ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                           2. Sīhanādavagga
                        1. Cūḷasīhanādasuttavaṇṇanā
     [139] Evamme sutanti cūḷasīhanādasuttaṃ. 1- Yasmā panassa atthuppattiko
nikkhepo, tasmā taṃ dassetvācassa apubbapadavaṇṇanaṃ karissāma. Katarāya pana
idaṃ atthuppattiyā nikkhittanti. Lābhasakkārapaccayā titthiyaparidevite. Bhagavato
kira dhammadāyādasutte vuttanayena mahālābhasakkāro uppajji. Catuppamāṇiko
hi ayaṃ lokasannivāso, rūpappamāṇo rūpappasanno, ghosappamāṇo ghosappasanno,
lūkhappamāṇo lūkhappasanno, dhammappamāṇo dhammappasannoti imesaṃ puggalānaṃ
vasena catudhā ṭhito.
     Tesaṃ idaṃ nānākaraṇaṃ:- katamo ca puggalo rūpappamāṇo rūpappasanno?
Idhekacco puggalo ārohaṃ vā passitvā pariṇāhaṃ vā passitvā pāripūriṃ vā
passitvā saṇṭhānaṃ vā passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ
vuccati puggalo rūpappamāṇo rūpappasanno.
     Katamo ca puggalo ghosappamāṇo ghosappasanno? idhekacco puggalo
Paravaṇṇanāya parathomanāya parapasaṃsanāya paravaṇṇahārikāya tattha pamāṇaṃ gahetvā
pasādaṃ janeti, ayaṃ vuccati puggalo ghosappamāṇo ghosappasanno.
     Katamo ca puggalo lūkhappamāṇo lūkhappasanno? idhekacco puggalo cīvaralūkhaṃ
Vā passitvā pattalūkhaṃ vā passitvā senāsanalūkhaṃ vā passitvā vividhaṃ vā
dukkarakārikaṃ passitvā tattha pamāṇaṃ gahetvā pasādaṃ janeti, ayaṃ vuccati
puggalo lūkhappamāṇo lūkhappasanno.
     Katamo ca puggalo dhammappamāṇo dhammappasanno? idhekacco puggalo
Sīlaṃ vā passitvā samādhiṃ vā passitvā paññaṃ vā passitvā tattha pamāṇaṃ
gahetvā pasādaṃ janeti, ayaṃ vuccati puggalo dhammappamāṇo dhammappasannoti.
@Footnote: 1 ka. cullasīhanādasuttaṃ
     Imesu catūsu puggalesu rūpappamāṇopi bhagavato ārohapariṇāhasaṇṭhāna-
pāripūrivaṇṇapokkharataṃ asītianubyañjanapaṭimaṇḍitattā nānāratanacittamiva
suvaṇṇamahāpaṭaṃ dvattiṃsamahāpurisalakkhaṇasamākiṇṇatāya tārāgaṇasamujjalaṃ viya gaganatalaṃ
sabbaphāliphullaṃ viya ca yojanasatubbedhaṃ pārichattakaṃ aṭṭhārasaratanubbedhaṃ
byāmappabhāparikkhepasassirīkaṃ anopamasarīraṃ disvā sammāsambuddheyeva pasīdati.
     Ghosappamāṇopi bhagavatā kappasatasahassādhikāni cattāri asaṅkheyyāni
dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyo pūritā, aṅgapariccāgo
puttadārapariccāgo rajjapariccāgo dhanapariccāgo 1- nayanapariccāgo ca katotiādinā
nayena pavattaṃ ghosaṃ sutvā sammāsambuddheyeva pasīdati.
     Lūkhappamāṇopi bhagavato cīvaralūkhaṃ disvā "sace bhagavā agāraṃ ajjhāvasittha,
kāsivatthameva adhārayissa. Pabbajitvā panānena sāṇapaṃsukūlacīvarena santussamānena
bhāriyaṃ katan"ti sammāsambuddheyeva pasīdati. Pattalūkhaṃpi disvā "iminā agāraṃ
ajjhāvasatā 2- rattavarasuvaṇṇabhājanesu  cakkavattibhojanārahaṃ sugandhasālibhojanaṃ
paribhuttaṃ, pabbajitvā pana pāsāṇamayaṃ pattaṃ ādāya uccanīcakuladvāresu
sapadānaṃ piṇḍāya caritvā laddhapiṇḍiyālopena santussamāno bhāriyaṃ karotī"ti
sammāsambuddheyeva pasīdati. Senāsanalūkhaṃ disvāpi "ayaṃ agāraṃ ajjhāvasanto
tiṇṇaṃ utūnaṃ anucchavikesu tīsu pāsādesu tividhanāṭakaparivāro dibbasampattiṃ viya
rajjasiriṃ anubhavitvā idāni pabbajjūpagato rukkhamūlasenāsanādīsu dāruphalakasilā-
paṭṭavidalamañcakādīhi 3- santussamāno bhāriyaṃ karotī"ti sammāsambuddheyeva pasīdati.
Dukkarakārikamassa disvāpi "../../bdpicture/chabbassāni nāma muggayūsakulatthayūsahareṇuyūsādīnaṃ
pasatamattena yāpessati, appāṇakajjhānaṃ jhāyissati, sarīre ca jīvite ca
anapekkho viharissati, aho dukkarakārako bhagavā"ti sammāsambuddheyeva pasīdati.
@Footnote: 1 cha.Ma. attapariccāgo   2 cha.Ma. ajjhāvasantena   3 cha.Ma. dāru...paṭṭapīṭhamañcakādīhi,
@Sī....bidalamañcakādīsu sayamāno
     Dhammappamānopi bhagavato sīlaguṇaṃ samādhiguṇaṃ paññāguṇaṃ jhānavimokkhasamādhi-
samāpattisampadaṃ abhiññāpāripūriṃ yamakapāṭihāriyaṃ devorohaṇaṃ pāṭikaputtadamanādīni 1-
ca anekāni acchariyāni disvā sammāsambuddheyeva pasīdati, te evaṃ pasannā
bhagavato mahantaṃ lābhasakkāraṃ abhiharanti. Titthiyānaṃ pana bāverujātake kākassa
viya lābhasakkāro parihāyittha. Yathāha:-
         "adassanena morassa             sikhino mañjubhāṇino
          kākantattha apūjesuṃ             maṃsena ca phalena ca.
          Yadā ca sarasampanno            moro bāverumāgamā 2-
          atha lābho ca sakkāro          vāyasassa ahāyatha.
          Yāva nuppajjatī buddho           dhammarājā pabhaṅkaro
          tāva aññe apūjesuṃ            puthū samaṇabrāhmaṇe.
          Yadā ca sarasampanno            buddho dhammamadesayi
          atha lābho ca sakkāro          titthiyānaṃ ahāyathā"ti. 3-
     Te evaṃ pahīnalābhasakkārā rattiṃ ekadvaṅgulamattaṃ obhāsetvāpi
suriyuggamane khajjopanakā viya hatappabhā ahesuṃ.
          Yathāpi 4- khajjopanakā          kālapakkhamhi rattiyā
          nidassayanti obhāsaṃ             etesaṃ visayo hi so.
          Yadā ca rasmisampanno           abbhudeti pabhaṅkaro
          atha khajjopasaṅghānaṃ 5-          pabhā antaradhāyati.
          Evaṃ khajjūpasadisā              titthiyāpi puthū idha
          kālapakkhūpame loke            dīpayanti sakaṃ guṇaṃ.
          Yadā ca buddho lokasmiṃ          udeti amitappabho
          nippabhā titthiyā honti          suriye khajjupakā yathāti.
@Footnote: 1 cha.Ma. pāthika....   2 Ma. pāverumāgamā    3 khu. jā. catukka. 27/654/154
@bāverujātaka (syā)   4 cha.Ma. yathā hi   5 cha.Ma. khajjupasaṅghānaṃ, Sī. khajjupasaṅkhānaṃ
     Te evaṃ nippabhā hutvā kacchupiḷakādiparikiṇṇasarīrā paramapārijuññappattā
yena buddho yena dhammo yena saṃgho yena ca mahājanassa sannipāto,
tena tena gantvā antaravīthiyampi siṅghāṭakepi catukkepi sabhāyaṃpi ṭhatvā
paridevanti:-
     "kiṃ bho samaṇoyeva gotamo samaṇo, mayaṃ assamaṇā. Samaṇasseva gotamassa
sāvakā samaṇā, amhākaṃpi sāvakā assamaṇā. Samaṇassa ca gotamassa,
sāvakānañcassa dinnaṃ mahapphalaṃ, 1- amhākaṃ dinnaṃ na mahapphalaṃ. 1- Nanu samaṇopi
gotamo samaṇo, mayaṃpi samaṇā. Samaṇassapi gotamassa sāvakā samaṇā,
amhākaṃpi sāvakā samaṇā. Samaṇassapi gotamassa sāvakānañcassa dinnaṃ
mahapphalaṃ, amhākaṃpi sāvakānañca no dinnaṃ mahapphalaṃ. 2- Samaṇassapi gotamassa
sāvakānañcassa detha karotha, amhākaṃpi sāvakānañca no detha karotha. 3-
Nanu samaṇo gotamo purimāni divasāni uppanno, mayaṃ pana loke
uppajjamānāyeva 4- uppannā"ti.
     Evaṃ nānappakāraṃ viravanti. Atha bhikkhū bhikkhuniyo upāsakā upāsikāyoti
catasso parisā tesaṃ saddaṃ sutvā bhagavato ārocesuṃ "titthiyā bhante idañcidañca
kathentī"ti. Taṃ sutvā bhagavā "mā tumhe bhikkhave titthiyānaṃ vacanena `aññatra
samaṇo atthī'ti saññino ahuvatthā"ti vatvā aññatitthiyesu samaṇabhāvaṃ
paṭisedhento idheva ca anujānanto imissā atthuppattiyā idheva bhikkhave samaṇoti
idaṃ suttaṃ abhāsi.
     Tatra 5- idhevāti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi
veditabbo. Dutiyādayopi hi samaṇā idheva, na aññattha. Samaṇoti sotāpanno.
Tenevāha "katamo ca bhikkhave paṭhamo samaṇo? idha bhikkhave bhikkhu tiṇṇaṃ
@Footnote: 1-1 cha.Ma. na amhākaṃ, sāvakānañca no dinnaṃ mahapphalaṃ.  2 cha.Ma. mahapphalañceva
@3 cha.Ma. sakkarotha    4 cha.Ma. uppajjamāneyeva        5 cha.Ma. tattha
Saṃññojanānaṃ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyano,
ayaṃ bhikkhave paṭhamo samaṇo"ti. 1-
     Dutiyoti sakadāgāmī. Tenevāha "katamo ca bhikkhave dutiyo samaṇo?
idha bhikkhave bhikkhu tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā
sakadāgāmī hoti sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karoti, ayaṃ bhikkhave
dutiyo samaṇo"ti. 1-
     Tatiyoti anāgāmī. Tenevāha "katamo bhikkhave tatiyo samaṇo? idha
bhikkhave bhikkhu pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko
hoti tattha parinibbāyī anāvattidhammo tasmā lokā, ayaṃ bhikkhave tatiyo
samaṇo"ti. 1-
     Catutthoti arahā. Tenevāha "katamo ca bhikkhave catuttho samaṇo? idha
bhikkhave bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ
abhiññā sacchikatvā upasampajja viharati, ayaṃ bhikkhave catuttho samaṇo"ti. 1- Iti
imasmiṃ ṭhāne cattāro phalaṭṭhakasamaṇāva adhippetā.
     Suññāti rittā tucchā. Parappavādāti cattāro sassatavādā, cattāro
ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve
adhiccasamuppannikā, soḷasa saññīvādā, aṭṭha asaññīvādā, aṭṭha nevasaññī-
nāsaññīvādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti ime sabbepi
brahmajāle āgatā dvāsaṭṭhī diṭṭhiyo, ito bāhirānaṃ paresaṃ vādā parappavādā
nāma, te sabbepi imehi catūhi phalaṭṭhakasamaṇehi suññā, na hi te ettha
santi. Na kevalañca eteheva suññā, catūhi pana maggaṭṭhakasamaṇehipi catunnaṃ
maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi samaṇehi suññāeva.
Imamevatthaṃ sandhāya bhagavatā mahāparinibbāne vuttaṃ:-
@Footnote: 1 aṅ. catukka. 21/241/266 samaṇasutta
              "ekūnatiṃso vayasā subhadda
               yaṃ pabbajiṃ kiṃ kusalānuesī
               vassāni paññāsa samādhikāni
               yato ahaṃ pabbajito subhadda
               ñāyassa dhammassa padesavattī
               ito bahiddhā samaṇopi natthi.
     Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi,
suññā parappavādā samaṇebhi aññehī"ti. 1-
     Ettha hi padesavattīti āraddhavipassako adhippeto, tasmā sotāpattimaggassa
āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā samaṇopi natthīti
āha. Sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato
katvā dutiyopi samaṇo natthīti āha. Itaresupi dvīsu eseva nayo.
     Kasmā panete aññattha natthīti. Akhettatāya. Yathā hi na āragge sāsapo
tiṭṭhati, na udakapiṭṭhe aggi jalati, na piṭṭhipāsāṇe vījāni ruhanti, evameva
bāhiresu titthāyatanesu na ime samaṇā uppajjanti, imasmiṃyeva pana sāsane
uppajjanti. Kasmā? sukhettatāya. 2- Sā panesā 3- akhettatā ca sukhettatā 4- ca
ariyamaggassa abhāvato ca bhāvato ca veditabbā. Tenāha bhagavā:-
     "yasmiṃ kho subhadda dhammavinaye ariyo aṭṭhaṅgiko maggo na upalabbhati,
samaṇopi tattha na upalabbhati, dutiyopi tattha samaṇo na upalabbhati, tatiyopi tattha
samaṇo na upalabbhati, catutthopi tattha samaṇo na upalabbhati. Yasmiñca kho subhadda
dhammavinaye ariyo aṭṭhaṅgiko maggo upalabbhati, samaṇopi tattha upalabbhati, dutiyopi
tattha .pe. Catutthopi tattha samaṇo upalabbhati. Imasmiṃ kho subhadda dhammavinaye
ariyo aṭṭhaṅgiko maggo upalabbhati, idheva subhadda samaṇo, idha dutiyo samaṇo, idha
tatiyo samaṇo, idha catuttho samaṇo, suññā parappavādā samaṇebhi aññehī"ti. 5-
@Footnote: 1 dī. mahā. 10/214/133 subhaddaparibbājakavatthu   2 cha.Ma. khettatāya   3 cha.Ma. tesaṃ
@4 cha.Ma. khettatā     5 dī. mahā. 10/214/132 subhaddaparibbājakavatthu
     Evaṃ yasmā titthāyatanaṃ akhettaṃ, sāsanaṃ khettaṃ, tasmā yathā surattahatthapādo
bhāsurakesarasīho 1- migarājā na susāne vā saṅkārakūṭe vā paṭivasati, tiyojanasahassa-
vitthataṃ pana himavantaṃ ajjhogāhetvā maṇiguhāyaṃyeva paṭivasati. Yathā ca chaddanto
nāgarājā na gocariyahatthikulādīsu navasu nāgakulesu uppajjati, chaddantakuleyeva
uppajjati. Yathā ca valāhako assarājā na gadrabhakule vā ghoṭakakule vā uppajjati,
sindhuyā tīre pana sindhavakuleyeva uppajjati. Yathā ca sabbakāmadadaṃ manoharaṃ
maṇiratanaṃ na saṅkārakūṭe vā paṃsupabbatādīsu vā uppajjati, vepullapabbatabbhantareyeva
uppajjati. Yathā ca timirapiṅgalo maccharājā na āvāṭakhuddakapokkharaṇīsu 2-
uppajjati, caturāsītiyojanasahassagambhīre mahāsamuddeyeva uppajjati. Yathā ca
diyaḍḍhayojanasatiko supaṇṇarājā na gāmadvāre eraṇḍavanādīsu paṭivasati,
mahāsamuddaṃ pana ajjhogāhetvā simbalidahavaneyeva paṭivasati. Yathā ca dhataraṭṭho
suvaṇṇahaṃso na gāmadvāre āvāṭakādīsu paṭivasati, navutihaṃsasahassaparivāro pana 3-
hutvā cittakūṭapabbateyeva paṭivasati. Yathā ca catudīpissaro cakkavattirājā na
nīcakule uppajjati, asambhinnakhattiyakuleyeva 4- pana uppajjati. Evameva imesu
samaṇesu ekasamaṇopi na aññatitthāyatane uppajjati, ariyamaggaparikkhitte pana
buddhasāsaneyeva uppajjati. Tenāha bhagavā "idheva bhikkhave samaṇo .pe.
Suññā parappavādā samaṇebhi aññehī"ti.
     Sammā sīhanādaṃ nadathāti ettha sammāti hetunā nayena kāraṇena.
Sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭihatanādaṃ. 5- Imesañca 6- catunnaṃ samaṇānaṃ
idheva atthitāya ayaṃ nādo seṭṭhanādo nāma hoti. Uttamanādo. "ime
samaṇā idheva atthī"ti vadantassa aññato bhayaṃ vā āsaṅkā vā natthīti
abhītanādo nāma hoti. "amhākaṃpi sāsane ime samaṇā atthī"ti pūraṇādīsu
ekassāpi uṭṭhahitvā vattuṃ asamatthatāya ayaṃ nādo appaṭihatanādo nāma
hoti. Tena vuttaṃ "sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭihatanādan"ti.
@Footnote: 1 cha.Ma. sūrakesarako sīho, Sī. bhāsurakesarasaṭo  2 cha.Ma. khuddakapokkharaṇīsu
@3 cha.Ma. pana-saddo na dissati  4 cha.Ma. asambhinnajātikhattiYu...  5 cha.Ma. appaṭinādaṃ
@evamuparipi     6 cha.Ma. imesaṃ hi, Sī. imesaṃ
     [140] Ṭhānaṃ kho panetaṃ vijjatīti idaṃ kho pana kāraṇaṃ vijjati.
Yaṃ aññatitthiyāti yena kāraṇena aññatitthiyā. Ettha ca titthaṃ jānitabbaṃ,
titthakaro jānitabbo, titthiyā jānitabbā, titthiyasāvakā jānitabbā. Titthaṃ
nāma dvāsaṭṭhīdiṭṭhiyo. Ettha hi sattā taranti ullavanti 1- ummujjanimmujjaṃ
karonti, tasmā titthanti vuccanti. Tāsaṃ diṭṭhīnaṃ uppādetā titthakaro nāma.
Tassa laddhiṃ gahetvā pabbajitā titthiyā nāma. Tesaṃ paccayadāyakā titthiyasāvakāti
veditabbā. Paribbājakāti gihibandhanaṃ pahāya pabbajjūpagatā. Assāsoti
avassayo patiṭṭhā upatthambho. Balanti thāmo. Yena tumheti yena assāsena
vā balena vā evaṃ vadetha.
     Atthi kho no āvuso tena bhagavatā jānatā passatā arahatā sammā-
sambuddhenāti ettha ayaṃ saṅkhepattho:- yo so bhagavā samatiṃsa pāramiyo
pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena
bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya
sabbaññeyyadhammaṃ passatā. Apica pubbenivāsādīhi jānatā, dibbena cakkhunā
passatā. Tīhi vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena
samantacakkhunā passatā. Sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ
cakkhuvisayātītāni tirokuḍḍādigatāni 2- vāpi rūpāni ativisuddhena maṃsacakkhunā
passatā. Attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā,
parahitasādhikāya karuṇāpadaṭṭhānāya desanāpaññāya passatā. Arīnaṃ hatattā paccayādīnaṃ
arahattā ca arahatā, sammā sāmañca saccānaṃ buddhattā sammāsambuddhena.
Antarāyikadhamme vā jānatā, niyyānikadhamme passatā. Kilesārīnaṃ hatattā
arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammāsambuddhenāti evaṃ
catuvesārajjavasena catūhi ākārehi thomitena cattāro dhammā akkhātā, ye
mayaṃ attani sampassamānā evaṃ vadema, na rājarājamahāmattādīnaṃpi upatthambhaṃ
na 3- kāyabalanti.
@Footnote: 1 cha.Ma. uppalavanti   2 cha.Ma. tirokuṭṭādigatāni   3 cha.Ma. na-saddo na dissati
     Satthari pasādoti "itipi so bhagavā"ti ādinā nayena buddhaguṇe
anussarantānaṃ uppannappasādo. Dhamme pasādoti "svākkhāto bhagavatā dhammo"tiādinā
nayena dhammaguṇe anussarantānaṃ uppannappasādo. Sīlesu paripūrakāritāti
ariyakantesu sīlesu paripūrakāritā. Ariyakantasīlāni nāma pañcasīlāni. Tāni hi
bhavantaragatopi ariyasāvako attano ariyasāvakabhāvaṃ ajānantopi na vītikkamati.
Sacepi hi naṃ koci vadeyya "imaṃ sakalacakkavattirajjaṃ sampaṭicchitvā khuddakamakkhikaṃ
jīvitā voropehī"ti, aṭṭhānametaṃ, yaṃ so tassa vacanaṃ kareyya. Evaṃ ariyānaṃ
sīlāni kantāni piyāni manāpāni. Tāni sandhāya vuttaṃ "sīlesu paripūrakāritā"ti.
     Sahadhammikā kho panāti bhikkhu bhikkhunī sikkhamānā sāmaṇero sāmaṇerī
upāsako upāsikāti ete satta sahadhammacārino. Etesu hi bhikkhu bhikkhūhi
saddhiṃ sahadhammañcarati samānasikkhatāya. Tathā bhikkhunī bhikkhunīhi .pe. Upāsikā
upāsikāhi, sotāpanno sotāpannehi, sakadāgāmī .pe. Anāgāmī anāgāmīhi
sahadhammañcarati. Tasmā sabbe cete 1- sahadhammikāti vuccanti. Apicettha
ariyasāvakāyeva adhippetā. Tesaṃ hi bhavantarepi maggadassanamhi vivādo natthi,
tasmā te accantaṃ ekadhammacāritāya sahadhammikā. Iminā "supaṭipanno bhagavato
sāvakasaṃgho"tiādinā nayena saṃghaṃ anussarantānaṃ uppannappasādo kathito.
Ettāvatā cattāri sotāpannassa aṅgāni kathitāni honti.
     Ime kho no āvusoti āvuso ime cattāro dhammā tena bhagavatā
amhākaṃ assāso ceva balañcāti akkhātā, ye mayaṃ attani sampassamānā
evaṃ vadema.
     [141] Yo amhākaṃ satthāti iminā pūraṇakassapādike cha satthāro
apadissanti. Yathā pana idāni sāsane ācariyaupajjhāyādīsu "amhākaṃ ācariyo,
amhākaṃ upajjhāyo"ti gehasitapemaṃ hoti. Evarūpaṃ pemaṃ sandhāya "satthari
pasādo"ti vadanti. Thero panāha "yasmā satthā nāma na ekassa, na dvinnaṃ
@Footnote: 1 cha.Ma. sabbepete
Hoti, sadevakassa lokassa ekova satthā, tasmā titthiyā `amhākaṃ satthā'ti
ekapadeneva satthāraṃ visuṃ katvā imināva padena viruddhā parājitā"ti. Dhamme pasādoti
idha 1- pana yathā idāni sāsane "amhākaṃ dīghanikāyo amhākaṃ majjhimanikāyo"ti
mamāyanti, evaṃ attano attano pariyattidhamme gehasitapemaṃ sandhāya vadanti.
Sīlesūti ajasīlagosīlameṇḍakasīlakukkurasīlādīsu. Idha no āvusoti ettha idhāti
pasādaṃ 2- sandhāya vadanti. Ko adhippāyoti 3- ko adhikappayogo. Yadidanti yaṃ
idaṃ tumhākañceva amhākañca nānākaraṇaṃ vadeyyātha, taṃ kiṃ nāma. Tumhākaṃpi
hi catūsu ṭhānesu pasādo, amhākaṃpi. Nanu etasmiṃ pasāde tumhe ca amhe
ca dvedhā bhinnasuvaṇṇaṃ viya ekasadisāti vācāya samadhurā hutvā aṭṭhaṃsu.
     Atha nesaṃ taṃ samadhurataṃ bhindanto bhagavā evaṃvādinotiādimāha. Tattha
ekā niṭṭhāti yā tassa pasādassa pariyosānabhūtā niṭṭhā, kiṃ sā ekā,
udāhu puthūti evaṃ pucchathāti vadati. Yasmā pana tasmiṃ tasmiṃ samaye niṭṭhaṃ
apaññapento nāma natthi, brāhmaṇānaṃ hi brahmaloko niṭṭhā, ekā 4-
nibbatti 4- tāpasānaṃ 5- ābhassarā, paribbājakānaṃ subhakiṇhā, ājīvakānaṃ
"anantamānaso"ti evaṃ parikappito asaññībhavo. Imasmiṃ sāsane pana arahattaṃ
niṭṭhā. Sabbeva cete arahattameva niṭṭhāti. Vadanti. Diṭṭhivasena pana
brahmalokādīni paññapenti. Tasmā attano attano laddhivasena ekameva niṭṭhaṃ
paññapenti, taṃ dassetuṃ bhagavā sammā byākaramānātiādimāha.
     Idāni bhikkhūnaṃpi ekā niṭṭhā, titthiyānaṃpi ekā niṭṭhāti dvīsu
aṭṭakārakesu viya ṭhitesu bhagavā anuyogavattaṃ dassento sā panāvuso niṭṭhā
sarāgassa, udāhu vītarāgassātiādimāha. Tattha yasmā rāgarattādīnaṃ niṭṭhā nāma
natthi. Yadi siyā, soṇasiṅgālādīnipi 6- siyāti imaṃ dosaṃ passantānaṃ titthiyānaṃ
"vītarāgassa āvuso sā niṭṭhā"tiādinā nayena byākaraṇaṃ dassitaṃ.
@Footnote: 1 cha.Ma. idaṃ    2 Ma. sāsanaṃ    3 ka. adhippāyaso, cha.Ma. adhippayāso
@4-4 cha.Ma. ayaṃ pāṭho na dissati  5 cha.Ma. mahātāpasānaṃ  6 cha.Ma. soṇasiṅgālādīnampi
     Tattha viddasunoti paṇḍitassa. Anuruddhapaṭiviruddhassāti rāgena anuruddhassa
kodhena paṭiviruddhassa. Papañcārāmassa papañcaratinoti attha āramanti etthāti
ārāmo. Papañco ārāmo assāti papañcārāmo. Papañce 1- rati assāti papañcarati.
Papañcoti ca mattapamattākārabhāvena pavattānaṃ taṇhādiṭṭhimānānaṃ etaṃ adhivacanaṃ.
Idha pana taṇhādiṭṭhiyova adhippetā. Sarāgassātiādīsu pañcasu ṭhānesu
ekova kileso āgato. Tassa ākāranānattaṃ veditabbaṃ. Sarāgassāti hi
vuttaṭṭhāne pañcakāmaguṇikarāgavasena gahito. Sataṇhassāti bhavataṇhāvasena.
Saupādānassāti gahaṇavasena. Anuruddhapaṭiviruddhassāti yugalavasena. Papañcarāmassāti
papañcuppattidassanavasena. Sarāgassāti vā ettha akusalamūlavasena gahito.
Sataṇhassāti ettha taṇhāpaccayā upādānavasena. 2- Sesaṃ purimasadisameva. Thero
panāha "kasmā evaṃ viddhaṃsetha, ekoyeva hi ayaṃ lobho rajjanavasena rāgoti
vutto. Taṇhākaraṇavasena pana 3- taṇhā gahaṇaṭṭhena upādānaṃ. Yugalavasena
anurodhapaṭivirodho. Papañcuppattiyaṭṭhena 4- papañco"ti.
     [142] Idāni imesaṃ kilesānaṃ mūlabhūtaṃ diṭṭhivādaṃ dassento dvemā
bhikkhave diṭṭhiyotiādimāha.
     Tattha bhavadiṭṭhīti sassatadiṭṭhi. Vibhavadiṭṭhīti ucchedadiṭṭhi. Bhavadiṭṭhiṃ
allīnāti taṇhādiṭṭhivasena sassatadiṭṭhiṃ allīnā. Upagatāti taṇhādiṭṭhivaseneva
upagatā. Ajjhositāti taṇhādiṭṭhivaseneva anupaviṭṭhā. Vibhavadiṭṭhiyā te
paṭiviruddhāti te sabbe ucchedavādīhi saddhiṃ "tumhe andhabālā na jānātha, sassato
ayaṃ loko, nāyaṃ loko ucchijjatī"ti paṭiviruddhā niccaṃ kalahabhaṇḍanapasutā viharanti.
Dutiyavārepi eseva nayo.
     Samudayañcātiādīsu dve diṭṭhīnaṃ samudayā khaṇikasamudayo paccayasamudayo
ca. Khaṇikasamudayo diṭṭhīnaṃ nibbatti. Paccayasamudayo aṭṭhaṭṭhānāni. Seyyathīdaṃ,
@Footnote: 1 Ma. papañcova    2 cha.Ma. upādānadassanavasena   3 cha.Ma. ayaṃ saddo na dissati
@4 cha.Ma. papañcuppattidassanaṭṭhena
Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi, ayoniso-
manasikāropi, pāpamittopi, parato ghosopi diṭṭhiṭṭhānaṃ. "khandhā hetu khandhā
paccayo diṭṭhīnaṃ *- upādāya samuṭṭhānaṭṭhena. Evaṃ khandhāpi diṭṭhiṭṭhānaṃ.
Avijjā, phasso, saññā, vitakko, ayonisomanasikāro, pāpamitto,
paratoghoso hetu paratoghoso paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ
paratoghosopi diṭṭhiṭṭhānaṃ". 1- Atthaṅgamāpi dveyeva khaṇikatthaṅgamo paccayatthaṅgamo
ca. Khaṇikatthaṅgamo nāma khayo vayo bhedo paribhedo aniccatā antaradhānaṃ.
Paccayatthaṅgamo nāma sotāpattimaggo. Sotāpattimaggo hi diṭṭhīnaṃ samugghātoti 2-
vutto.
     Assādanti diṭṭhimūlakaṃ ānisaṃsaṃ. Sandhāya vuttaṃ "yaṃdiṭṭhiko satthā hoti,
taṃdiṭṭhikā sāvakā honti. Yaṃdiṭṭhikaṃ 3- satthāraṃ sāvakā sakkaronti, garukaronti,
mānenti, pūjenti, labhanti tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ. 4- Ayaṃ bhikkhave diṭṭhiyā diṭṭhadhammiko ānisaṃso"ti.
Ādīnavanti. Diṭṭhiggahaṇamūlakaṃ upaddavaṃ. So vaggulivattaṃ 5- ukkuṭikappadhānaṃ
kaṇṭakāpassayatā pañcātapatappanaṃ 6- 7- maruppapātapatanaṃ kesamassulocanaṃ
appāṇakajjhānantiādīnaṃ 7- vasena veditabbo. Nissaraṇanti diṭṭhīnaṃ nissaraṇaṃ nāma
nibbānaṃ. Yathābhūtaṃ nappajānantīti ye etaṃ sabbaṃ yathāsabhāvaṃ na jānanti. Na
parimuccanti dukkhasmāti sakalavaṭṭadukkhato na parimuccanti. Iminā etesaṃ niṭṭhā
nāma natthīti dasseti. Parimuccanti dukkhasmāti sakalavaṭṭadukkhato parimuccanti.
Iminā etesaṃ niṭṭhā nāma atthīti dvinnaṃ aṭṭakārakānaṃ aṭṭaṃ chindanto viya
sāsanasmiṃyeva niṭṭhāya atthitaṃ patiṭṭhapeti.
     [143] Idāni diṭṭhicchedanaṃ dassento cattārimāni bhikkhave
upādānānītiādimāha. Tesaṃ vitthārakakā visuddhimagge vuttāyeva.
@Footnote: * pāli. diṭṭhiṭṭhānaṃ, 1. khu. paṭi. 31/304/200 diṭṭhikathā (syā)
@2 cha.Ma. diṭṭhiṭṭhānasamugghātoti  3 cha.Ma. yaṃdiṭṭhikā  4 cha.Ma......parikkhāraṃ
@5 cha.Ma. vaggulivataṃ 6 Sī. pañcatāpatappanaṃ
@7-7 cha.Ma. sānupapātapatanaṃ kesamassuluñcanaṃ appāṇakaṃ jhānanti
     Sabbupādānapariññāvādā paṭijānamānāti mayaṃ sabbesaṃ upādānānaṃ
pariññaṃ samatikkamaṃ vadāmāti evaṃ paṭijānamānā. Na sammā sabbupādānapariññaṃ
paññapentīti sabbesaṃ upādānānaṃ samatikkamaṃ sammā na paññapenti. Keci
kāmupādānamattassa pariññaṃ paññapenti, keci diṭṭhupādānamattassa paññapenti,
keci sīlabbatupādānamattassāpi. 1- Attavādupādānassa pana pariññaṃ paññapento
nāma natthi. Tesaṃ pana bhedaṃ dassento kāmupādānassa pariññaṃ paññapentītiādimāha.
Tattha sabbepi kāmupādānassa pariññaṃ paññapentiyeva, channavuti
pāsaṇḍāpi hi "kāmā kho pabbajitena na sevitabbā"ti vatthupaṭisevanako 2-
kappatīti na paññapenti, akappiyameva katvā paññapenti. Ye pana sevanti,
te theyyena sevanti. Tena vuttaṃ "kāmupādānassa pariññaṃ paññapentī"ti.
     Yasmā "natthi dinnan"tiādīni gahetvā caranti. "sīlena suddhi vatena
suddhi na 3- bhāvanāya suddhī"ti gaṇhanti, attupaladdhiṃ nappajahanti, tasmā na
diṭṭhupādānassa, na sīlabbatupādānassa, attavādupādānassa pariññaṃ paññapenti.
Taṃ kissa hetūti taṃ apaññāpanaṃ etesaṃ kissa hetu kiṃ kāraṇā. Imāni hi
te bhontoti yasmā te bhonto imāni tīṇi kāraṇāni yathāsabhāvato na
jānantīti attho. Ye panettha dvinnaṃ pariññānaṃ paññāpanakāraṇaṃ diṭṭhiñceva
sīlabbatañca "etaṃ pahātabban"ti yathāsabhāvato jānanti. Te sandhāya parato dve
vārā vuttā. Tattha ye "atthi dinnan"tiādīni gaṇhanti, te diṭṭhupādānassa
pariññaṃ paññapenti. Ye pana "sīlena suddhi, vatena suddhi, bhāvanāya suddhī"ti 4-
gaṇhanti, te sīlabbatupādānassapi pariññaṃ paññapenti. Attavādupādānassa
pariññaṃ pana ekopi parato 5- paññapetuṃ na sakkoti. Aṭṭhasamāpattilābhinopi
hi candimasuriye pāṇinā parimajjitvāva samānāpi 6- ca titthiyā tisso pariññā
paññapenti. Attavādaṃ 7- pana 8- muñcituṃ na sakkonti. Tasmā punappunaṃ
vaṭṭasmiṃyeva patanti, paṭhavījigucchanasasako viya hi ete.
@Footnote: 1 cha.Ma. sīlabbatupādānassāpi  2 cha.Ma. vatthupaṭisevanaṃ kāmaṃ
@3 cha.Ma. na-saddo na dissati  4 cha.Ma. "na sīlena suddhi, na vatena suddhi,
@na bhāvanāya suddhīti  5 cha.Ma. idaṃ padaṃ na dissati   6 cha.Ma. caramānāpi
@7 Sī. attavādupādānaṃ  8 cha.Ma. ayaṃ saddo na dissati
     Tatthāyaṃ atthasallāpikā upamā:- paṭhavī kira sasakaṃ āha "bho sasakā"ti.
Sasako āha "ko eso"ti. "kasmā mameva upari sabbairiyāpathe kappento
uccārapassāvaṃ karonto maṃ na jānasī"ti. "suṭṭhu tayā ahaṃ diṭṭho, mayā
akkantaṭṭhānañhi 1- aṅgulaggehi phuṭṭhaṭṭhānaṃ viya hoti, vissaṭṭhaudakaṃ
appamattakaṃ, karīsaṃ katakaphalamattaṃ hatthiassādīhi pana akkantaṭṭhānaṃpi mahantaṃ,
passāvopi nesaṃ ghaṭamatto hoti, uccāro pacchimatto hoti, alaṃ mayhaṃ tayā"ti
uppatitvā aññasmiṃ ṭhāne patito. Tato naṃ paṭhavī āha "aho dūraṅgatosi 2- nanu mayhaṃ
upariyeva patitosī"ti. So puna taṃ jigucchanto uppatitvā aññattha patito,
evaṃ vassasahassaṃpi uppatitvā patamāno sasako paṭhaviṃ muñcituṃ na sakkoti.
Evameva titthiyā sabbupādānapariññaṃ paññapentāpi kāmupādānadīnaṃ tiṇṇaṃyeva
samatikkamaṃ paññapenti. Attavādaṃ pana muñcituṃ na sakkonti, asakkontā punappunaṃ
vaṭṭasmiṃyeva patantīti.
     Evaṃ yaṃ titthiyā samatikkamituṃ na sakkonti, tassa vasena diṭṭhicchedavādaṃ
vatvā idāni pasādacchedavādaṃ dassento evarūpe kho bhikkhave dhammavinayetiādimāha.
Tattha dhammavinayeti dhamme ceva vinaye ca, ubhayenapi aniyyānikasāsanaṃ dasseti. "yo
satthari pasādo so na sammaggato"ti aniyyānikasāsanasmiṃ hi satthā kālaṃ
katvā sīhopi hoti, byagghopi hoti, dīpipi acchopi taracchopi. Sāvakā panassa
migāpi sūkarāpi sasakāpi 3- honti, so "ime mayhaṃ pubbe upaṭṭhākā
paccayadāyakā"ti khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā tesaṃ upari patitvā
lohitaṃ pivati, thūlathūlamaṃsānipi khādati. Satthā vā pana viḷāro 4- hoti, sāvakā
kukkuṭā vā musikā vā. Atha ne vuttanayeneva anukampaṃ akatvā khādati.
Athavā satthā nirayapālo hoti, sāvakā nerayikasattā. So "ime mayhaṃ pubbe
upaṭṭhākā paccayadāyakā"ti anukampaṃ akatvā vividhā kammakaraṇā karoti,
ādittepi rathe yojeti, aṅgārapabbataṃpi āropeti, 5- lohakumbhiyaṃ siraṃ khipati, 5-
@Footnote: 1 cha.Ma. akkantaṭṭhānampi   2 cha.Ma. are dūraṃ gatopi   3 cha.Ma. pasadāpi
@4 cha.Ma. biḷāro         5-5  cha.Ma. lohakumbhiyampi khipati
Anekehipi dukkhadhammehi sampayojeti. Sāvakā vā pana kālaṃ katvā sīhādayo
honti, satthā migādīsu aññataro. Te "imaṃ mayaṃ pubbe catūhi paccayehi
upaṭṭhahimhā, satthā no ayan"ti tasmiṃ khantiṃ vā mettaṃ vā anuddayaṃ vā
akatvā vuttanayeneva anayabyasanaṃ pāpenti. Evaṃ aniyyānikasāsane yo satthari
pasādo, so na sammaggato hoti. Kañci kālaṃ gantvāpi pacchā vinassatiyeva.
     Yo dhamme pasādoti aniyyānikasāsanasmiṃ hi dhamme pasādo nāma,
uggahitapariyāpuṇitadhāritavācitamattake 1- tantidhamme pasādo hoti, vaṭṭamokkho
panettha natthi. Tasmā yo ettha pasādo, so punappunaṃ vaṭṭameva gambhīraṃ
karotīti sāsanasmiṃ asammaggato asabhāvato akkhāyati.
     Yā sīlesu paripūrakāritāti yāpi 2- aniyyānikasāsane ajasīlādīnaṃ vasena
paripūrakāritā, sāpi yasmā vaṭṭamokkhaṃ bhavanissaraṇaṃ na sampāpeti. Sampajjamānā
pana tiracchānayoniṃ āvahati, vipaccamānā nirayaṃ, tasmā na samgaggato 3- akkhāyati.
Yā sahadhammikesūti aniyyānikasāsanasmiṃ hi ye sahadhammikā, tesu yasmā ekacce
kālaṃ katvā sīhādayopi honti, ekacce migādayo. Tattha sīhādibhūtā "ime
amhākaṃ sahadhammikā ahesun"ti migādibhūtesu khantiādīni akatvā pubbe
vuttanayeneva nesaṃ mahādukkhaṃ uppādenti. Tasmā ettha sahadhammikesu piyamanāpatāpi
asammaggatā akkhāyati.
     Imaṃ 4- pana sabbaṃpi kāraṇabhedaṃ ekato katvā dassento bhagavā taṃ kissa
hetu evaṃ hetaṃ bhikkhave hotītiādimāha. Tatrāyaṃ saṅkhepattho:- evaṃ hetaṃ bhikkhave
hoti, yaṃ mayā vuttaṃ "yo satthari pasādo so na sammaggato hotī"ti 5- ādi, taṃ
evametaṃ 6- hoti. Kasmā? yasmā te pasādādayo durakkhāte dhammavinaye .pe.
Asammāsambuddhappavediteti, ettha hi yathātanti kāraṇatthe nipāto. Tattha
durakkhāteti dukkathite, dukkathitattāyeva duppavedite. So panesa yasmā maggaphalatthāya
@Footnote: 1 cha.Ma. uggahitapariyāpuṭa....  2 cha.Ma. yāpi ca       3 cha.Ma. sammaggatā
@4 cha.Ma. idaṃ               5 cha.Ma. akkhāyatīti     6 cha.Ma. evameva
Na niyyāti, tasmā aniyyāniko. Rāgādīnaṃ upasamāya asaṃvattanato anupasamasaṃvattaniko.
Na sammāsambuddhena sabbaññunā paveditoti asammāsambuddhappavedito. Tasmiṃ
aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Ettāvatā bhagavā
titthiyesu pasādo surāpītasiṅgāle pasādo viya niratthakoti dassesi.
     Eko kira kāṇasiṅgālo 1- rattiṃ nagaraṃ paviṭṭho surājallikaṃ khāditvā
punnāgavane nipajjitvā niddāyanto suriyuggamane pabujjhitvā cintesi
"imasmiṃ kāle na sakkā gantuṃ, bahū amhākaṃ verino, ekaṃ vañcetuṃ vaṭṭatī"ti.
So ekaṃ brāhmaṇaṃ gacchantaṃ disvā imaṃ vañcissāmīti 2- "ayya brāhmaṇā"ti
āha. Ko eso brāhmaṇaṃ pakkosatīti. Ahaṃ sāmi ito tāva ehīti. Kiṃ
bhoti. Maṃ bahigāmaṃ nehi, ahante dve kahāpaṇasatāni dassāmīti. Sopi nayissāmīti
taṃ pādesu gaṇhi. Ayya 3- bāla brāhmaṇa na mayhaṃ kahāpaṇā chaḍḍitakā
atthi, dullabhā kahāpaṇā, sādhukaṃ maṃ gaṇhāhīti. Kathaṃ bho gaṇhāmīti, uttarāsaṅge 4-
bhaṇḍikaṃ katvā aṃse laggetvā gaṇhāhīti, brāhmaṇo taṃ tathā gahetvā
dakkhiṇadvārasamīpaṭṭhānaṃ gantvā ettha otāremīti pucchi. Kataraṃ ṭhānaṃ nāma
etanti. Mahādvāraṃ etanti. Are bālabrāhmaṇa kiṃ tava ñātakā antaradvāre
kahāpaṇaṃ ṭhapenti, parato maṃ harāti. So punappunaṃ thokaṃ gantvā "ettha
otāremi ettha otāremī"ti pucchitvā tena tajjito 5- khemaṭṭhānaṃ gantvā
tattha otārehīti vutto otāretvā sāṭakaṃ gaṇhi. Kāṇasiṅgālo āha "ahaṃ
te dve kahāpaṇasatāni dassāmīti avocaṃ, mayahaṃ pana kahāpaṇā bahū, na dve
kahāpaṇasatāneva, yāva ahaṃ kahāpaṇe āharāmi, tāva tvaṃ suriyaṃ olokento
tiṭṭhā"ti vatvā thokaṃ gantvā nivatto 6- puna brāhmaṇaṃ āha "ayya brāhmaṇa
mā ito olokehi, suriyameva olokento tiṭṭhā"ti. Evañca pana vatvā
ketakīvanaṃ 7- pavisitvā yathāruciṃ pakkanto. Brāhmaṇassapi suriyaṃ olokentasseva
nalāṭato ceva kacchehi ca sedā mucciṃsu. Atha naṃ rukkhadevatā āha:-
@Footnote: 1 cha.Ma. kāḷasiṅgālo, evamuparipi  2 cha.Ma. vañcessāmīti  3 cha.Ma. are
@4 cha.Ma. uttarāsaṅgena  5 Sī. tajjitavañcito   6 cha.Ma. nivattetvā
@7 cha.Ma. ketakavanaṃ
         "saddahāsi siṅgāssa *-       surāpitassa brāhmaṇa
       *- sippiyānaṃ sataṃ natthi          kuto kaṃsasatā duve"ti 1-
     evaṃ yathā kāṇasiṅgāle pasādo niratthako, evaṃ titthiyesupīti.
     [144] Aniyyānikasāsane pasādassa niratthakabhāvaṃ dassetvā
niyyānikasāsane tassa sātthakabhāvaṃ 2- dassetuṃ tathāgato ca kho bhikkhavetiādimāha. Tattha
kāmupādānassa pariññaṃ paññapetīti arahattamaggena kāmupādānassa pahānapariññaṃ
samatikkamaṃ paññapeti, itaresaṃ tiṇṇaṃ upādānānaṃ sotāpattimaggena pariññaṃ
paññapeti. Evarūpe kho bhikkhave dhammavinayeti bhikkhave evarūpe dhamme ca vinaye
ca. Ubhayenapi niyyānikasāsanaṃ dasseti. Satthari pasādoti evarūpe sāsane yo
satthari pasādo, so sammaggato akkhāyati, bhavadukkhanissaraṇāya saṃvattati.
     Tatrīmāni vatthūni:- bhagavā kira vedissakapabbate 3- indasālaguhāyaṃ
paṭivasati. Atheko ulūkasakuṇo bhagavati gāmaṃ piṇḍāya pavisante upaḍḍhamaggaṃ
anugacchati, nikkhamante upaḍḍhamaggaṃ paccuggamanaṃ karoti, so ekadivasaṃ sammā-
sambuddhaṃ sāyaṇhasamaye bhikkhusaṃghaparivutaṃ nisinnaṃ pabbatā oruyha vanditvā pakkhe
paṇāmetvā añjaliṃ paggayha sīsaṃ heṭṭhā katvā dasabalaṃ namassamāno aṭṭhāsi.
Bhagavā taṃ oloketvā sitaṃ pātuṃ akāsi. 4- Ānandatthero "ko nu kho bhante
hetu ko paccayo sitassa pātukammāyā"ti pucchi. "passānanda imaṃ ulūkasakuṇaṃ,
ayaṃ mayi ca bhikkhusaṃghe ca cittaṃ pasādetvā satasahassakappe devesu ca manussesu
ca saṃsaritvā somanasso nāma paccekabuddho bhavissatī"ti āha.
                Ulūka 5- maṇḍalakkhika 5-
                vedissake 6- ciradīghavāsika
                sukhitosi tvaṃ ayya kosiya
                kāluṭṭhitaṃ passasi buddhavaraṃ.
@Footnote: 1 cha.Ma. pāli. * sigālassa, ** sippikānaṃ khu. jā. ekaka. 27/113/37
@sigālajātaka (syā)  2 cha.Ma. sātthakataṃ   3 cha.Ma. vedisakapabbate
@4 cha.Ma. pātvākāsi   5-5 ulūko maṇḍalakkhiko, khu. khuddaka. A. 10/131
@maṅgalasuttavaṇṇanā  6 paramatthajotikāyaṃ vediyaketi pāṭho dissati, cha.Ma. vedissake
         Mayi cittaṃ pasādetvā               bhikkhusaṃghe anuttare
         kappānaṃ satasahassāni                duggatiṃ so 1- na gacchati.
         Devalokā cavitvāna                kusalamūlena codito
         bhavissati anantañāṇo                somanassoti vissutoti.
     Aññānipi cettha rājagahanagare sumanamālākāravatthu mahābherivādakavatthu
morajātakavatthu 2- vīṇāvādakavatthu saṅkhadhamakavatthūti evamādīni vatthūni
vitthāretabbāni. Evaṃ niyyānikasāsane satthari pasādo sammaggato hoti.
     Dhamme pasādoti niyyānikasāsanamhi dhamme pasādo sammaggato hoti,
saramatte nimittaṃ gahetvā suṇantānaṃ tiracchānagatānaṃpi sampattidāyako hoti,
paramatthe kiṃ pana vattabbaṃ. Ayamattho maṇḍūkadevaputtādīnaṃ vatthuvasena veditabbo.
     Sīlesu paripūrakāritāti niyyānikasāsanamhi sīlesu paripūrakāritāpi sammaggatā
hoti, saggamokkhasampattiṃ āvahati. Tattha chattamāṇavakavatthusāmaṇeravatthuādīni
dīpetabbāni.
     Sahadhammikesūti niyyānikasāsane sahadhammikesu piyamanāpatāpi sammaggatā
hoti, mahāsampattiṃ āvahati. Ayamattho vimānapetavatthūhi dīpetabbo. Vuttaṃ hetaṃ:-
              "khīrodanamahamadāsiṃ bhikkhuno piṇḍāya carantassa .pe.
               Phāṇitaṃ .pe. Ucchukhaṇḍikaṃ.
               Timbarusakaṃ. Kakkārikaṃ.
               Eḷālukaṃ. Vallipakkaṃ. 3-
               Phārusakaṃ. Hatthapatākaṃ. 4-
               Sākamuṭṭhiṃ. Pupphakamuṭṭhiṃ. Mūlakaṃ.
               Nimbamuṭṭhiṃ. Ambilakañjikaṃ. 5-
@Footnote: 1 cha.Ma. dugateso   2 cha.Ma. morajikavatthu   3 pāli. valliphalaṃ, cha.Ma. vallipakkaṃ
@4 pāli. hatthappatāpakaṃ. cha.Ma. hatthapatākaṃ   5 pāli. ambakañjikaṃ cha.Ma. ambakañjikaṃ
               Doṇinimmajjaniṃ. Kāyabandhanaṃ.
               Aṃsabandhakaṃ. 1- Āyogapaṭṭaṃ.
               Vidhūpanaṃ. Tālapaṇṇaṃ. 2-
               Morahatthaṃ. Chattaṃ. Upāhanaṃ.
               Pūvaṃ. Modakaṃ.
         Saṅkhalikamahamadāsiṃ, bhikkhuno piṇḍāya carantassa .pe.
         Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmī"ti. 3-
     Taṃ kissa hetūtiādi vuttanayānusāreneva yojetvā veditabbaṃ.
     [145] Idāni yesaṃ upādānānaṃ titthiyā na sammā pariññaṃ paññapenti,
tathāgato paññapeti, tesaṃ paccayaṃ dassetuṃ ime ca bhikkhavetiādimāha. Tattha
kiṃnidānātiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇaṃ hi yasmā
phalaṃ nideti handa naṃ gaṇhathāti appeti viya, tasmā nidānanti vuccati.
Yasmā taṃ tato jāyati samudeti pabhavati, tasmā samudayo, jāti, pabhavoti vuccati.
Ayaṃ panettha padattho:- kiṃ nidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti
kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā.
Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti
ca pabhavo ca, tasmā "taṇhānidānā"tiādimāha. Evaṃ sabbapadesu attho
veditabbo. Yasmā pana bhagavā na kevalaṃ upādānasseva paccayaṃ jānāti,
upādānassa paccayabhūtāya taṇhāyapi, taṇhādipaccayānaṃ vedanādīnaṃpi paccayaṃ
jānātiyeva, tasmā taṇhā cāyaṃ bhikkhavetiādimāha.
     Yato ca khoti yasmiṃ kāle. Avijjā pahīnā hotīti vaṭṭamūlikā avijjā
anuppādanirodhena pahīnā hoti. Vijjā uppannāti arahattamaggavijjā uppannā.
@Footnote: 1 cha.Ma. aṃsabaddhakaṃ   2 cha.Ma. tālavaṇṭaṃ
@3 khu. vimāna. 26/413/55 khīrodanadāyikāvimāna
So avijjāvirāgā vijjuppādāti so bhikkhu avijjāya ca pahīnattā vijjāya
ca uppannattā. Neva kāmupādānaṃ upādiyatīti neva kāmupādānaṃ gaṇhāti na
upeti, na sesāni upādānāni. Anupādiyaṃ na paritassatīti evaṃ kiñci upādānaṃ
aggaṇhanto taṇhāparitassanāya na paritassati. Aparitassanti aparitassanto
taṇhaṃ anuppādento. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena
parinibbāyatīti. 1- Evamassa āsavakkhayaṃ dassetvā idāni khīṇāsavassa bhikkhuno
paccavekkhaṇaṃ dassento khīṇā jātītiādimāha. Sesaṃ 2- vuttatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷasīhanādasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 7 page 320-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8170              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8170              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=2151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=2614              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=2614              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]