ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                      3. Mahāgopālakasuttavaṇṇanā
    [346] Evamme sutanti mahāgopālakasuttaṃ. Tattha tisso kathā ekanālikā,
caturassā, nisinnavattikāti. Tattha pāliṃ vatvā ekekapadassa atthakathanaṃ ekanālikā
nāma. Apaṇḍitaṃ gopālakaṃ dassetvā, apaṇḍitaṃ bhikkhuṃ dassetvā, paṇḍitaṃ
gopālakaṃ dassetvā, paṇḍitaṃ bhikkhuṃ dassetvāti taṃ catukkaṃ bandhitvā kathanaṃ
caturassā nāma. Apaṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, apaṇḍitaṃ bhikkhuṃ
dassetvā pariyosānagamanaṃ, paṇḍitaṃ gopālakaṃ dassetvā pariyosānagamanaṃ, paṇḍitaṃ
bhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma. Ayaṃ idha sabbācariyānaṃ
āciṇṇā.
    Ekādasahi bhikkhave aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti
gomaṇḍalaṃ. Pariharitunti pariggahetvā vicarituṃ. Phātiṃ kātunti vuḍḍhimāpādetuṃ 1-
idhāti imasmiṃ loke. Na rūpaññū hotītigaṇanato vā vaṇṇato vā rūpaṃ na jānāti.
Gaṇanato na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti.
So gāvīsu hatāsu vā palātāsu vā gogaṇaṃ gaṇetvā ajja ettakā 2- na
dissantīti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati, aññesaṃ
gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gaṇetvā "imā ettakā gāvo na
amhākan"ti yaṭṭhiyā pothetvā na nīharati, tassa naṭṭhā gāviyo naṭṭhāva
honti, paragāviyo gahetvā vicarantaṃ gosāmikā disvā "ayaṃ ettakaṃ kālaṃ
amhākaṃ dhenuṃ gaṇhātī"ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa
gogaṇopi parihāyati, pañcagorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti
nāma "ettakā gāvo setā, ettakā rattā, ettakā kāḷā, ettakā
kabalā, ettakā nīlā"ti na jānāti, so gāvīsu hatāsu vā palātāsu vā
.pe. Pañcagorasaparibhogatopi paribāhiro hoti.
@Footnote: 1 cha.Ma. vaḍḍhiṃ āpādetuṃ      2 ettikā. evamuparipi
    Na lakkhaṇakusalo hotīti gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedalakkhaṇaṃ na
jānāti, so gāvīsu hatāsu vā palātāsu vā ajja asukalakkhaṇā ca asukalakkhaṇā
ca gāvo na dissanti .pe. Pañcagorasaparibhogatopi paribāhiro hoti.
    Na āsāṭikaṃ hāretāti gunnaṃ khāṇukaṇṭakādīhi  pahataṭṭhānesu vaṇo
hoti. Tattha nīlamakkhikā aṇḍāni pātenti, tesaṃ āsāṭikāni nāma. Tāni
daṇḍakena apanetvā bhesajjaṃ dātabbaṃ hoti. Bālo gopālako tathā na karoti,
tena vuttaṃ "na āsāṭikaṃ hāretā hotī"ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā
honti, pāṇakā kucchiṃ pavisanti, tā gāvo gelaññābhibhūtā neva yāvadatthaṃ
tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ
javo hāyati, ubhayesaṃ jīvitantarāyopi hoti. Evamassa gogaṇopi parihāyati,
pañcagorasatopi paribāhiro hoti.
    Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāto vaṇo bhesajjaṃ
datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālo gopālako
tathā na karoti, athassa 1- gunnaṃ vaṇehi yūsā paggharanti, tā aññamaññaṃ
nigghaṃsenti, tena aññesaṃpi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva
yāvadatthaṃ tiṇāni khādituṃ .pe. Paribāhiro hoti.
    Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe
vajaṃ paviṭṭhe tattha tattha dhūmo kātabbo hoti, apaṇḍito gopālako taṃ na
karoti. Gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivasaṃ 2-
araññe tattha tattha rukkhamūlādīsu nipajjitvā niddāyati, neva yāvadatthaṃ tiṇāni
khādituṃ .pe. Pañcagorasaparibhogatopi paribāhiro hoti.
    Na titthaṃ jānātīti titthaṃ samanti vā visamanti vā sagāhanti vā
vā niggāhanti vā na jānāti, so atitthena gāviyo otāreti, tāsaṃ visamatitthe
@Footnote: 1 Sī. avassaṃ           2 cha.Ma. punadivase
Pāsāṇādīni akkamantīnaṃ pādā bhijjanti, sagāhaṃ gambhīraṃ titthaṃ otiṇṇā
kumbhīlādayo gāhā gaṇhanti, ajja ettakā gāvo naṭṭhā ajja ettakāti
vattabbataṃ āpajjati, evamassa gogaṇopi parihāyati, pañcagorasatopi paribāhiro
hoti.
    Na pītaṃ jānātīti pītampi apītampi na jānāti. Gopālakena hi "imāya
gāviyā pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na
laddho"ti evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāgaṃ araññe gogaṇaṃ
rakkhitvā pānīyaṃ pāyessāmīti nadiṃ vā taḷākaṃ vā gahetvā gacchati. Tattha
mahāusabhā ca anuusabhā ca balavagāviyo ca dubbalāni ceva mahallakāni ca
gorūpāni siṅgehi vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ
udakaṃ pavisitvā yathākāmaṃ pivanti, avasesā okāsaṃ alabhamānā tīre ṭhatvā
kalalamissakaṃ udakaṃ pivanti, apītā eva vā honti. Atha ne 1- gopālako piṭṭhiyaṃ
paharitvā puna araññaṃ paveseti, tattha apītagāviyo pipāsāya sukkhamānā
yāvadatthaṃ tiṇāni khādituṃ na sakkonti, tattha gunnaṃ khīraṃ chijjati, gogaṇānaṃ 2-
javo hāyati .pe. Paribāhiro hoti.
    Na vīthiṃ jānātīti "ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko
sappaṭibhayo"ti na jānāti. So samaṃ khemaṃ maggaṃ vajjetvā gogaṇaṃ itaraṃ maggaṃ
paṭipādeti, tattha gāvo sīhabyagghādīnaṃ gandhena coraparissayena vā abhibhūtā
bhantamigasappaṭibhāgā gīvaṃ ukkhipitvā tiṭṭhanti, neva yāvadatthaṃ tiṇāni khādanti,
na udakaṃ 3- pivanti, tattha gunnaṃ khīraṃ chijjati .pe. Paribāhiro hoti.
    Na gocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikavāro
vā sattāhikavāro vā jānitabbo, ekadisāya gogaṇañcāretvā punadivase
tattha na cāretabbo. Mahatā hi gogaṇena ciṇṇaṭṭhānaṃ bheritalaṃ viya
@Footnote: 1 Sī. so     2 cha.Ma. goṇānaṃ        3 cha.Ma. pānīyaṃ
Suddhaṃ hoti nittiṇaṃ, udakaṃpi āluḷiyati. Tasmā pañcame vā sattame vā divase
puna tattha cāretuṃ vaṭṭati, ettakena hi tiṇaṃpi paṭiviruhati, udakaṃpi pasīdati. Ayaṃ
pana imaṃ pañcāhikavāraṃ vā sattāhikavāraṃ vā na jānāti, divase divase
rakkhitaṭṭhāneyeva rakkhati, athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto
kalalamissakaṃ udakaṃ pivati, tattha gunnaṃ khīraṃ chijjati .pe. Paribāhiro hoti.
    Anavasesadohī ca hotīti paṇḍitagopālakena yāva vacchakassa maṃsalohitaṃ
saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa
kiñci anavasesetvā duhati, khīrapako 1- vaccho khīrapipāsāya sukkhati, saṇṭhāpetuṃ 2-
asakkonto kampamāno mātupurato patitvā kālaṃ karoti. Mātā puttakaṃ disvā
"mayhaṃ puttako attano mātukhīraṃ pātumpi na labhatī"ti puttasokena na yāvadatthaṃ
tiṇāni khādituṃ, na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati, evamassa
gogaṇopi parihāyati, pañcagorasatopi paribāhiro hoti.
    Gunnaṃ pituṭṭhānaṃ karontīti gopitaro. Gāvo parinenti 3- yathāruciṃ
gahetvā gacchantīti goparināyakā. Na atirekapūjāyāti paṇḍito hi gopālako
evarūpe usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi
maṇḍeti, mālaṃ pilandheti, siṅge suvaṇṇarajatakosake ṭhapeti, 4- rattiṃ padīpaṃ
jāletvā celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkāraṃpi na
karoti, usabhā atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti,
evamassa gogaṇo parihāyati, pañcagorasato paribāhiro hoti.
    [347] Idhāti imasmiṃ sāsane. Na rūpaññū hotīti "cattāri mahābhūtāni
catunnañca mahābhūtānaṃ upādāyarūpan"ti evaṃ vuttarūpaṃ dvīhākārehi na jānāti
gaṇanato vā samuṭṭhānato vā. Gaṇanato na jānāti nāma "cakkhāyatanaṃ sotaghānajivhā-
kāyāyatanaṃ, rūpasaddagandharasaphoṭṭhabbāyatanaṃ, itthindriyaṃ, purisindriyaṃ,
jīvitindriyaṃ, kāyaviññatti, vacīviññatti, ākāsadhātu, āpodhātu, rūpassa lahutā,
@Footnote: 1 Ma. khīrūpago     2 cha.Ma. saṇṭhātuṃ   3 cha.Ma. pariṇayanti  4 cha.Ma. ca dhāreti,
Mudutā, kammaññatā, upacayo, santati, jaratā, rūpassa aniccatā, kavaḷiṅkāro
āhāro"ti evaṃ pāliyaṃ āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi
so gopālako gaṇanato gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So
gaṇanato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ
pariggahetvā paccayaṃ sallakkhetvā lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ
na sakkoti. So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ
sāsane sīlasamādhivipassanāmaggaphalanibbānehi na vaḍḍhati, yathā ca so gopālako
pañcahi gorasehi paribāhiro hoti, evaṃ asekkhena sīlakkhandhena, asekkhena
samādhipaññāvimuttiñāṇadassanakkhandhenāti pañcahi dhammakkhandhehi paribāhiro hoti.
    Samuṭṭhānato na jānāti nāma "ettakaṃ rūpaṃ ekasamuṭṭhānaṃ, ettakaṃ
dvisamuṭṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ na kutoci
samuṭṭhātī"ti na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na
jānāti, tathūpamo ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā
arūpaṃ vavatthapetvā .p. Paribāhiro hoti.
    Na lakkhaṇkusalo hotīti kammalakkhaṇo bālo, kammalakkhaṇo paṇḍitoti
evaṃ vuttaṃ kusalākusalakammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto
bāle vajjetvā paṇḍite na sevati, bāle vajjetvā paṇḍite asevanto
kappiyākappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchātekicchaṃ
kāraṇākāraṇaṃ na jānāti, taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti.
So yathā tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane
yathāvuttehi sīlādīhi na vaḍḍhati, gopālako viya ca pañcahi gorasehi pañcahi
dhammakkhandhehi paribāhiro hoti.
    Na āsāṭikaṃ hāretā hotīti uppannaṃ kāmavitakkanti evaṃ
vuttakāmavitakkādayo 1- na vinodeti, so imaṃ akusalavitakkaṃ āsāṭikaṃ
ahāretvā 2- vitakkavasiko
@Footnote: 1 cha.Ma. vutte kāmavitakkādike    2 Sī. asāṭetvā,
Hutvā vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti, so yathā tassa
gopālakassa .pe. Paribāhiro hoti.
    Na vaṇaṃ paṭicchādetā hotīti cakkhunā rūpaṃ disvā nimittaggāhī
hotītiādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako
vaṇaṃ na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti, so vivaṭadvāro vicaranto
kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti.
    Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti,
dhammakathaṃ vā sarabhaññaṃ vā upanisinnakathaṃ vā anumodanaṃ vā na karoti, tato
naṃ manussā bahussuto guṇavāti na jānanti, te guṇāguṇaṃ ajānantāva 1- catūhi
paccayehi saṅgahaṃ na karonti, so paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ
vattapaṭipattiṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro
hoti.
    Na titthaṃ jānātīti titthabhūte bahussutabhikkhūna upasaṅkamati, upasaṅkamanto
"idaṃ bhante byañjanaṃ kathaṃ ropetabbaṃ, imassa bhāsitassa ko attho, imasmiṃ
pāliṭṭhāne pāli kiṃ vadati, imasmiṃ ṭhāne attho kiṃ dīpetī"ti evaṃ na
paripucchati na pariggaṇhāti 2- na paripañhati, na jānāpetīti attho. Tassa te
evaṃ aparipucchato avivaṭañceva na vivaranti, bhājetvā na dassenti,
anuttānīkatañca na uttānīkaronti, apākaṭaṃ na pākaṭaṃ karonti. Anekavihitesu ca
kaṅkhāṭṭhānīyesu dhammesūti anekavidhāsu kaṅkhāsu ekaṃ kaṅkhaṃpi na paṭivinodenti.
Kaṅkhāeva hi kaṅkhāṭṭhānīyā dhammā nāma. Tattha ekaṃ kaṅkhaṃpi na nīharantīti attho. So
evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na
sakkoti. Yathā ca so gopālako titthaṃ na jānāti, evaṃ ayaṃpi bhikkhu dhammatitthaṃ
na jānāti, ajānanto avisaye pañhaṃ pucchati, ābhidhammikaṃ upasaṅkamitvā
kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā rūpārūpaparicchedaṃ pucchati, te
@Footnote: 1 cha.Ma. ajānantā     2 cha.Ma. ayaṃ pāṭho na dissati
Avisaye puṭṭhā kathetuṃ na sakkonti, so attanā sakaṅkho kammaṭṭhānaṃ gahetvā
vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti.
    Na pītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ
dhammūpasañhitaṃ pāmojjaṃ na jānāti na labhati, savanamayaṃ puññakiriyāvatthuṃ nissāya
ānisaṃsaṃ na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno
niddāyati, kathaṃ katheti, aññavihitako hoti, so sakkaccaṃ dhammaṃ asuṇanto
kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti.
    Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya "ayaṃ lokiyo ayaṃ
lokuttaro"ti ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti, ajānanto lokiyamagge
abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti .pe. Paribāhiro hoti.
    Na gocarakusalo hotīti so gopālako pañcāhasattāhavāre viya 1-
cattāro satipaṭṭhāne "ime lokiyā ime lokuttarā"ti yathābhūtaṃ nappajānāti,
ajānanto sukhumaṭṭhānesu attano ñāṇaṃ carāpetvā lokiyasatipaṭṭhānesu 2-
abhinivisitvā lokuttaraṃ nibbattetuṃ na sakkoti .pe. Paribāhiro hoti.
    Anavasesadohī ca hotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati.
Niddesavāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve
abhihārā vācābhihāro ca paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa
santikaṃ gantvā "vadeyyātha bhante yenattho"ti pavārenti. Paccayābhihāro
nāma vatthādīni vā telaphāṇitādīni vā gahetvā bhikkhussa santikaṃ gantvā
"gaṇhatha bhante yāvatakena attho"ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu
tesu paccayesu pamāṇaṃ na jānāti, "dāyakassa vaso veditabbo, deyyadhammassa vaso
veditabbo, attano thāmo veditabbo"ti rathavinīte vuttanayena pamāṇayuttaṃ
aggahetvā yaṃ āharanti, taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino
na puna abhiharitvā pavārenti, so paccayehi kilamanto kammaṭṭhānaṃ gahetvā
vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti.
@Footnote: 1 cha.Ma. pañcāhikavāre sattāhikavāre viya         2 cha.Ma. lokiyasatipaṭṭhāne
    Te na atirekapūjāya pūjitā 1- hotīti so gopālako mahāusabhe viya te
there bhikkhū imāya āvi ceva raho ca mettākāyakammādikāya atirekapūjāya na
pūjesi. 2- Tato therā "ime amhesu garucittīkāraṃ na karontī"ti navake bhikkhū
dvīhi saṅgahehi na saṅgaṇhanti, 3- neva dhammasaṅgahena saṅgaṇhanti 3- na
āmisasaṅgahena cīvarena vā pattena vā pattapariyāpannena vā vasanaṭṭhānena vā.
Kilamante milāyantepi nappaṭijagganti. Pāliṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā
guyhaganthaṃ vā na sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe
alabhamānā imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa
gogaṇo na vaḍḍhati, evaṃ sīlādīni na vaḍḍhanti. Yathā ca so gopālako pañcahi
gorasehi paribāhiro hoti, evaṃ pañcahi dhammakkhandhehi paribāhirā honti.
Sukkapakkho kaṇhapakkhe vuttavipallāsavasena yojetvā veditabboti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    mahāgopālakasuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 8 page 165-172. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4222              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4222              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=383              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=7106              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=8286              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=8286              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]