ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                           5. Cūḷayamakavagga
                       1. Sāleyyakasuttavaṇṇanā
    [439] Evamme sutanti sāleyyakasuttaṃ. Tattha kosalesūti kosalā nāma
janapadavāsino 1- rājakumāRā. Tesaṃ nivāso ekopi janapado ruḷhīsaddena
kosalāti vuccati, tasmiṃ kosalesu janapade. Porāṇā panāhu:- yasmā pubbe
mahāpanādaṃ rājakumāraṃ nānānāṭakāni disvā sitamattaṃpi akarontaṃ sutvā rājā
āha "yo mama puttaṃ hasāpeti, sabbālaṅkārena naṃ alaṅkaromī"ti. Tato
naṅgalānipi chaḍḍetvā sahājanakāye sannipatite 2- manussā atirekāni 3- satta
vassāni nānākīḷikāyo dassetvā naṃ hasāpetuṃ nāsakkhiṃsu. Tato sakko devanaṭaṃ
pesesi, so dibbanāṭakaṃ dassetvā hasāpesi. Atha te manussā attano
attano vasanokāsābhimukhā pakkamiṃsu. Te paṭipathe mittasuhajjādayo disvā paṭisanthāraṃ
karontā "kacci bho kusalaṃ, kacci bho kusalan"ti āhaṃsu, tasmā taṃ "kusalaṃ
kusalan"ti vacanaṃ upādāya so padeso kosalāti vuccatīti.
    Cārikañcaramānoti aturitacārikaṃ caramāno. Mahatā bhikkhusaṃghena saddhinti
sataṃ vā sahassaṃ vā satasahassaṃ vāti evaṃ aparicchinnena mahatā bhikkhusaṃghena
saddhiṃ. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati
brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo 4- 5- na brāhmaṇānaṃ vasanagāmo 5-
adhippeto. Tadavasarīti taṃ avasari, sampattoti attho. Vihāro panettha aniyāmito,
tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo bhavissati, satthā taṃ
vanasaṇḍaṃ gatoti veditabbo. Assosunti suṇiṃsu upalabhiṃsu. Sotadvārasampattavacana-
nigghosānusārena jāniṃsu. Khoti avadhāraṇatthe padapūraṇamatte vā nipāto. Tattha
avadhāraṇatthena assosuṃyeva. Na tesaṃ koci savanantarāyo ahosīti ayamettha attho
veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva.
@Footnote: 1 cha.Ma. jānapadino    2 Ma. mahājanakāyo sannipati, te 3 cha.Ma. sātirekāni
@4 Ma. idha samosaraṇagāmoti      5-5 cha.Ma. ime pāṭhā na dissanti
    Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu bho gotamotiādi
vuttaṃ. Tattha samitapāpattā samaṇoti veditabbo. Khalūti anussavanatthe nipāto.
Bhoti tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamoti bhagavato gottavasena paridīpanaṃ.
Tasmā samaṇo khalu bho gotamoti ettha samaṇo kira bho gotamagottoti evamattho
daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti
saddhāpabbajitabhāvadīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ
pahāya saddhāpabbajitoti vuttaṃ hoti. Tato paraṃ vuttatthameva. Taṃ kho panāti
itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho.
Kalyāṇoti kalyāṇaguṇena samannāgato, seṭaṭhoti vuttaṃ hoti. Kittisaddoti
kittiyeva, thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato.
Kinti? "itipi so bhagavā .pe. Buddho bhagavā"ti.
    Tatrāyaṃ padasambandho:- so bhagavā itipi arahaṃ, itipi sammāsambuddho
.pe. Itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti. Tattha
ārakattā, arīnaṃ, arānaṃ ca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti
imehi tāva kāraṇehi so bhagavā arahanti veditabbotiādinā nayena mātikaṃ
nikkhipitvā sabbāneva etāni padāni visuddhimagge buddhānussatiniddese
vitthāritānīti tato tesaṃ vitthāro gahetabbo.
    Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti.
Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi
kappakoṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjana-
ratanapaṭimaṇḍitehi dvattiṃsamahāpurisalakkhaṇavarehi samākiṇṇamanoramasarīrānaṃ
atappakadassanānaṃ atimadhuradhammanigghosānaṃ yathābhūtaguṇādhigamena loke arahantoti
laddhasaddhānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummiletvā
dassanamattaṃpi sādhu hoti. Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ
desentassa ekapadaṃpi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ
katvā.
    Yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā āgamiṃsu.
Etadavocunti duvidhā hi pucchā agārikapucchā ca anagārikapucchā ca. Tattha "kiṃ
bhante kusalaṃ, kiṃ akusalan"ti iminā nayena agārikapucchā āgatā. "ime kho
bhante pañcupādānakkhandhā"ti iminā nayena anagārikapucchā. Ime pana attano
anurūpaṃ agārikapucchaṃ pucchantā etaṃ "ko nu kho bho gotamo hetu ko
paccayo"tiādivacanaṃ avocuṃ, tesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ
saṅkhitteneva tāva pañhaṃ vissajjento adhammacariyāvisamacariyāhetu kho gahapatayoti-
ādimāha. Kasmā pana bhagavā yathā na sallakkhenti, evaṃ vissajjesīti. Paṇḍitamānikā
hi te āditova mātikaṃ aṭṭhapetvā yathā sallakkhenti, evaṃ atthe vitthārite
desanaṃ uttānikāti maññantā avajānanti, mayaṃpi kathentā evameva katheyyāmāti
vattāro bhavanti, tena nesaṃ bhagavā yathā na sakkonti sallakkhetuṃ, evaṃ
saṅkhitteneva tāva pañhaṃ vissajjesi, tato sallakkhetuṃ asakkontehi vitthāradesanaṃ
yācito vitthārena desetuṃ tenahi gahapatayotiādimāha. Tattha tenahīti kāraṇatthe
nipāto, yasmā maṃ tumhe yācatha, tasmāti attho.
    [440] Tividhanti tīhi koṭṭhāsehi, kāyenāti kāyadvārena. Adhammacariyā-
visamacariyāti adhammacariyasaṅkhātā visamacariyā. Ayaṃ panettha padattho, adhammassa
cariyā adhammacariyā, adhammakaraṇanti attho. Visamā cariyāti 1- visamassa vā kammassa
cariyāti visamacariyā. Adhammacariyā ca sā visamacariyā cāti adhammacariyavisamacariyā.
Etenūpāyena sabbesu kaṇhasukkapadesu attho veditabbo. Luddoti kakkhalo.
Dāruṇoti sāhasiko. Lohitapāṇīti paraṃ jīvitā voropentassa pāṇi lohitena
lippati. 2- Sacepi na lippati, tathāvidho lohitapāṇītveva vuccati. Hatappahate
niviṭṭhoti hate ca parassa pahāradāne, pahate ca paramāraṇe niviṭṭho. Adayāpannoti
nikkaruṇattaṃ āpanno.
    Yaṃ taṃ parassāti yaṃ taṃ parassa santakaṃ. Paravittūpakaraṇanti tasseva parassa
vittūpakaraṇaṃ tuṭṭhijananaṃ parikkhārabhaṇḍakaṃ. Gāmagataṃ vāti antogāme vā ṭhapitaṃ.
@Footnote: 1 cha.Ma. cariyā     2 cha.Ma. pāṇī lohitena lippanti
Araññagataṃ vāti araññe vā rukkhaggapabbatamatthakādīsu vā ṭhapitaṃ. Adinnanti tehi
parehi kāyena vā vācāya vā adinnaṃ. Theyyasaṅkhātanti ettha thenoti coro.
Thenassa bhāvo theyyaṃ, avaharaṇacittassetaṃ adhivacanaṃ. Saṅkhā saṅkhātanti atthato
ekaṃ, koṭṭhāsassetaṃ adhivacanaṃ, "saññānidānā hi papañcasaṅkhā"tiādīsu 1- viya.
Theyyañca taṃ saṅkhātañcāti theyyasaṅkhātaṃ, theyyacittasaṅkhāto eko cittakoṭṭhāsoti
attho. Karaṇatthe cetaṃ paccattavacanaṃ, tasmā theyyasaṅkhātenāti atthato daṭṭhabbaṃ.
    Māturakkhitātiādīsu yaṃ pitari naṭṭhe vā mate vā ghāsacchādanādīhi
paṭijaggayamānā 2- vayappattaṃ kulaghare nessāmīti 3- mātā rakkhati, ayaṃ māturakkhitā
nāma. Etenūpāyena piturakkhitādayopi veditabbā. Sabhāgakulāni pana kucchigatesupi
gabbhesu katikaṃ karonti "sace mayhaṃ putto hoti, tuyhaṃ dhītā, aññattha gantuṃ
na labhissati, mayhaṃ puttasseva hotū"ti. Evaṃ gabbhepi pariggahitā sassāmikā
nāma. "yo itthannāmaṃ itthiṃ gacchati, tassa ettako daṇḍo"ti evaṃ nāmaṃ 4-
vā gehaṃ vā vīthiṃ vā uddissa ṭhapitadaṇḍā, sā saparidaṇḍā nāma. Antamaso
mālāguḷaparikkhittāpīti 5- yā sabbantimena paricchedena "esā me bhariyā
bhavissatī"ti saññāya tassā upari kenaci mālāguḷaṃ khipantena mālāguḷamattenāpi
parikkhittā hoti. Tathārūpāsu cārittaṃ āpajjitā hotīti evarūpāsu itthīsu
sammādiṭṭhisutte vuttamicchācāralakkhaṇavasena vītikkamaṃ kattā hoti.
    Sabhāgatoti sabhāyaṃ ṭhito. Parisāgatoti parisāyaṃ ṭhito. Ñātimajjhagatoti
dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti senīnaṃ majjhe ṭhito. Rājakulamajjhagatoti
rājakulassa majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti
sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. 6- Attahetu vā parahetu
vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu
vāti ettha āmisanti lābho adhippetoti. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ,
@Footnote: 1 khu. sutta 25/881/506 kalahavivādasutta khu. mahā. 29/505/337 (syā)
@2 cha.Ma. paṭijaggiyamānaṃ   3 cha.Ma. dassāmīti   4 cha.Ma. gāmaṃ    5 cha.Ma. mālāguṇa....
@6 Ma. ālapanamattaṃ
Antamaso tittiravaṭṭakasappipiṇḍavananītapiṇḍādimattakassapi lañcassa 1- hetūti
attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti.
    Imesaṃ bhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya.
Amūsaṃ bhedāyāti yesaṃ amutrāti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya.
Iti samaggānaṃ vā bhettāti 2- evaṃ samaggānaṃ vā dvinnaṃ sahāyakānaṃ bhedakaro. 3-
Bhinnānaṃ vā anuppadātāti suṭṭhu kataṃ tayā, taṃ pajahantena katipāheneva te
mahantaṃ anatthaṃ kareyyāti evaṃ bhinnānaṃ puna asandhānāya 4- anuppadātā
upatthambhetā kāraṇaṃ dassetāti attho. Vaggo ārāmo abhiratiṭṭhānamassāti
vaggārāmo. Vaggaratoti vaggesu rato. Vagge disvā vā sutvā vā nandatīti
vagganandī. Vaggakaraṇiṃ vācanti yā vācā samaggepi satte vagge karoti bhindati,
taṃ kalahakāraṇavācaṃ bhāsitā hoti.
    Aṇḍakāti 5- yathā sadose rukkhe aṇḍakāni uṭṭhahanti, evaṃ sadosatāya
khuṃsanavambhanādivacanehi aṇḍakā jātā. Kakkasāti pūtikā. Yathā nāma pūtikarukkho
kakkaso hoti paggharitacuṇṇo, evaṃ kakkasā hoti, sotaṃ ghaṃsamānā viya pavisati.
Tena vuttaṃ "kakkasā"ti. Parakaṭukāti paresaṃ kaṭukā amanāpā dosajananī.
Parābhisajjanīti kuṭilakaṇṭakasākhā viya mammesu vijjhitvā paresaṃ abhisajjanī
gantukāmānampi gantuṃ adatvā lagganakārī. Kodhasāmantāti kodhassa āsannā.
Asamādhisaṃvattanikāti appanāsamādhissa vā upacārasamādhissa vā asaṃvattanikā. Iti
sabbānevetāni sadosavācāya vevacanāni.
    Akālavādīti akālena vattā. Abhūtavādīti yaṃ natthi, tassa vattā.
Anatthavādīti akāraṇanissitaṃ vattā. Adhammavādīti asabhāvaṃ vattā. Avinayavādīti
asaṃvaravinayapaṭisaṃyuttassa vattā. Anidhānavatiṃ vācanti hadayamañjūsāya nidhetuṃ ayuttavācaṃ
bhāsitā hoti. Akālenāti vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā
hoti. Anapadesanti suttāpadesavirahitaṃ. Apariyantavatinti aparicchedaṃ, suttaṃ vā
@Footnote: 1 cha.Ma. lañjassa   2 cha.Ma....bhedakāti      3 cha.Ma. bhedaṃ kattā
@4 cha.Ma. asaṃsandanāya      5 Ma. kaṇḍakāti
Jātakaṃ vā nikkhipitvā tassa upalabbhaṃ vā upamaṃ vā vatthuṃ vā āharitvā bāhirakathaṃyeva
katheti, nikkhittaṃ nikkhittamattameva 1- hoti. "suttaṃ nu kho katheti jātakaṃ nu kho,
nāssa antaṃ vā koṭiṃ vā passāmā"ti vattabbataṃ āpajjati. Yathā vaṭarukkhasākhānaṃ
gatagataṭṭhāne pārohā otaranti, otiṇṇotiṇṇaṭṭhāne sampajjitvā
puna vaḍḍhantiyeva. Evaṃ aḍḍhayojanampi yojanampi gacchantiyeva, gacchante gacchante
pana mūlarukkho vinassati, paveṇijātakāva tiṭṭhanti. Evamayaṃpi nigrodhadhammakathiko
nāma hoti, nikkhittaṃ nikkhittamattameva katvā 2- passeneva pariharanto gacchati. 2-
Yo pana bahuṃpi bhaṇanto etadatthamidaṃ vuttanti āharitvā jānāpetuṃ sakakoti,
tassa kathetuṃ vaṭṭati. Anatthasañhitanti na atthanissitaṃ.
    Abhijjhātā hotīti abhijjhāya oloketā hoti. Aho vatāti patthanatthe
nipāto. Abhijjhāyapi 3- olokitamattakena cettha kammapathabhedo na hoti. Yadā
pana "aho vatīdaṃ mama santakaṃ assa, ahaṃ ettha vasaṃ vatteyyan"ti attano
pariṇāmeti, tadā kammapathabhedo hoti, ayamidha adhippeto.
    Byāpannacittoti vipannacitto pūtibhūtacitto. Paduṭṭhamanasaṅkappoti dosena
duṭṭhacittasaṅkapPo. Haññantūti ghāṭiyantu. Vajjhantūti vadhaṃ pāpuṇantu. Mā vā
ahesunti kiñcipi mā ahesuṃ. Idhāpi kopamattakena kammapathabhedo na hoti.
Haññantūtiādicintaneneva hoti, tasmā evaṃ vuttaṃ.
    Micchādiṭṭhikoti akusaladassano. Viparītadassanoti vipallatthadassano. Natthi
dinnanti dinnassa 4- phalābhāvaṃ sandhāya vadati. Yiṭaṭhaṃ vuccati mahāyāgo. Hutanti
pahonaka 5- sakkāro adhippeto. Taṃpi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati.
Sukaṭadukkaṭānanti sukaṭadukkaṭānaṃ, 6- kusalākusalānanti attho. Phalaṃ vipākoti yaṃ
phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke
ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassāpi paraloko natthi,
@Footnote: 1 cha.Ma. nikkhittameva  2-2 Ma. katvā katipaye passeneva pariharanto katipaye gacchati.
@3 cha.Ma. abhijjhāya     4 Ma. dānassa   5 cha.Ma. paheṇaka.....  6 Sī. sukatadukkatānaṃ
Sabbe tattha tattheva acchijjantīti dasseti. Natthi mātā natthi pitāti tesu
sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti
cavitvā upapajjanakasattā nāma natthīti vadati. Sayaṃ abhiññā sacchikatvā
pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ
katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti, ettāvatā
dasavatthukā micchādiṭṭhi kathitā hoti.
    [441] Pāṇātipātaṃ pahāyātiādayo satta kammapathā cūḷahatthipade
vitthāritā. Anabhijjhādayo uttānatthāyeva.
    [442] Sahabyataṃ upapajjeyyanti sahabhāvaṃ upagaccheyyaṃ. Brahmakāyikānaṃ
devānanti paṭhamajjhānabhūmidevānaṃ. Ābhānaṃ devānanti ābhā nāma visuṃ natthi,
parittābhaappamāṇābhaābhassarānaṃ etaṃ adhivacanaṃ. Parittābhānantiādi pana ekato
agahetvā tesaṃyeva bhedato gahaṇaṃ. Parittasubhānantiādīsupi eseva nayo. Iti
bhagavā āsavakkhayaṃ dassetvā arahattanikūṭena desanaṃ niṭṭhapesi.
    Idha ṭhatvā pana devalokā samānetabbā, tissannaṃ tāva jhānabhūmīnaṃ
vasena nava brahmalokā, pañca suddhāvāsā, catūhi āruppehi 1- saddhiṃ navāti
aṭṭhārasa, vehapphalehi saddhiṃ ekūnavīsati, te asaññaṃ 2- pakkhipitvā vīsati
brahmalokā honti, evaṃ chahi kāmāvacarehi saddhiṃ chabbīsati devalokā nāma, tesaṃ
sabbesaṃpi bhagavatā dasahi kusalakammapathehi nibbatti dassitā.
    Tattha chasu tāva kāmāvacaresu tiṇṇaṃ sucaritānaṃ vipākeneva nibbatti
hoti. Uparidevalokānaṃ pana ime kammapathā upanissayavasena kathitā. Dasakusalakammapathā
hi sīlaṃ, sīlavatova 3- kasiṇaparikammaṃ ijjhatīti. Sīle patiṭṭhāya kasiṇaparikammaṃ
katvā paṭhamajjhānaṃ nibbattetvā paṭhamajjhānabhūmiyaṃ nibbattati, dutiyādīni bhāvetvā
dutiyajjhānabhūmiādīsu nibbattati, rūpāvacarajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā
anāgāmiphale patiṭṭhito pañcasu suddhāvāsesu nibbattati, rūpāvacarajjhānaṃ pādakaṃ
@Footnote: 1 cha.Ma. arūpehi   2 Ma. asaññe     3 cha.Ma. sīlavato ca
Katvā arūpāvacarasamāpattiṃ nibbattetvā catūsu āruppesu nibbattati,
rūpārūpajjhānaṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Asaññabhavo
pana bāhirakānaṃ tāpasaparibbājakānaṃ āciṇṇoti idha na niddiṭṭho. Sesaṃ
sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     sāleyyakasuttavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 8 page 235-242. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=483              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8867              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10514              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10514              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]