ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                      4. Cūḷadukkhakkhandhasuttavaṇṇanā
     [175] Evamme sutanti cūḷadukkhakkhandhasuttaṃ. Tattha sakkesūti evaṃnāmake
janapade. So hi janapado sakyānaṃ rājakumārānaṃ vasanaṭṭhānattā sakyātveva
saṅkhaṃ 1- gato. Sakyānaṃ pana uppatti ambaṭṭhasutte āgatāva. Kapilavatthusminti
evaṃnāmake nagare, tañhi kapilassa isino nivāsanaṭṭhāne katattā kapilavatthunti
vuttaṃ, taṃ gocaragāmaṃ katvā. Nigrodhārāmeti nigrodho nāma sakko, so
ñātisamāgamakāle kapilavatthuṃ āgate bhagavati attano ārāme vihāraṃ kāretvā
bhagavato niyyādesi, 2- tasmiṃ viharatīti attho. Mahānāmoti anuruddhattherassa bhātā
bhagavato cullapituputto. Suddhodano sukkodano sakkodano dhotodano amitodanoti
ime pañca janā bhātaro. Amitā nāma devī tesaṃ bhaginī. Tissatthero tassā
putto. Tathāgato ca nandatthero ca suddhodanassa puttā, mahānāmo ca
anuruddhatthero ca sukkodanassa. Ānandatthero amitodanassa, so bhagavato
kaniṭṭho. Mahānāmo mahallakataro sakadāgāmī ariyasāvako.
     Dīgharattanti mayhaṃ sakadāgāmiphaluppattito paṭṭhāya ciraṃ rattaṃ jānāmīti
dasseti. Lobhadhammāti lobhasaṅkhātā dhammā, nānappakāraṃ lobhaṃyeva sandhāya vadati.
Itaresupi dvīsu eseva nayo. Pariyādāya tiṭṭhantīti khepetvā tiṭṭhanti. Idaṃ
hi pariyādānannāma "sabbaṃ hatthikāyaṃ pariyādiyitvā sabbaṃ assakāyaṃ sabbaṃ
rathakāyaṃ sabbaṃ pattikāyaṃ pariyādiyitvā jīvantaṃyeva naṃ ossajjeyyan"ti ettha
gahaṇe āgataṃ. "aniccasaññā bhikkhave bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyatī"ti
4- ettha khepane. Idhāpi khepane adhippeto. 5- Tena vuttaṃ "pariyādiyitvāti
khepetvā"ti.
@Footnote: 1 cha.Ma. saṅkhyaṃ     2 cha.Ma. niyyātesi    3 saṃ. sagā. 15/126/101
@dutiyasaṅgāmasutta  4 saṃ. khandha. 17/102/122 aniccasaññāsutta  5 cha.Ma. adhippetaṃ
     Yena me ekadā lobhadhammāpīti yena mayhaṃ ekekasmiṃ kāle lobhadhammāpi
cittaṃ pariyādāya tiṭṭhantīti pucchati. Ayaṃ kira rājā "sakadāgāmimaggena
lobhadosamohā niravasesā pahīyantī"ti saññī ahosi, ayaṃ "appahīnaṃ me atthī"tipi
jānāti, appahīnakaṃ upādāya 1- pahīnakaṃ puna pacchato vattatīti 1- saññī hoti.
Ariyasāvakassa evaṃ sandeho uppajjatīti. Āma uppajjati. Kasmā? paṇṇattiyā
Akovidattā. "ayaṃ kileso asukamaggavajjho"ti imissā paṇṇattiyā akovidassa
hi ariyasāvakassapi evaṃ hoti. Kiṃ tassa paccavekkhaṇā natthīti. Atthi. Sā ca 2-
na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati. Eko
avasiṭṭhakilesameva, eko maggameva, eko phalameva, eko nibbānameva. Imāsu
pana pañcasu paccavekkhaṇāsu ekaṃ vā dve vā no laddhuṃ na vaṭṭati. 3- Iti
yassa paccavekkhaṇā na paripuṇṇā, tassa maggavajjhakilesapaṇṇattiyaṃ akovidattā
evaṃ hoti.
     [176] Soeva kho teti soyeva lobho doso moho ca tava santāne
appahīno, tvaṃ pana pahīnasaññī ahosīti dasseti. So ca hi teti so tuyhaṃ
lobhadosamohadhammo. Kāmeti duvidhe kāme. Na paribhuñjeyyāsīti mayaṃ viya
pabbajeyyāsīti dasseti.
     [177] Appassādāti parittasukhā. Bahudukkhāti diṭṭhadhammikasamparāyika-
dukkhamevettha bahukaṃ. Bahupāyāsāti diṭṭhadhammikasamparāyiko upāyāsakilesoyevettha
bahu. Ādīnavoti diṭṭhadhammikasamparāyiko upaddavo. Ettha bhiyyoti etesu
kāmesu ayaṃ ādīnavoyeva bahu. Assādo pana himavantaṃ upanidhāya sāsapo viya
appo parittako. Iti cepi mahānāmāti mahānāma evaṃ cepi ariyasāvakassa.
Yathābhūtanti yathāsabhāvaṃ. Sammā nayena kāraṇena paññāya suṭṭhu diṭṭhaṃ hotīti
dasseti. Tattha paññāyāti vipassanāpaññāya, heṭṭhāmaggadvayañāṇenāti attho.
So cāti soeva maggadvayena diṭṭhakāmādīnavo ariyasāvako. Pītisukhanti iminā
@Footnote: 1-1 cha.Ma. pahīnakampi puna pacchatovā vattatīti   2 cha.Ma. pana   3 cha.Ma. vaṭṭanti
Sappītikāni dve jhānāni dasseti. Aññaṃ vā tato santataranti tato
jhānadvayato santataraṃ aññaṃ uparijhānadvayañceva maggadvayañca. Neva tāva anāvaṭṭī
kāmesu hotīti athakho so dve magge paṭivijjhitvā ṭhitopi ariyasāvako upari
jhānānaṃ maggānaṃ vā anadhigatattā neva tāva kāmesu anāvaṭṭī hoti,
anāvaṭṭino anābhogo na hoti. Sāvaṭṭino 1- sābhogoyeva hoti. Kasmā? catūhi
jhānehi vikkhambhanappahānassa, dvīhi maggehi samucchedappahānassa abhāvā.
     Mayhampi khoti na kevalaṃ tuyhameva, athakho mayhaṃpi. Pubbeva sambodhāti
maggasambodhito paṭhamatarameva. Paññāya sudiṭṭhaṃ hotīti 2- ettha
orodhanāṭakāpajahanapaññā adhippetā. Pītisukhaṃ nājjhagaminti 3- sappītikāni dve
jhānāni na paṭilabhiṃ. Aññaṃ vā tato santataranti idha uparijhānadvayaṃ ceva cattāro ca
maggā adhippetā. Paccaññāsinti paṭiaññāsiṃ.
     [179] Ekamidāhaṃ mahānāma samayanti kasmā āraddhaṃ? ayaṃ pāṭiyekko
Anusandhi. Heṭṭhā kāmānaṃ assādopi ādīnavopi kathito, nissaraṇaṃ na kathitaṃ,
taṃ kathetuṃ ayaṃ desanā āraddhā. Kāmasukhallikānuyogo hi eko anto
attakilamathānuyogo eko 4- imehi antehi muttaṃ mama sāsananti upariphala-
samāpattisīsena sakalasāsanaṃ dassetuṃpi ayaṃ desanā āraddhā.
     Gijjhakūṭe pabbateti tassa pabbatassa gijjhasadisaṃ kūṭaṃ atthi, tasmā
gijjhakūṭoti vuccati. Gijjhā vā tassa kūṭesu nivasantītipi gijjhakūṭoti vuccati.
Isigilipasseti isigilipabbatassa passe. Kāḷasilāyanti kāḷavaṇṇe piṭṭhipāsāṇe.
Ubbhaṭṭhakā hontīti ubbhāyeva 5- ṭhitakā honti anisinnā. Opakkamikāti
ubbhaṭṭhakādinā attano upakkamena nibbattitā. Nigantho āvusoti aññaṃ kāraṇaṃ
vatthuṃ asakkontā niganthassa upari pakkhipiṃsu. Sabbaññū sabbadassāvīti so
amhākaṃ satthā atītānāgatapaccuppannaṃ sabbaṃ jānāti passatīti dasseti.
Aparisesaṃ ñāṇadassanaṃ paṭijānātīti so amhākaṃ satthā aparisesadhammaṃ jānanto
@Footnote: 1 cha.Ma. āvaṭṭino      2 ka. ahosīti     3 cha.Ma. nājjhagamanti
@4 cha.Ma. ekoti        5 cha.Ma. uddhaṃyeva, Sī. ubbhaṃyeva
Aparisesasaṅkhātaṃ ñāṇadassanaṃ paṭijānāti, paṭijānanto ca evaṃ paṭijānāti
"carato me tiṭṭhato ca .pe. Paccupaṭṭhitan"ti. Tattha satatanti niccaṃ. Samitanti
tasseva vevacanaṃ.
     [180] Kiṃ pana tumhe āvuso niganthā jānātha ettakaṃ vā dukkhaṃ
nijjiṇṇanti idaṃ bhagavā puriso nāma yaṃ karoti, taṃ jānāti. Vīsatikahāpaṇe
iṇaṃ gahetvā dasa datvā "dasa me dinnā dasa ṭhitā"ti 1- jānāti, tepi
datvā "sabbakicce 2- sabbaṃ dinnan"ti jānāti. Khettassa tatiyaṃ bhāgaṃ lāyitvā
"eko bhāgo lāyito, dve avasiṭṭhā"ti jānāti. Puna ekaṃ lāyitvā "dve
lāyitā, eko avasiṭṭho"ti jānāti. Tasmiṃpi lāyite "sabbaṃ niṭṭhitan"ti
jānāti, evaṃ sabbakiccesu katañca akatañca jānāti, tumhehipi tathā ñātabbaṃ
siyāti dasseti. Akusalānaṃ dhammānaṃ pahānanti iminā akusalaṃ pahāya kusalaṃ
bhāvetvā suddhattaṃ 3- patto nigantho nāma tumhākaṃ sāsane atthīti pucchati.
     Evaṃ santeti tumhākaṃ evaṃ jānanabhāve 4- sati. Luddāti luddācaRā.
Lohitapāṇinoti pāṇe jīvitā voropentā lohitena makkhitapāṇino. Pāṇaṃ hi
hanantassapi yassa lohitena pāṇi nāma 5- makkhiyati, sopi lohitapāṇītveva
vuccati. Kurūrakammantāti dāruṇakammā. Mātari pitari dhammikasamaṇabrāhmaṇādīsu ca
katāparādhā. Māgavikādayo vā kakkhaḷakammā.
     Na kho āvuso gotamāti idaṃ niganthā "ayaṃ amhākaṃ vāde dosaṃ
deti, mayaṃpissa dosaṃ āropemā"ti maññamānā ārabhiṃsu. Tassattho "āvuso
gotama yathā tumhe paṇītacīvarāni dhārentā sālimaṃsodanaṃ bhuñjantā devavimānavaṇṇāya
gandhakuṭiyā vasamānā sukhena sukhaṃ adhigacchatha, na evaṃ sukhena sukhaṃ
adhigantabbaṃ. Yathā pana mayaṃ ukkuṭikappadhānādīhi nānappakārakaṃ dukkhaṃ anubhavāma,
evaṃ dukkhena sukhaṃ adhigantabban"ti. Sukhena ca āvusoti 6- idaṃ sace sukhena ca
sukhaṃ adhigantabbaṃ siyā. Rājā adhigaccheyyāti dassanatthaṃ vuttaṃ. Tattha māgadhoti
magadharaṭṭhassa issaro. Seniyoti tassa nāmaṃ. Bimbīti attabhāvassa nāmaṃ. So
@Footnote: 1 cha.Ma. avasiṭṭhāti     2 cha.Ma. ayaṃ pāṭho na dissati    3 cha.Ma. suddhantaṃ
@4 cha.Ma. ajānanabhāve   5 cha.Ma. na                 6 cha.Ma. hāvusoti
Tassa sārabhūto dassanīyo pāsādiko attabhāvasamiddhiyā bimbisāroti vuccati.
Sukhavihāritaroti idaṃ te 1- rañño tīsu pāsādesu tividhavayehi nāṭakehi saddhiṃ
sampattiṃ anubhavanaṃ sandhāya vadanti. Addhāti ekaṃsena. Sahasā appaṭisaṅkhāti
sahasaṃ katvā apaccavekkhitvāva yathā ratto rāgavasena duṭṭho dosavasena muḷho
mohavasena bhāsati, evamevaṃ vācā bhāsitāti dasseti.
     Tattha paṭipucchissāmīti tasmiṃ atthe pucchissāmi. Yathā vo khameyyāti
yathā tumhākaṃ rucceyya. Pahotīti sakkoti.
     Aniñjamānoti acalamāno. Ekantasukhaṃ paṭisaṃvedīti nirantarasukhaṃ paṭisaṃvedī.
"ahaṃ kho āvuso niganthā 2- pahomi .pe. Ekantasukhaṃ paṭisaṃvedī"ti idaṃ attano
phalasamāpattisukhaṃ dassento āha. Ettha ca kathāpatiṭṭhāpanatthaṃ rājavāre satta
ādiṃ katvā pucchā katā. Satta rattindivāni nappahotīti hi vutte cha pañca
cattārīti sukhaṃ pucchituṃ hoti. Buddhavāre 3- pana sattātivutte puna cha pañca
cattārīti vuccamānaṃ anacchariyaṃ hoti, tasmā ekaṃ ādiṃ katvā desanā katā.
Sesaṃ sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    cūḷadukkhakkhandhasuttavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma. te nigaṇṭhā     2 cha.Ma. nigaṇṭhā      3 cha.Ma. suddhavāre



             The Pali Atthakatha in Roman Book 7 page 384-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=9821              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=9821              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=209              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3014              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=3639              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=3639              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]