ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                       6. Mahāsaccakasuttavaṇṇanā
    [364] Evamme sutanti mahāsaccakasuttaṃ. Tattha ekaṃ samayanti ca tena
kho pana samayenāti ca pubbaṇhasamayanti ca tīhi padehi ekova samayo vutto.
Bhikkhūnaṃ hi attapaṭipattiṃ 2- katvā mukhaṃ dhovitvā pattacīvaramādāya cetiyaṃ vanditvā
kataraṃ gāmaṃ pavisissāmāti vitakkamālake ṭhitakālo nāma hoti, bhagavā evarūpe
samaye rattaṃ dupaṭaṃ nivāsetvā kāyabandhanaṃ bandhitvā paṃsukūlacīvaraṃ ekaṃsaṃ
pārupitvā gandhakuṭito nikkhamma bhikkhusaṃghaparivuto gandhakuṭipamukhe aṭṭhāsi, taṃ
sandhāya "ekaṃ samayanti ca tena kho pana samayenāti ca pubbaṇhasamayan"ti ca
vuttaṃ. Pavisitukāmoti piṇḍāya pavisissāmīti evaṃ katasanniṭṭhāno. Tenupasaṅkamīti
kasmā upasaṅkamīti? vādāropanajjhāsayena. Evaṃ kirassa ahosi "pubbepāhaṃ
apaṇḍitatāya sakalaṃ vesāliparisaṃ gahetvā samaṇassa gotamassa santikaṃ gantvā
parisamajjhe maṅku jāto, idāni tathā akatvā ekakova gantvā vādaṃ āropessāmi,
yadi samaṇaṃ gotamaṃ parājetuṃ sakkhissāmi, attano laddhiṃ dīpetvā jayaṃ karissāmi,
@Footnote: 1 cha.Ma. matena           2 Sī. vattapaṭivattaṃ, cha.Ma. vattapaṭipattiṃ
Yadi samaṇassa gotamassa jayo bhavissati, andhakāre naccaṃ viya na koci jānissatī"ti,
niddāpañhaṃ 1- nāma gahetvā iminā vādajjhāsayena upasaṅkami.
    Anukampaṃ upādāyāti saccakassa nigaṇṭhaputtassa anukampaṃ paṭicca. Therassa
kira evaṃ ahosi "bhagavati muhuttaṃ nisinne buddhadassanaṃ dhammassavanaṃ ca labhissati,
tadassa dīgharattaṃ hitāya sukhāya saṃvattissatī"ti, tasmā bhagavantaṃ yācitvā
paṃsukūlacīvaraṃ catugguṇaṃ paññapetvā nisīdatu bhagavāti āha. "kāraṇaṃ ānando
vadatī"ti sallakkhetvā nisīdi bhagavā paññatte āsane. Bhagavantaṃ etadavocāti
yaṃ pana pañhaṃ ovaṭṭikasāraṃ katvā ādāya āgato taṃ ṭhapetvā passena tāva
pariharanto etaṃ santi bho gotamātiādivacanaṃ avoca.
    [365] Phusanti hi te bho gotamāti te samaṇabrāhmaṇā sarīre uppannaṃ
sārīrikaṃ dukkhaṃ vedanaṃ phusanti labhanti, anubhavantīti attho. Ūrukkhambhoti
khambhakataūrubhāvo, ūruthaddhatāti attho. Vimhayatthavasena panettha bhavissatīti
anāgatavacanaṃ kataṃ. Kāyanvayaṃ hotīti kāyānugataṃ hoti kāyavasavatti. Kāyabhāvanāti
pana vipassanā vuccati, tāya cittavikkhepaṃ pāpuṇanto nāma natthi, iti nigaṇṭho
asantaṃ abhūtaṃ yaṃ natthi, tadevāha. Cittabhāvanātipi samatho vuccati, samādhiyuttassa
ca puggalassa ūrukkhambhādayo nāma natthi, iti nigaṇṭho idaṃ abhūtameva āha.
Aṭṭhakathāyaṃ pana vuttaṃ "yatheva' bhūtapubban'ti vatvā' ūrukkhambhopi nāma
bhavissatī'tiādīni vadato anāgatavacanaṃ 2- na sameti, tathā atthopi na sameti,
asantaṃ abhūtaṃ yaṃ natthi, taṃ kathetī"ti.
    No kāyabhāvananti pañcātapakaraṇādiattakilamathānuyogaṃ 3- sandhāyāha. Ayañhi
tesaṃ kāyabhāvanā nāma. Kiṃ paneso disvā evamāha? so kira divā divasaṃ 4-
vihāraṃ āgacchati, tasmiṃ kho pana samaye bhikkhū pattacīvaraṃ paṭisāmetvā attano
attano rattiṭṭhānadivāṭṭhānesu paṭisallānaṃ upagacchanti. So te paṭisallīne
disvā cittabhāvanāmattaṃ ete anuyuñjanti, kāyabhāvanā panetesaṃ natthīti
maññamāno evamāha.
@Footnote: 1 Ma. naggipañhaṃ  2 cha.Ma. anāgatarūpaṃ     3 cha.Ma. pañcātapatappanādiṃ
@4 cha.Ma. divādivassa
    [366] Atha naṃ bhagavā anuyuñjanto kinti pana te aggivessana kāyabhāvanā
sutāti āha. So taṃ vitthārento seyyathīdaṃ, nando vacchotiādimāha. Tattha
nandoti tassa nāmaṃ. Vacchoti gottaṃ. Kisoti nāmaṃ. Saṅkiccoti gottaṃ.
Makkhaligosālo heṭṭhā āgatova. Eteti ete tayo janā, te kira kiliṭṭhatapānaṃ
matthakaṃ pattā ahesuṃ. Uḷārāni uḷārānīti paṇītāni paṇītāni. Gāhenti
nāmāti balaṃ gaṇhāpenti nāma. Brūhentīti vaḍḍhenti. Medentīti jātamedaṃ
karonti. Purimaṃ pahāyāti purimaṃ dukkarakāraṃ pahāya. Pacchā upacinantīti pacchā
uḷārakhādanīyādīhi santappenti vaḍḍhenti. Ācayāpacayo hotīti vuḍḍhi ca
avuḍḍhi ca hoti, iti imassa kāyassa kālena vuḍḍhi, kālena parihānīti
vuḍḍhiparihānimattameva paññāyati, kāyabhāvanā pana na paññāyatīti dīpetvā
cittabhāvanaṃ pucchanto "kinti pana kho 1- aggivessana cittabhāvanā sutā"ti āha.
Na sampāyāsīti sampādetvā kathetuṃ nāsakkhi, yathā taṃ bālaputhujjano.
    [367] Kuto pana tvanti yo tvaṃ evaṃ oḷārikaṃ dubbalaṃ kāyabhāvanaṃ
na jānāsi, so tvaṃ kuto saṇhaṃ sukhumaṃ cittabhāvanaṃ jānissasīti. Imasmiṃ pana
ṭhāne codanālayatthero 2- "abuddhavacanaṃ nāmetaṃ padan"ti vījaniṃ ṭhapetvā pakkāmi. 3-
Atha naṃ mahāsivatthero āha "dissati hi bhikkhave imassa cātummahābhūtikassa
kāyassa ācayopi apacayopi ādānaṃpi nikkhepanaṃpī"ti. 4- Taṃ sutvā sallakkhesi
"oḷārikaṃ kāyaṃ pariggaṇhantassa uppannavipassanā oḷārikāti vattuṃ vaṭṭatī"ti.
    [368] Sukhasārāgīti sukhasārāgena samannāgato. Sukhāya vedanāya
nirodhā uppajjati dukkhā vedanāti na anantarāva uppajjati, sukhadukkhānaṃ hi
anantarapaccayatā paṭṭhāne paṭisiddhā. Yasmā pana sukhe aniruddhe dukkhaṃ
nuppajjati, tasmā idha evaṃ vuttaṃ. Pariyādāya tiṭṭhatīti khepetvā gaṇhitvā
tiṭṭhati. Ubhatopakkhanti sukhaṃ ekaṃ pakkhaṃ dukkhaṃ ekaṃ pakkhanti evaṃ ubhatopakkhaṃ
hutvā.
@Footnote: 1 cha.Ma. te          2 Sī. goṇaraviyatthero
@3 cha.Ma. pakkamituṃ ārabhi  4 saṃ. nidāna. 16/62/93 dutiyaassutavāsutta
    [369] Uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā
kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati, bhāvitattā
cittassāti ettha kāyabhāvanā vipassanā, cittabhāvanā samādhi. Vipassanā ca
sukhassa paccanīkā, dukkhassa āsannā. Samādhi dukkhassa paccanīko, sukhassa
āsanno. Kathaṃ? vipassanaṃ paṭṭhapetvā nisinnassa hi addhāne gacchante
gacchante tattha tattha aggiuṭṭhānaṃ viya hoti, kacchehi sedā muccanti, matthakato
usumavaṭṭiuṭṭhānaṃ viya hoti 1- cittaṃ haññati vihaññati vipphandati. Evaṃ tāva
vipassanā sukhassa paccanīkā, dukkhassa āsannā. Uppanne pana kāyike vā
cetasike vā dukkhe taṃ dukkhaṃ vikkhambhitvā samāpattiṃ samāpannassa samāpattikkhaṇe
dukkhaṃ durāpagataṃ hoti, anappakaṃ sukhaṃ okkamati, evaṃ samādhi dukkhassa paccanīko,
sukhassa āsanno. Yathā vipassanā sukhassa paccanīkā, dukkhassa āsannā.
Na tathā samādhi. Yathā samādhi dukkhassa paccanīko, sukhassa āsanno, na ca
tathā vipassanāti. Tena vuttaṃ "uppannāpi sukhā vedanā cittaṃ na pariyādāya
tiṭṭhati, bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya
tiṭṭhati, bhāvitattā cittassā"ti.
    [370] Āsajja upanīyāti guṇe ghaṭṭetvā ceva upanetvā ca. Taṃ vata
meti taṃ vata mama cittaṃ.
    [371] Kiṃ hi no siyā aggivessanāti aggivessana kiṃ na bhavissati,
bhavissateva, mā evaṃsaññī hoti, uppajjatimeva 2- me sukhāpi dukkhāpi vedanā,
uppannāya panassā ahaṃ cittaṃ pariyādāya ṭhātuṃ na demi. Idānissa tamatthaṃ
pakāsetuṃ uparipasādāvahaṃ dhammadesanaṃ desetukāmo mūlato paṭṭhāya mahābhinikkhamanaṃ
ārabhi. Tattha idha me aggivessana pubbeva sambodhā .pe. Tattheva nisīdiṃ,
alamidaṃ padhānāyāti idaṃ sabbaṃ heṭṭhā pāsarāsisutte vuttanayeneva veditabbaṃ.
Ayaṃ pana viseso, tattha bodhipallaṅke nisajjā, idha dukkarakārikā.
@Footnote: 1 cha.Ma. hotīti      2 cha.Ma. uppajjiyeva
    [374] "allakaṭṭhanti allaṃ udumbarakaṭṭhaṃ. Sasnehanti sakhīraṃ. Kāmehīti
vatthukāmehi. Avūpakaṭṭhāti anapagatā. Kāmacchandotiādīsu kilesakāmova chandakaraṇavasena
chando. Sinehakaraṇavasena sneho. Mucchākaraṇavasena mucchā. Pipāsākaraṇavasena
pipāsā. Anudahanavasena pariḷāhoti veditabbo. Opakkamikāti upakkamanibbattā.
Ñāṇāya dassanāya 1- anuttarāya sambodhāyāti sabbaṃ lokuttaramaggavevacanameva.
     Idaṃ panettha opammasaṃsandanaṃ:- allaṃ sakhīraṃ udumbarakaṭṭhaṃ viya hi
kilesakāmena vatthukāmato anissaṭapuggalā, udake pakkhittabhāvo viya kilesakāmena
tintatā, mathanenāpi aggino anabhinibbattanaṃ viya kilesakāmena vatthukāmato
anissaṭānaṃ opakkamikāhi vedanāhi lokuttaramaggassa anadhigamo, amathanenāpi
aggino anabhinibbattanaṃ viya tesaṃ puggalānaṃ vināpi opakkamikāhi vedanāhi
lokuttaramaggassa anadhigamo. Dutiyaupamāpi imināva nayena veditabbā. Ayaṃ pana
viseso, purimā saputtabhariyapabbajjāya upamā, pacchimā brāhmaṇadhammikapabbajjāya.
    [376] Tatiyaupamāya kolāpanti chinnasinehaṃ nivāpaṃ. 2- Thale nikkhittanti
pabbatathale vā bhūmithale vā nikkhittaṃ. Etthāpi idaṃ opammasaṃsandanaṃ:-
sukkhakoḷāpakaṭṭhaṃ viya hi kilesakāmena vatthukāmato nissaṭapuggalā, ārakā udakā thale
nikkhittabhāvo viya kilesakāmena atintatā. Mathanenāpi aggino abhinibbattanaṃ viya
kilesakāmena vatthukāmato nissaṭānaṃ abbhokāsikanesajjikādivasena opakkamikāhipi
vedanāhi lokuttaramaggassa adhigamo, aññassa rukkhassa sukkhasākhāya saddhiṃ
ghaṃsanamatteneva aggino abhinibbattanaṃ viya vināpi opakkamikāhi vedanāhi
sukhāyeva paṭipadāya lokuttaramaggassa adhigamoti. Ayaṃ upamā bhagavatā attano
atthāya āhaṭā.
    [377] Idāni attano dukkarakārikaṃ dassento tassa mayhantiādimāha.
Kiṃ pana bhagavā dukkaraṃ akatvā buddho bhavituṃ na samatthoti. Katvāpi akatvāpi
samatthova. Atha kasmā akāsīti? sadevakassa lokassa attano parakkamaṃ dassessāmi.
So ca maṃ viriyanimmathanaguṇo hāsessatīti. Pāsāde nisinnoyeva hi paveṇiāgataṃ
@Footnote: 1 ñāṇadassanāya (pa.sū. 1/146/342 navapotthaka)       2 cha.Ma. nirāpaṃ
Rajjaṃ labhitvāpi khattiyo na tathā pamudito hoti, yathā balakāyaṃ gahetvā
saṅgāme dve tayo sampahāre datvā amittamathanaṃ katvā pattarajjo, evaṃ
pattarajjassa hi rajjasiriṃ anubhavantassa parisaṃ oloketvā attano parakkamaṃ
anussaritvā "asukaṭṭhāne asukakammaṃ katvā asukañca asukañca amittaṃ evaṃ
vijjhitvā evaṃ paharitvā imaṃ rajjasiriṃ pattosmī"ti cintayato balavasomanassaṃ
uppajjati, evamevaṃ bhagavāpi sadevakassa lokassa parakkamaṃ dassessāmi, so hi
maṃ parakkamo ativiya hāsessati, somanassaṃ uppādessatīti dukkaraṃ akāsi.
    Apica pacchimaṃ janataṃ anukampantopi 1- akāsiyeva, pacchimā hi janatā
sammāsambuddho kappasatasahassādhikāni cattāri asaṅkheyyāni pāramiyo pūretvāpi
padhānaṃ padahitvāva sabbaññutañāṇaṃ patto, kimaṅgaṃ pana mayanti padhānaviriyaṃ
kattabbaṃ maññissati, evaṃ sante khippameva jātijarāmaraṇassa antaṃ karissatīti
pacchimaṃ janataṃ anukampanto 1- akāsiyeva.
    Dantebhidantamādhāyāti heṭṭhādante uparidantaṃ ṭhapetvā. Cetasā cittanti
kusalacittena akusalacittaṃ. Abhiniggaṇheyyanti niggaṇheyyaṃ. Abhinippīḷeyyanti
nippīḷeyyaṃ. Abhisantāpeyyanti tāpetvā viriyanimmathanaṃ kareyyaṃ. Sāraddhoti
sadaratho. Padhānābhitunnassāti padhānena abhitunnassa, viddhassa satoti attho.
    [378] Appāṇakanti nirassāsakaṃ. Kammāragaggariyāti kammārassa
gaggaranāḷiyā. Sīsavedanā hontīti kutoci nikkhamituṃ alabhamānehi vātehi samuṭṭhāpitā
balavatiyo sīsavedanā honti. Sīsaveṭhaṃ dadeyyāti sīsaveṭhanaṃ dadeyya. Devatāti
bodhisattassa caṅkamanakoṭiyaṃ, paṇṇasālapariveṇasāmantā ca adhivatthā devatā.
    Tadā kira bodhisattassa adhimatte kāyadāhe uppanne mucchā udapādi.
So caṅkameva nisinno hutvā papati. Taṃ disvā devatā evamāhaṃsu "vihārotveva
so arahato"ti, "arahanto nāma evarūpā honti matakasadisā"ti laddhiyā
vadanti. Tattha yā devatā "kālakato"ti 2- āhaṃsu, tā gantvā suddhodanamahārājassa
@Footnote: 1 cha.Ma. anukampamānopi            2 kālaṅkato. evamuparipi
Ārocesuṃ "tumhākaṃ putto kālakato"ti. Mama putto buddho hutvā kālakato,
no ahutvāti. Buddho bhavituṃ nāsakkhi, padhānabhūmiyaṃyeva patitvā kālakatoti. Nāhaṃ
saddahāmi, mama puttassa bodhiṃ apatvā kālakiriyā nāma natthīti.
    Aparabhāge sammāsambuddhassa dhammacakkaṃ pavattetvā anupubbena rājagahaṃ
gantvā kapilavatthuṃ anuppattassa suddhodanamahārājā pattaṃ gahetvā pāsādaṃ
āropetvā yāgukhajjakaṃ datvā antarābhattasamaye etamatthaṃ ārocesi, bhagavā
tumhākaṃ padhānakaraṇakāle devatā āgantvā "putto te mahārāja kālakato"ti
āhaṃsūti. Kiṃ saddahasi mahārājāti. Na bhagavā saddahinti. Idāni mahārāja
supinapaṭiggahaṇato paṭṭhāya acchariyāni passanto kiṃ saddahissasi, ahaṃpi buddho
jāto, tvaṃpi buddhapitā jāto, pubbe pana mayhaṃ aparipakke ñāṇe bodhicariyaṃ
carantassa dhammapālakumārakālepi sippaṃ uggahetuṃ gatassa "tumhākaṃ putto
dhammapālakumāro kālakato, idamassa aṭṭhī"ti eḷakaṭṭhiṃ āharitvā dassesuṃ,
tadāpi tumhe "mama puttassa antarāmaraṇaṃ nāma natthi, nāhaṃ saddahāmī"ti
avocuttha mahārājāti imissā atthuppattiyā bhagavā mahādhammapālajātakaṃ kathesi.
    [379] Mā kho tvaṃ mārisāti sampiyāyamānā āhaṃsu. Devatānaṃ
kirāyaṃ piyamanāpavohāro, yadidaṃ mārisāti. Ajajjitanti 1- abhojanaṃ. Halanti vadāmīti
alanti vadāmi, alaṃ iminā mā evaṃ karittha, yāpessāmahanti evaṃ paṭisedhemīti
attho.
    [380-1] Maṅguracchavīti maṅguramacchacchavi. Etāva paramanti tāsaṃpi vedanānaṃ
etaṃyeva paramaṃ uttamaṃ pamāṇaṃ. Pitu sakkassa kammante .pe. Paṭhamaṃ jhānaṃ
upasampajja viharitāti rañño kira vappamaṅgaladivaso nāma hoti, tadā anekappakāraṃ
khādanīyaṃ bhojanīyaṃ paṭiyādenti, nagaravīthiyo sodhāpetvā puṇṇaghaṭe ṭhapāpetvā
dhajapaṭākādayo ussāpetvā sakalanagaraṃ devavimānaṃ viya alaṅkaronti, sabbe
dāsakammakarādayo āhatavatthanivatthā gandhamālādipaṭimaṇḍitā rājakule sannipatanti.
@Footnote: 1 porāṇesu kujaṭṭhakanti paññāyati. pāliyaṃ pana jaddhukanti. katthaci ajaddhukantipi.
@so upari pāṭho ajajjitanti evaṃ abhajjitaṃ bhakārassa jakārādesaṃ katvāti
@ṭīkānuvattanena sodhitoti veidatabbo.
Rañño kammante naṅgalasatasahassaṃ saṃyojiyati, 1- tasmiṃ pana divase ekena ūnaṃ
aṭṭhasataṃ yojenti, sabbanaṅgalāni saddhiṃ balibaddarasmiyottehi jāṇussoṇissa
ratho viya rajataparikkhittāni honti, rañño ālambananaṅgalaṃ rattasuvaṇṇaparikkhittaṃ
hoti, balibaddānaṃ siṅgānipi rasmipatodāpi suvaṇṇaparikkhittā honti, rājā
mahāparivārena nikkhamanto puttaṃ gahetvā agamāsi.
    Kammantaṭṭhāne eko jambūrukkho bahalapattapalāso saṇḍacchāyo 2-
ahosi, tassa heṭṭhā kumārassa sayanaṃ paññapetvā upari suvaṇṇatārakhacitaṃ
vitānaṃ bandhāpetvā sāṇipākārena parikkhipāpetvā ārakkhaṃ ṭhapetvā
rājā sabbālaṅkāraṃ alaṅkaritvā amaccagaṇaparivuto naṅgalakaraṇaṭṭhānaṃ agamāsi,
tattha rājā suvaṇṇanaṅgalaṃ gaṇhāti. Amaccā ekenūnaaṭṭhasatarajatanaṅgalāni
gahetvā ito cito ca kasanti, rājā pana orato pāraṃ gacchati, pārato
vā oraṃ gacchati, etasmiṃ ṭhāne mahāsampatti hoti, bodhisattaṃ parivāretvā
nisinnā dhātiyo rañño sampattiṃ passissāmāti antosāṇito bahi nikkhantā.
Bodhisatto ito cito ca olokento kañci adisvā vegena uṭṭhāya pallaṅkaṃ
ābhujitvā ānāpāne pariggahetvā paṭhamajjhānaṃ nibbattesi. Dhātiyo
khajjabhojjantare vicaramānā thokaṃ cirāyiṃsu, sesarukkhānaṃ chāyā nivattā, tassa
pana rukkhassa parimaṇḍalā hutvā aṭṭhāsi. Dhātiyo ayyaputto ekakoti vegena
sāṇiṃ ukkhipitvā anto pavisamānā bodhisattaṃ sayane pallaṅkena nisinnaṃ tañca
pāṭihāriyaṃ disvā gantvā rañño ārocayiṃsu "deva kumāro evaṃ nisinno
aññesaṃ rukkhānaṃ chāyā nivattā, jambūrukkhassa parimaṇḍalā ṭhitā"ti. Rājā
vegenāgantvā pāṭihāriyaṃ disvā "idaṃ te tāta dutiyaṃ vandanan"ti puttaṃ
vandi. Idametaṃ sandhāya vuttaṃ "pitu sakkassa kammante .pe. Paṭhamaṃ jhānaṃ
upasampajja viharitā"ti. Siyā nu kho eso maggo bodhāyāti bhaveyya nu kho
etaṃ ānāpānasatipaṭhamajjhānaṃ bujjhanatthāya maggoti. Satānusāriviññāṇanti
nayidaṃ bodhāya maggo bhavissati, ānāpānasatipaṭhamajjhānaṃ pana bhavissatīti evaṃ
@Footnote: 1 cha.Ma. yojīyati    2 cha.Ma. sandacchāyo, Ma. ghanacchāyo
Ekaṃ dve vāre uppannasatiyā anantaraṃ uppannaṃ viññāṇaṃ satānusāriviññāṇaṃ
nāma. Yaṃ taṃ sukhanti yaṃ taṃ ānāpānasatipaṭhamajjhānasukhaṃ.
    [382] Paccupaṭṭhitā hontīti paṇṇasālapariveṇasammajjanādivattakaraṇena
upaṭṭhitā honti. Bāhullikoti paccayabāhulliko. Āvatto bāhullāyāti rasagiddho
hutvā paṇītapiṇḍapātādīnaṃ atthāya āvatto. Nibbijja pakkamiṃsūti ukkaṇṭhitvā
dhammaniyāmeneva pakkantā bodhisattassa sambodhippattakāle 1- kāyavivekassa
okāsadānatthaṃ dhammatāya gatā, gacchantā ca aññattha 2- agantvā bārāṇasimeva
agamaṃsu. Bodhisatto tesu gatesu aḍḍhamāsaṃ kāyavivekaṃ labhitvā bodhimaṇḍale 3-
aparājitapallaṅkena 4- nisīditvā sabbaññutañāṇaṃ paṭivijjhi.
    [383] Vivicceva kāmehītiādi bhayabherave vuttanayeneva veditabbaṃ.
    [387] Abhijānāmi kho panāhanti ayaṃ pāṭiyekko anusandhi. Nigaṇṭho
kira cintesi "ahaṃ samaṇaṃ gotamaṃ ekaṃ pañhaṃ pucchiṃ, samaṇo gotamo  `aparāpi
maṃ aggivessana aparāpi maṃ aggivessanā'ti pariyosānaṃ adassento kathetiyeva,
kupito nu kho"ti. Atha bhagavā aggivessana tathāgate anekasatāya parisāya dhammaṃ
desente kupito samaṇo gotamoti ekopi vattā natthi, paresaṃ bodhanatthāya
paṭivijjhanatthāya ca 5- tathāgato dhammaṃ desetīti dassento imaṃ dhammadesanaṃ ārabhi.
Tattha ārabbhāti sandhāya. Yāvadevāti payojanavidhi 6- paricchedaniyamanaṃ. Idaṃ vuttaṃ
hoti:- paresaṃ viññāpanameva tathāgatassa dhammadesanāya payojanaṃ, tasmā na
ekasseva deseti, yattakā viññātāro atthi, sabbesaṃ desetīti. Tasmiṃyeva
purimasminti iminā kiṃ dassetīti? saccako kira cintesi "samaṇo gotamo abhirūpo
pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā mudukā, madhuraṃ vākkaraṇaṃ, parisaṃ rajjanto 7-
maññe vicarati, anto panassa cittekaggatā natthī"ti. Atha bhagavā aggivessana
na tathāgato parisaṃ rajjanto vicarati, cakkavāḷapariyantāyapi parisāya tathāgato
@Footnote: 1 Ma. sambodhisattakāle   2 cha.Ma. aññaṭṭhānaṃ    3 cha.Ma. bodhimaṇḍe
@4 cha.Ma....pallaṅke  5 cha.Ma. eva  6 Sī. payojanāvadhi  7 cha.Ma. rañjento. evamuparipi
Dhammaṃ deseti, asallīno anupalitto ettakaṃ ekavihārī suññataphalasamāpattiṃ
anuyuttoti dassetuṃ evamāha.
    Ajjhattamevāti gocarajjhattameva. Sannisādemīti 1- sannisīdāpemi, tathāgato
hi yasmiṃ khaṇe parisā sādhukāraṃ deti, tasmiṃ khaṇe pubbabhāgena 2- paricchinditvā
phalasamāpattiṃ samāpajjati, sādhukārasaddassa nigghose aparicchinneyeva 3- samāpattito
vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti, buddhānaṃ hi bhavaṅgaparivāso
lahuko hotīti assāsavāre passāsavāre phalasamāpattiṃ 4- samāpajjanti. Yena sudaṃ
niccakappanti yena suññena phalasamādhinā niccakālaṃ viharāmi, tasmiṃ samādhinimitte
cittaṃ saṇṭhapemi samādahāmīti dasseti.
    Okappaniyametanti saddahaniyametaṃ. Evaṃ bhagavato ekaggacittataṃ sampaṭicchitvā
idāni attanā 5- ovaṭṭikasāraṃ katvā ānītaṃ pañhaṃ pucchanto abhijānāti
kho pana bhavaṃ gotamo divā supitāti āha. Yathā hi sunakho nāma asambhinnakhīrapakkapāyāsaṃ
sappinā yojetvā udarapūraṃ bhojitopi gūthaṃ disvā akhāditvā
gantuṃ na sakkā, akhādamāno ghāyitvāpi gacchati, aghāyitvāva gatassa kirassa
sīsaṃ rujjati, evameva imassapi satthā asambhinnakhīrapakkapāyāsasadisaṃ abhinikkhamanato
paṭṭhāya yāva āsavakkhayā pasādanīyadhammadesanaṃ deseti. Etassa pana evarūpaṃ
dhammadesanaṃ sutvā satthari pasādamattaṃpi na uppannaṃ, tasmā ovaṭṭikasāraṃ
katvā ānītaṃ pañhaṃ apucchitvā gantuṃ asakkonto evamāha. Atha 6- yasmā
thīnamiddhaṃ sabbakhīṇāsavānaṃ arahattamaggeneva pahīyati, kāyadaratho pana upādinnakepi
hoti anupādinnakepi. Tathā hi kamaluppalādīni ekasmiṃ kāle vikasanti, ekasmiṃ
makulāni honti, sāyaṃ kesañci rukkhānaṃ 7- pattāni paṭilīyanti, pāto vipphārikāni
honti. Evaṃ upādinnakassa kāyassa darathoyeva darathavasena bhavaṅgasotañca idha
niddāti adhippetaṃ, taṃ khīṇāsavānaṃpi hoti. Taṃ sandhāya "abhijānāmahan"tiādimāha.
Sammohavihārasmiṃ vadantīti sammohavihāroti vadanti.
@Footnote: 1 sannisīdāmīti. pāli   2 cha.Ma. pubbābhogena
@3 Sī. anupacchinneyeva, cha.Ma. avicchinneyeva
@4 cha.Ma. samāpattiṃ    5 cha.Ma. attano
@6 cha.Ma. tattha   7 cha.Ma. rukkhānampi
    [389] Āsajja āsajjāti ghaṭṭetvā ghaṭṭetvā. Upanītehīti upanetvā
kathitehi. Vacanapathehīti vacanehi. Abhinanditvā anumoditvāti alanti cittena
sampaṭicchanto abhinanditvā vācāyapi pasaṃsanto anumoditvā. Bhagavatā imassa
nigaṇṭhassa dve suttāni kathitāni. Purimasuttaṃ eko bhāṇavāro, idaṃ diyaḍḍho,
iti aḍḍhatiye bhāṇavāre sutvāpi ayaṃ nigaṇṭho neva abhisamayappatto, na
pabbajito, na saraṇesu patiṭṭhito. Kasmā etassa bhagavā dhammaṃ desesīti?
anāgate vāsanatthāya. Passati hi bhagavā "imassa idāni upanissayo natthi,
mayhaṃ pana parinibbānato samadhikānaṃ dvinnaṃ vassasatānaṃ accayena tambapaṇṇidīpe
sāsanaṃ patiṭṭhahissati, tatrāyaṃ kulaghare nibbattitvā sampatte kāle pabbajitvā
tīṇi piṭakāni uggahetvā vipassanaṃ vaḍḍhetvā saha paṭisambhidāhi arahattaṃ patvā
kāḷabuddharakkhito nāma mahākhīṇāsavo bhavissatī"ti. Idaṃ disvā anāgate vāsanatthāya
dhammaṃ desesi.
    Sopi tatheva 1- tambapaṇṇidīpamhi sāsane patiṭṭhite devalokato cavitvā
dakkhiṇāgirivihārassa bhikkhācāragāme ekasmiṃ amaccakule nibbatto
pabbajjāsamatthayobbane 2- pabbajitvā tepiṭakaṃ buddhavacanaṃ uggahetvā gaṇaṃ pariharanto
mahābhikkhusaṃghaparivuto upajjhāyaṃ passituṃ agamāsi, athassa upajjhāyo saddhivihārikaṃ
codessāmīti tepiṭakaṃ buddhavacanaṃ uggahetvā āgatena tena saddhiṃ mukhaṃ datvā
kathāmattaṃpi na akāsi. So paccūsasamaye vuṭṭhāya therassa santikaṃ gantvā
"bhante tumhe mayi ganthakammaṃ katvā tumhākaṃ santikaṃ 3- āgate mukhaṃ datvā
kathāmattaṃpi na karittha, ko mayhaṃ doso"ti pucchi. Thero āha "āvuso buddharakkhita
ettakeneva `pabbajjākiccaṃ me matthakaṃ pattan'ti saññaṃ karosī"ti. Kiṃ karomi
bhanteti. Gaṇaṃ vinodetvā tvaṃ papañcaṃ chinditvā cetiyapabbatavihāraṃ 4-
gantvā samaṇadhammaṃ karohīti. So upajjhāyassa ovāde ṭhatvā saha
paṭisambhidāhi arahattaṃ patvā puññavā rājapūjito hutvā mahābhikkhusaṃghaparivāro
cetiyapabbatavihāre vasi.
@Footnote: 1 cha.Ma. tattheva   2 Sī. pabbajjāsamatthe vaye
@3 cha.Ma. santike  4 Sī. vātakasitapabbatavihāraṃ
    Tasmiṃ ca 1- kāle tissamahārājā uposathakammaṃ karonto cetiyapabbate
rājaleṇe vasati. So therassa upaṭṭhākabhikkhuno saññaṃ adāsi "yadā mayhaṃ ayyo pañhaṃ
vissajjesi, dhammaṃ vā katheti, tadā me saññaṃ dadeyyāthā"ti. Theropi ekasmiṃ
dhammassavanadivase bhikkhusaṃghaparivuto 2- kaṇṭakacetiyaṅgaṇaṃ āruyha cetiyaṃ vanditvā
kāladumbarirukkhamūle 3- aṭṭhāsi. Atha naṃ eko piṇḍapātikatthero kāḷakārāmasuttante
pañhaṃ pucchi. Thero nanu āvuso ajja dhammassavanadivasoti āha. Āma bhante
dhammassavanadivasoti. Tenahi pīṭhakaṃ ānetha, idheva nisinnā dhammassavanaṃ karissāmāti.
Athassa rukkhamūle āsanaṃ paññapetvā adaṃsu. Thero pubbagāthā vatvā kāḷakārāmasuttaṃ
ārabhi. Sopissa upaṭṭhākadaharo rañño saññamadāsi. 4- Rājā pubbagāthāsu
aniṭṭhitāsuyeva pāpuṇi, patvā ca aññātakaveseneva parisante ṭhatvā tiyāmarattiṃ
ṭhitakova dhammaṃ sutvā therassa idamavoca bhagavāti vacanakāle sādhukāraṃ adāsi.
Thero ñatvā kadā āgatosi mahārājāti pucchi. Pubbagāthāosāraṇakāleyeva
bhanteti. Mahārāja dukkarante katanti. Nayidaṃ bhante dukkaraṃ, yadi pana me
ayyassa dhammakathaṃ āraddhakālato paṭṭhāya ekapadepi aññāvihitabhāvo ahosi,
tambapaṇṇidīpassa patodayaṭṭhinitudanamattepi ṭhāne sāmibhāvo nāma me mā hotūti
sapathaṃ akāsi.
    Tasmiṃ pana sutte buddhaguṇā paridīpitā, tasmā rājā pucchi "ettakāva
bhante buddhaguṇā, udāhu aññepi atthī"ti. Mayā kathitato mahārāja akathitameva
bahu appamāṇanti. Upamaṃ bhante karothāti. Yathā mahārāja karīsasahassamatte
sālikkhette ekasālisīsato avasesasālīyeva bahū, evaṃ mayā kathitaguṇā appā,
avasesā bahūti. Aparaṃpi bhante upamaṃ karothāti. Yathā mahārāja mahāgaṅgāya
oghapuṇṇāya sūcipāsaṃ sammukhaṃ kareyya, sūcipāsena gataṃ udakaṃ appaṃ, sesaṃ bahu,
evameva mayā kathitaguṇā appā, avasesā bahūti. Aparaṃpi bhante upamaṃ karothāti.
Idha mahārāja vātakasakuṇā 5- nāma ākāse kīḷantā vicaranti, khuddakā sā
@Footnote: 1 cha.Ma. hi        2 cha.Ma. bhikkhusaṃghaparivāro       3 cha.Ma. kāḷatimbarurukkhamūle
@4 cha.Ma. saññaṃ dāpesi.       5 cha.Ma. cātakasakuṇā
Sakuṇajāti, kiṃ nu kho tassa sakuṇassa ākāse pakkhappasāraṇaṭṭhānaṃ bahu,
avaseso ākāso appoti. Kiṃ bhante vadatha, appo tassa pakkhappasāraṇokāso,
avasesova bahūti. Evameva mahārāja appakā mayā buddhaguṇā kathitā, avasesā
bahū anantā appameyyāti. Sukathitaṃ bhante anantā buddhaguṇā ananteneva
ākāsena upamitā, pasannā mayaṃ ayyassa, anucchavikaṃ pana kātuṃ na sakkoma,
ayaṃ me duggatapaṇṇākāro, imasmiṃ tambapaṇṇidīpe imaṃ yojanasatikaṃ 1- rajjaṃ
ayyassa demāti. Tumhehi mahārāja attano pasannākāro kato, mayaṃ pana
amhākaṃ dinnaṃ rajjaṃ tumhākaṃyeva dema, dhammena samena rajjaṃ kārehi mahārājāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     mahāsaccakasuttavaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 8 page 191-203. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4890              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4890              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=405              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7552              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8844              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8844              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]