ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page250.

Iti paṭisambhidāppattānaṃ agge ṭhapito mahākoṭṭhitatthero lokiyadhammaṃ pucchanto cittaṃ jeṭṭhakaṃ cittaṃ pubbaṅgamaṃ katvā pucchi, lokuttaradhammaṃ pucchanto paññaṃ jeṭṭhakaṃ paññaṃ pubbaṅgamaṃ katvā pucchi, dhammasenāpati- sāriputtattheropi tatheva vissajjesīti. Yañcāvuso 1- pajānātīti yaṃ catusaccadhammaṃ idaṃ dukkhantiādinā nayena maggapaññā pajānāti. Taṃ vijānātīti maggaviññāṇaṃpi tatheva taṃ vijānāti. Yaṃ vijānātīti yaṃ saṅkhāragataṃ aniccantiādinā nayena vipassanāviññāṇaṃ vijānāti. Taṃ pajānātīti vipassanāpaññāpi tatheva taṃ pajānāti. Tasmā ime dhammāti tena kāraṇena ime dhammā. Saṃsaṭṭhāti ekuppādaekanirodhaekavatthukaekārammaṇatāya saṃsaṭṭhā. Paññā bhāvetabbāti idaṃ maggapaññaṃ sandhāya vuttaṃ, taṃsampayuttaṃ pana viññāṇaṃ tāya saddhiṃ bhāvetabbameva hoti. Viññāṇaṃ pariññeyyanti idaṃ vipassanāviññāṇaṃ sandhāya vuttaṃ, taṃsampayuttā pana paññā tena saddhiṃ parijānitabbāva hoti. [450] Vedanā vedanāti idaṃ kasmā pucchati? vedanālakkhaṇaṃ pucchissāmīti Pucchati. Evaṃ santepi tebhūmikasammasanavicāravedanāva 2- adhippetāti sallakkhetabbā. Sukhampi vedetīti sukhaṃ ārammaṇaṃ vedeti anubhavati. Parato padadvayepi eseva nayo. "rūpañca hidaṃ mahāli ekantadukkhaṃ abhavissa, dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena, nayidaṃ sattā rūpasmiṃ sārajjeyyuṃ. Yasmā ca kho mahāli rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena, tasmā sattā rūpasmiṃ sārajjanti, sārāgā saṃyujjanti, saṃyogā saṅkilissanti. Vedanā ca hidaṃ, .pe. Saññā .pe. Saṅkhārā .pe. Viññāṇañca hidaṃ mahāli ekantadukkhaṃ abhavissa .pe. Saṅkilissantī"ti 3- iminā hi 4- mahālisuttapariyāyena idha ārammaṇaṃ sukhaṃ dukkhamadukkhamasukhanti kathitaṃ. Apica purimasukhaṃ vedanaṃ ārammaṇaṃ katvā aparā sukhā @Footnote: 1 cha.Ma. yaṃ hāvuso 2 Sī. tebhūmakasammasanavāre vedanā @3 saṃ. khandha. 17/10/57 mahālisutta 4 Sī.,i. imināpi

--------------------------------------------------------------------------------------------- page251.

Vedanā vedeti, purimaṃ dukkhaṃ vedanaṃ ārammaṇaṃ katvā aparā dukkhā vedanā vedeti, purimaṃ adukkhamasukhaṃ vedanaṃ ārammaṇaṃ katvā aparā adukkhamasukhā vedanā vedetīti evaṃ cettha 1- attho daṭṭhabbo. Vedanāyeva hi vedeti, na añño koci veditā nāma atthīti vuttametaṃ. Saññā saññāti idha kiṃ pucchati? saññāya 2- lakkhaṇaṃ. Kiṃ sabbatthakasaññāyāti? Saññāya 2- lakkhaṇantipi sabbatthakasaññāya lakkhaṇantipi ekamevetaṃ, evaṃ santepi tebhūmikasammasanavicārasaññāva 3- adhippetāti sallakkhetabbā. Nīlakampi sañjānātīti nīlapupphe vā vatthe vā parikmamaṃ katvā upacāraṃ vā appanaṃ vā pāpento pajānāti. 4- Imasmiṃ hi atthe parikammasaññāpi upacārasaññāpi appanāsaññāpi vaṭṭati, nīle nīlanti uppajjanasaññāpi vaṭṭatiyeva. Pītakādīsupi eseva nayo. Yā cāvuso vedanāti ettha vedanā saññā viññāṇanti imāni tīṇi gahetvā paññā kasmā na gahitāti? asabbasaṅgāhikattā. Paññāya hi gahitāya paññāsampayuttavedanādayo 5- labbhanti, no vippayuttā. Taṃ pana agahetvā imesu gahitesu paññāsampayuttā ca vippayuttā ca antamaso dve pañcaviññāṇa- dhammāpi labbhanti. Yathā hi tayo purisā suttaṃ suttanti vadeyyuṃ, catuttho ratanāvutasuttanti. Tesu purimā tayo takkagataṃpi paritakkādigataṃpi 6- yaṅkiñci bahusuttaṃ labhanti antamaso makkaṭasuttaṃpi. Ratanāvutasuttaṃpi pariyesanto mandaṃ labhati, evaṃ sampadamidaṃ veditabbaṃ. Heṭṭhato vā paññā viññāṇena saddhiṃ sampayogaṃ 7- labhitvā visaṭṭhāti visaṭṭhattā ca 7- idha na gahitāti vadanti. Yañcāvuso 8- vedetīti yaṃ ārammaṇaṃ vedanā vedeti, saññāpi tadeva sañjānāti. Yaṃ sañjānātīti yaṃ ārammaṇaṃ saññā sañjānāti, viññāṇaṃpi tadeva vijānātīti attho. Idāni sañjānāti vijānāti pajānātīti ettha visesāviseso 9- veditabbo. Tattha upasaggamattameva viseso, jānātīti padaṃ pana aviseso. Tassāpi jānanatthe @Footnote: 1 cha.Ma. evamettha 2 cha.Ma. sabbasaññāya 3 cha.Ma....cārasaññāva @4 cha.Ma. sañjānāti 5 cha.Ma. paññāya sampayuttāva vedanāyo 6 cha.Ma. paṭivaṭṭakādigatampi @7-7 cha.Ma. labhāpitā visaṭṭhattāva 8 cha.Ma. yaṃ hāvuso 9 cha.Ma. viseso

--------------------------------------------------------------------------------------------- page252.

Viseso veditabbo. Saññā hi nīlādivasena ārammaṇaṃ sañjānanamattameva, aniccaṃ dukkhamanattāti lakkhaṇapaṭivedhaṃ pāpetuṃ na sakkoti. Viññāṇaṃ nīlādivasena ārammaṇaṃ ceva vijānāti, 1- aniccādilakkhaṇapaṭivedhañca pāpeti, ussakkitvā pana maggapātubhāvaṃ pāpetuṃ na sakkoti. Paññā nīlādivasena ārammaṇaṃpi sañjānāti, aniccādivasena lakkhaṇapaṭivedhaṃpi pāpeti, ussakkitvā maggapātubhāvaṃ pāpetuṃpi sakkoti. Yathā hi heraññikaphalake kahāpaṇarāsimhi kate ajātabuddhidārako gāmikapuriso mahāheraññikoti tīsu janesu oloketvā ṭhitesu ajātabuddhidārako kahāpaṇānaṃ cittavicittacaturassamaṇḍalabhedameva 2- jānāti, idaṃ manussānaṃ upabhogaparibhogaṃ ratanasammatanti na jānāti. Gāmikapuriso vicittādibhāvaṃ ca 3- jānāti manussānaṃ upabhogaparibhogaratanasammatabhāvaṃ ca. "ayaṃ kūṭo 4- ayaṃ accheko ayaṃ pharuso 4- ayaṃ saṇho"ti pana na jānāti. Mahāheraññiko cittādibhāvaṃpi ratanasammatabhāvaṃpi kūṭādibhāvaṃpi jānāti, jānanto ca pana naṃ rūpaṃ disvāpi jānāti, ākoṭitassa saddaṃ sutvāpi, gandhaṃ ghāyitvāpi, rasaṃ sāyitvāpi, hatthena garulahubhāvaṃ upadhāretvāpi asukagāme katotipi jānāti, asukanigame asukanagare asukajātassare 5- asukapabbatacchāyāya asukanadītīre katotipi, asukācariyena katotipi jānāti. Evameva saññā ajātabuddhidārakassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇamattameva sañjānāti. Viññāṇaṃ gāmikapurisassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇaṃpi sañjānāti, aniccādivasena lakkhaṇapaṭivedhaṃpi pāpeti. Paññā mahāheraññikassa kahāpaṇadassanaṃ viya nīlādivasena ārammaṇaṃpi sañjānāti, aniccādivasena lakkhaṇapaṭivedhaṃpi pāpeti, ussakkitvā maggapātubhāvaṃpi pāpeti, so pana nesaṃ viseso duppaṭivijjho. Tenāha āyasmā nāgaseno "dukkaraṃ mahārāja bhagavatā katanti, kiṃ bhante nāgasena bhagavatā dukkaraṃ katanti. Dukkaraṃ mahārāja bhagavatā kataṃ. Imesaṃ @Footnote: 1 cha.Ma. sañjānāti 2 cha.Ma....maṇḍalabhāvameva 3 cha.Ma. cittādibhāvaṃ ceva @4-4 cha.Ma. ayaṃ cheko ayaṃ karato 5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page253.

Arūpīnaṃ cittacetasikānaṃ dhammānaṃ ekārammaṇe pavattamānānaṃ vavatthānaṃ akkhātaṃ, ayaṃ phasso, ayaṃ vedanā, ayaṃ saññā, ayaṃ cetanā, idaṃ cittan"ti. 1- Yathā hi tilatelaṃ, sāsapatelaṃ, madhukatelaṃ, eraṇḍakatelaṃ, vasātelanti imāni pañca telāni ekacāṭiyaṃ pakkhipitvā divasaṃ yamakamanthehi manthetvā tato idaṃ tilatelaṃ, idaṃ sāsapatelanti ekekassa pāṭiyekkaṃ uddharaṇaṃ nāma dukkaraṃ, idaṃ tato dukkarataraṃ. Bhagavā pana sabbaññutañāṇassa supaṭividdhattā dhammissaro dhammarājā imesaṃ arūpīnaṃ dhammānaṃ ekārammaṇe vattamānānaṃ vavatthānaṃ akkhāsi. Pañcannaṃ mahānadīnaṃ samuddaṃ paviṭṭhaṭṭhāne "idaṃ gaṅgāya udakaṃ idaṃ yamunāyā"ti evaṃ pāṭiyekkaṃ udakauddharaṇenāpi ayamattho veditabbo. [451] Nissaṭṭhenāti nissaṭena pariccattena vā. Tattha nissaṭenāti atthe sati pañcahi indriyehīti nissakkavacanaṃ. Pariccattenāti atthe sati karaṇavacanaṃ veditabbaṃ. Idaṃ vuttaṃ hoti:- pañcahi indriyehi nissaritvā manodvāre pavattena pañcahi vā indriyehi tassa vatthubhāvaṃ anupagamanatāya pariccattenāti. Parisuddhenāti nirupakkilesena. Manoviññāṇenāti rūpāvacaracatutthajjhānacittena. Kiṃ neyyanti kiṃ jānitabbaṃ, "yaṅkiñci neyyaṃ nāma atthi dhamman"tiādīsu 2- hi jānitabbaṃ neyyanti vuttaṃ. Ākāsānañcāyatanaṃ neyyanti kathaṃ rūpāvacara- catutthajjhānacittena arūpāvacarasamāpatti neyyāti? rūpāvacaracatutthajjhāne ṭhitena arūpāvacarasamāpattiṃ nibbattetuṃ sakkā hoti. Ettha ṭhitassa hi sā ijjhati, tasmā "ākāsānañcāyatanaṃ neyyan"tiādimāha. Atha nevasaññānāsaññāyatanaṃ kasmā na vuttanti? pāṭiyekkaṃ abhinivesābhāvato. Tattha hi kalāpato nayato sammasanaṃ labhati, 3- dhammasenāpatisadisassāpi hi bhikkhuno pāṭiekkaṃ 4- abhiniveso na jāyati, tasmā theropi "evaṃ kirīme 5- dhammā ahutvā sambhonti, hutvā paṭiventī"ti 6- kalāpato nayato sammasitvā vissajjesīti. Bhagavā pana sabbaññutañāṇassa hatthagatattā nevasaññānāsaññāyatanasamāpattiyaṃpi paropaṇṇāsadhamme @Footnote: 1 khu. milinda. 16/94 (bamḗā) 2 khu. mahā. 29/320/217 (syā) 3 cha.Ma. labbhati @4 cha.Ma. pāṭiyekkaṃ 5 cha.Ma. kirame 6 Ma. upari. 14/94/48 anupadasutta

--------------------------------------------------------------------------------------------- page254.

Pāṭiekkaṃ aṅguddhāreneva uddharitvā "yāvatā saññāsamāpattiyo, tāvatā aññāpaṭivedho"ti āha. Paññācakkhunā pajānātīti dassanaparināyakaṭṭhena cakkhubhūtāya paññāya pajānāti. Tattha dve paññā samādhipaññā vipassanāpaññā ca. Samādhipaññāya kiccato asammohato ca pajānāti. Vipassanāpaññāya lakkhaṇapaṭivedhena ārammaṇato jānanaṃ kathitaṃ. Kimatthiyāti ko etissā attho. Abhiññatthātiādīsu abhiññeyyadhamme abhijānātīti abhiññatthā. Pariññeyye dhamme parijānātīti pariññatthā. Pahātabbe dhamme pajahatīti pahānatthā. Sā panesā lokiyāpi abhiññatthā ca pariññatthā ca vikkhambhanato pahānatthā. Lokuttarāpi abhiññatthā ca pariññatthā ca samucchedato pahānatthā. Tattha lokiyā kiccato ca asammohato ca pajānāti, lokuttarā asammohato. [452] Sammādiṭṭhiyā upādāyāti vipassanāsammādiṭṭhiyā ca maggasammādiṭṭhiyā ca. Parato ca ghosoti sappāyadhammassavanaṃ. Yoniso ca manasikāroti attano upāyamanasikāro tattha sāvakesupi dhammasenāpatino dve paccayā laddhuṃ vaṭṭantiyeva. Thero hi kappasatasahassādhikaṃ ekaṃ asaṅkheyyaṃ pāramiyo pūretvāpi attano dhammatāya aṇumattampi kilesaṃ pajahituṃ nāsakkhi. "ye dhammā hetuppabhavā"ti 1- assajittherato imaṃ gāthaṃ sutvāvassa paṭivedho jāto. Paccekabuddhānampana sabbaññūbuddhānañca paratoghosakammaṃ natthi, yonisomanasikārasmiṃyeva ṭhatvā paccekabodhiñca sabbaññutañāṇañca nibbattenti. Anuggahitāti laddhūpakāRā. Sammādiṭaṭhīti arahattamaggasammādiṭṭhi. Phalakkhaṇe nibbattā cetovimuttiphalaṃ assāti cetovimuttiphalā. Tadeva cetovimuttisaṅkhātaṃ phalaṃ ānisaṃso assāti cetovimuttiphalānisaṃsā. Dutiyapadepi eseva nayo. Ettha ca catutthaphalaṃ 2- paññāvimutti nāma avasesā dhammā cetovimuttīti veditabbā. Sīlānuggahitātiādīsu sīlanti catuppārisuddhisīlaṃ. Sutanti sappāyadhammassavanaṃ. Sākacchāti kammaṭṭhāne khalanapakkhalanacchedakathā. Samathoti vipassanāpādakā aṭṭhasamāpattiyo. @Footnote: 1 vinaYu. mahā. 4/60/52 2 cha.Ma. catutthaphalapaññā

--------------------------------------------------------------------------------------------- page255.

Vipassanāti sattavidhā anupassanā. Catuppārisuddhisīlaṃ hi pūrentassa, sappāyadhammassavanaṃ suṇantassa, kammaṭṭhāne khalanapakkhalanaṃ chindantassa, vipassanāpādakāsu aṭṭhasamāpattīsu kammaṃ karontassa, sattavidhaṃ anupassanaṃ bhāventassa arahattamaggo uppajjitvā phalaṃ deti, yathā hi madhuraṃ ambapakkaṃ paribhuñjitukāmo ambapotakassa samantā udakakoṭṭhakaṃ thiraṃ katvā bandhati. Ghaṭaṃ gahetvā kālena kālaṃ udakaṃ āsiñcati. Udakassa anikkhamanatthaṃ mariyādaṃ thiraṃ karoti. Yā hoti samīpe valli vā sukkhadaṇḍako vā kipillikapuṭo vā makkaṭakajālaṃ vā, taṃ apaneti. Khaṇittiṃ gahetvā kālena kālaṃ mūlāni parikhanati. 1- Evamassa appamattassa imāni pañca kāraṇāni karoto so ambo vaḍḍhitvā phalaṃ deti. Evaṃ sampadamidaṃ veditabbaṃ. Rukkhassa samantato koṭṭhakabandhanaṃ viya hi catuppārisuddhisīlaṃ 2- daṭṭhabbaṃ, kālena kālaṃ udakasiñcanaṃ viya dhammassavanaṃ, mariyādāya thirabhāvakaraṇaṃ viya samatho, samīpe valliādinīharaṇaṃ viya 3- kammaṭṭhāne khalanapakkhalanacchedanaṃ, kālena kālaṃ khaṇittiṃ gahetvā mūlakhananaṃ 4- viya sattannaṃ anupassanānaṃ bhāvanā, tehi pañcahi kāraṇehi anuggahitassa ambarukkhassa madhuraphaladānakālo viya imassa bhikkhuno imehi pañcahi dhammehi anuggahitāya sammādiṭṭhiyā arahattaphaladānaṃ veditabbaṃ. [453] Kati panāvuso bhavāti idha kiṃ pucchati? mūlameva gato anusandhi, Duppañño yehi bhavehi na uṭṭhāti, te pucchissāmīti pucchati. Tattha kāmabhavoti kāmabhavūpagaṃ kammaṃpi kammābhinibbattā upādinnakkhandhāpīti ubhayamekato katvā kāmabhavoti āha. Rūpārūpabhavesupi eseva nayo. Āyatinti anāgate. Punabbhavāya 5- abhinibbattīti punabbhavābhinibbatti. Idha vaṭṭaṃ pucchissāmīti pucchati. Tatra tatrābhinandanāti saddābhinandanāti evaṃ tahiṃ tahiṃ abhinandanā, karaṇavacane cetaṃ paccattaṃ. Tatra tatrābhinandanāya punabbhavābhinibbatti hotīti attho. Ettāvatā hi gamanaṃ hoti, āgamanaṃ hoti, gamanāgamanaṃ hoti, vaṭṭaṃ vattatīti @Footnote: 1 cha.Ma. parikhaṇati 2 cha.Ma. sīlaṃ 3 cha.Ma. valliādīnaṃ haraṇaṃ viya @4 cha.Ma. mūlakhaṇanaṃ 5 cha.Ma. punabbhavassa

--------------------------------------------------------------------------------------------- page256.

Vaṭṭaṃ matthakaṃ pāpetvā dassesi. Idāni vivaṭṭaṃ pucchanto "kathaṃ panāvuso"tiādimāha. Tassa vissajjane avijjāvirāgāti avijjāya khayanirodhena. Vijjuppādāti arahattamaggavijjāya uppādena. Kiṃ avijjā pubbe niruddhā, atha vijjā pubbe uppannāti? ubhayametaṃ na vattabbaṃ. Dīpujjalanena andhakāravigamo viya vijjuppādena avijjā niruddhāva hoti. Taṇhānirodhāti taṇhāya khayanirodhena. Punabbhavābhinibbatti na hotīti evaṃ āyatiṃ punabbhavassa abhinibbatti na hoti, gamanaṃ āgamanaṃ gamanāgamanaṃ na hoti, 1- vaṭṭaṃ na vattatīti vivaṭṭaṃ matthakaṃ pāpetvā dassesi. [454] Katamaṃ panāvusoti idha kiṃ pucchati? ubhatobhāgavimutto bhikkhu Kālena kālaṃ nirodhaṃ samāpajjati, tassa nirodhapādakaṃ paṭhamajjhānaṃ pucchissāmīti pucchati. Paṭhamaṃ jhānanti idha kiṃ pucchati? nirodhasamāpajjanakena bhikkhunā aṅgavavatthānaṃ koṭṭhāsaparicchedo nāma jānitabbo, idaṃ jhānaṃ pañcaṅgikaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikanti aṅgavavatthānaṃ koṭṭhāsaparicchedaṃ pucchissāmīti pucchati. Vitakkotiādīsu pana abhiniropanalakkhaṇo vitakko, anumajjanalakkhaṇo vicāro, pharaṇalakkhaṇā pīti, sātalakkhaṇaṃ sukhaṃ, avikkhepalakkhaṇā cittekaggatāti ime pañca dhammā vattanti. Kataṅgavippahīnanti idha pana kiṃ pucchati? nirodhasamāpajjanakena bhikkhunā upakārānupakārāni aṅgāni jānitabbāni, tāni pucchissāmīti pucchati, vissajjanaṃ panettha pākaṭameva. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, upari tassa anantarapaccayaṃ nevasaññānāsaññāyatanasamāpattiṃ pucchissati, tassa 2- antarā pana cha samāpattiyo saṅkhittā, nayaṃ vā dassetvā vissaṭṭhāti veditabbā. [455] Idāni viññāṇanissaye pañcappasāde pucchanto pañcimāni āvusotiādimāha. Tattha gocaravisayanti gocarabhūtaṃ visayaṃ. Aññamaññassāti cakkhusotassa sotaṃ vā cakkhussāti evaṃ ekekassa gocaravisayaṃ na paccanubhoti. Sace hi nīlādibhedaṃ rūpārammaṇaṃ samodhānetvā sotindriyassa upaneyya "iṅgha tāva naṃ vavatthapehi vibhāvehi, kiṃ nāmetaṃ ārammaṇan"ti. Cakkhuviññāṇampi 3- vinā mukhena attano @Footnote: 1 cha.Ma. upacchijjati 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. cakkhuviññāṇaṃ hi

--------------------------------------------------------------------------------------------- page257.

Dhammatāya evaṃ vadeyya "are andhabāla vassasatampi vassasahassampi paridhāvamāno aññatra mayā kuhiṃ etassa jānanakaṃ labhissasi, āhara naṃ cakkhuppasāde upanehi, ahametaṃ ārammaṇaṃ jānissāmi yadi vā nīlaṃ yadi vā pītakaṃ, na hi eso aññassa visayo, mayhameveso visayo"ti. Sesadvāresupi eseva nayo. Evametāni aññamaññassa gocaravisayaṃ na paccanubhonti nāma. Kiṃ paṭisaraṇanti etesaṃ kiṃ paṭisaraṇaṃ, kiṃ etāni paṭisarantīti pucchati. Manopaṭisaraṇanti javanamanopaṭisaraṇaṃ. Mano ca nesanti manodvārikajavanamano vā pañcadvārikajavanamano vā etesaṃ gocaravisayaṃ rajjanādivasena anubhoti, cakkhuviññāṇaṃ hi rūpadassanamattameva, ettha gocaravisayaṃ rajjanādivasena anubhoti, cakkhuviññāṇaṃ hi rūpadassanamattameva, ettha rajjanaṃ vā dussanaṃ vā muyhanaṃ vā natthi, etasmiṃ pana dvāre javanaṃ rajjati vā dussati vā muyhati vā. Sotaviññāṇādīsupi eseva nayo. Tatrāyaṃ upamā:- pañca kira dubbalabhojakā rājānaṃ sevitvā kicchena kasirena ekasmiṃ pañcakulike gāme parittakaṃ āyaṃ labhiṃsu, tesaṃ tattha macchabhāgo maṃsabhāgo 1- yottakahāpaṇo andukahāpaṇo māsakakahāpaṇo 1- aṭṭhakahāpaṇo vā soḷasakahāpaṇo vā dvattiṃsakahāpaṇo vā catusaṭṭhikahāpaṇo vā daṇḍoti ettakamattameva pāpuṇāti, sattavatthukaṃ pañcasatavatthukaṃ sahassavatthukaṃ mahābaliṃ rājāva gaṇhāti. Tattha pañcakulikagāmo viya pañca pasādā daṭṭhabbā, pañca dubbalabhojakā viya pañca viññāṇāni, rājā viya javanaṃ, dubbalabhojakānaṃ parittakaṃ āyapāpuṇanaṃ viya 2- cakkhuviññāṇādīnaṃ rūpadassanādimattaṃ, rajjanādīni pana etesu natthi, rañño mahābaliggahaṇaṃ viya tesu dvāresu javanassa rajjānādīni veditabbāni. [456] Pañcimāni āvusoti idha kiṃ pucchati? antonirodhasmiṃ pañcappasāde. Kiriyamayappavattasmiṃ hi vattamāne arūpadhammā pasādānaṃ balavapaccayā honti. Yo pana taṃ pavattaṃ nirodhetvā nirodhasamāpattiṃ samāpanno. Tassa antonirodhe pañcappasādā kiṃ paṭicca tiṭṭhantīti idaṃ pucchissāmīti pucchati. Āyuṃ paṭiccāti jīvitindriyaṃ paṭicca tiṭṭhanti. Usmaṃ paṭiccāti jīvitindriyaṃ kammajatejaṃ paṭicca @Footnote: 1-1 cha.Ma. yuttikahāpaṇo vā bandhakahāpaṇo vā māpahārakahāpaṇo vā 2 Ma. āyaggahaṇaṃ viya

--------------------------------------------------------------------------------------------- page258.

Tiṭṭhati. Yasmā pana kammajatejopi jīvitindriyena vinā na tiṭṭhati, tasmā "usmā āyuṃ paṭicca tiṭṭhatī"ti āha. Jhāyatoti jalato. Acciṃ paṭiccāti jālasikhaṃ paṭicca. Ābhā paññāyatīti āloko nāma paññāyati. Ābhaṃ paṭicca accīti taṃ ālokaṃ paṭicca jālasikhā paññāyati. Evameva kho āvuso āyu usmaṃ paṭicca tiṭṭhatīti ettha jālasikhā viya kammajatejo, āloko viya jīvitindriyaṃ jālasikhā hi uppajjamānā ālokaṃ gahetvāva uppajjati, sā tena attanā janitaālokeneva sayampi aṇuṃthūlā dīgharassāti pākaṭā hoti, tattha jālappavattiyā janitaālokena tassāyeva jālappavattiyā pākaṭabhāvo viya usmaṃ paṭicca nibbattena kammajamahābhūtasambhavena jīvitindriyena usmāya anupālanaṃ. Jīvitindriyañhi dasapi vassāni vīsatipi vassāni .pe. Vassasatampi kammajatejappavattaṃ pāleti, iti mahābhūtāni upādārūpānaṃ nissayapaccayādivasena paccayā 1- hontīti āyu usmaṃ paṭicca tiṭṭhati, jīvitindriyaṃ mahābhūtāni pāletīti usmā āyuṃ paṭicca tiṭṭhatīti veditabbā. [457] Āyusaṅkhārāti āyumeva. Vedaniyā dhammāti vedanādhammāva. Vuṭṭhānaṃ paññāyatīti samāpattito vuṭṭhānaṃ paññāyati. Yo hi bhikkhu arūpappavatte ukkaṇṭhitvā saññañca vedanañca nirodhetvā nirodhaṃ samāpanno, tassa yathāparicchinnakālavasena rūpajīvitindriyapaccayā arūpadhammā uppajjanti, evaṃ pana rūpārūpappavattaṃ pavattati. Yathā kiṃ? yathā eko puriso jālāpavatte ukkaṇṭhito udakena paharitvā jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhī nisīdati, yadā panassa puna jālāya attho hoti, chārikaṃ apanetvā aṅgāre parivattetvā upādānaṃ datvā mukhavātaṃ vā tālavaṇṭavātaṃ vā dadāti, atha jālāpavattaṃ puna pavattati, evameva jālāpavattaṃ viya arūpadhammā, purisassa jālāpavatte ukkaṇṭhitvā udakappahārena jālaṃ appavattaṃ katvā chārikāya aṅgāre pidhāya tuṇhībhūtassa nisajjā viya bhikkhuno arūpappavatte ukkaṇṭhitvā @Footnote: 1 cha.Ma. paccayāni

--------------------------------------------------------------------------------------------- page259.

Saññañca vedanañca nirodhetvā nirodhasamāpajjanaṃ, chārikāya pihitaaṅgārā viya 1- rūpajīvitindriyaṃ kammajatejodhātu vattati, 1- purisassa puna jālāya atthe sati chārikāpanayanādīni viya bhikkhuno yathāparicchinnakālāgamanaṃ, aggijālāya pavatti viya puna arūpadhammesu uppannesu rūpārūpappavatti veditabbā. Āyu usmā ca viññāṇanti rūpajīvitindriyaṃ, kammajatejodhātu, cittanti ime tayo dhammā yadā imaṃ rūpakāyaṃ jahanti, athāyaṃ acetanaṃ kaṭṭhaṃ viya paṭhaviyaṃ chaḍḍito setīti attho. Vuttaṃ cetaṃ:- "āyu usmā ca viññāṇaṃ yadā kāyaṃ jahantimaṃ apaviddho tadā seti parabhattaṃ acetanan"ti. 2- Kāyasaṅkhārāti assāsapassāsā. Vacīsaṅkhārāti vitakkavicāRā. Cittasaṅkhārāti saññāvedanā. Āyūti rūpajīvitindriyaṃ. Paribhinnānīti upahatāni, vinaṭṭhānīti attho. Tattha keci "nirodhasamāpannassa cittasaṅkhārāva niruddhā"ti vacanato cittaṃ aniruddhaṃ hoti, tasmā sacittakā ayaṃ samāpattīti vadanti. Te vattabbā vacīsaṅkhārāpissa niruddhāti vacanato vācā aniruddhā hoti, tasmā nirodhasamāpannena dhammaṃpi kathentena sajjhāyaṃpi karontena nisīditabbaṃ siyā. "yo cāyaṃ mato kālakatopi, 3- tassāpi cittasaṅkhārā niruddhā"ti vacanato cittaṃ aniruddhaṃ bhaveyya, tasmā kālakate mātāpitaro vā arahante vā jhāpayantena anantariyakammaṃ kataṃ bhaveyya. Iti byañjane abhinivesaṃ akatvā ācariyānaṃ naye ṭhatvā attho upaparikkhitabbo. Attho hi paṭisaraṇaṃ, na byañjanaṃ. Indriyāni vippasannānīti kiriyamayappavattasmiṃ hi vattamāne bahiddhā ārammaṇesu pasāde ghaṭentesu indriyāni kilamantāni upahatāni makkhitāni viya honti vātādīhi uṭṭhitena rajena catumahāpathe ṭhapitaādāso viya. Yathā pana thavikāyaṃ pakkhipitvā mañjūsādīsu ṭhapito ādāso antoyeva virocati, evaṃ @Footnote: 1 cha.Ma. ime pāṭhā na dissanti Ma. rūpajīvitindriyaṃ kammajatejodhātu cāti @2 saṃ. khandha. 17/95/113 pheṇapiṇḍūpamasutta 3 cha.Ma. kālaṅkato

--------------------------------------------------------------------------------------------- page260.

Nirodhasamāpannassa bhikkhuno antonirodhe pañca pasādā ativiya virocanti. Tena vuttaṃ "indriyāni vippasannānī"ti. [458] Kati panāvuso paccayāti idha kiṃ pucchati? nirodhassa anantarapaccayaṃ Nevasaññānāsaññāyatanaṃ pucchissāmīti pucchati. Vissajjane panassa sukhassa ca pahānāti cattāro apagamanapaccayā kathitā. Animittāyāti idha kiṃ pucchati? nirodhato vuṭṭhānakaphalasamāpattiṃ pucchissāmīti pucchati. Avasesasamāpattivuṭṭhānaṃ hi bhavaṅgena hoti, nirodhavuṭṭhānaṃ pana vipassanānissandāya phalasamāpattiyāti tameva pucchati. Sabbanimittānanti rūpādīnaṃ sabbārammaṇānaṃ. Animittāya ca dhātuyā manasikāroti sabbanimittāpagatāya nibbānadhātuyā manasikāro, phalasamāpatti- sahajātamanasikāraṃ sandhāyāha. Iti heṭṭhā nirodhapādakaṃ paṭhamajjhānaṃ gahitaṃ, nirodhassa anantarapaccayaṃ nevasaññānāsaññāyatanaṃ gahitaṃ, idha nirodhato vuṭṭhānakaphalasamāpatti gahitāti. Imasmiṃ ṭhāne nirodhakathā kathetabbā hoti. Sā "dvīhi phalehi samannāgatattā tayo ca saṅkhārānaṃ paṭippassaddhiyā soḷasahi ñāṇacariyāhi navahi samādhicariyāhi vasībhāvatāpaññā nirodhasamāpattiyā ñāṇan"ti evaṃ paṭisambhidāmagge 1- āgatā. Visuddhimagge panassā sabbākārena vinicchayakathā kathitā. Idāni valañjanasamāpattiṃ pucchanto kati panāvuso paccayātiādimāha. Nirodhato hi vuṭṭhānakaphalasamāpattiṭhiti nāma na hoti, ekadvecittavārameva 2- pavattitvā bhavaṅgaṃ otarati. Ayañhi bhikkhu sattadivase arūpappavattaṃ nirodhetvā nisinno nirodhā vuṭṭhānakaphalasamāpattiyaṃ na ciraṃ tiṭṭhati. Valañjanasamāpattiyaṃ pana addhānaparicchedova pamāṇaṃ. Tasmā sā ṭhitā nāma hoti. Tenāha "animittāya cetovimuttiyā ṭhitiyā"ti. Tassā ciraṭṭhitatthaṃ kati paccayāti attho. Vissajjane panassā pubbe ca abhisaṅkhāroti addhānaparicchedo vutto. Vuṭṭhānāyāti idha bhavaṅgavuṭṭhānaṃ pucchati. Vissajjanepissā sabbanimittānañca manasikāroti rūpādinimittavasena bhavaṅgasahajātamanasikāro vutto. @Footnote: 1 khu. paṭi. 31/217/143 ñāṇakathā (syā) 2 cha.Ma. ekaṃ dve cittavārameva

--------------------------------------------------------------------------------------------- page261.

[459] Yā cāyaṃ āvusoti idha kiṃ pucchati? idha aññaṃ abhinavaṃ nāma natthi. Heṭṭhā kathitadhammeyeva ekato samodhānetvā pucchāmīti pucchati. Kattha panete kathitā "nīlaṃpi sañjānāti pītakaṃpi, lohitakaṃpi, odātaṃpi sañjānātī"ti 1- etasmiṃ hi ṭhāne appamāṇā cetovimutti kathitā. "natthi kiñcīti ākiñcaññāyatanaṃ neyyan"ti 2- ettha ākiñcaññaṃ. "paññācakkhunā pajānātī"ti 2- ettha suññatā kathitā. "kati panāvuso paccayā animittāya cetovimuttiyā ṭhitiyā vuṭṭhānāyā"ti ettha animittā. Evaṃ heṭṭhā kathitāva imasmiṃ ṭhāne ekato samodhānetvā pucchati. Taṃ pana paṭikkhipitvā etā tasmiṃ tasmiṃ ṭhāne niddiṭṭhā vāti vatvā aññe cattāro dhammā ekanāmakā atthi, eko dhammo catunāmako atthi, ekaṃ 3- pākaṭaṃ katvā kathāpetuṃ idha pucchatīti aṭṭhakathāyaṃ sanniṭṭhānaṃ kataṃ. Tassa 4- vissajjane ayaṃ vuccatāvuso appamāṇā cetovimuttīti ayaṃ pharaṇaappamāṇatāya appamāṇā nāma, ayañhi appamāṇe vā satte pharati, ekasmiṃpi vā satte asesetvā pharati. Ayaṃ vuccatāvuso ākiñcaññāti ārammaṇakiñcanassa abhāvato ākiñcaññā. Attena vāti attabhāvaposapuggalādisaṅkhātena attaniyāmena 5- suññaṃ. Attaniyena vāti cīvarādiparikkhārasaṅkhātena attaniyena suññaṃ, animittāti rāganimittādīnaṃ abhāveneva animittā, arahattaphalasamāpattiṃ sandhāyāha. Nānatthā ceva nānābyañjanā cāti byañjanaṃpi nesaṃ nānā atthopi. Tattha byañjanassa nānatā pākaṭāva. Attho pana appamāṇā cetovimutti bhummantarato 6- mahaggatāeva hoti, rūpāvacarā, ārammaṇato sattapaṇṇattiārammaṇā. Ākiñcaññā bhummantarato mahaggatā arūpāvacarā, ārammaṇato na vattabbārammaṇā. Suññatā bhummantarato kāmāvacarā, ārammaṇato saṅkhārārammaṇā. Vipassanā hi ettha suññatāti adhippetā. Animittā bhummantarato lokuttarā, ārammaṇato nibbānārammaṇā. @Footnote: 1 Ma.mū. 12/450/402 2 Ma.mū. 12/451/403 3 cha.Ma. etaṃ @4 cha.Ma. tassā 5 cha.Ma. attena 6 cha.Ma. bhūmantarato

--------------------------------------------------------------------------------------------- page262.

Rāgo kho āvuso pamāṇakaraṇotiādīsu yathā pabbatapāde pūtipaṇṇarasaudakaṃ nāma hoti kāḷavaṇṇaṃ, olokentānaṃ byāmasatagambhīraṃ viya khāyati, yaṭṭhiṃ vā rajjuṃ vā gahetvā minantassa piṭṭhipādottharaṇamattaṃpi na hoti, evameva yāva rāgādayo nuppajjanti, tāva puggalaṃ sañjānituṃ na sakkā hoti, 1- sotāpanno viya sakadāgāmī viya anāgāmī viya ca khāyati. Yadā panassa rāgādayo uppajjanti, tadā ratto duṭṭho muḷhoti paññāyati. Iti ete "ettako ayan"ti puggalassa pamāṇaṃ dassento viya uppajjantīti pamāṇakaraṇā nāma vuttā. Yāvatā kho āvuso appamāṇā cetovimuttiyoti yattakā appamāṇā cetovimuttiyo. Kittakā pana tā? cattāro brahmavihārā, cattāro maggā, cattāri ca phalānīti dvādasa. Tattha brahmavihārā pharaṇaappamāṇatāya appamāṇā. Sesā pamāṇakaraṇakilesānaṃ abhāvena appamāṇā, nibbānaṃpi appamāṇameva, cetovimutti pana na hoti, tasmā na gahitaṃ. Akuppāti arahattaphalacetovimutti, sā hi tāsaṃ sabbajeṭṭhakā, 2- tasmā aggamakkhāyatīti vuttā, rāgo kho āvuso kiñcanoti rāgo uppajjitvāpi puggalaṃ kiñcati maddati palibuddhati. 3- Tasmā kiñcanoti vutto. Manussā kira goṇehi khalaṃ maddāpentā kiñcehi kapilakiñcehi kāḷakāti vadanti, evaṃ maddanattho kiñcanatthoti veditabbo. Dosamohesupi eseva nayo. Ākiñcaññā cetovimuttiyo nāma nava dhammā ākiñcaññāyatanañca maggaphalāni ca. Tattha ākiñcaññāyatanaṃ kiñcanaṃ ārammaṇaṃ assa natthīti ākiñcaññaṃ, maggaphalāni kiñcanānaṃ maddanapalibuddhanakilesānaṃ natthitāya ākiñcaññāni, nibbānaṃpi ākiñcaññaṃ, cetovimutti pana na hoti, tasmā na gahitaṃ. Rāgo kho āvuso nimittakaraṇotiādīsu yathā nāma dvinnaṃ kulānaṃ sadisā dve vacchakā honti. Yāva tesaṃ lakkhaṇaṃ na kataṃ hoti, tāva "ayaṃ asukakulassa vacchako, ayaṃ asukakulassā"ti na sakkā honti jānituṃ. Yadā pana tesaṃ sattisūlādīsu aññataraṃ lakkhaṇaṃ kataṃ hoti, tadā sakkā honti jānituṃ. Evameva yāva puggalassa rāgo nuppajjati, tāva na sakkā hoti jānituṃ ariyo @Footnote: 1 cha.Ma. honti 2 cha.Ma. sabbajeṭṭhikā 3 cha.Ma. palibundhati

--------------------------------------------------------------------------------------------- page263.

Vā puthujjano vāti. Rāgo panassa uppajjamānova sarāgo nāma ayaṃ puggaloti sañjānananimittaṃ karonto viya uppajjati, tasmā "nimittakaraṇo"ti vutto. Dosamohesupi eseva nayo. Animittā cetovimuttiyo nāma terasa dhammā vipassanā, cattāro āruppā, cattāro maggā, cattāri ca phalānīti. Tattha vipassanā niccanimittaṃ sukhanimittaṃ attanimittaṃ ugghāṭetīti animittā nāma. Cattāro āruppā rūpanimittassa abhāvena animittā nāma. Maggaphalāni nimittakaraṇānaṃ kilesānaṃ abhāvena animittāni. Nibbānaṃpi animittameva, taṃ pana cetovimutti na hoti, tasmā na gahitaṃ. Atha kasmā suññatā cetovimutti na gahitāti sā "suññā rāgenā"tiādivacanato sabbattha anupaviṭṭhāva, tasmā visuṃ na gahitā. Ekatthāti ārammaṇavasena ekatthā, appamāṇaṃ ākiñcaññaṃ suññataṃ animittanti hi sabbānetāni nibbānasseva nāmāni, iti iminā pariyāyena ekatthā. Aññasmiṃ panaṭṭhāne appamāṇā honti, aññasmiṃ ākiñcaññā aññasmiṃ suññatā aññasmiṃ animittāti. Iminā pariyāyena nānābyañjanā. Iti thero yathānusandhināva desanaṃ niṭṭhapesīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya mahāvedallasuttavaṇṇanā niṭṭhitā. --------------------


             The Pali Atthakatha in Roman Book 8 page 250-263. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6395&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6395&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=493              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=9220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10857              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10857              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]