiccam sadhentiya laddhupakaro
hutva sakkoti.
    Tatrayam upama:- yatha hi "nakkhattam kilissama"ti uyyanam pavitthesu
tisu sahayesu eko supupphitam campakarukkham disva hattham ukkhipitvapi gahetum na
sakkuneyya, athassa dutiyo onamitva pitthim dadeyya, so tassa pitthiyam thatvapi
kampamano gahetum na sakkuneyya, athassa itaro amsakutam upanameyya, so ekassa
pitthiyam thatva ekassa amsakutam olubbha 3- yatharucim pupphani ocinitva
pilandhitva nakkhattam kileyya, evam sampadamidam datthabbam. Ekato uyyanam pavittha
tayo sahayaka viya hi ekato jata sammavayamadayo tayo dhamma, supupphitacampako
viya arammanam, hattham ukkhipitvapi gahetum asakkonto viya attano dhammataya
arammane ekaggabhavena appetum asakkonto samadhi, pitthim datva onatasahayo
viya sammavayamo, 4- amsakutam datva thitasahayo viya sati. Yatha tesu ekassa
pitthiyam thatva ekassa amsakutam olubbha itaro yatharucim puppham gahetum sakkoti,
evamevam viriye paggahakiccam sadhente satiya ca apilapanakiccam sadhentiya
laddhupakaro samadhi sakkoti arammane ekaggabhavena appetum, tasma
samadhiyevettha sajatito samadhikkhandhena sangahito. Sammavayamasatiyo 5- pana kiriyato
sangahita honti.
    Sammaditthisammasankappesupi panna attano dhammataya aniccam dukkha
anattati arammanam nicchetum na sakkoti, vitakke pana akotetva akotetva
dente sakkoti. Katham? yatha hi heranniko kahapanam hatthe thapetva sabbabhagesu 6-
oloketukamo samanopi na cakkhudaleneva parivattetum sakkoti, angulipabbehi
pana parivattetva ito cito ca oloketum sakkoti, evameva pana 7- panna attano
dhammataya aniccadivasena arammanam nicchetum na sakkoti, abhiniropanalakkhanena
@Footnote: 1 Ma. viriyena     2 Ma. sadhentena     3 Ma. olumbha   4 cha.Ma. vayamo
@5 cha.Ma. vayamasatiyo   6 Si. sabbabhage   7 cha.Ma. na
Pana ahananapariyahananarasena vitakkena akotentena viya parivattentena viya
ca adaya adaya dinnameva vinicchetum sakkoti. Tasma idhapi sammaditthiyeva
sajatito pannakkhandhena sangahita. Sammasankappo pana kiriyato sangahito
hoti. Iti imehi tihi khandhehi maggo sangaham gacchati. Tena vuttam "tihi ca
kho avuso visakha khandhehi ariyo atthangiko maggo sangahito"ti.
    Idani ekacittakkhanikam maggasamadhim sanimittam saparikkharam pucchanto katamo
panayyetiadimaha. Tassa vissajjane cattaro satipatthana maggakkhane
catukiccasadhanavasena uppanna sammasati, 1- sa sammasamadhissa 2- paccayatthena
nimittam. Cattaro sammappadhana catukiccasadhanavasena 3- uppannam viriyam, tam
parivaratthena parikkharo hoti. Tesamyeva dhammananti tesam maggasampayuttadhammanam.
Asevanatiadisu ekacittakkhanika asevanadayo vuttati.
    Vitandavadi pana "ekacittakkhaniko nama maggo natthi, `evam bhaveyya
satta vassani'ti hi vacanato satta vassani 4- maggabhavana hoti, kilesa pana
lahum chijjanta sattahi nanehi chijjanti"ti vadati. So "suttam ahara"ti
vattabbo. Addha annam apassanto "ya tesamyeva dhammanam asevana bhavana
bahulikamman"ti idameva suttam aharitva "annena cittena asevati, annena
bhaveti, annena bahulikaroti"ti vakkhati. Tato vattabbo "kim panidam suttam neyyattham
nitatthan"ti. Tato vakkhati "nitattham, yathasuttam tatheva attho"ti. Tassa idam uttaram.
Evam sante ekam cittam asevamanam uppannam, aparampi asevamanam, aparampi
asevamananti evam divasampi asevanava bhavissati, kuto bhavana, kuto bahulikammam.
Ekam va bhavayamanam uppannampi aparampi bhavayamanam aparampi bhavayamananti evam
divasam 5- bhavanava bhavissati, kuto asevana kuto bahulikammam. Ekam va bahulikarontam
uppannam, aparampi bahulikarontam, aparampi bahulikarontanti evam  divasam
bahulikammameva bhavissati kuto asevana, kuto bhavanati.
@Footnote: 1 cha.Ma. sati    2 cha.Ma. samadhissa      3 cha.Ma. catukiccasadhanavaseneva
@4 cha.Ma. sattapi vassani        5 cha.Ma. divasampi. evamuparipi
    Athava evam vadeyya "ekena cittena asevati, dvihi bhaveti, tihi
bahulikaroti. Dvihi va asevati, tihi bhaveti, ekena bahulikaroti. Tihi va
asevati, ekena bhaveti, dvihi bahulikaroti"ti. So vattabbo "masuttam me
laddhanti yam va tam va avaca, panham vissajjentena nama acariyassa santike
vasitva buddhavacanam ugganhitva attharasam viditva vattabbam hoti.
Ekacittakkhanikava ayam asevana, ekacittakkhanika bhavana, ekacittakkhanikam
bahulikammam. Khayagamilokuttaramaggo bahucittakkhaniko nama natthi,
`ekacittakkhanikoyeva'ti sannapetabbo. Sace sanjanati, sanjanatu, no ce
sanjanati, gaccha patova viharam pavisitva yagum pivahi"ti uyyojetabbo.
    [463] Kati panayye sankharati idha kim pucchati? ye sankhare nirodhetva
Nirodham samapajjati, te pucchissamiti pucchati. Tenevassa adhippayam natva theri
punnabhisankharadisu anekesu sankharesu vijjamanesupi kayasankharadayova acikkhanti
tayome avusotiadimaha. Tattha kayappatibaddhatta kayena sankhariyati kariyati
nibbattiyatiti kayasankharo. Vacam sankharoti karoti nibbattetiti vacisankharo, 1-
cittappatibaddhatta cittena sankhariyati kariyati nibbattiyatiti cittasankharo. Katamo
panayyeti idha kim pucchati? ime sankhara annamannamissa alulita avibhuta
duddipana. Tathahi kayadvare adanagahanamuccanacopanani papetva uppanna
attha kamavacarakusalacetana dvadasa akusalacetanati evam kusalakusala visati
cetanapi assasapassasapi kayasankharotveva vuccanti. Vacidvare hanusamcopanam
vacibhedam papetva uppanna vuttappakarava visati cetanapi vitakkavicarapi
vacisankharotveva vuccanti. Kayavacidvaresu copanam appatva 2- raho nisinnassa
cintayato uppanna kusalakusala ekunatimsa cetanapi sanna ca vedana cati
ime dve dhammapi cittasankharotveva vuccanti. Evam ime sankhara
annamannamissa alulita avibhuta duddipana, te pakate vibhute katva
kathapessamiti pucchati.
@Footnote: 1 Si. vacipatibaddhatta vacaya sankhariyati nibbattiyatiti vacisankharo
@2 cha.Ma. apatta
    Kasma panayyeti idha kayasankharadinamassa padattham pucchati. Tassa
vissajjane kayappatibaddhati kayanissita, kaye sati honti, asati na honti.
Cittappatibaddhati cittanissita. Citte sati honti, asati na honti.
    [464] Idani kim nu kho esa sannavedayitanirodham valanjeti, na
valanjeti. Cinnavasi va tattha no cinnavasiti jananattham pucchanto katham panayye
sannavedayitanirodhasamapatti hotitiadimaha. Tassa vissajjane samapajjissanti
va samapajjamiti va padadvayena nevasannanasannayatanasamapattikalo kathito.
Samapannoti padena antonirodho. Tatha purimehi dvihi padehi sacittakakalo
kathito, pacchimena acittakakalo. Pubbeva tatha cittam bhavitam hotiti
nirodhasamapattito pubbe addhanaparicchedakaleyeva ettakam kalam acittako bhavissamiti
addhanaparicchedacittam bhavitam hoti. Yam tam tathattaya upanetiti yam evam bhavitam
cittam, tam puggalam tathattaya acittakabhavaya upaneti.
    Pathamam nirujjhati vacisankharoti sesasankharehi pathamam dutiyajjhaneyeva nirujjhati.
Tato kayasankharoti tato param kayasankharo catutthajjhane nirujjhati. Tato
cittasankharoti tato param cittasankharo antonirodhe nirujjhati. Vutthahissanti va
vutthahamiti va padadvayena antonirodhakalo kathito. Vutthitoti padena
phalasamapattikalo. Tatha purimehi dvihi padehi acittakakalo kathito, pacchimena
sacittakakalo. Pubbeva tatha cittam bhavitam hotiti nirodhasamapattito pubbe
addhanaparicchedakaleyeva ettakam kalam acittako hutva tato param sacittako
bhavissamiti addhanaparicchedacittam bhavitam hoti. Yam tam tathattaya upanetiti yam
evam bhavitam cittam, tam puggalam tathattaya sacittakabhavaya upaneti. Iti hettha
nirodhasamapajjanakakalo kathito. 1- Idha nirodhavutthanakalo.
    Idani nirodhakatham kathetum varoti nirodhakatha kathetabba siya, sa panesa
"dvihi balehi samannagatatta tayo ca sankharanam patipassaddhiya solasahi
@Footnote: 1 cha.Ma. gahito
Nanacariyahi navahi samadhicariyahi vasibhavita panna nirodhasamapattiya nanan"ti
matikam thapetva sabbakarena visuddhimagge kathita, tasma tattha kathitanayeneva
gahetabba. Ko panayam nirodho nama? catunnam khandhanam patisankhaappavatti.
Atha kimatthametam samapajjantiti. Sankharanam pavatte ukkanthita sattaham acittaka
hutva sukham viharissama, ditthadhammanibbanam nametam, yadidam nirodhanti etadattham
samapajjanti.
    Pathamam uppajjati cittasankharoti nirodha vutthahantassa hi phalasamapatticittam
pathamam uppajjati, tamsampayuttam sannanca vedananca sandhaya "pathamam uppajjati
cittasankharo"ti aha. Tato kayasankharoti tato param bhavangasamaye kayasankharo
uppajjati. Kim pana phalasamapatti assasapassase na samutthapetiti. Samutthapeti.
Imassa pana catutthajjhanika phalasamapatti, sa na samutthapetiti, kim va etena
phalasamapatti pathamajjhanika va hotu, dutiyatatiyacatutthajjhanika va, santaya
samapattiya vutthitassa bhikkhuno assasapassasa abboharika honti. Tesam
abboharikabhavo sanjivattheravatthuna veditabbo, sanjivattherassa hi samapattito
vutthaya kimsukapupphasadise vitacchitangare 1- maddamanassa gacchato civare amsumattampi
na jhayi, usumakaramattampi nahosi, samapattiphalam 2- nametanti vadanti, evameva
santaya samapattiya vutthitassa bhikkhuno assasapassasa abboharika hontiti 3-
bhavangasamayenevetam kathitanti veditabbam.
    Tato vacisankharoti tato param kiriyamayappavattavalanjanakale vacisankharo
uppajjati. Kim bhavangam vitakkavicare na samutthapetiti? samutthapeti. Tamsamutthana
pana vitakkavicara vacam abhisankhatum na sakkontiti kiriyamayappavattavalanjanakalenevetam
kathitam. Sunnato phassotiadayo sagunenapi arammanenapi kathetabba. Sagunena
tava sunnata nama phalasamapatti, taya sahajatam phassam sandhaya sunnato phassoti
vuttam. Animittappanihitesupi eseva nayo. Arammanena pana nibbanam ragadihi
sunnatta sunnam nama, raganimittadinam abhava animittam, ragadosamohappanidhinam
@Footnote: 1 cha.Ma. vitacchitangare    2 Si. samapattibalam    3 Si. honti
Abhava appanihitam. Sunnatam nibbanam arammanam katva uppannaphalasamapattiyam
phasso sunnato nama, animittappanihitesupi eseva nayo.
    Apara agamaniyakatha nama hoti, sunnata animitta appanihitati hi
vipassanapi vuccati. Tattha yo bhikkhu sankhare aniccato pariggahitva 1- aniccato
disva aniccato vutthasi, tassa vutthanagaminivipassana animitta nama hoti. Yo
dukkhato pariggahitva dukkhato disva dukkhato vutthati, tassa appanihita nama.
Yo anattato pariggahitva anattato disva anattato vutthasi, tassa sunnata
nama. Tattha animittavipassanaya maggo animitto nama. Animittamaggassa phalam
animittam nama. Animittaphalasamapattisahajate phasse phusante animitto phusso
phusatiti vuccati. Appanihitasunnatesupi eseva nayo. Agamaniyena kathite pana
sunnato va phasso animitto va phasso appanihito va phassoti vikappam 2-
apajjeyya, tasma sagunena ceva arammanena ca kathetabba. Evam hi tayo
phassa phusantiti sameti.
    Vivekaninnantiadisu nibbanam viveko nama, tasmim viveke ninnam onatanti
vivekaninnam. Annato agantva yena viveko tena vankam viya hutva thitanti
vivekaponam. Yena viveko, tena patamanam viya thitanti vivekapabbharam.
    [465] Idani ya vedana nirodhetva nirodhasamapattim samapajjati,
ta pucchissamiti pucchanto kati panayye vedanatiadimaha. Kayikam vatiadisu
pancadvarikam sukham kayikam nama, manodvarikam cetasikam namati veditabbam. Tattha
sukhanti sabhavaniddeso. Satanti tasseva madhurabhavadipakam vevacanam. Vedayitanti
vedayitabhavadipakam sabbavedananam sadharanavacanam. Sesapadesupi eseva nayo. Thitisukha
viparinamadukkhatiadisu sukhaya vedanaya atthibhavo sukham, natthibhavo dukkham. Dukkhaya
vedanaya atthibhavo dukkham, natthibhavo sukham. Adukkhamasukhaya vedanaya jananabhavo
sukham, ajananabhavo dukkhanti attho.
@Footnote: 1 cha.Ma. pariggahetva. evamuparipi          2 cha.Ma. vikappo
    Kim anusayo anusetiti katamo anusayo anuseti, appahinatthena sayito
viya hotiti anusayapuccham pucchati. Na kho avuso visakha sabbaya sukhaya vedanaya
raganusayo anusetiti na sabbaya sukhaya vedanaya raganusayo anuseti, na
sabbaya sukhaya vedanaya so appahino, na sabbam sukhavedanam arabbha uppajjatiti
attho. Esa nayo sabbattha. Kim pahatabbanti ayam pahanapuccha nama.
    Ragam tena pajahatiti ettha ekeneva byakaranena dve puccha vissajjeti,
idha bhikkhu raganusayam vikkhambhetva pathamam jhanam samapajjati, jhanavikkhambhitam
raganusayam tatha vikkhambhitameva katva vipassanam vaddhetva anagamimaggena
samugghateti. So anagamimaggena pahinopi tathavikkhambhitattava pathamajjhane
nanuseti nama. Tenaha "na tattha raganusayo anuseti"ti. Tadayatananti tam
ayatanam, paramassasabhavena patitthanabhutam arahattanti attho. Iti anuttaresuti
evam anuttara vimokkhati laddhaname arahatte. Piham upatthapayatoti patthanam
thapentassa. 1- Uppajjati pihappaccaya domanassanti patthanaya thapanamulakam 2-
domanassam  uppajjati, tam panetam na patthanaya thapanamulakam 2- uppajjati, patthetva
alabhantassa pana alabhamulakam uppajjamanam "uppajjati pihappaccaya"ti vuttam.
Tattha kincapi domanassam nama ekantena akusalam, idam pana sevitabbam domanassam
vattatiti vadanti. Yogino hi temasikam chamasikam navamasikam va patipadam
ganhanti, tesu yo tantam patipadam gahetva antokalaparicchedeyeva arahattam
papunissamiti ghatento vayamanto na sakkoti yathaparicchinnakalena papunitum,
tassa balavadomanassam uppajjati, alindakavasimahapussattherassa 3- viya assudhara
pavattanti. Thero kira ekunavisativassani gatapaccagatavattam pureti, tassa "imasmim
vare arahattam ganhissami imasmim vare visuddhippavaranam pavaressami"ti manasam
bandhitva samanadhammam karontasseva ekunavisativassani atikkantani, pavaranadivase
agate therassa assupatena muttadivaso nama nahosi, visatime pana vasse
arahattam papuni,
@Footnote: 1 cha.Ma. patthapentassa   2 cha.Ma. patthapanamulakam    3 cha.Ma......phussattherassa
    Patigham tena pajahatiti ettha na domanasseneva patigham pajahati. Napi 1-
patigheneva patighappahanam, na domanassena va domanassappahanam nama atthi.
Ayam pana bhikkhu temasikadisu annataram patipadam gahetva iti patisancikkhati
"passa bhikkhu, kim tuyham silena hinatthanam atthi, udahu viriyena, udahu
pannaya, nanu te silam suparisuddham viriyam supaggahitam panna sura hutva vahati"ti.
So evam patisancikkhitva "na idani puna imassa domanassassa uppajjitum
dassami"ti viriyam galham 2- katva antotemase va antochamase va
antonavamase va anagamimaggena patigham samugghateti, imina pariyayena patigheneva
patigham domanasseneva domanassam pajahati nama.
    Na tattha patighanusayo anusetiti tattha evarupe domanasse patighanusayo
nanuseti, na tam arabbha uppajjati, pahinova tattha patighanusayoti attho.
Avijjam tena pajahatiti idha bhikkhu avijjanusayam vikkhambhetva catuttham jhanam
samapajjati, jhanavikkhambhitam avijjanusayam tatha vikkhambhitameva katva vipassanam
vaddhetva arahattamaggena samugghateti, so arahattamaggena pahinopi tatha
vikkhambhitattava catutthajjhane nanuseti nama. Tenaha "na tattha avijjanusayo
anuseti"ti.
    [466] Idani patibhagapuccham pucchanto sukhaya panayyetiadimaha. Tassa
vissajjane yasma sukhassa dukkham, dukkhassa ca sukham paccanikam, tasma dvisu
vedanasu visabhagapatibhago kathito. Upekkha pana andhakarabhibhuta duddipana,
avijjapi tadisavati tenettha sabhagapatibhago kathito. Yattakesu pana thanesu
avijja tamam karoti, tattakesu avijja tamam vinodetiti ettha 3- visabhagapatibhago
kathito. Avijjaya kho avusoti ettha ubhopete dhamma anasava lokuttarati
sabhagapatibhagova kathito. Vimuttiya kho avusoti ettha anasavatthena lokuttaratthena
abyakatatthena ca sabhagapatibhagova kathito. Accayasiti ettha panham atikkamitva
gatositi attho. Nasakkhi panhanam pariyantam gahetunti panhanam paricchedappamanam
@Footnote: 1 cha.Ma. na hi   2 cha.Ma. dalham       3 cha.Ma. ettha-saddo na dissati
Gahetum nasakkhi, appatibhagadhammassa patibhagam pucchi, nibbanam nametam appatibhagam,
na sakka nilam va pitakam vati kenaci dhammena saddhim patibhagam katva dassetum,
tanca tvam imina adhippayena pucchasiti attho.
    Ettavata cayam upasako yatha nama sattamaghare salakabhattam labhitva
gato bhikkhu sattagharani atikkamitva 1- atthamassa dvare thito sabbanipi
sattagehani viraddhova na annasi, evameva appatibhagadhammassa patibhagam
pucchanto sabbasupi sattasu sappatibhagapucchasu viraddhova hotiti veditabbo.
Nibbanogadhanti nibbanabbhantaram nibbanam anupavittham. Nibbanaparayananti
nibbanam param ayanamassa para gati, na tato param gacchatiti attho. Nibbanam
pariyosanam avasanam assati nibbanapariyosanam.
    [467] Panditati pandiccena samannagata, dhatukusala ayatanakusala
paticcasamuppadakusala thanathanakusalati attho. Mahapannati mahante atthe
mahante dhamme mahanta 2- niruttiyo mahantani patibhanani pariggahanasamatthaya
pannaya samannagata. Yatha tam dhammadinnayati yatha dhammadinnaya bhikkhuniya
byakatam, ahampi tam evameva byakareyyanti. Ettavata ca pana ayam suttanto
jinabhasito nama jato, na savakabhasito. Yatha hi rajayuttehi likhitam pannam
yava rajamuddikaya na lanchitam hoti na tava rajapannanti sankhayam gacchati,
lanchitamattam pana rajapannam nama hoti, tatha "ahampi tam evameva byakareyyan"ti
imaya jinavacanamuddikaya lanchitatta ayam suttanto ahaccavacanena jinabhasito
nama jato, sesam sabbattha uttanamevati.
                    Papancasudaniya majjhimanikayatthakathaya
                     culavedallasuttavannana nitthita.
                         ---------------
@Footnote: 1 cha.Ma. atikkamma       2 Si. mahanti



             The Pali Atthakatha in Roman Book 8 page 263-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6750&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6750&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=505              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9420              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=11084              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=11084              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]