ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page68.

5. Nivāpasuttavaṇṇanā [261] Evamme sutanti nivāpasuttaṃ. Tattha nevāpikoti yo migānaṃ gahaṇatthāya araññe tiṇabījāni vapati "idaṃ tiṇaṃ khādituṃ āgate mige sukhaṃ gaṇhissāmī"ti. Nivāpanti vappaṃ. Nivuttanti vapitaṃ. 1- Migajātāti migaghaṭā. Anupakhajjāti anupavisitvā. Mucchitāti taṇhāmucchanāya mucchitā, taṇhāya hadayaṃ pavisitvā mucchanākāraṃ pāpitāti attho. Madaṃ āpajjissantīti mānamadaṃ āpajjissanti. Pamādanti vissaṭṭhasatibhāvaṃ. Yathākāmakaraṇīyā bhavissantīti yathā icchissāma, tathā kātabbā bhavissanti. Imasmiṃ nivāpeti imasmiṃ nivāpaṭṭhāne. Etaṃ kira nivāpatiṇaṃ nāma atthi nidāghabhaddakaṃ, taṃ yathā yathā nidāgho hoti, tathā tathā nīvāravanaṃ viya meghamālā viya ca ekagghanaṃ hoti, taṃ luddakā ekasmiṃ udakaphāsukaṭṭhāne kasitvā vapitvā vatiṃ katvā dvāraṃ yojetvā rakkhanti. Atha yadā mahānidāghe sabbatiṇāni sukkāni 2- honti, jivhātemanamattaṃpi udakaṃ dullabhaṃ hoti, tadā migajātā sukkatiṇāni ceva purāṇapaṇṇāni ca khādantā kampamānā viya vicarantā nivāpatiṇassa gandhaṃ ghāyitvā vadhabandhanādīni agaṇayitvā vatiṃ ajjhottharantā pavisanti. Tesaṃ hi nivāpatiṇaṃ ativiya piyaṃ hoti manāpaṃ. Nevāpiko te disvā dve tīṇi divasāni pamatto viya hoti, dvāraṃ vivaritvā tiṭṭhati, anto nivāpaṭṭhāne tahiṃ tahiṃ udakaāvāṭakāpi honti, migā vivaṭadvārena pavisitvā khāditamattakaṃ pivitamattakameva katvā pakkamanti, punadivase kiñci na karontīti kaṇṇe cālayamānā khāditvā pivitvā ataramānā gacchanti, punadivase koci kiñci kattā natthīti yāvadatthaṃ khāditvā pivitvā maṇḍalagumbaṃ pavisitvā nipajjanti. Luddakā tesaṃ pamattabhāvaṃ jānitvā dvāraṃ pidhāya samparivāretvā koṭito paṭṭhāya koṭṭetvā gacchanti, evaṃ te tasmiṃ nivāpe nevāpikassa yathākāmakaraṇīyā bhavanti. @Footnote: 1 Sī. nivapitaṃ 2 cha.Ma. sukkhāni. evamuparipi

--------------------------------------------------------------------------------------------- page69.

[262] Tatra bhikkhaveti bhikkhave tesu migajātesu. Paṭhamā migajātāti migajātā paṭhamadutiyā nāma natthi. Bhagavā pana āgatapaṭipāṭivasena kappetvā paṭhamā dutiyā tatiyā catutthāti nāmaṃ āropetvā dassesi. Iddhānubhāvāti yathākāmaṃ kattabbabhāvato, vasībhāvoyeva hi ettha iddhīti ca ānubhāvoti ca adhippeto. [263] Bhayabhogāti bhayena bhogato. Balaviriyanti aparāparaṃ sañcaraṇakavāyodhātu sā parihāyīti attho. [264] Upanisāya āsayaṃ kappeyyāmāti anto nipajjitvā khādantānampi bhayameva, bāhirato āgantvā khādantānampi bhayameva, mayaṃ pana amuṃ nivāpaṭṭhānaṃ nissāya ekamante āsayaṃ kappeyyāmāti cintayiṃsu. Upanissāya āsayaṃ kappayiṃsūti luddakā nāma na sabbakālaṃ appamattā honti. Mayaṃ tattha tattha maṇḍalagumbesu ceva vatipādesu ca nipajjitvā etesu mukhadhovanatthaṃ vā āhārakiccakaraṇatthaṃ vā pakkantesu nivāpavatthuṃ pavisitvā khāditamattaṃ pivamattaṃ 1- katvā amhākaṃ vasanaṭṭhānaṃ pavisissāmāti nivāpavatthuṃ upanissāya gahanesu gumbavatipādādīsu āsayaṃ kappayiṃsu. Bhuñjiṃsūti vuttanayena luddakānaṃ pamādakālaṃ ñatvā sīghasīghaṃ pavisitvā bhuñjiṃsu. Keṭabhinoti sikkhitakerāṭikā. Iddhimantāti iddhimanto viya. Parajanāti yakkhā. Ime na migajātāti. Āgatiṃ vā gatiṃ vāti iminā nāma ṭhānena āgacchanti, amutra gacchantīti idaṃ nesaṃ na jānāma. Daṇḍavāgurāhīti 2- daṇḍavāgurajālehi. Samantā sappadesamanuparivāresunti atimāyāvino ete, na dūraṃ gamissanti, santikeyeva nipannā bhavissantīti nivāpakkhettassa samantā sappadesaṃ mahantaṃ okāsaṃ anuparivāresuṃ. Addasāsunti 3- evaṃ parivāretvā vāgurajālaṃ samantato cāletvā olokentā addasaṃsu. Yattha teti yasmiṃ ṭhāne te gāhaṃ agamaṃsu, taṃ ṭhānaṃ addasaṃsūti attho. [265] Yannūna mayaṃ yattha agatīti te kira evaṃ cintayiṃsu "anto nipajjitvā anto khādantānaṃpi bhayameva, bāhirato āgantvā khādantānaṃpi @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma., Sī., i. daṇḍavākarāhi 3 cha.Ma. addasaṃsūti

--------------------------------------------------------------------------------------------- page70.

Santike vasitvā khādantānaṃpi bhayameva, tepi hi vāgurajālena parikkhipitvā gahitāyevā"ti, tena tesaṃ etadahosi "yannūna mayaṃ yattha nevāpikassa ca nevāpikaparisāya ca agati avisayo, tattha tattha seyyaṃ kappeyyāmā"ti. Aññe ghaṭṭessantīti tato tato dūrataravāsino aññe ghaṭṭessanti. Te ghaṭṭitā aññeti tepi ghaṭṭitā aññe tato dūrataravāsino ghaṭṭessanti. Evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā parimuccissantīti evaṃ imaṃ amhehi nivuttaṃ nivāpaṃ sabbe migaghaṭā migasaṅghā vissajjessanti pariccajissanti. Ajjhupekkheyyāmāti tesaṃ gahaṇe abyāvaṭā bhaveyyāmāti, yathā tathā āgacchantesu hi taruṇapotako vā mahallako vā dubbalo vā yūthā parihīno vā sakkā honti laddhuṃ, anāgacchantesu kiñci natthi. Ajjhupekkhiṃsu kho bhikkhaveti evaṃ cintetvā abyāvaṭā ahesuṃ. [267] Amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisānīti ettha nivāpoti vā lokāmisānīti vā vaṭṭāmisabhūtānaṃ pañcannaṃ kāmaguṇānametaṃ adhivacanaṃ. Māro na ca vījāni viya kāmaguṇe vapento āhiṇḍati, kāmaguṇagiddhānaṃ pana upari vasaṃ vatteti, tasmā kāmaguṇā mārassa nivāpā nāma honti. Tena vuttaṃ "amuṃ nivāpaṃ nivuttaṃ mārassā"ti. Na parimucciṃsu mārassa iddhānubhāvāti mārassa vasaṃ gatā ahesuṃ yathākāmakaraṇīyā. Ayaṃ saputtabhariyapabbajjāya āgataupamā. [268] Cetovimutti parihāyīti ettha cetovimutti nāma araññe vasissāmāti uppannaajjhāsayo, so parihāyīti attho. Tathūpame ahaṃ ime dutiyeti ayaṃ brāhmaṇadhammikapabbajjāya upamā. Brāhmaṇā hi aṭṭhacattāḷīsa vassāni komārabrahmacariyaṃ caritvā vaṭṭūpacchedabhayena paveṇiṃ ghaṭayissāmāti dhanaṃ pariyesitvā bhariyaṃ gahetvā agāramajjhe vasantā ekasmiṃ putte jāte "amhākaṃ putto jāto 1- vaṭṭaṃ na ucchinnaṃ paveṇi ghaṭitā"ti puna nikkhamitvā pabbajanti vā tameva vā sakalantaṃ vasanti. 2- [269] Evaṃ hi te bhikkhave tatiyāpi samaṇabrāhmaṇā na parimucciṃsūti purimā viya tepi mārassa iddhānubhāvā na mucciṃsu, yathākāmakaraṇīyāva ahesuṃ. Kiṃ @Footnote: 1 Sī. amhe sampatvā, Ma. amhākaṃ puttā jātā @2 cha.Ma. sa'kalattavāsaṃ vasanti, Ma. sakalantaṃ vāsaṃ vasanti

--------------------------------------------------------------------------------------------- page71.

Pana te akaṃsūti. Gāmanigamarājadhāniyo osaritvā tesu tesu ārāmauyyānaṭṭhānesu assamaṃ māpetvā nivasantā kuladārake hatthiassarathasippādīni nānappakārāni sippāni sikkhāpesuṃ. Iti te vāgurajālena tatiyā migajātā viya mārassa pāpimato diṭṭhijālena parikkhipitvā yathākāmakaraṇīyā ahesuṃ. [270] Tathūpame ahaṃ ime catuttheti ayaṃ imassa sāsanassa upamā āhaṭā. [271] Andhamakāsi māranti na mārassa akkhīni bhindi, vipassanāpādakajjhānaṃ samāpannassa pana bhikkhuno imaṃ nāma ārammaṇaṃ nissāya cittaṃ vattatīti māro passituṃ na sakkoti. Tena vuttaṃ "andhamakāsi māran"ti. Apadaṃ vadhitvā māracakkhunti teneva pariyāyena yathā mārassa cakkhuṃ apadaṃ hoti nippadaṃ appatiṭṭhaṃ nirārammaṇaṃ, evaṃ vadhitvāti attho. Adassanaṃ gato pāpimatoti teneva pariyāyena mārassa pāpimato adassanaṃ gato. Na hi so attano maṃsacakkhunā tassa vipassanāpādakajjhānaṃ samāpannassa bhikkhuno ñāṇasarīraṃ daṭṭhuṃ sakkoti. Paññāya cassa disvā āsavā parikkhīṇā hontīti maggapaññāya cattāri ariyasaccāni disvā cattāro āsavā parikkhīṇā honti. Tiṇṇo loke visattikanti loke sattavisattabhāvena visattikāti evaṃ saṅkhaṃ gataṃ. Athavā "visattikāti kenaṭṭhena visattikā. Visatāti visattikā, visaṭāti visattikā, vipulāti visattikā, visālāti visattikā, visamāti visattikā, visakkatīti visattikā, visaṃ haratīti visattikā, visaṃ vādikāti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe"ti 1- visattikā. Evaṃpi visattikāti saṅkhaṃ gataṃ taṇhaṃ tiṇṇo nittiṇṇo uttiṇṇo. Tena vuccati "tiṇṇo loke visattikan"ti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya nivāpasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 khu. mahā. 29/14/10 kāmasuttaniddes(syā), khu. cūḷa. 37/676/336 @khaggavisāṇasuttaniddesa (syā)


             The Pali Atthakatha in Roman Book 8 page 68-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=1728&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=1728&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=5109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=6038              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=6038              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]