ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

                          4. Mahāyamakavagga
                       1. Cūḷagosiṅgasuttavaṇṇanā
    [325] Evamme sutanti cūḷagosiṅgasuttaṃ. Tattha nādike 2- viharatīti
nādikā nāma ekaṃ taḷākaṃ nissāya dvinnaṃ cullapi 3- timahāpitiputtānaṃ dve gāmā,
tesu ekasmiṃ gāme. Giñjakāvasatheti iṭṭhakāmaye āvasathe. Ekasmiṃ kira samaye
bhagavā mahājanasaṅgahaṃ karonto vajjiraṭṭhe cārikaṃ caramāno nādikaṃ anuppatto.
Nādikavāsino manussā bhagavato mahādānaṃ datvā dhammīkathaṃ sutvā pasannahadayā
"satthu vasanaṭṭhānaṃ karissāmā"ti mantetvā iṭṭhakāheva bhittisopānathamthe
vāḷarūpādīni dassentā pāsādaṃ katvā sudhāya limpitvā mālākammalatākammādīni
niṭṭhāpetvā bhummattharaṇamañcapīṭhādīni paññāpetvā satthu niyyādesuṃ.
Aparāparampanettha manussā bhikkhusaṃghassa rattiṭṭhānadivāṭṭhānamaṇḍapacaṅkamādīni
kārayiṃsu. Iti so vihāro mahā ahosi. Taṃ sandhāya vuttaṃ "giñjakāvasathe"ti.
@Footnote: 1 cha.Ma. uttaritarā jātāti    2 cha.Ma. nātike     3 cūḷa... (?)
    Gosiṅgasālavanadāyeti tattha ekassa jeṭṭhakarukkhassa khandhato gosiṅgasaṇṭhānaṃ
hutvā viṭapaṃ uṭṭhahi, taṃ rukkhaṃ upādāya sabbampi taṃ vanaṃ gosiṅgasālavananti
saṅkhaṃ gataṃ. Dāyoti avisesena araññassetaṃ nāmaṃ. Tasmā gosiṅgasālavanadāyeti
gosiṅgasālavanaaraññeti attho. Viharantīti sāmaggīrasaṃ anubhavamānā viharanti.
Imesaṃ hi kulaputtānaṃ uparipaṇṇāsake 1- puthujjanakālo kathito, idha khīṇāsavakālo.
Tadā hi te laddhassādā laddhappatiṭṭhā adhigatappaṭisambhidā khīṇāsavā hutvā
sāmaggīrasaṃ anubhavamānā tattha vihariṃsu. Taṃ sandhāyetaṃ vuttaṃ.
    Yena gosiṅgasālavanadāyo tenupasaṅkamīti dhammasenāpatimahāmoggallānattheresu
vā asītimahāsāvakesu vā antamaso dhammabhaṇḍāgārikaṃ ānandattherampi
kañci anāmantetvā sayameva pattacīvaraṃ ādāya anīkanissaṭo hatthī viya, yūthā
nissaṭo kesarasīho viya. 2- Vātacchinno valāhako viya ekakova upasaṅkami.
Kasmā panettha bhagavā sayaṃ agamāsīti? tayo kulaputtā sāmaggīrasaṃ anubhavantā
Viharanti, tesaṃ paggaṇhanato pacchimaṃ janataṃ anukampanato dhammagarubhāvato ca.
Evaṃ kirassa ahosi "ahaṃ ime kulaputte paggaṇhitvā ukkaṃsitvā paṭisanthāraṃ
katvā dhammaṃ nesaṃ desissāmī"ti. Evantāva paggaṇhanato agamāsi. Aparampissa
ahosi "anāgate kulaputtā sammāsambuddho samaggavāsaṃ vasantānaṃ santikaṃ sayaṃ
gantvā paṭisanthāraṃ katvā dhammaṃ kathetvā tayo kulaputte paggaṇhi, ko nāma
samaggavāsaṃ na vaseyyāti samaggavāsaṃ vasitabbaṃ maññamānā khippameva dukkhassantaṃ
karissantī"ti, evaṃ pacchimaṃ janataṃ anukampanatopi agamāsi. Buddhā ca nāma
dhammagaruno honti, so ca nesaṃ dhammagarubhāvo rathavinīte āgatova. 3- Iti imasmā
dhammagarubhāvatopi dhammaṃ paggaṇhissāmīti agamāsi.
    Dāyapāloti araññapālo. So taṃ araññaṃ yathā icchiticchitappadese
manussā pavisitvā tattha pupphaṃ vā phalaṃ vā niyyāsaṃ vā dabbasambhāraṃ vā na haranti,
evaṃ vatiyā parikkhittassa tassa araññassa yojite dvāre nisīditvā taṃ araññaṃ
rakkhati pāleti. Tasmā "dāyapālo"ti vutto. Attakāmarūpāti attano hitaṃ
@Footnote: 1 Ma. upari. 14/238/204 ādi. upakkilesasutta    2 cha.Ma. kāḷasīho viya
@3 cha.Ma. āvikatova
Kāmayamānasabhāvā hutvā viharanti. Yo hi imasmiṃ sāsane pabbajitvāpi
vejjakammadūtakammapahiṇagamanādīnaṃ vasena ekavīsatianesanāhi jīvitaṃ kappeti, ayaṃ na
attakāmarūpo nāma. Yo pana imasmiṃ sāsane pabbajitvā ekavīsatianesanaṃ pahāya
catuppārisuddhisīle patiṭṭhāya buddhavacanaṃ uggaṇhitvā sappāyadhutaṅgaṃ adhiṭṭhāya
aṭṭhatiṃsāya ārammaṇesu cittaruciyaṃ kammaṭṭhānaṃ gahetvā gāmantaṃ pahāya araññaṃ
pavisitvā samāpattiyo nibbattetvā vipassanāya kammaṃ kurumāno viharati, ayaṃ
attakāmo nāma. Tepi tayo kulaputtā evarūpā ahesuṃ. Tena vuttaṃ "attakāmarūpā
viharantī"ti.
    Mā tesaṃ aphāsukamakāsīti tesaṃ mā aphāsukaṃ akāsīti bhagavantaṃ vāresi. Evaṃ kirassa
ahosi "ime kulaputtā samaggā viharanti, ekaccassa ca gataṭṭhāne bhaṇḍanakalahavivādā
vattanti, tikhiṇasiṅgo caṇḍagoṇo viya ovijjhanto vicarati, athekamaggena dvinnaṃ
gamanaṃ na hoti, kadāci ayampi evaṃ karonto imesaṃ kulaputtānaṃ samaggavāsaṃ bhindeyya,
pāsādiko ca panesa suvaṇṇavaṇṇo rasagiddho maññe, gatakālato paṭṭhāya
paṇītadāyakānaṃ attano upaṭṭhākānañca vaṇṇakathanādīhi imesaṃ kulaputtānaṃ
appamādavihāraṃ bhindeyya, vasanaṭṭhānānipi 1- etesaṃ kulaputtānaṃ nibaddhāni
paricchinnāni tisso ca paṇṇasālā tayo caṅkamā tīṇi divāṭṭhānāni tīṇi
mañcapīṭhāni, ayaṃ pana samaṇo mahākāyo vuḍḍhataro maññe bhavissati, so akāle
ime kulaputte senāsanā vuṭṭhāpessati, evaṃ sabbatthāpi etesaṃ aphāsu
bhavissatī"ti. Taṃ anicchanto "mā tesaṃ aphāsukamakāsī"ti bhagavantaṃ vāresi.
    Kimpanesa jānanto vāresi, ajānantoti? ajānanto. Kiñcāpi hi
Tathāgatassa paṭisandhiggahaṇato paṭṭhāya dasasahassacakkavāḷakampanādīni pāṭihāriyāni
pavattiṃsu, araññavāsino pana dubbalamanussā sakammappasutā tāni sallakkhetuṃ na
sakkonti, sammāsambuddho ca nāma yadā anekabhikkhusahassaparivāro byāmappabhāya
asītianubyañjanehi dvattiṃsamahāpurisalakkhaṇasiriyā ca buddhānubhāvaṃ dassento
vicarati, tadā ko esoti apucchitvāva jānitabbo hoti, tadā pana bhagavā
@Footnote: 1 cha.Ma. vasanaṭṭhānāni cāti
Sabbampi taṃ buddhānubhāvaṃ cīvaragabbhena paṭicchādetvā valāhakagabbhena paṭicchanno
puṇṇacando viya sayameva pattacīvaramādāya aññātakavesena agamāsi. Iti naṃ
ajānantova dāyapālo nivāresi.
    Etadavocāti thero kira mā samaṇāti dāyapālassa kathaṃ sutvāva cintesi
"mayaṃ tayo janā idha viharāma, aññe pabbajitā nāma natthi, ayañca dāyapālo
pabbajitena viya saddhiṃ katheti, ko nu kho bhavissatī"ti divāṭṭhānato vuṭṭhāya
dvāre ṭhatvā maggaṃ olokento bhagavantaṃ addasa. Bhagavāpi therassa saha
dassaneneva sarīrobhāsaṃ muñci, asītianubyañjanavirājitā byāmappabhā
pasāritasuvaṇṇapaṭo viya virocittha. Thero "ayaṃ dāyapālo phaṇakataāsīvisaṃ gīvāyaṃ gahetuṃ
hatthaṃ pasārento viya loke aggapuggalena saddhiṃ kathentova na jānāti,
aññatarabhikkhunā viya saddhiṃ kathetīti nivārento etaṃ "mā āvuso
dāyapālā"tiādivacanaṃ avoca.
    Tenupasaṅkamīti kasmā bhagavato paccuggamanaṃ akatvāva upasaṅkami? evaṃ
Kirassa ahosi "mayaṃ tayo janā samaggavāsaṃ vasāma, sacāhaṃ ekakova paccuggamanaṃ
karissāmi, samaggavāso nāma na bhavissatī"ti piyamitte gahetvāva paccuggamanaṃ
karissāmi. Yathā ca bhagavā mayhaṃ piyo, evaṃ sahāyānampi me piyoti, tehi
saddhiṃ paccuggamanaṃ kātukāmo sayaṃ akatvāva upasaṅkami. Keci pana tesaṃ therānaṃ
paṇṇasālādvāre caṅkamanakoṭiyā bhagavato āgamanamaggo hoti, tasmā thero
tesaṃ saññaṃ dadamānova gatoti. Abhikkamathāti ito āgacchatha. Pāde pakkhālesīti
vikasitapadumasannibhehi jālahatthehi maṇivaṇṇaudakaṃ gahetvā suvaṇṇavaṇṇesu
piṭṭhipādesu udakamabhisiñcitvā pādena pādaṃ ghaṃsanto pakkhālesi. Buddhānaṃ
kāye rajojallaṃ nāma na upalimpati, kasmā pakkhālesīti? sarīrassa utuggahaṇatthaṃ,
tesañca cittasampahaṃsanatthaṃ. Amhehi abhihaṭena udakena bhagavā pāde pakkhālesi,
paribhogaṃ akāsīti tesaṃ bhikkhūnaṃ balavasomanassavasena cittaṃ pīṇitaṃ hoti, tasmā
pakkhālesi. Āyasmantaṃ anuruddhaṃ bhagavā etadavocāti so kari tesaṃ vuḍḍhataro.
    [326] Tassa saṅgahe kate sesānaṃ katova hotīti theraññeva etaṃ
kacci vo anuruddhātiādivacanaṃ avoca. Tattha kaccīti pucchanatthe nipāto. Voti
sāmivacanaṃ. Idaṃ vuttaṃ hoti:- kacci anuruddhā tumhākaṃ khamanīyaṃ, iriyāpatho vo
khamati, kacci yāpanīyaṃ, kacci vo jīvitaṃ yāpeti ghaṭiyati, kacci piṇḍakena na
kilamatha, kacci tumhākaṃ sulabhaṃ piṇḍaṃ, sampatte vo disvā manussā uḷuṅkayāguṃ vā
kaṭacchubhikkhaṃ vā dātabbaṃ maññantīti bhikkhācāravattaṃ pucchati. Kasmā? paccayena
akilamantena hi sakkā samaṇadhammo kātuṃ, vattameva vā etaṃ pabbajitānaṃ. Atha tena
paṭivacane dinne "anuruddhā tumhe rājapabbajitā mahāpuññā, manussā tumhākaṃ
araññe vasantānaṃ adatvā kassa aññassa dātabbaṃ maññissanti, tumhe pana
etaṃ bhuñjitvā kiṃ nu kho migapotakā viya aññamaññaṃ ghaṭṭentā 1- viharatha,
udāhu sāmaggībhāvo vo atthī"ti sāmaggīrasaṃ pucchanto kacci pana vo anuruddhā
samaggātiādimāha.
    Tattha khīrodakībhūtāti yathā khīrañca udakañca aññamaññaṃ saṃsandeti, visuṃ
na hoti, ekattaṃ viya upeti, kacci evaṃ sāmaggīvasena ekattūpagatacittuppādā
viya viharathāti pucchati. Piyacakkhūhīti mettacittaṃ paccupaṭṭhapetvā olokanacakkhūni
piyacakkhūni nāma, kacci tathārūpehi cakkhūhi aññamaññaṃ sampassantā viharathāti
pucchati. Tagghāti ekaṃsatthe nipāto, ekaṃsena mayaṃ bhanteti vuttaṃ hoti. Yathā
kathaṃ panāti ettha yathāti nipātamattaṃ. Kathanti kāraṇapucchā. Kathaṃ pana tumhe
evaṃ viharatha, kena kāraṇena viharatha,  taṃ me kāraṇaṃ brūthāti vuttaṃ hoti.
Mettaṃ kāyakammanti mettacittavasena pavattaṃ kāyakammaṃ. Āvi ceva raho cāti
sammukhā ceva parammukhā ca. Itaresupi eseva nayo.
    Tattha sammukhā kāyavacīkammāni sahavāse labbhanti, itarāni vippavāse,
manokammaṃ sabbattha labbhati. Yañhi sahavasantesu ekena mañcapīṭhaṃ vā
dārubhaṇḍaṃ vā mattikābhaṇḍaṃ vā bahi dunnikkhittaṃ hoti, taṃ disvā kenidaṃ
valañjitanti avaññaṃ akatvā attanā dunnikkhittaṃ viya gahetvā paṭisāmentassa
@Footnote: 1 cha.Ma. saṃghaṭṭentā
Paṭijaggitabbayuttaṃ vā pana ṭhānaṃ paṭijaggantassa sammukhā mettaṃ kāyakammaṃ
nāma hoti. Ekasmiṃ pakkante tena dunnikkhittaṃ senāsanaparikkhāraṃ tatheva
nikkhipantassa paṭijaggitabbayuttaṭṭhānaṃ vā pana paṭijaggantassa parammukhā mettaṃ
kāyakammaṃ nāma hoti. Saha vasantassa pana therehi 1- saddhiṃ madhuraṃ sammodanīyaṃ
kathaṃ paṭisanthāraṃ sāraṇīyaṃ kathaṃ dhammakathaṃ sarabhaññaṃ sākacchaṃ pañhāpucchanaṃ
pañhāvissajjananti evamādikaraṇe sammukhā mettaṃ vacīkammaṃ nāma hoti. Theresu
pana pakkantesu mayhaṃ piyasahāyo nandiyatthero kimbilatthero 2- evaṃ sīlasampanno
evaṃ ācārasampannotiādiguṇakathaṃ parammukhā mettaṃ vacīkammaṃ nāma hoti. Mayhaṃ
piyamitto nandiyatthero kimbilatthero 2- avero 3- hotu, abyāpajjho 4- sukhī
hotūti evaṃ samannāharato pana sammukhāpi parammukhāpi mettaṃ manokammaṃ nāma
hotiyeva.
    Nānā hi kho no bhante kāyāti kāyañhi piṭṭhaṃ viya mattikā viya
ca omadditvā ekato kātuṃ na sakkā. Ekañca pana maññe cittanti cittaṃ
pana no hitaṭṭhena nirantaraṭṭhena aviggahaṭṭhena samaggaṭṭhena ekamevāti dasseti.
Kathampanetaṃ sakaṃ cittaṃ nikkhipitvā itaresaṃ cittavasena vattiṃsūti? ekassa patte
Malaṃ uṭṭhahati, ekassa cīvaraṃ kiliṭṭhaṃ hoti, ekassa paribhaṇḍakammaṃ hoti. Tattha
yassa patte malaṃ uṭṭhitaṃ, tena mamāvuso patte malaṃ uṭṭhitaṃ pacituṃ vaṭṭatīti
vutte itare mayhaṃ cīvaraṃ kiliṭṭhaṃ dhovitabbaṃ, mayhaṃ paribhaṇḍaṃ kātabbanti avatvā
araññaṃ pavisitvā dārūni āharitvā chinditvā pattakaṭāhe paribhaṇḍaṃ
katvā  5- pattaṃ pacitvā 5- tato paraṃ cīvaraṃ vā dhovanti, paribhaṇḍaṃ vā karonti.
Mamāvuso cīvaraṃ kiliṭṭhaṃ dhovituṃ vaṭṭati, mama paṇṇasālā uklāpā paribhaṇḍaṃ
kātuṃ vaṭṭatīti paṭhamataraṃ ārocitepi eseva nayo.
    [327] Sādhu sādhu anuruddhāti bhagavā heṭṭhā na ca mayaṃ bhante
piṇḍakena kilamimhāti vutte na sādhukāramadāsi. Kasmā? ayañhi kabaḷiṅkārāhāro
@Footnote: 1 cha.Ma. tehi       2 cha.Ma. kimilatthero   3 Ma. arogo
@4 cha.Ma. abyāpajjo  5-5  cha.Ma. ime pāṭhā na dissanti
Nāma imesaṃ sattānaṃ apāyalokepi devamanussalokepi āciṇṇasamāciṇṇova.
Ayampana lokasannivāso yebhuyyena vivādapakkhando, apāyalokepi devamanussalokepi
ime sattā paṭiviruddhā eva, etesaṃ sāmaggīkālo dullabho, kadācideva hotīti
samaggasaṃvāsassa dullabhattā idha bhagavā sādhukāramadāsi. Idāni tesaṃ appamādalakkhaṇaṃ
pucchanto kacci pana vo anuruddhātiādimāha. Tattha voti nipātamattaṃ, paccattavacanaṃ
vā, kacci tumheti attho. Amhākanti amhesu tīsu janesu. Piṇḍāya paṭikkamatīti
gāme piṇḍāya caritvā paccāgacchati. Avakkārapātinti atirekapiṇḍapātaṃ apanetvā
ṭhapanatthāya ekaṃ samuggapātiṃ dhovitvā ṭhapeti.
    Yo pacchāti te kira therā na ekatova bhikkhācāraṃ pavisanti, phalasamāpattiratā
hete. Pātova sarīrapaṭijagganaṃ katvā vattappaṭipattiṃ pūretvā senāsanaṃ pavisitvā
kālaparicchedaṃ katvā phalasamāpattiṃ appetvā nisīdanti. Tesu yo paṭhamataraṃ
nisinno attano kālaparicchedavasena paṭhamataraṃ uṭṭhāti, so piṇḍāya caritvā
paṭinivatto bhattakiccaṭṭhānaṃ āgantvā jānāti "dve bhikkhū pacchā, ahaṃ paṭhamataraṃ
āgato"ti. Atha pattaṃ pidahitvā āsanapaññāpanādīni katvā yadi patte
paṭivisamattameva hoti, nisīditvā bhuñjati. Yadi atirekaṃ hoti, avakkārapātiyaṃ
pakkhipitvā pātiṃ pidhāya bhuñjati. Katabhattakicco pattaṃ dhovitvā nirodakaṃ 1- katvā
thavikāya osāpetvā  2- āsanāni ukkhipitvā 2- pattacīvaraṃ gahetvā attano
vasanaṭṭhānaṃ pavisati. Dutiyopi āgantvāva jānāti  "eko paṭhamaṃ āgato, eko
pacchato"ti. So sace patte bhattaṃ pamāṇameva hoti, bhuñjati. Sace mandaṃ, avakkārapātito
gahetvā bhuñjati. Sace atirekaṃ hoti, avakkārapātiyaṃ pakkhipitvā pamāṇameva
bhuñjitvā purimatthero viya vasanaṭṭhānaṃ pavisati. Tatiyopi āgantvāva jānāti
"dve paṭhamaṃ āgatā, ahaṃ pacchato"ti. Sopi dutiyatthero viya bhuñjitvā
katabhattakicco pattaṃ dhovitvā nirodakaṃ katvā thavikāya osāpetvā āsanāni
ukkhipitvā paṭisāmeti, pānīyaghaṭe vā paribhojanīyaghaṭe vā avasesaudakaṃ chaḍḍetvā
ghaṭe nikujjitvā avakkārapātiyaṃ sace avasesabhattaṃ hoti, taṃ vuttanayena haritvā 3-
@Footnote: 1 cha.Ma. vodakaṃ. evamuparipi   2-2 cha.Ma. ime pāṭhā na dissanti  3 cha.Ma. jahitvā
Pātiṃ dhovitvā paṭisāmeti, bhattaggaṃ sammajjati, tato kacavaraṃ chaḍḍetvā sammajjaniṃ
ukkhipitvā upacikāhi muttaṭṭhāne ṭhapetvā pattacīvaraṃ ādāya vasanaṭṭhānaṃ
pavisati. Idaṃ therānaṃ bahivihāre araññe bhattakiccakaraṇaṭṭhāne bhojanasālāvattaṃ.
Idaṃ sandhāya "yo pacchā"tiādi vuttaṃ.
    Yo passatītiādi pana nesaṃ antovihāre vattanti veditabbaṃ. Tattha
vaccaghaṭanti ācamanakumbhiṃ. Rittanti rittakaṃ. Tucchakanti tasseva vevacanaṃ.
Avisayhanti ukkhipituṃ asakkuṇeyyaṃ, atibhāriyaṃ. Hatthavikārenāti hatthasaññāya. Te
kira pānīyaghaṭādīsu yaṅkiñci tucchakaṃ gahetvā pokkharaṇiṃ gantvā anto ca bahi ca
dhovitvā udakaṃ parissāvitvā 1- tīre ṭhapetvā aññaṃ bhikkhuṃ hatthavikārena
āmantenti, odissa vā anodissa vā saddaṃ na karonti. Kasmā odissa
saddaṃ na karonti? taṃ bhikkhuṃ saddo bādheyyāti. Kasmā anodissa saddaṃ na
karonti? anodissa sadde dinne "ahaṃ pure ahaṃ pure"ti dvepi nikkhameyyuṃ, tato
dvīhi kattabbakamme tatiyassa kammacchedo bhaveyya. Saṃyatapadasaddo pana hutvā
aparassa bhikkhuno divāṭṭhānasantikaṃ gantvā tena diṭṭhabhāvaṃ ñatvā hatthasaññaṃ
karoti, tāya saññāya itaro āgacchati, tato dve janā hatthena hatthaṃ
saṃsibbantā dvīsu hatthesu ṭhapetvā upaṭṭhapenti. Taṃ sandhāyāha "hatthavikārena
dutiyaṃ āmantetvā hatthavilaṅghikena upaṭṭhapemā"ti.
    Pañcāhikaṃ kho panāti cātuddase paṇṇarase aṭṭhamiyanti idantāva
pakatidhammassavanameva, taṃ akhaṇḍaṃ katvā pañcame pañcame divase dve therā nātivikāle
nhāyitvā anuruddhattherassa vasanaṭṭhānaṃ gacchanti. Tattha tayopi nisīditvā
tiṇṇaṃ piṭakānaṃ aññatarasmiṃ aññamaññaṃ pañhaṃ pucchanti, aññamaññaṃ vissajjenti,
tesaṃ evaṃ karontānaṃyeva aruṇaṃ uggacchati. Taṃ sandhāyetaṃ vuttaṃ. 2- "kacci pana
vo anuruddhā appamattā ātāpino pahitattā viharathā"ti. 2- Ettāvatā therena
bhagavatā appamādalakkhaṇaṃ pucchitena pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjitaṃ
@Footnote: 1 cha.Ma. parissāvetvā      2-2 cha.Ma. ime pāṭhā na dissanti
Hoti. Aññesañhi bhikkhūnaṃ bhikkhācārapavisanakālo nikkhamanakālo nivāsanaparivattanaṃ
cīvarapārupanaṃ antogāme piṇḍāya caraṇaṃ dhammakathanaṃ anumodanaṃ gāmato nikkhamitvā
bhattakiccakaraṇaṃ pattadhovanaṃ pattaosāpanaṃ pattacīvarapaṭisāmananti papañcakaraṇaṭṭhānāni
etāni, tasmā thero amhākaṃ ettakaṃ ṭhānaṃ muñcitvā pamādakālo nāma natthīti
dassento pamādaṭṭhānesuyeva appamādalakkhaṇaṃ vissajjesi.
    [328] Athassa bhagavā sādhukāraṃ datvā paṭhamajjhānaṃ pucchanto puna
atthi pana votiādimāha. Tattha uttarimanussadhammāti manussadhammato uttari.
Alamariyañāṇadassanavisesoti ariyabhāvakaraṇasamatthako ñāṇadassanaviseso. 1- Kiñhi no
siyā bhanteti kasmā bhante nādhigato bhavissati, adhigatoyevāti. Yāvadevāti
yāva eva.
    [329] Evaṃ paṭhamajjhānādhigame byākate dutiyajjhānādīni pucchanto
etassa pana votiādimāha. Tattha samatikkamāyāti samatikkamatthāya. Paṭipassaddhiyāti
paṭipassaddhatthāya. Sesaṃ sabbattha vuttanayeneva veditabbaṃ. Pacchimapañhe pana
lokuttarañāṇadassanavasena adhigatanirodhasamāpattiṃ pucchanto alamariyañāṇadassana-
visesoti āha. Theropi pucchānurūpeneva byākāsi. Tattha yasmā vedayitasukhato
avedayitasukhaṃ santataraṃ paṇītataraṃ hoti, tasmā aññaṃ phāsuvihāraṃ uttaritaraṃ vā
paṇītataraṃ vā na samanupassāmāti āha.
    [330] Dhammiyā kathāyāti sāmaggirasānisaṃsapaṭisaṃyuttāya dhammiyā kathāya.
Sabbepi te catūsu saccesu pariniṭṭhitakiccā, tena tesaṃ paṭivedhatthāya kiñci
kathetabbaṃ natthi. Sāmaggirasena 2- pana ayañca ayañca ānisaṃsoti sāmaggirasānisaṃsameva
tesaṃ bhagavā kathesi. Bhagavantaṃ anusaṃyāyitvāti anugantvā. Te kira bhagavato pattacīvaraṃ
gahetvā thokaṃ agamaṃsu, atha bhagavā vihārapariveṇapariyantaṃ gatakāle "āharatha
me pattacīvaraṃ, tumhe idheva tiṭṭhathā"ti pakkāmi. Tato paṭinivattitvāti tato
ṭhitaṭṭhānato nivattitvā. Kiṃ nu kho mayaṃ āyasmatoti bhagavantaṃ nissāya
@Footnote: 1 cha.Ma..... samattho ñāṇaviseso     2 Sī. sāmaggivāsena, Ma. sāmaggirase
Pabbajjādīni adhigantvāpi attano guṇakathāya aṭṭiyamānā adhigamappicchatāya
āhaṃsu. Imāsañca imāsañcāti paṭhamajjhānādīnaṃ lokiyalokuttarānaṃ. Cetasā ceto
paricca viditoti ajja me āyasmanto lokiyasamāpattiyā vītināmesuṃ, ajja
lokuttarāyāti evaṃ cittena cittaṃ paricchinditvā viditaṃ. Devatāpi meti bhante
anuruddha ajja ayyo nandiyatthero, ajja ayyo kimbilatthero 1- imāya ca
imāya ca samāpattiyā vītināmesīti evamārocesunti attho. Pañhābhipuṭṭhenāti
taṃpi mayā sayaṃ viditanti vā devatāhi ārocitanti vā ettakeneva mukhaṃ me
sajjanti. Kathaṃ samuṭṭhāpetvā apuṭṭheneva me na kathitaṃ. Bhagavatā pana pañhābhipuṭṭhe
pañhaṃ abhipucchitena satā byākataṃ, tatra me kiṃ na rocathāti āha.
    [331] Dīghoti "maṇi mānicaro 2- dīgho, atho serīsako sahā"ti 3- evaṃ
āgato aṭṭhavīsatiyā yakkhasenāpatīnaṃ abbhantaro eko devarājā. Parajanoti
tasseva yakkhassa nāmaṃ. Yena bhagavā tenupasaṅkamīti so kira vessavaṇena pesito etaṃ
ṭhānaṃ gacchanto bhagavantaṃ sayaṃ pattacīvaraṃ gahetvā giñjakāvasathato gosiṅgasālavanassa
antare disvā bhagavā attanā pattacīvaraṃ gahetvā gosiṅgasālavane tiṇṇaṃ
kulaputtānaṃ santikaṃ gacchati. Ajja mahatī dhammadesanā bhavissati. Mayāpi tassā
desanāya bhāginā bhavitabbanti adissamānena kāyena satthu padānupadiko
gantvā avidūre ṭhatvā dhammaṃ sutvā satthari gacchantepi na gato, "ime therā
kiṃ karissantī"ti dassanatthaṃ pana tattheva ṭhito. Atha te dve there anuruddhattheraṃ
palibodhante 4- disvā ime therā bhagavantaṃ nissāya pabbajjādayo sabbaguṇe
adhigantvāpi bhagavatova maccharāyanti, na sahanti, ativiya nilīyanti paṭicchādenti,
na idāni tesaṃ paṭicchādetuṃ dassāmi, paṭhavito yāva brahmalokā etesaṃ guṇe
pakāsessāmī"ti cintetvā yena bhagavā tenupasaṅkami.
    Lābhā vata bhanteti ye bhante vajjiraṭṭhavāsino bhagavantañca ime ca
tayo kulaputte passituṃ labhanti, vandituṃ labhanti, deyyadhammaṃ dātuṃ labhanti, dhammaṃ
@Footnote: 1 cha.Ma. kimilatthero   2 cha.Ma. māṇivaro   3 dī. pāṭi. 11/293/187 āṭānāṭiyasutta
@4 cha.Ma. paliveṭhente, Ma. palivedhante
Sotuṃ labhanti, tesaṃ lābhā bhante vajjīnanti attho. Saddaṃ sutvāti so kira
attano yakkhānubhāvena mahantaṃ saddaṃ katvā sakalaṃ vajjiraṭṭhaṃ ajjhottharanto
taṃ vācaṃ nicchāresi. Tena cassa tesu tesu rukkhapabbatādīsu adhivatthā bhummā devatā
saddaṃ assosuṃ. Taṃ sandhāya vuttaṃ "saddaṃ sutvā"ti. Anussāvesunti mahantaṃ saddaṃ
sutvā sāvesuṃ. Esa nayo sabbattha. Yāva brahmalokāti yāva akaniṭṭhabrahmalokā.
Tañcepi kulanti "amhākaṃ kulato nikkhamitvā ime kulaputtā pabbajitvā 1-
evaṃ sīlavanto guṇavanto ācārasampannā kalyāṇadhammā"ti evaṃ tañcepi
kulaṃ ete tayo kulaputte pasannacittaṃ anussareyyāti evaṃ sabbattha attho
daṭṭhabbo. Iti bhagavā yathānusandhināva desanaṃ niṭṭhapesīti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷagosiṅgasuttavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 8 page 142-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=3643              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=3643              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=361              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=6696              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=7808              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=7808              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]