ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       10. Cūḷaassapurasuttavaṇṇanā
    [435] Evamme sutanti cūḷaassapurasuttaṃ. Tassa desanākāraṇaṃ
purimasadisameva. Samaṇasāmīcipaṭipadāti samaṇānaṃ anucchavikā samaṇānaṃ anulomapaṭipadā.
    [436] Samaṇamalānantiādīsu ete dhammā uppajjamānā samaṇe maline
karonti malaggahite, tasmā "samaṇamalā"ti vuccanti. Etehi samaṇā dussanti
padussanti, tasmā samaṇadosāti vuccanti. Ete hi 1- uppajjitvā samaṇe kasaṭe
niroje karonti milāpenti, tasmā samaṇakasaṭāti vuccanti. Āpāyikānaṃ ṭhānānanti
apāye nibbattāpanakānaṃ kāraṇānaṃ. Duggativedanīyānanti duggatiyaṃ vipākavedanāya
paccayānaṃ. Matajaṃ nāmāti manussā tikhiṇaṃ ayaṃ ayena sughaṃsitvā taṃ ayacuṇṇaṃ
maṃsena saddhiṃ madditvā koñcasakuṇe khādāpenti, te uccāraṃ kātumasakkontā
maranti. No ce maranti, paharitvā mārenti. Atha tesaṃ kucchiṃ phāletvā tāni
udakena dhovitvā cuṇṇakaṃ gahetvā maṃsena saddhiṃ madditvā puna khādāpentīti
evaṃ satta vāre khādāpetvā gahitena ayacuṇṇena āvudhaṃ karonti, susikkhitāva 2-
naṃ ayakārā bahuhatthakammamūlaṃ labhitvā karonti, taṃ matasakuṇato jātattā "matajan"ti
vuccati, atitikhiṇaṃ hoti. Pītanissitanti udakapītaṃ ceva silāya ca sunighaṃsitaṃ.
Saṅghāṭiyāti kosiyā. Sampārutanti pariyonaddhaṃ. Sampaliveṭhitanti samantato veṭhitaṃ.
    [437] Rajojallikassāti rajojalladhārino. Udakorohakassāti divasassa
tikkhattuṃ udakaṃ orohantassa. Rukkhamūsikassāti rukkhamūlavāsino. Abbhokāsikassāti
abbhokāsavāsino ubbhaṭṭhakassāti uddhaṃ ṭhitakassa. Pariyāyabhattikassāti māsavārena
vā aḍḍhamāsavārena vā bhuñjantassa. Sabbametaṃ bāhirasamayeneva kathitaṃ. Imasmiñhi
sāsane cīvaradharo bhikkhu saṅghāṭikoti na vuccati. Rajojalladhāraṇādivatāni ca 3-
imasmiṃ sāsane natthiyeva. Buddhavacanassa buddhavacanameva nāmaṃ, na mantāti.
Rukkhamūliko abbhokāsikoti ettakaṃyeva pana labbhati. Taṃpi bāhirasamayeneva kathitaṃ.
@Footnote: 1 cha.Ma. hi-saddo na dissati     2 cha.Ma. susikkhitā ca
@3 cha.Ma. rajojalladhāraṇādīni ca kānici
Jātameva nanti taṃdivasaṃ 1- jātamattaṃyeva naṃ. Saṅghāṭikaṃ kareyyunti saṅghāṭikavatthaṃ
nivāsetvā ca pārupetvā 2- ca saṅghāṭikaṃ kareyyuṃ. Esa nayo sabbattha.
    [438] Visuddhamattānaṃ samanupassatīti attānaṃ visujjhantaṃ passati,
visuddhoti pana na tāva vattabbo. Pāmojjaṃ jāyatīti tuṭṭhākāro jāyati.
Pamuditassa pītituṭṭhassa sakalasarīraṃ khobhayamānā pīti jāyati. Pītimanassa kāyoti
pītisampayuttassa puggalassa nāmakāyo. Passambhatīti vigatadaratho hoti. Sukhaṃ vedetīti
kāyikaṃpi cetasikaṃpi sukhaṃ vediyati. Cittaṃ samādhiyatīti iminā nekkhammasukhena
sukhitassa cittaṃ samādhiyati, appanāppattaṃ viya hoti. So mettāsahagatena cetasāti
heṭṭhā kilesavasena āraddhā desanā pabbate vuṭṭhavuṭṭhi 3- viya nadiṃ yathānusandhinā
brahmavihārabhāvanaṃ otiṇṇā. Tattha yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge
vuttameva. Seyyathāpi bhikkhave pokkharaṇīti mahāsīhanādasutte maggo pokkharaṇiyā
upamito, idha sāsanaṃ upamitanti veditabbaṃ. Āsavānaṃ khayā samaṇo hotīti
sabbakilesānaṃ samitattā paratthasamaṇo hotīti. Sesaṃ sabbattha uttānamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷaassapurasuttavaṇṇanā niṭṭhitā.
                       Catutthavaggavaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 cha.Ma. taṃdivase       2 cha.Ma. pārupitvā    3 sī vaṭṭhavuṭṭhi



             The Pali Atthakatha in Roman Book 8 page 233-234. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5960              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5960              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=479              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=8744              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=10368              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=10368              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]