ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                        5. Cūḷasaccakasuttavaṇṇanā
    [353] Evamme sutanti cūḷasaccakasuttaṃ. Tattha mahāvane kūṭāgārasālāyanti
mahāvanaṃ nāma sayaṃjātaṃ aropimaṃ saparicchedaṃ mahantaṃ vanaṃ. Kapilavatthusāmantā pana
mahāvanaṃ himavantena saha ekābaddhaṃ aparicchedaṃ hutvā mahāsamuddaṃ āhacca
ṭhitaṃ. Idaṃ tādisaṃ na hoti. Saparicchedaṃ mahantaṃ vananti mahāvanaṃ. Kūṭāgārasālā
pana mahāvanaṃ nissāya kate ārāme kūṭāgāraṃ antokatvā haṃsavaṭṭakacchannena
katā sabbākārasampannā buddhassa bhagavato gandhakuṭi veditabbā.
    Saccako nigaṇṭhaputtoti pubbe kira eko nigaṇṭho ca nigaṇṭhī ca
pañcapañcavādasatāni uggahetvā vādaṃ āropessāmāti jambūdīpe vicarantā
@Footnote: 1 Sī. nibbānapattiatthāya            2 cha.Ma. kattukāmā

--------------------------------------------------------------------------------------------- page176.

Vesāliyaṃ samāgatā, licchavirājāno disvā "tvaṃ ko, tveṃ kā"ti pucchiṃsu. Nigaṇṭho "ahaṃ vādaṃ āropessāmīti jambūdīpe vicarāmī"ti āha. Nigaṇṭhīpi tathā āha. Licchavino "idheva aññamaññaṃ vādamāropethā"ti āhaṃsu. Nigaṇṭhī attanā uggahitāni pañca vādasatāni pucchi, nigaṇṭho kathesi. Nigaṇṭhena pucchitepi nigaṇṭhī kathesiyeva. Ekassapi na jayo, na parājayo, ubho samasamāva ahesuṃ. Licchavino āhaṃsu 1- "tumhe ubhopi samasamā āhiṇḍitvā kiṃ karissatha, idheva vasathā"ti gehaṃ datvā baliṃ paṭṭhapesuṃ. Tesaṃ saṃvāsamanvāya catasso dhītaro jātā, ekā saccā nāma, ekā lolā nāma, ekā paṭācārā nāma, ekā silāvatakā 2- nāma, tāpi paṇḍitāva ahesuṃ, mātāpitūhi uggahitāni pañcapañcavādasatāni uggahesuṃ. Tā vayappattā mātāpitaro avocuṃ "ammā amhākaṃ kuladārikā nāma hiraññasuvaṇṇādīni datvā kulagharaṃ pesitapubbā nāma natthi. Yo pana āgāriko tāsaṃ vādaṃ maddituṃ sakkoti, tassa pādaparicārikā honti. Yo pabbajito tāsaṃ vādaṃ maddituṃ sakkoti, tassa santike pabbajanti, tumhe kiṃ karissathā"ti. Mayaṃpi evameva karissāmāti, catassopi paribbājikavesaṃ gahetvā "ayaṃ jambūdīpo nāma jambuyā paññāyatī"ti jambūsākhaṃ gahetvā cārikaṃ pakkamiṃsu. Yaṃ gāmaṃ pāpuṇanti, tassa dvāre paṃsupuñje vā vālikapuñje vā jambūdhajaṃ. 3- Ṭhapetvā "yo vādaṃ āropetuṃ sakkoti, so imaṃ maddatū"ti vatvā gāmaṃ pavisanti. Evaṃ gāmena gāmaṃ vicarantiyo sāvatthiṃ pāpuṇitvā tatheva gāmadvāre jambūdhajaṃ ṭhapetvā sampattamanussānaṃ ārocetvā antonagaraṃ paviṭṭhā. Tena ca samayena bhagavā sāvatthiṃ nissāya jetavane viharati. Athāyasmā sāriputto gilāne pucchanto ajaggitaṭṭhānaṃ jagganto attano kiccamahantatāya aññehi bhikkhūhi divātaraṃ gāmaṃ piṇḍāya pavisanto gāmadvāre jambūdhajaṃ disvā "kiṃ idan"ti dārake pucchi. Te tamatthaṃ ārocesuṃ. Tenahi maddathāti. Na sakkoma bhante bhāyāmāti. Kumārā mā bhāyatha, `kena amhākaṃ jambūdhajo maddāpito'ti vutte buddhasāvakena sāriputtattherena maddāpito, vādaṃ āropetukāmā jetavane @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. ācāravatī, Sī. sivāvatikā 3 Sī. jambusākhaṃ

--------------------------------------------------------------------------------------------- page177.

Therassa santikaṃ gacchathāti vadeyyāthā"ti āha. Te therassa vacanaṃ sutvā jambūdhajaṃ madditvā chaḍḍesuṃ. Thero piṇḍāya caritvā vihāraṃ gato. Paribbājikāpi gāmato nikkhamitvā "amhākaṃ dhajo kena maddāpito"ti pucchiṃsu. Dārakā tamatthaṃ ārocesuṃ. Paribbājikā puna gāmaṃ pavisitvā ekekaṃ vīthiṃ gantvā 1- "buddhasāvako kira sāriputto nāma amhehi saddhiṃ vādaṃ karissati, sotukāmā nikkhamathā"ti ārocayiṃsu. Mahājano nikkhami, tena saddhiṃ paribbājikā jetavanaṃ agamiṃsu. Thero "amhākaṃ vasanaṭṭhāne mātugāmassa āgamanannāma aphāsukan"ti vihāramajjhe nisīdi. Paribbājikāyo gantvā theraṃ pucchiṃsu "tumhehi amhākaṃ dhajo maddāpito"ti. Āma mayā maddāpitoti. Mayaṃ tumhehi saddhiṃ vādaṃ karissāmāti. Sādhu karotha kassa pucchā kassa vissajjanaṃ hotūti. Pucchā nāma amhākaṃ pattā, tumhe pana mātugāmā nāma paṭhamaṃ pucchathāti. Tā catassopi catūsu disāsu ṭhatvā mātāpitūnaṃ santike uggahitaṃ vādasahassaṃ pucchiṃsu. Thero khaggena kumudanāḷiṃ 2- chindanto viya pucchitaṃ pucchitaṃ nijjaṭaṃ niggaṇṭhiṃ katvā kathesi, kathetvā puna pucchathāti āha. Ettakameva bhante jānāmāti. Thero āha "tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, ahaṃ pana ekameva pañhaṃ pucchissāmi, taṃ tumhe kathethā"ti. Tā therassa visayaṃ disvā "pucchatha bhante byākarissāmā"ti vattuṃ nāsakkhiṃsu. "vada bhante jānamānā byākarissāmā"ti puna āhaṃsu. Thero ayaṃ pana kulaputte pabbājetvā paṭhamaṃ sikkhāpetabbapañhoti vatvā "ekannāma kin"ti pucchi, tā neva antaṃ, na koṭiṃ addasaṃsu. Thero kathethāti āha. Na passāma bhanteti. Tumhehi vādasahassaṃ pucchitaṃ mayā kathitaṃ, mayhaṃ tumhe ekaṃ pañhaṃpi kathetuṃ na sakkotha, evaṃ sante kassa jayo kassa parājayoti. Tumhākaṃ bhante jayo, amhākaṃ parājayoti. Idāni kiṃ karissathāti. Tā mātāpitūhi vuttavacanaṃ ārocetvā "tumhākaṃ santike pabbajissāmā"ti āhaṃsu. Tumhe @Footnote: 1 cha.Ma. gahetvā 2 cha.Ma. kumudanāḷaṃ

--------------------------------------------------------------------------------------------- page178.

Mātugāmā nāma amhākaṃ santike pabbajituṃ na vaṭṭati, amhākaṃ pana sāsanaṃ gahetvā bhikkhunūpassayaṃ gantvā pabbajathāti. Tā sādhūti therassa sāsanaṃ gahetvā bhikkhunīsaṃghassa santikaṃ gantvā pabbajiṃsu, pabbajitā ca pana appamattā ātāpiniyo hutvā na cirasseva arahattaṃ pāpuṇiṃsu. Ayaṃ saccako tāsaṃ catunnaṃpi kaniṭṭhabhātiko, tāhi catūhipi uttaritarapañño, mātāpitūnaṃpi santikā vādasahassaṃ, tato bahutarañca bāhirasamayaṃ uggaṇhitvā 1- katthaci agantvā rājadārake sippaṃ sikkhāpento tattheva vesāliyaṃ vasati, paññāya atipūritattā kucchi me bhijjeyyāti bhīto ayapaṭṭena kucchiṃ parikkhipitvā carati, imaṃ sandhāya vuttaṃ "saccako nigaṇṭhaputto"ti. Bhassappavādakoti bhassaṃ vuccati kathāmaggo, taṃ pavadati kathetīti bhassappavādako. Paṇditavādoti ahaṃ paṇḍitoti evaṃvādo. Sādhusammato bahujanassāti yaṃ yaṃ nakkhattavārena 2- ādisati, taṃ taṃ yebhuyyena tatheva hoti, tasmā ayaṃ sādhuladdhiko bhaddakoti evaṃ sammato mahājanassa. Vādena vādaṃ samāraddhoti kathāmaggena dosaṃ āropito. Āyasmā assajīti sāriputtattherassa ācariyo assajitthero. Jaṅghāvihāraṃ anucaṅkamamānoti tato tato licchavirājagehato taṃ taṃ gehaṃ gamanatthāya anucaṅkamamāno. Yenāyasmā assaji tenupasaṅkamīti kasmā upasaṅkami? samayajānanatthaṃ. Evaṃ kirassa ahosi "ahaṃ' samaṇassa gotamassa vādaṃ āropessāmī'ti āhiṇḍāmi, `samayaṃ panassa na jānāmī'ti na āropesiṃ. Parassa hi samayaṃ ñatvā āropito vādo svāropito nāma hoti. Ayaṃ pana samaṇassa gotamassa sāvako paññāyati assajitthero, so attano satthu samaye kovido, etāhaṃ pucchitvā kathaṃ patiṭṭhapetvā samaṇassa gotamassa vādaṃ āropessāmī"ti. Tasmā upasaṅkami. Vinetīti kathaṃ vineti, kathaṃ sikkhāpetīti pucchati. Thero pana yasmā dukkhanti vutte upārambhassa okāso hoti, maggaphalānipi pariyāyena dukkhanti āgatāni, ayañca dukkhanti vutte theraṃ puccheyya "bho assaji kimatthaṃ tumhe pabbajitā"ti. Tato @Footnote: 1 cha.Ma. uggahetvā 2 cha.Ma. nakkhattacārena

--------------------------------------------------------------------------------------------- page179.

"maggaphalatthāyā"ti vutte "bho assaji nayidaṃ tumhākaṃ sāsanaṃ nāma, mahāāghāṭanannāmetaṃ, nirayussādo nāmesa, natthi tumhākaṃ sukhāsā, uṭṭhāyuṭṭhāya dukkhameva jirāpentā āhiṇḍathā"ti dosaṃ āropeyya, tasmā paravādissa pariyāyakathaṃ kātuṃ na vaṭṭati. Yathā esa appatiṭṭho hoti, evamassa nippariyāyakathaṃ kathessāmīti cintetvā "rūpaṃ bhikkhave aniccan"ti imaṃ aniccānattāvaseneva kathaṃ kathesi. Dussutanti sotuṃ ayuttaṃ. [354] Saṇṭhāgāreti 1- rājakulānaṃ atthānusāsanasaṇṭhāgārasālāyaṃ. 2- Yena te licchavī tenupasaṅkamīti evaṃ kirassa ahosi "ahaṃ pubbe samayaṃ ajānanabhāvena samaṇassa gotamassa vādaṃ na āropemi, 3- idāni panassa mahāsāvakena kathitaṃ samayaṃ jānāmi, ime ca pana mama antevāsikā pañcasatā licchavī sannipatitā, etehi saddhiṃ gantvā samaṇassa gotamassa vādaṃ āropessāmī"ti. Tasmā upasaṅkami. Ñātaññatarenāti ñātesu abhiññātesu pañcavaggiyattheresu aññatarena. Patiṭṭhitanti yathā tena patiṭṭhitaṃ. Sace evaṃ patiṭṭhissati, atha pana aññadeva vakkhati, tatra mayā kiṃ sakkā kātunti idāneva piṭṭhiṃ parivattento āha. Ākaḍḍheyyāti attano abhimukhaṃ ākaḍḍheyya. 4- Parikkaḍḍheyyāti purato paṭipaṇāmeyya. Samparikaḍḍheyyāti kālena ākaḍḍheyya, kālena parikaḍḍheyya. Soṇḍikākilañjanti surāghare piṭṭhakilañjaṃ, soṇḍikādhuttoti surādhutto. Thālaṃ 5- kaṇṇe gahetvāti surāparissāvanatthavikaṃ dhovitukāmo kasaṭanidhunanatthaṃ ubhosu kaṇṇesu gahetvā. Odhuneyyāti adhomukhaṃ katvā dhuneyya. Niddhuneyyāti uddhaṃ mukhaṃ katvā dhuneyya. Nippoṭheyyāti 6- punappunaṃ pappoṭheyya. Sāṇadhovitaṃ nāmāti ettha manussā sāṇasāṭakakaraṇatthaṃ sāṇavāke gahetvā muṭṭhiṃ muṭṭhiṃ bandhitvā udake pakkhipanti. Te tatiyadivase suṭṭhu kilinnā honti. Atha manussā ambilayāgusurādīni ādāya tattha gantvā sāṇamuṭṭhiṃ gahetvā dakkhiṇato vāmato sammukhā cāti tīsu phalakesu sakiṃ dakkhiṇaphalake, sakiṃ vāmaphalake, sakiṃ sammukhaphalake paharantā ambilayāgusurādīni @Footnote: 1 cha.Ma. santhāgāreti 2 Ma....santhāgāra..... 3 cha.Ma. āropesiṃ @4 cha.Ma. kaḍḍheyya 5 cha.Ma. vālaṃ 6 cha.Ma. nipphoṭeyyāti

--------------------------------------------------------------------------------------------- page180.

Bhuñjantā pivantā khādantā dhovanti. Mahantā kīḷā hoti. Rañño nāgo taṃ kīḷaṃ disvā gambhīraṃ udakaṃ anupavisitvā soṇḍāya udakaṃ gahetvā sakiṃ kumbhe sakiṃ piṭṭhiyaṃ sakiṃ ubhosu passesu sakiṃ antarapiṭṭhiyaṃ 1- pakkhipanto kīḷittha, tadupādāya taṃ kīḷitajātaṃ sāṇadhovikaṃ nāma vuccati, taṃ sandhāya vuttaṃ "sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷatī"ti. Kiṃ so bhavamāno saccako nigaṇṭhaputto, yo bhagavato vādaṃ āropessatīti yo saccako nigaṇṭhaputto bhagavato vādaṃ āropessati, so kiṃ bhavamāno kiṃ yakkho bhavamāno udāhu indo, udāhu brahmā bhavamāno bhagavato vādaṃ āropessati, na hi sakkā pakatimanussena bhagavato vādaṃ āropetunti ayamettha adhippāyo. [355] Tena kho pana samayenāti yasmiṃ samaye saccako ārāmaṃ pāvisi, tasmiṃ. Kismiṃ pana samaye pāvisīti? mahāmajjhantikasamaye. Kasmā pana tasmiṃ samaye caṅkamantīti? paṇītabhojanapaccayassa thīnamiddhassa vinodanatthaṃ. Divā padhānikā vā te. Tādisānañhi pacchābhattaṃ caṅkamitvā nhātvā sarīraṃ utuṃ gaṇhāpetvā nisajja samaṇadhammaṃ karontānaṃ cittaṃ ekaggaṃ hoti. Yena te bhikkhūti so kira kuhiṃ samaṇo gotamoti pariveṇato pariveṇaṃ gantvā pucchitvā pavisissāmīti vilokento araññahatthī viya caṅkame caṅkamamāne paṃsukūlikabhikkhū disvā tesaṃ santikaṃ agamāsi. Taṃ sandhāya "yena te bhikkhū"tiādi vuttaṃ. Kahaṃ nu kho bhoti katarasmiṃ āvāse vā leṇe vā 2- maṇḍape vāti attho. Esa aggivessana bhagavāti tadā kira bhagavā paccūsakāle mahākaruṇāsamāpattiṃ samāpajjitvā dasasahassacakkavāḷe sabbaññutañāṇajālaṃ pattharitvā bodhaneyyasattaṃ olokento addasa "sve saccako nigaṇṭhaputto mahatiṃ licchaviparisaṃ gahetvā mama vādaṃ āropetukāmo āgamissatī"ti. Tasmā pātova sarīrapaṭijagganaṃ katvā bhikkhusaṃghaparivāro vesāliyaṃ piṇḍāya caritvā piṇḍapātapaṭikkanto mahāparisāya nisīdituṃ sukhaṭṭhāne nisīdissāmīti gandhakuṭiṃ apavisitvā mahāvane aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi, te bhikkhū bhagavato vattaṃ dassetvā āgatā, saccakena puṭṭhā dūre nisinnaṃ bhagavantaṃ dassentā "esa aggivessana bhagavā"ti āhaṃsu. @Footnote: 1 cha.Ma. antarasatthiyaṃ 2 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page181.

Mahatiyā licchaviparisāya saddhinti heṭṭhā pañcamattehi licchavisatehi parivutoti vuttaṃ. Te etassa antevāsikāyeva, antovesāliyaṃ pana saccako pañcamattāni licchavirājasatāni gahetvā "vādatthiko bhagavantaṃ upasaṅkamanto"ti sutvā dvinnaṃ paṇḍitānaṃ kathāsallāpaṃ sossāmāti yebhuyyena manussā nikkhantā, evaṃ sā mahatī parisā aparicchinnagaṇanā nāma ahosi. Taṃ sandhāyetaṃ vuttaṃ. Añjaliṃ paṇāmetvāti ete ubhatopakkhikā, te evaṃ cintesuṃ "sace no micchādiṭṭhikā codissanti 1- `kasmā tumhe samaṇaṃ gotamaṃ vanditthā'ti, tesaṃ `kiṃ añjalimattakaraṇenapi vanditaṃ hotī'ti vakkhāma. Sace no sammādiṭṭhikā codissanti' kasmā bhagavantaṃ na vanditthā'ti, `kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti, nanu añjalikammaṃpi vandanāevā'ti vakkhāmā"ti. Nāmagottanti bho gotama ahaṃ asukassa putto datto nāma mitto nāma idha āgatoti vadantā nāmaṃ sāventi nāma. Bho gotama ahaṃ vāsiṭṭho nāma kaccāyano nāma idha āgatoti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā parisamajjhe nāmagottavasena pākaṭā bhavissāmāti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā "ekaṃ dve kathāsallāpe karonto vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yuttan"ti tato attānaṃ mocentā tuṇhī nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍo viya yattha katthaci tuṇhībhūtā nisīdanti. [356] Kiñcideva desanti kañci okāsaṃ kiñci kāraṇaṃ, athassa bhagavā pañhāpucchane ussāhaṃ janento āha puccha aggivessana yadākaṅkhasīti. Tassattho:- "puccha yadi ākaṅkhasi, na me pañhāvissajjane bhāro atthi". Athavā "puccha yaṃ ākaṅkhasi, sabbante vissajjessāmī"ti sabbaññuppavāraṇaṃ pavāresi asādhāraṇaṃ paccekabuddhaaggasāvakamahāsāvakehi. Te hi yadā kaṅkhasīti na vadanti, sutvā vedissāmāti vadanti. Buddhā pana "pucchāvuso yadākaṅkhasī"ti 2- vā "puccha mahārāja, yadākaṅkhasī"ti 3-@Footnote: 1 cha.Ma. codessanti. evamuparipi 2 saṃ. sagā. 15/237/249 sūcilomasutta @3 dī.Sī. 9/162/51 sāmaññaphalapucchā

--------------------------------------------------------------------------------------------- page182.

"puccha vāsava maṃ pañhaṃ yaṅkiñci manasicchasi tassa tasseva pañhassa ahaṃ antaṃ karomi te"iti 1- vā "tenahi bhikkhu sake āsane nisīditvā puccha, yadākaṅkhasī"ti 2- vā "bāvarissa ca tuyhaṃ vā sabbesaṃ sabbasaṃsayaṃ katāvakāsā pucchavho yaṅkiñci manasicchathā"ti 3- vā "puccha maṃ sabhiya pañhaṃ yaṅkiñci manasicchasi tassa tasseva pañhassa ahaṃ antaṃ karomi te"iti 4- vā tesaṃ tesaṃ yakkhanarindadevasamaṇabrāhmaṇaparibbājakānaṃ sabbaññuppavāraṇaṃ pavārenti. Anacchariyameva taṃ, 5- yaṃ bhagavā buddhabhūmiṃ patvā etaṃ pavāraṇaṃ pavāreyya. Yo bodhisattabhūmiyaṃ padesañāṇepi ṭhito "koṇḍañña pañhāni viyākarohi yācanti taṃ isayo sādhurūpā koñḍañña eso manujesu dhammo yaṃ vuḍḍhamāgacchati esa bhāro"ti 6- evaṃ sakkādīnaṃ atthāya isīhi yācito "katāvakāsā pucchantu bhonto yaṅkiñci pañhaṃ manasābhipatthitaṃ ahaṃ hi taṃ taṃ vo viyākarissaṃ ñatvā sayaṃ lokamimaṃ parañcā"ti. 6- Evaṃ sarabhaṅgakāle sambhavajātake ca sakalajambūdīpaṃ tikkhattuṃ vicaritvā pañhānaṃ antakaraṃ adisvā sucirakena 7- brāhmaṇena pañhaṃ puṭṭho okāse kārite jātiyā sattavasso rathikāyaṃ paṃsuṃ kīḷanto pallaṅkaṃ ābhujitvā antaravīthiyaṃ nisinnova:- @Footnote: 1 dī. mahā. 10/356/236 gopakavatthu 2 dī. upari. 14/84/67 mahāpuṇṇamasutta @3 khu. sutta. 25/1037/531 vatthukathā 4 khu. mahā. 25/518/434 @5 cha.Ma. anacchariyañcetaṃ 6 khu. jā. 27/2455-6/537 sarabhaṅgajātaka (syā) @7 cha.Ma. suciratena

--------------------------------------------------------------------------------------------- page183.

"taggha te ahamakkhissaṃ yathāpi kusalo tathā rājā ca kho taṃ jānāti yadi kāhati vā na vā"ti 1- sabbaññuppavāraṇaṃ pavāresi. Evaṃ bhagavatā sabbaññuppavāraṇāya pavāritāya attamano pañhaṃ pucchanto "kathaṃ pana bho gotamā"tiādimāha. Athassa bhagavā "passatha bho aññaṃ sāvakena kathitaṃ, aññaṃ satthā katheti, nanu mayā paṭikacceva vuttaṃ `sace tathā patiṭṭhissati, yathāssa sāvakena patiṭṭhitaṃ, evāhaṃ vādaṃ āropessāmī'ti. Ayaṃ pana aññameva katheti, tattha kiṃ mayā sakkā kātun"ti evaṃ nigaṇṭhassa vacanokāso mā hotūti heṭṭhā assajittherena kathitaniyāmeneva kathento evaṃ kho ahaṃ aggivessanātiādimāha. Upamā maṃ bho gotama paṭibhātīti bho gotama mayhaṃ ekā upamā upaṭṭhāti, āharāmi taṃ upamanti vadati. Paṭibhātu taṃ aggivessanāti upaṭṭhātu te aggivessana, āhara taṃ upamaṃ visaṭṭhoti bhagavā avoca. Balakaraṇīyāti bāhubalena kattabbā kasivāṇijjādikā kammantā. Rūpattāyaṃ purisapuggaloti rūpaṃ attā assāti rūpattā, rūpaṃ attāti gahetvā ṭhitapuggalaṃ dīpeti. Rūpe patiṭṭhāyāti tasmiṃ attāti gahitarūpe patiṭṭhahitvā. Puññaṃ vā apuññaṃ vā pasavatīti kusalaṃ vā akusalaṃ vā paṭilabhati. Vedanattādīsupi eseva nayo. Iminā kiṃ dīpeti? ime pañcakkhandhā imesaṃ sattānaṃ Paṭhavī viya patiṭṭhā, 2- te imesu pañcasu khandhesu patiṭṭhāya kusalākusalakammaṃ nāma āyūhanti. Tumhe evarūpaṃ vijjamānameva attānaṃ paṭisedhentā pañcakkhandhā anattāti dīpethāti ativiya sakāraṇaṃ katvā upamaṃ āhari. Iminā ca nigaṇṭhena āhaṭaopammaṃ niyatameva, sabbaññubuddhato añño tassa kathaṃ chinditvā vāde dosaṃ dātuṃ samattho nāma natthi. Duvidhā hi puggalā buddhaveneyyā ca sāvakaveneyyā ca. Sāvakaveneyye sāvakāpi vinenti buddhāpi. Buddhaveneyye pana sāvakā vinetuṃ na sakkonti, buddhāva vinenti. Ayaṃpi nigaṇṭho buddhaveneyyo, tasmā @Footnote: 1 khu.jā. 27/2368/503 sambhavajātaka 2 Ma. paṭiyattā

--------------------------------------------------------------------------------------------- page184.

Etassa vādaṃ chinditvā añño dosaṃ dātuṃ samattho nāma natthi. Tenassa bhagavā sayameva vāde dosadassanatthaṃ nanu tvaṃ aggivessanātiādimāha. Atha nigaṇṭho cintesi "ativiya samaṇo gotamo mama vādaṃ patiṭṭhapeti, sace upari koci doso bhavissati, mamaṃ ekakaṃyeva niggaṇhissati, handāhaṃ imaṃ vādaṃ mahājanassapi matthake pakkhipāmī"ti. Tasmā evamāha ahampi bho gotama evaṃ vadāmi rūpaṃ me attā .pe. Viññāṇaṃ me attāti, ayañca mahatī janatāti. Bhagavā pana nigaṇṭhato sataguṇenapi sahassaguṇenapi satasahassaguṇenapi vādīvarataro, tasmā cintesi "ayaṃ nigaṇṭho attānaṃ mocetvā mahājanassa matthake vādaṃ pakkhipati, nāssa attānaṃ mocetuṃ dassāmi, mahājanato nivattetvā ekakaṃyeva naṃ niggaṇhissāmī"ti. Atha naṃ kiṃ hi te aggivessanātiādimāha. Tassattho: nāyaṃ janatā mama vādaṃ āropetuṃ āgatā, tvaṃyeva sakalaṃ vesāliṃ saṃvaṭṭitvā 1- mama vādaṃ āropetuṃ āgato, tasmā tvaṃ sakameva vādaṃ niveṭhehi, mā mahājanassa matthake pakkhipasīti. So paṭijānanto ahañhi bho gotamātiādimāha. [357] Iti bhagavā nigaṇṭhassa vādaṃ patiṭṭhapetvā tena hi aggivessanāti pucchaṃ ārabhi. Tattha tena hīti kāraṇatthe nipāto. Yasmā tvaṃ pañcakkhandhe attato paṭijānāsi, tasmāti attho. Sakasmiṃ vijiteti attano raṭṭhe. Ghātetāyaṃ vā ghātetunti ghātārahaṃ ghātetabbayuttakaṃ ghātetuṃ. Jāpetāyaṃ vā jāpetunti dhanajānirahaṃ jāpetabbayuttakaṃ jāpetuṃ jiṇṇadhanaṃ 2- kātuṃ. Pabbājetāyaṃ vā pabbājetunti sakaraṭṭhato pabbājanārahaṃ pabbājetuṃ nīharituṃ. Vattituñca arahatīti vattati ceva vattituñca arahati, vattituṃ yuttoti dīpeti. Iti nigaṇṭho attano vādabhedanatthaṃ āhaṭakāraṇameva attano māraṇatthāya āvudhaṃ tikhiṇaṃ karonto viya visesetvā dīpeti, yathā taṃ bālo. Evaṃ me rūpaṃ hotūti mama rūpaṃ evaṃvidhaṃ hotu, pāsādikaṃ abhirūpaṃ alaṅkatapaṭiyattaṃ suvaṇṇatoraṇaṃ viya susajjitacittapaṭo viya ca manāpadassananti. Evaṃ me rūpaṃ mā ahosīti mama rūpaṃ evaṃvidhaṃ mā hotu, dubbaṇṇaṃ dussaṇṭhitaṃ valitapalitaṃ tilakasamākiṇṇanti. @Footnote: 1 Sī. saṃvijjetvā 2 Sī. niddhanaṃ

--------------------------------------------------------------------------------------------- page185.

Tuṇhī ahosīti nigaṇṭho imasmiṃ vāde 1- viruddhabhāvaṃ 2- ñatvā "samaṇo gotamo mama vādaṃ bhindanatthāya kāraṇaṃ āhari, ahaṃ bālatāya tameva visesetvā dīpesiṃ, idāni naṭṭhomhi, sace vattatīti vakkhāmi, ime rājāno uṭṭhahitvā `aggivessana tvaṃ mama rūpe vaso vattatīti vadasi, yadi te rūpe vaso vattati, kasmā tvaṃ yathā ime licchavirājāno tāvatiṃsadevatāsadisehi attabhāvehi virocanti abhirūpā pāsādikā, evaṃ na virocasī'ti. Sace na vattatīti vakkhāmi, samaṇo gotamo uṭṭhahitvā `aggivessana tvaṃ pubbe vattati me rūpasmiṃ vasoti vatvā idāni paṭikkhipasī'ti vādaṃ āropessati. Iti vattatīti vuttepi eko doso, na vattatīti vuttepi eko doso"ti tuṇhī ahosi. Dutiyaṃpi bhagavā pucchi, dutiyaṃpi tuṇhī ahosi. Yasmā pana yāvatatiyaṃ bhagavatā pucchite abyākarontassa sattadhā muddhā phalati, buddhā ca nāma sattānaṃyeva atthāya kappasatasahassādhikāni cattāri asaṅkheyyāni pāramīnaṃ pūritattā sattesu balavaanuddayā honti, tasmā yāvatatiyaṃ apucchitvā athakho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca, etaṃ "byākarohi dānī"tiādivacanaṃ avoca. Tattha sahadhammikanti sahetukaṃ sakāraṇaṃ. Vajiraṃ pāṇimhi assāti vajirapāṇi. Yakkhoti na yo vā so vā yakkho, so sakko devarājāti veditabbo. Ādittanti aggivaṇṇaṃ. Sampajjalitanti suṭṭhu pajjalitaṃ. Sajotibhūtanti samantato jotibhūtaṃ, ekaggijālabhūtanti attho. Ṭhito hotīti mahantaṃ sīsaṃ, kadalimakulasadisā 3- dāṭhā, bhayānakāni akkhināsādīnīti evaṃ virūparūpaṃ māpetvā ṭhito. Kasmā panesa āgatoti? diṭṭhivissajjāpanatthaṃ. Apica "ahañceva kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyun"ti evaṃ dhammadesanāya appossukkabhāvaṃ āpanne bhagavati sakko mahābrahmunā saddhiṃ āgantvā "bhagavā dhammaṃ desetha, tumhākaṃ āṇāya avattamāne mayaṃ vattāpessāma, tumhākaṃ dhammacakkaṃ hotu, amhākaṃ āṇācakkan"ti paṭiññaṃ akāsi. Tasmā "ajja saccakaṃ tāsetvā pañhaṃ vissajjāpessāmī"ti āgato. @Footnote: 1 cha.Ma. ṭhāne, Ma. vāre 2 cha.Ma. viraddhabhāvaṃ 3 cha.Ma. kandalamakulasadisā

--------------------------------------------------------------------------------------------- page186.

Bhagavā ceva passati, saccako ca nigaṇṭhaputtoti yadi hi taṃ aññepi passeyyuṃ, 1- taṃ kāraṇaṃ agaru assa, 1- "samaṇo gotamo saccakaṃ attano vāde anotarantaṃ ñatvā yakkhaṃ āvāhetvā 2- dassesi, tato saccako bhayena kathesī"ti vadeyyuṃ. Tasmā bhagavā ceva passati saccako ca. Tassa taṃ disvāva sakalasarīrato sedā mucciṃsu, antokucchi viparivattamānā mahāravaṃ ravi. So "aññepi nu kho passantī"ti olokento kassaci lomahaṃsamattaṃpi na addasa. Tato "idaṃ bhayaṃ mameva uppannaṃ. Sacāhaṃ yakkhoti vakkhāmi, `kiṃ tuyhameva akkhīni atthi, tvameva yakkhaṃ passasi, paṭhamaṃ yakkhaṃ adisvā samaṇena gotamena vādasaṅghāṭe khittova yakkhaṃ passasī'ti vadeyyun"ti cintetvā "na dāni me idha aññaṃ paṭisaraṇaṃ atthi, aññatra samaṇā gotamā"ti maññamāno athakho saccako nigaṇṭhaputto .pe. Bhagavantaṃ etadavoca. Tāṇaṃ gavesīti tāṇanti gavesamāno. Leṇaṃ gavesīti leṇanti gavesamāno. Saraṇaṃ gavesīti saraṇanti gavesamāno. Ettha ca tāyati rakkhatīti tāṇaṃ. Nilīyanti etthāti leṇaṃ. Saratīti saraṇaṃ, bhayaṃ hiṃsati viddhaṃsetīti attho. [358] Manasikaritvāti manamhi katvā paccavekkhitvā upadhāretvā. Evaṃ me vedanā hotīti kusalāva hotu, sukhāva hotu, evaṃ me saññā hotūti kusalāva hotu. Sukhāva hotu, somanassasampayuttāva hotūti. Saṅkhāraviññāṇesupi eseva nayo. Mā ahosīti ettha pana vuttavipariyāyena attho veditabbo. Kallaṃ nūti yuttaṃ nu. Samanupassitunti "etaṃ mama esohamasmi eso me attā"ti evaṃ taṇhāmānadiṭṭhivasena passituṃ. No hidaṃ bho gotamāti na yuttametaṃ bho gotama. Iti bhagavā yathā nāma cheko ahituṇḍiko sappadaṭṭhavisaṃ teneva sappena puna ḍaṃsāpetvā ubbāteyya, 3- evaṃ tassaṃyeva parisati saccakaṃ nigaṇṭhaputtaṃ teneva mukhena pañcakkhandhā aniccā dukkhā anattāti vadāpesi. Dukkhaṃ allīnoti imaṃ pañcakkhandhadukkhaṃ taṇhādiṭṭhīhi allīno. Upagato ajjhositotipi taṇhādiṭṭhivaseneva veditabbo. Dukkhaṃ etaṃ mamātiādīsu pañcakkhandhadukkhaṃ taṇhāmānadiṭṭhivasena @Footnote: 1-1 Ma. taṃ kāraṇaṃ 2 Sī. avhetvā 3 Sī. ubbāmeyya, cha.Ma. ubbāheyya

--------------------------------------------------------------------------------------------- page187.

Samanupassatīti attho. Parijāneyyāti aniccaṃ dukkhaṃ anattāti tīraṇapariññāya parito jāneyya. Parikkhepetvāti khayaṃ vayaṃ anuppādaṃ upanetvā. [359] Navanti taruṇaṃ. Akukkukajātanti pupphaggahaṇakāle anto aṅguṭṭhappamāṇo eko ghanadaṇḍako nibbattati, tena virahitanti attho. Rittoti suñño antosāravirahito. Rittattāva tuccho. Aparaddhoti parājito. Bhāsitā kho pana teti idaṃ bhagavā tassa mukharabhāvaṃ pakāsetvā niggaṇhanto āha. So kira pubbe pūraṇādayo cha satthāro upasaṅkamitvā pañhaṃ pucchati. Te vissajjetuṃ na sakkonti. Atha nesaṃ parisamajjhe mahantaṃ vippakāraṃ āropetvā uṭṭhāya jayaṃ pavedento gacchati. So sammāsambuddhaṃpi tatheva viheṭhessāmīti saññāya upasaṅkamitvā:- "ambho ko nāmayaṃ rukkho chinnapatto 1- sakaṇṭako yattha ekappahārena uttamaṅgaṃ vibhijjitan"ti. 2- Ayaṃ khadiraṃ āhacca asārarukkhaparicito mudutuṇḍasakuṇo viya sabbaññutañāṇasāraṃ āhacca ñāṇatuṇḍabhedaṃ patto sabbaññutaṇāṇassa thaddhabhāvaṃ aññāsi. Tadassa parisamajjhe pakāsento bhagavā bhāsitā kho pana tetiādimāha. Natthi etarahīti upādinnakasarīre sedo nāma natthīti na vattabbaṃ, etarahi pana natthīti vadati. Suvaṇṇavaṇṇaṃ kāyaṃ vivarīti na sabbaṃ kāyaṃ vivari. Buddhā nāma gaṇṭhikaṃ paṭimuñcitvā paṭicchannasarīrā parisati dhammaṃ desenti, atha bhagavā galavāṭakasammukhaṭṭhāne cīvaraṃ gahetvā caturaṅgulamattaṃ otāresi. Otāritamatte pana tasmiṃ suvaṇṇavaṇṇā rasmiyo puñjapuñjā hutvā suvaṇṇaghaṭato rattasuvaṇṇarasadhārā viya rattavaṇṇavalāhakato vijjulatā viya ca nikkhamitvā suvaṇṇamurajasadisaṃ mahākhandhaṃ uttaracīvarañca 3- padakkhiṇaṃ kurumānā ākāse pakkhandiṃsu. Kasmā pana bhagavā evamakāsīti? mahājanassa kaṅkhāvinodanatthaṃ. Mahājano hi samaṇo gotamo mayhaṃ sedo natthīti vadati saccakassa tāva nigaṇṭhaputtassa yantāruḷhassa viya sedā @Footnote: 1 cha.Ma. sinnapatto 2 Sī. visāritaṃ, pāli. visāṭitaṃ khu. jā. @duk. 27/269/77 kandagalakajātaka 3 cha.Ma. uttamasiraṃ, Ma. uttamasiravarañca

--------------------------------------------------------------------------------------------- page188.

Paggharanti. Samaṇo pana gotamo ghanadupaṭacīvaraṃ pārupitvā nisinno, anto sedassa atthitā vā natthitā vā kathaṃ sakkā ñātunti kaṅkhaṃ kareyya, tassa kaṅkhāvinodanatthaṃ evamakāsi. Maṅkubhūtoti nittejabhūto. Pattakkhandhoti patitakkhandho. Appaṭibhāṇoti uttariṃ apassanto. Nisīdīti pādaṅguṭṭhena bhūmiṃ kasamāno nisīdi. [360] Dummukhoti na virūpamukho, abhirūpo hi so pāsādiko. Nāmaṃ panassa evanti. 1- Abhabbo taṃ pokkharaṇiṃ puna otaritunti sabbesaṃ aḷānaṃ bhaggattā pacchinnagamano otarituṃ abhabbo, tattheva kākakulalādīnaṃ bhattaṃ hotīti dasseti. Visūkāyikānīti diṭṭhivisūkāni. 2- Visevitānīti diṭṭhisañcaritāni. Vipphanditānīti diṭṭhivipphanditāni. Yadidaṃ vādādhippāyoti ettha yadidanti nipātamattaṃ, vādādhippāyo hutvā vādaṃ āropessāmīti ajjhāsayeneva 3- upasaṅkamituṃ abhabbo, dhammassavanāya pana upasaṅkameyyāti dasseti. Dummukhaṃ licchaviputtaṃ etadavocāti kasmā avoca? dummukhassa kirassa upamāharaṇakāle sesalicchavikumārāpi cintesuṃ "iminā nigaṇṭhena amhākaṃ sippuggahaṇaṭṭhāne ciraṃ avamāno kato, ayandāni amittassa piṭṭhiṃ passituṃ kālo. Mayaṃpi ekekaṃ upamaṃ āharitvā pāṇippahārena patitaṃ muggarena pothento viya tathā naṃ karissāma, yathā na puna parisamajjhe sīsaṃ ukkhipituṃ sakkhissatī"ti, te opammāni karitvā dummukhassa kathāpariyosānaṃ āgamayamānā nisīdiṃsu. Saccako tesaṃ adhippāyaṃ ñatvā ime sabbeva gīvaṃ ukkhipitvā oṭṭhehi calamānehi ṭhitā, sace paccekā upamā harituṃ labhissanti, puna mayā parisamajjhe sīsaṃ ukkhipituṃ na sakkā bhavissati, handāhaṃ dummukhaṃ apasādetvā yathā aññassa okāso na hoti, evaṃ kathāvāraṃ pacchinditvā samaṇaṃ gotamaṃ pañhaṃ pucchissāmīti tasmā etadavoca. Tattha āgamehīti tiṭṭha, mā puna bhaṇāhīti attho. [361] Tiṭṭhatesā bho gotamāti bho gotama esā amhākaṃ ceva aññesañca puthusamaṇabrāhmaṇānaṃ vācā tiṭṭhatu. Vilāpaṃ vilapitaṃ maññeti etaṃ hi vacanaṃ @Footnote: 1 cha.Ma. etaṃ, Ma. etanti 2 Sī. diṭṭhivisūkāyitāni 3 cha.Ma.ajjhāsayena

--------------------------------------------------------------------------------------------- page189.

Vilapitaṃ viya hoti, vippalapitamattaṃ hotīti attho. Athavā tiṭṭhatesāti ettha kathāti āharitvā vattabbā. Vācāvilāpaṃ vilapitaṃ maññeti ettha pana idaṃ vācānicchāraṇaṃ vilapitamattaṃ maññe hotīti attho. Idāni pañhaṃ pucchanto kittāvatātiādimāha. Tattha vesārajjappattoti ñāṇappatto. Aparappaccayoti aparappattiyo. Athassa bhagavā pañhaṃ vissajjento idha aggivessanātiādimāha, taṃ uttānatthameva. Yasmā pana tattha 1- passatīti vuttattā sekkhabhūmi dassitā. Tasmā uttariṃ sekkhabhūmiṃ 2- pucchanto dutiyaṃ pañhaṃ pucchi, taṃpissa bhagavā byākāsi. Tattha dassanānuttariyenātiādīsu dassanānuttariyanati lokiyalokuttarā paññā. Paṭipadānuttariyanti lokiyalokuttarā paṭipadā. Vimuttānuttariyanti lokiyalokuttarā vimutti. Suddhalokuttarameva vā gahetvā dassanānuttariyanti arahattamaggasammādiṭṭhi. Paṭipadānuttariyanti sesamaggaṅgāni. Vimuttānuttariyanti maggaphalavimutti. 3- Khīṇāsavassa vā nibbānadassanaṃ dassanānuttariyaṃ nāma. Aṭṭhamaggaṅgāni 4- paṭipadānuttariyaṃ. Aggaphalaṃ vimuttānuttariyanti veditabbaṃ. Buddho so bhagavāti so bhagavā sayaṃpi cattāri saccāni buddho. Bodhāyāti paresaṃpi catusaccabodhāya dhammaṃ deseti. Dantotiādīsu dantoti nibbisevano. Damathāyāti nibbisevanatthāya. Santoti sabbakilesavūpasamena santo. Samathāyāti kilesavūpasamāya. Tiṇṇoti caturoghatiṇṇo. Taraṇāyāti caturoghataraṇāya. Parinibbutoti kilesaparinibbānena parinibbuto. Parinibbānāyāti kilesaparinibbānatthāya. [362] Dhaṃsīti guṇadhaṃsakā. Pagabbhāti vācāpāgabbhiyena 5- samannāgatā. Āsādetabbanti ghaṭṭetabbaṃ. Āsajjāti ghaṭṭetvā. Natveva bhavantaṃ gotamanti bhavantaṃ gotamaṃ āsajja kassaci attano vādaṃ anupahaṭaṃ sakalaṃ ādāya pakkamituṃ thāmo natthīti dasseti, na hi bhagavā hatthiādayo viya kassaci jīvitantarāyaṃ karoti. Ayaṃ pana nigaṇṭho imā tisso upamā na bhagavato ukkaṃsanatthameva āhari, attukkaṃsanatthameva āhari. Yathā hi rājā kañci paccatthikaṃ ghātetvā @Footnote: 1 cha.Ma. panettha 2 cha.Ma. asekkhabhūmiṃ 3 cha.Ma. aggaphalavimutti @4 cha.Ma. maggaṅgāni 5 cha.Ma. pagabbāti vācāpāgabbiyena

--------------------------------------------------------------------------------------------- page190.

Evaṃ nāma sūro evaṃ thāmasampanno puriso bhavissatīti paccatthikaṃ thomentopi attānameva thometi, evameva esopi siyā hi bho gotama hatthiṃ pabhinnantiādīhi bhagavantaṃ ukkaṃsentopi mayameva sūrā mayaṃ paṇḍitā mayaṃ bahussutāyeva evaṃ pabhinnahatthiṃ viya pajjalitaaggikkhandhaṃ viya phaṇakataāsīvisaṃ viya ca vādatthikā sammāsambuddhaṃ upasaṅkamimhāti attānaṃyeva ukkaṃseti, evaṃ attānaṃ ukkaṃsetvā bhagavantaṃ nimantayamāno adhivāsetu metiādimāha. Tattha adhivāsetūti sampaṭicchatu. Svātanāyāti yaṃ me tumhesu sakkāraṃ 1- karoto sve bhavissati puññañca pītipāmujjañca, tadatthāya. Adhivāsesi bhagavā tuṇhībhāvenāti bhagavā kāyaṅgaṃ vā vācaṅgaṃ vā acopetvā abbhantareyeva khantiṃ dhārento tuṇhībhāvena adhivāsesi, saccakassa anuggahakaraṇatthaṃ manasāva sampaṭicchīti vuttaṃ hoti. [363] Yamassa paṭirūpaṃ maññeyyāthāti te kira licchavī tassa pañca thālikapākasatāni niccabhattaṃ āharanti. Tadeva sandhāya esa sve tumhe yaṃ assa samaṇassa gotamassa paṭirūpaṃ kappiyanti maññeyyātha, taṃ āhareyyātha, samaṇassa hi gotamassa tumhe taṃ 2- paricārakā kappiyākappiyaṃ yuttāyuttaṃ jānāthāti vadati. Bhattābhihāraṃ abhihariṃsūti abhiharitabbaṃ bhattaṃ abhihariṃsu. Paṇītenāti uttamena. Sahatthāti sahatthena. Santappetvāti suṭṭhu tappetvā, paripuṇṇaṃ suhitaṃ yāvadatthaṃ katvā. Sampavāretvāti suṭṭhu pavāretvā, alaṃ alanti hatthasaññāya paṭikkhipāpetvā. Bhuttāvinti bhuttavantaṃ. Onītapattapāṇinti pattato onītapāṇiṃ, apanītahatthanti vuttaṃ hoti. "onittapattapāṇin"tipi 3- pāṭho, tassattho, onittaṃ nānābhūtaṃ pattaṃ pāṇito assāti onittapattapāṇī. Taṃ onittapattapāṇiṃ, hatthe ca pattañca dhovitvā ekamante pattaṃ nikkhipitvā nisinnanti attho. Ekamantaṃ nisīdīti bhagavantaṃ evaṃbhuttaṃ 4- ñatvā ekasmiṃ okāse nisīdīti attho. Puññañcāti yaṃ imasmiṃ dāne puññaṃ, āyatiṃ vipākakkhandhāti attho. Puññamahīti vipākakkhandhānaṃyeva parivāro. Taṃ dāyakānaṃ sukhāya hotūti taṃ imesaṃ licchavīnaṃ sukhatthāya hotu. Idaṃ kira so ahaṃ pabbajito nāma, pabbajitena pana 5- na yuttaṃ attano dānaṃ niyyātetunti @Footnote: 1 cha.Ma. kāraṃ 2 cha.Ma. ayaṃ pāṭho na dissati 3 Sī. ohitapattapāṇintipi @4 cha.Ma. evaṃbhūtaṃ 5 cha.Ma. ca

--------------------------------------------------------------------------------------------- page191.

Tesaṃ niyyātento evamāha. Atha bhagavā yasmā licchavīhi saccakassa dinnaṃ, na bhagavato. Saccakena pana bhagavato dinnaṃ, tasmā tamatthaṃ dīpento yaṃ kho aggivessanātiādimāha. Iti bhagavā nigaṇṭhassa manaṃ 1- vināyeva attano dinnadakkhiṇaṃ nigaṇṭhassa niyyātesi, sā cassa anāgate vāsanā bhavissatīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷasaccakasuttavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 8 page 175-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4481&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4481&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=392              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7323              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8527              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8527              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]