ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page194.

8. Sallekhasuttavaṇṇanā [81] "evamme sutan"ti sallekhasuttaṃ. Tattha mahācundoti tassa therassa nāmaṃ. Sāyaṇhasamayanti sāyaṇhakāle. Paṭisallānā vuṭṭhitoti ettha paṭisallānanti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ nilīyanaṃ, ekībhāvo vivekoti vuttaṃ hoti. Yo tato vuṭṭhito, so paṭisallānā vuṭṭhito nāma hoti. Ayaṃ pana yasmā paṭisallānānaṃ uttamato phalasamāpattito vuṭṭhāsi, tasmā "paṭisallānā vuṭṭhito"ti vutto. Bhagavantaṃ abhivādetvāti samadasanakhasamujjalavibhūsitena sirasā bhagavantaṃ sakkaccaṃ vanditvā, abhivādāpetvā vā "sukhī bhava cundā"ti evaṃ vacanabhedaṃ kāretvā, bhagavā pana kira vandito samāno suvaṇṇadundubhisadisaṃ gīvaṃ paggayha kaṇṇasukhaṃ pemanīyaṃ amatābhisekasadisaṃ brahmaghosaṃ nicchārento "sukhī hohī"ti tassa tassa nāmaṃ gahetvā vadati, etaṃ āciṇṇaṃ tathāgatānaṃ. Tatrīdaṃ sādhakasuttaṃ, "sakko bhante devānamindo sāmacco saparijano bhagavato pāde sirasā vandatīti, sukhī hotu pañcasikha sakko devānamindo sāmacco saparijano, sukhakāmā hi devā manussā asurā nāgā gandhabbā, ye caññe santi puthukāyā"ti. 1- Evañca pana tathāgatā evarūpe mahesakkhe yakkhe abhivadantīti. Yā imāti idāni vattabbānaṃ abhimukhiṃ karonto viya āha. Anekavihitāti nānappakāRā. Diṭṭhiyoti micchādiṭṭhiyo. Loke uppajjantīti sattesu pātubhavanti. Attavādapaṭisaṃyuttāti "rūpaṃ attato samanupassatī"ti ādinayappavattena attavādena paṭisaṃyuttā, tā vīsati 2- bhavanti. Lokavādapaṭisaṃyuttāti sassato attā ca loko cāti ādinayappavattena lokavādena paṭisaṃyuttā, tā aṭṭha honti sassato, asassato, sassato ca asassato ca, neva sassato nāsassato, antavā, anantavā, antavā ca anantavā ca, nevantavā nānantavā attā ca loko cāti evaṃ pavattattā. Ādimevāti ādīsu ayamattho, kinnu kho bhante ādimeva manasikarontassa appatvāpi sotāpattimaggaṃ vipassanāmissakaṃ paṭhamamanasikārameva manasikarontassa @Footnote: 1 dī. mahā. 10/350/230 sakkapañhasutta 2 ka. bāvīsati

--------------------------------------------------------------------------------------------- page195.

Bhikkhuno evametāsaṃ ettakeneva upāyena etāsaṃ diṭṭhīnaṃ pahānañca paṭinissaggo ca hotīti. Idañca thero attanā anadhimānikopi samāno adhimānikānaṃ adhimānapahānatthaṃ adhimāniko viya hutvā pucchatīti veditabbo. Apare panāhu "therassa antevāsikā ādimanasikāreneva ca diṭṭhīnaṃ samucchedappahānaṃ hotīti evaṃsaññinopi samāpattivihārā sallekhavihārāti evaṃsaññinopi atthi, so tesaṃ atthāya bhagavantaṃ pucchatī"ti. [82] Athassa bhagavā tāsaṃ diṭṭhīnaṃ pahānūpāyaṃ dassento yā imāti ādimāha. Tattha yattha cetā diṭṭhiyo uppajjantītiādi pañcakkhandhe sandhāya vuttaṃ. Etesu hi etā diṭṭhiyo uppajjanti. Yathāha "rūpe kho bhikkhave sati rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati, `so attā so ca loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo"ti 1- vitthāro. Ārammaṇavasena pana ekavacanaṃ katvā yattha cāti āha, yasmiṃ ārammaṇe uppajjantīti vuttaṃ hoti. Ettha ca uppajjanti anusenti samudācarantīti imesaṃ evaṃ nānākaraṇaṃ veditabbaṃ. Jātivasena hi ajātā jāyamānā uppajjantīti vuccanti. Punappunaṃ āsevitā thāmagatā appaṭivinītā anusentīti. Kāyavacīdvāraṃ sampattā samudācarantīti, idametesaṃ nānākaraṇaṃ. Taṃ netaṃ mamātiādīsu taṃ pañcakkhandhappabhedaṃ ārammaṇaṃ etaṃ mayhaṃ na hoti, ahaṃpi eso nāsmi eso me attāpi na hoti. Evametaṃ yathābhūtaṃ sammappaññāya passatoti evantāva padattho veditabbo. Yasmā pana ettha etaṃ mamāti taṇhāgāho, tañca gaṇhanto aṭṭhasatataṇhāviparītappabhedaṃ taṇhāpapañcaṃ gaṇhāti. Esohamasmīti mānagāho, tañca gaṇhanto navappabhedaṃ mānapapañcaṃ gaṇhāti. Eso me attāti diṭṭhigāho, tañca gaṇhanto dvāsaṭṭhidiṭṭhigatappabhedaṃ diṭṭhipapañcaṃ gaṇhāti. Tasmā netaṃ mamāti vadanto bhagavā yathāvuttappabhedaṃ taṇhāpapañcaṃ paṭikkhipati. Nesohamasmīti mānapapañcaṃ. Na me so attāti diṭṭhipapañcaṃ. Diṭṭhikaṭṭhāyeva cettha taṇhāmānā veditabbā. Evametanti evaṃ "netaṃ mamā"ti ādinā ākārena etaṃ @Footnote: 1 saṃ. khandha. 17/152/147 soattāsutta

--------------------------------------------------------------------------------------------- page196.

Khandhapañcakaṃ. Yathābhūtanti yathāsabhāvaṃ, yathā atthīti vuttaṃ hoti. Khandhapañcakañhi eteneva ākārena atthi. Mamāti ādinā pana gayhamānaṃ tenākāreneva natthīti adhippāyo. Sammappaññāya passatoti sotāpattimaggapaññāya pariyosānāya vipassanāpaññāya suṭṭhu passantassa. Evametāsanti etena upāyena etāsaṃ. Pahānaṃ paṭinissaggoti ubhayampetaṃ samucchedappahānassevādhivacanaṃ. Evaṃ bhagavā ādimanasikāreneva diṭṭhīnaṃ pahānaṃ hoti nukho noti āyasmatā mahācundena adhimānikānaṃ vasena pañhaṃ puṭṭho sotāpattimaggena diṭṭhippahānaṃ dassetvā idāni sayameva adhimānikānaṃ jhānaṃ vibhajanto ṭhānaṃ kho panetanti ādimāha. Tattha adhimānikā nāma yesaṃ appatte pattasaññāya adhimāno uppajjati, sacāyaṃ uppajjamāno neva lokavajjānusārīnaṃ bālaputhujjanānaṃ uppajjati, na ariyasāvakānaṃ. Na hi sotāpannassa "sakadāgāmī ahan"ti adhimāno uppajjati, na sakadāgāmissa "anāgāmī ahan"ti, na anāgāmino "arahā ahan"ti, kārakasseva pana samathavasena vā vipassanāvasena vā vikkhambhitakilesassa niccayuttapayuttassa āraddhavipassakassa uppajjati. Tassa hi samathavikkhambhitānaṃ vā vipassanāvikkhambhitānaṃ vā kilesānaṃ samudācāraṃ apassato "sotāpanno ahanti vā, sakadāgāmī anāgāmī arahā ahan"ti vā adhimāno uppajjati, talaṅgaratissapabbatavāsidhammadinnattherena 1- ovāditatherānaṃ 2- viya. Therassa kira acirūpasampannasseva ovāde ṭhatvā bahū bhikkhū visesaṃ adhigacchiṃsu, taṃ pavuttiṃ sutvā tissamahāvihāravāsī bhikkhusaṃgho "na aṭṭhāne niyojako thero theraṃ ānethā"ti sambahule bhikkhū pāhesi. Te gantvā "āvuso dhammadinna bhikkhusaṃgho taṃ pakkosāpetī"ti āhaṃsu. So āha "kiṃ pana tumhe bhante attānaṃ gavesatha paran"ti. Attānaṃ sappurisāti, so tesaṃ kammaṭṭhānamadāsi, sabbeva arahattaṃ pāpuṇiṃsu. Bhikkhusaṃgho puna aññe bhikkhū pāhesi, evaṃ yāvatatiyaṃ pahitā sabbepi tatheva arahattaṃ patvā vihariṃsu. @Footnote: 1 Ma. vāḷaṅgara...... 2 cha.Ma. ovādiyamānattherānaṃ

--------------------------------------------------------------------------------------------- page197.

Tato saṃgho gatā gatā nāgacchantīti aññataraṃ vuḍḍhapabbajitaṃ pāhesi, so gantvā ca "bhante dhammadinna tikkhattuṃ tissamahāvihāravāsī bhikkhusaṃgho tuyhaṃ santike pesesi, tvaṃ nāma saṃghassa āṇaṃ garuṃ na karosi, nāgacchasī"ti āha. Thero kimetanti paṇṇasālaṃ apavisitvāva pattacīvaraṃ gāhāpetvā tāvadeva nikkhami, so antarāmagge haṅkanavihāraṃ 1- pāvisi. Tattha ceko mahāthero saṭṭhivassātīto adhimānena arahattaṃ paṭijānāti, thero taṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā adhigamaṃ pucchi. Thero āha "āma dhammadinna, yaṃ pabbajitena kātabbaṃ, cirakataṃ taṃ mayā, atītasaṭṭhivassomhi etarahī"ti. Kiṃ bhante iddhiṃpi valañjethāti. Āma dhammadinnāti. Sādhu vata bhante, hatthiṃ tumhākaṃ paṭimukhaṃ āgacchantaṃ māpethāti. Sādhāvusoti thero sabbasetaṃ sattappatiṭṭhaṃ tidhā pabhinnaṃ naṅguṭṭhaṃ vījayamānaṃ soṇḍaṃ mukhe pakkhipitvā dvīhi dantehi vijjhitukāmaṃ viya paṭimukhaṃ āgacchantaṃ mahāhatthiṃ māpesi. So taṃ attanāyeva māpitaṃ hatthiṃ disvā bhīto palāyituṃ ārabhi, tadāva attānaṃ "nāhaṃ arahā"ti ñatvā dhammadinnassa pādamūle ukkuṭikaṃ nisīditvā "patiṭṭhā me hohi āvuso"ti āha. Dhammadinno "mā bhante soci, mā anattamano ahosi, kārakānaṃyeva adhimāno uppajjatī"ti theraṃ samassāsetvā kammaṭṭhānamadāsi. Thero tassovāde ṭhatvā arahattaṃ pāpuṇi. Cittalatāpabbatepi tādiso ca 2- thero vasati. Dhammadinno taṃpi upasaṅkamitvā tatheva pucchi. Sopi tatheva byākāsi. Tato naṃ dhammadinno kiṃ bhante iddhiṃpi valañjethāti āha. Āmāvusoti. Sādhu vata bhante, ekaṃ pokkharaṇiṃ māpethāti. Thero māpesi. Ettha bhante padumagumbaṃ māpethāti. Taṃpi māpesi. Padumagumbe mahāpadumaṃ māpethāti. Taṃpi māpesi. Etasmiṃ padumagumbe ṭhatvā madhurassarena gāyantaṃ naccantaṃ ca ekaṃ itthīviggahaṃ māpethāti. Taṃpi māpesi. So etaṃ bhante punappunaṃ upanijjhāyathāti vatvā sayaṃ pāsādaṃ pāvisi. Therassa taṃ upanijjhāyato saṭṭhivassāni vikkhambhitakilesā caliṃsu. So tadā attānaṃ ñatvā purimatthero viya dhammadinnattherassa santike kammaṭṭhānaṃ gahetvā arahattaṃ pāpuṇi. @Footnote: 1 Ma. taṅkhaṇavihāraṃ 2 cha.Ma. tādisova

--------------------------------------------------------------------------------------------- page198.

Dhammadinnopi anupubbena tissamahāvihāraṃ agamāsi. Tasmiṃ ca samaye therā cetiyaṅgaṇaṃ sammajjitvā buddhārammaṇaṃ pītiṃ uppādetvā nisinnā honti, etaṃ kira tesaṃ vattaṃ. Tena nesaṃ ekopi "idha pattacīvaraṃ ṭhapehī"ti dhammadinnaṃ vattā pucchitāpi nāhosi. Dhammadinno eso bhaveyyāti ñatvā puna pañhaṃ pucchiṃsu. So pucchitapañhe tiṇhena asinā kumudanāḷakalāpaṃ viya chinditvā pādaṅguliyā mahāpaṭhaviṃ pahari. Bhante ayaṃ acetanā mahāpaṭhavīpi dhammadinnassa guṇaṃ jānāti. Tumhe pana na jānitthāti ca vatvā imaṃ gāthamāha:- "acetanāyaṃ paṭhavī vijānāti guṇāguṇaṃ sacetanātha kho bhante na jānātha guṇāguṇan"ti. Tāvadeva ca ākāse abbhuggantvā talaṅgaratissapabbatameva agamāsi. Evaṃ kārakasseva adhimāno uppajjati. Tasmā bhagavā tādisānaṃ bhikkhūnaṃ vasena jhānaṃ vibhajanto ṭhānaṃ kho panetanti ādimāha. Tassattho, atthetaṃ kāraṇaṃ, no natthi. Yena idhekacco bāhiraparibbājakehi sādhāraṇaṃ vivicceva kāmehi .pe. Paṭhamaṃ jhānaṃ upasampajja vihareyya, yaṃ pana tassa evamassa sallekhena viharāmīti, yaṃ paṭipattividhānaṃ kilese sallikhati, tenāhaṃ viharāmīti, taṃ na yujjati, na hi adhimānikassa bhikkhuno jhānasallekho vā sallekhapaṭipadā vā hoti. Kasmā? avipassanāpādakattā. Na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, jhānaṃ panassa cittekaggamattaṃ karoti, diṭṭhadhammasukhavihāro hoti. Tasmā tamatthaṃ dassento bhagavā "na kho panete cunda ariyassa vinaye sallekhā vuccanti, diṭṭhadhammasukhavihārā ete ariyassa vinaye vuccantī"ti āha. Tattha eteti jhānadhammavasena bahuvacanaṃ veditabbaṃ. Ete paṭhamajjhānadhammāti vuttaṃ hoti. Samāpattivasena vā, ekaṃpi hi paṭhamajjhānaṃ punappunaṃ samāpattivasena pavattattā bahuttaṃ gacchatīti. 1- Ārammaṇavasena vā, ekaṃpi hi paṭhamajjhānaṃ paṭhavīkasiṇādīsu @Footnote: 1 cha.Ma., i. itisaddo na dissati

--------------------------------------------------------------------------------------------- page199.

Pavattavasena bahuttaṃ gacchatīti. Esa nayo dutiyatatiyacatutthajjhānesu. Arūpajjhānesu pana ārammaṇabhedābhāvato purimakāraṇadvayavaseneva bahuvacanaṃ veditabbaṃ. Yasmā cetesaṃ aṅgānipi, santāni ārammaṇānipi nibbutāni ceva sukhumāni cāti vuttaṃ hoti, tasmā tāni santā ete vihārāti evaṃ vuttānīti veditabbāni. Ayaṃ tāvetesaṃ catunnaṃpi sādhāraṇā vaṇṇanā. Visesavaṇṇanā pana "sabbaso rūpasaññānan"ti ādipadānusārato vattabbā siyā. Sā visuddhimagge sabbākārena vuttāyeva. [83] Evaṃ yasmā adhimānikassa bhikkhuno jhānavihāro avipassanāpādakattā sallekhavihāro na hoti, na hi so jhānaṃ samāpajjitvā tato vuṭṭhāya saṅkhāre sammasati, cittekaggakaro 1- diṭṭhadhammasukhavihāro panassa hoti, tasmā tamatthaṃ dassento rūpajjhānāni ca arūpajjhānāni ca vibhajitvā idāni ca yattha sallekho kātabbo catucattāḷīsāya ākārehi, tañca vatthuṃ tañca sallekhaṃ dassento idha kho pana voti ādimāha. Kasmā pana "aṭṭhahi samāpattīhi avihiṃsādayova sallekhā"ti vuttā? lokuttarapādakattā. Bāhirakānañhi aṭṭhasamāpattiyo vaṭṭapādakāyeva. Sāsane saraṇagamanaṃpi lokuttarapādakaṃ, pageva avihiṃsādayo. Imināyeva ca suttena veditabbaṃ "tathā bāhirakassa aṭṭhasamāpattilābhino pañcābhiññassāpi dinnadānato sāsane tisaraṇagatassa dinnadānaṃ mahapphalataraṃ hotī"ti. Idañhi sandhāya dakkhiṇāvisuddhisutte "bāhirake kāmesu vītarāge dānaṃ datvā koṭisatasahassaguṇā dakkhiṇā pāṭikaṅkhitabbā, sotāpattiphalasacchikiriyāya paṭipanne dānaṃ datvā asaṅkheyyā appameyyā dakkhiṇā pāṭikaṅkhitabbā, ko pana vādo sotāpanne"ti 2- vuttaṃ. Saraṇagamanato paṭṭhāya hi tattha sotāpattiphalasacchikiriyāya paṭipanno adhippetoti, ayaṃ tāvettha pāliyojanā. Anupadavaṇṇanāya pana idhāti vihiṃsādivatthudīpanametaṃ. Kho panāti nipātamattaṃ. Voti karaṇatthe sāmivacanaṃ. Ayaṃ panettha saṅkhepattho. Yadetaṃ "pare vihiṃsakā @Footnote: 1 Ma. cittekaggaṃ karoti 2 ka. sotāpannehīti, Ma. upari. 14/379/324 @dakkhiṇāvibhaṅgasutta

--------------------------------------------------------------------------------------------- page200.

Bhavissantī"ti ādinā nayena vihiṃsādivatthuṃ vadāma, idha cunda tumhehi sallekho kātabboti. Evaṃ saṅkhepato vatvā idāni vitthārento "pare vihiṃsakā bhavissanti, mayamettha avihiṃsakā bhavissāmāti sallekho karaṇīyo"ti ādimāha. Tattha pareti ye keci imaṃ sallekhamananuyuttā. Vihiṃsakā bhavissantīti pāṇinā vā leḍḍunā vāti ādīhi sattānaṃ viheṭhakā 1- bhavissantīti. Mayamettha avihiṃsakā bhavissāmāti mayaṃ pana yattheva vatthusmiṃ pare evaṃ vihiṃsakā bhavissanti, ettheva avihiṃsakā bhavissāma, avihiṃsaṃ uppādetvā viharissāma. Iti sallekho karaṇīyoti evaṃ tumhehi sallekho kātabbo. Sallekhoti ca idha avihiṃsāva veditabbā. Avihiṃsā hi vihiṃsaṃ sallekhati, taṃ chindati, tasmā sallekhoti vuccati. Esa nayo sabbattha. Ayaṃ pana viseso. Pare micchādiṭṭhīti ettha kammapathānaṃ antamicchādiṭṭhiṃ ca micchattānaṃ ādimicchādiṭṭhiṃ ca missetvā diṭṭhi vuttāti veditabbā. Tathā mayamettha sammādiṭṭhīti vuttaṭṭhāne sammādiṭṭhi. Ettha ca kammapathakathā vitthārato sammādiṭṭhisutte āvībhavissanti, 2- micchattesu micchādiṭṭhiādayo dvedhāvitakke. Ayaṃ panettha saṅkhepo, pāṇaṃ atipātentīti pāṇātipātī, pāṇaghātakāti attho. Adinnaṃ ādiyantīti adinnādāyī, parassa hārinoti attho. Abrahmaṃ hīnaṃ lāmakadhammaṃ 3- carantīti abrahmacārī, methunadhammapaṭisevakāti attho. Brahmaṃ seṭṭhaṃ paṭipadaṃ carantīti brahmacārī, methunappaṭiviratāti attho. Ettha ca brahmacariyaṃ sallekhoti veditabbo. 4- Brahmacariyañhi abrahmacariyaṃ sallekhati. Musā vadantīti musāvādī, paresaṃ atthabhañjakaṃ tucchaṃ alikaṃ vācaṃ bhāsitāroti attho. Pisuṇā vācā etesanti pisuṇavācā. Paramammacchedakā 5- pharusā vācā etesanti pharusavācā. Samphaṃ niratthakaṃ vacanaṃ palapantīti samphappalāpī. Abhijjhāyantīti abhijjhālū. Parabhaṇḍalubbhanasīlāti attho. Byāpannaṃ pūtibhūtaṃ cittametesanti byāpannacittā. Micchā pāpikā viññūgarahitā etesaṃ diṭṭhīti micchādiṭṭhī, kammapathapariyāpannāya @Footnote: 1 cha.Ma. vihesakā 2 cha.Ma. āvibhavissati 3 Ma. lāmakakammaṃ @4 cha.Ma., i. veditabbaṃ 5 cha.Ma., i. paresaṃ mammacchedikā

--------------------------------------------------------------------------------------------- page201.

Natthi dinnanti ādikāya micchattapariyāpannāya aniyyānikadiṭṭhiyā ca samannāgatāti attho. Sammā sobhaṇā viññūpasaṭṭhā etesaṃ diṭṭhīti sammādiṭṭhī, kammapathapariyāpannāya atthi dinnanti ādikāya kammassakadiṭṭhiyā sammattapariyāpannāya maggadiṭṭhiyā ca samannāgatāti attho. Micchāsaṅkappāti ayāthāvaaniyyānikaakusalasaṅkappā. Esa nayo micchāvācāti ādīsu. Ayaṃ pana viseso, micchāsaṅkappādayo viya hi micchāsati nāma na pāṭiekko koci dhammo natthi, atītaṃ pana cintayato pavattānaṃ catunnaṃpi akusalakkhandhānametaṃ adhivacanaṃ. Yaṃpi vuttaṃ bhagavatā "atthesā bhikkhave anussati, nesā natthīti vadāmi, puttalābhaṃ vā bhikkhave anussarato, dhanalābhaṃ vā bhikkhave anussarato, yasalābhaṃ vā bhikkhave anussarato"ti, taṃpi tantaṃ cintentassa satipaṭirūpakena uppattiṃ sandhāya vuttanti veditabbaṃ. Micchāñāṇīti ettha ca micchāñāṇanti pāpakiriyāsu upāyacintāvasena pāpaṃ katvā "sukataṃ mayā"ti paccavekkhaṇākārena ca uppanno moho veditabbo. Tena samannāgatā puggalā micchāñāṇī. Sammāñāṇīti ettha pana ekūnavīsatibhedaṃ paccavekkhaṇañāṇaṃ "sammāñāṇan"ti vuccati, tena samannāgatā puggalā sammāñāṇī. Micchāvimuttīti avimuttāyeva samānā "vimuttā mayan"ti evaṃ saññino, avimuttiyaṃ vā vimuttisaññino. Tatrāyaṃ vacanattho, micchā pāpikā viparītā vimutti etesaṃ atthīti micchāvimuttī. Micchāvimuttīti ca yathāvuttenākārena pavattānaṃ akusalakhandhānametaṃ adhivacanaṃ. Phalasampayuttāni pana sammādiṭṭhiādīni aṭṭhaṅgāni ṭhapetvā sesadhammā sammāvimuttīti veditabbā. Sā ca micchāvimuttiṃ sallikhitvā ṭhitattā sallekhoti veditabbā. Tattha niyojento āha "mayamettha sammāvimuttī bhavissāmāti sallekho karaṇīyo"ti. Ito parāni tīṇi nīvaraṇavasena vuttāni. Abhijjhālū byāpannacittāti evaṃ kammapathesu vuttattā panettha paṭhamāni dve nīvaraṇāni na vuttānīti veditabbāni. Tattha thīnamiddhena pariyuṭṭhitā abhibhūtāti thīnamiddhapariyuṭṭhitā. Uddhaccena samannāgatāti uddhatā. Vicinantā kicchanti na sakkonti sanniṭṭhānaṃ kātunti vicikicchī. Kodhanāti ādīni dasa cittassa upakkilesavasena vuttāni. Tattha kodhādīsu

--------------------------------------------------------------------------------------------- page202.

Yaṃ vattabbaṃ siyā, taṃ sabbaṃ dhammadāyādavatthasuttesu vuttaṃ. Ayaṃ panettha vacanattho, kodhanāti kujjhanasīlā. Upanāhīti upanāhanasīlā, upanāho vā etesaṃ atthīti upanāhī. Tathā makkhī palāsī ca. Issayantīti issukī. Maccharāyantīti maccharī, 1- maccheraṃ vā etesaṃ atthīti maccharī. 1- Saṭhayantīti saṭhā, na sammā bhāsantīti vuttaṃ hoti, kerāṭikayuttānaṃ etaṃ adhivacanaṃ. Māyā etesaṃ atthīti māyāvī. Thambhasamaṅgitāya thaddhā. Atimānayogena atimānī. Vuttapaccanīkanayena sukkapakkho veditabbo. Dubbacāti vattuṃ dukkhā kiñci vuccamānā na sahanti. Tabbiparītā suvacā. Devadattādisadisā pāpakā mittā etesanti pāpamittā. Buddhā vā sāriputtādisadisā vā kalyāṇā mittā etesanti kalyāṇamittā. Kāyaduccaritādīsu cittavossaggavasena pamattā. Viparītā appamattāti veditabbā. Imāni tīṇi pakiṇṇakavasena vuttāni. Assaddhāti ādīni satta assaddhammavasena. Tattha tīsu vatthūsu saddhā etesaṃ natthīti assaddhā. Sukkapakkhe saddahantīti saddhā. Saddhā vā etesaṃ atthītipi saddhā. Natthetesaṃ hirīti ahirikā, akusalasamāpattiyā adhigucchamānānametaṃ adhivacanaṃ. Hiri etesaṃ mane, 2- hiriyā vā yuttamanāti hirimanā. Na uttappantīti anottappī, akusalasamāpattiyā na bhāyantīti vuttaṃ hoti. Tabbiparītā ottappī. Appaṃ sutametesanti appassutā, appanti ca thokanti na gahetabbaṃ, natthīti gahetabbaṃ. "appassutā"ti hi nissutā sutavirahitā vuccanti. Bahuṃ sutametesanti bahussutā, tathāgatabhāsitaṃ ekaṃpi gāthaṃ yāthāvato ñatvā anurūpapaṭipadaṃ paṭipannānametaṃ adhivacanaṃ. Kucchitaṃ sīdantīti kusītā, hīnaviriyānametaṃ adhivacanaṃ. Āraddhaviriyametesanti āraddhaviriyā, sammappadhānayuttānametaṃ adhivacanaṃ, muṭṭhā sati etesanti muṭṭhassatī, naṭṭhassatīti vuttaṃ hoti. Upaṭṭhitā sati etesanti upaṭṭhitassatī, niccaṃ ārammaṇābhimukhappavattasatīnametaṃ adhivacanaṃ. Duṭṭhā paññā etesanti duppaññā, naṭṭhapaññāti vuttaṃ hoti. Paññāya sampannāti paññāsampannā, paññāti ca idha vipassanāpaññā veditabbā. Vipassanāsambhāro hi paripūro imasmiṃ ṭhāne āgato, tasmā vipassanāpaññāva ayanti porāṇānaṃ āṇā. @Footnote: 1 ka. maccherī 2 Ma. mano

--------------------------------------------------------------------------------------------- page203.

Idāni ekameva lokuttaraguṇānaṃ antarāyakaraṃ aniyyānikadiṭṭhiṃ tīhākārehi dassento sandiṭṭhiparāmāsīti ādimāha. Tattha sandiṭṭhiṃ parāmasantīti sandiṭṭhiparāmāSī. Ādhānaṃ gaṇhantīti ādhānaggāhī. Ādhānanti daḷhaṃ vuccati, daḷhagāhīti attho. Yuttakāraṇaṃ disvāva laddhiṃ paṭinissajjantīti paṭinissaggī, dukkhena kicchena kasirena bahuṃpi kāraṇaṃ dassetvā na sakkā paṭinissaggaṃ kātunti duppaṭinissaggī. Ye attano uppannadiṭṭhiṃ idameva saccanti daḷhaṃ gaṇhitvā api buddhādīhi kāraṇaṃ dassetvā vuccamānā na paṭinissajjanti, tesametaṃ adhivacanaṃ. Tādisā hi puggalā yaṃ yadeva dhammaṃ vā adhammaṃ vā suṇanti, 1- taṃ sabbaṃ "evaṃ amhākaṃ ācariyehi kathitaṃ, evaṃ amhehi sutan"ti kummova aṅgāni sake kalāpe antoyeva samodahanti, kumbhīlaggāhaṃ gaṇhanti na visajjanti. Vuttavipariyāyena sukkapakkho veditabbo. [84] Evaṃ catucattāḷīsāya ākārehi sallekhaṃ dassetvā idāni tasmiṃ sallekhe cittuppādassāpi bahūpakārataṃ dassetuṃ cittuppādampi kho ahantiādimāha. Tassattho, ahaṃ cunda kusalesu dhammesu cittuppādaṃpi bahūpakāraṃ vadāmi, yā panetā kāyena ca vācāya ca anuvidhiyanā, yathā paṭhamaṃ cittaṃ uppannaṃ, tatheva tesaṃ dhammānaṃ kāyena karaṇaṃ, vācāya ca "karothā"ti āṇāpanaṃ vā uggahaparipucchādīni vā, tattha vādoyeva ko, ekantabahūpakārāyeva hi tā anuvidhiyanāti dasseti. Kasmā panettha cittuppādopi bahūpakāroti. Ekantahitasukhāvahattā anuvidhiyanānaṃ hetuttā ca. "dānaṃ dassāmī"ti hi cittuppādo sayaṃpi ekantahitasukhāvaho anuvidhiyanānaṃpi hetu, evañhi uppannacittattāyeva dutiyadivase mahāvīthiṃ pidahitvā mahāmaṇḍapaṃ katvā bhikkhusatassa vā bhikkhusahassassa vā dānaṃ deti, "bhikkhusaṃghaṃ nimantetha pūjetha parivisathā"ti parijane āroceti. 2- Evaṃ "saṃghassa cīvaraṃ senāsanaṃ bhesajjaṃ dassāmī"ti cittuppādo sayaṃpi ekantahitasukhāvaho anuvidhiyanānaṃpi hetu, @Footnote: 1 cha.Ma., Sī. gaṇhanti 2 cha.Ma. āṇāpeti

--------------------------------------------------------------------------------------------- page204.

Evaṃ uppannacittattāyeva hi cīvarādīni abhisaṅkharoti deti dāpeti ca. Esa nayo saraṇagamanādīsu. "saraṇaṃ gacchāmī"ti hi cittaṃ uppādetvāva pacchā kāyena vā vācāya vā saraṇaṃ gaṇhāti. Tathā "pañcaṅgaṃ aṭṭhaṅgaṃ dasaṅgaṃ vā sīlaṃ samādiyissāmī"ti cittaṃ uppādetvāva kāyena vā vācāya vā samādiyati, "pabbajitvā catūsu sīlesu patiṭṭhahissāmī"ti ca cittaṃ uppādetvāva kāyena vācāya ca pūretabbaṃ sīlaṃ pūreti. "buddhavacanaṃ uggahessāmī"ti cittaṃ uppādetvāva ekaṃ vā nikāyaṃ dve vā tayo vā cattāro vā pañca vā nikāye vācāya uggaṇhāti. Evaṃ dhutaṅgasamādānakammaṭṭhānuggahakasiṇaparikammaṇānasamāpattivipassanāmaggaphalapaccekabodhi- sammāsambodhivasena netabbaṃ. "buddho bhavissāmī"ti hi cittuppādo sayaṃpi ekantahitasukhāvaho anuvidhiyanānaṃpi hetu, evañhi uppannacittattāyeva aparena samayena kappasatasahassādhikāni cattāri asaṅkheyyāni kāyena vācāya ca pāramiyo pūretvā sadevakaṃ lokaṃ tārentova vicarati. Evaṃ sabbattha cittuppādopi bahūpakāro. Kāyavācāhi pana anuvidhiyanā atibahūpakārāyevāti veditabbā. Evaṃ kusalesu dhammesu cittuppādassāpi bahūpakārataṃ dassetvā idāni tattha niyojento "tasmātiha cundā"tiādimāha. Taṃ atthato pāṭakameva. [85] Evaṃ catucattāḷīsāya ākārehi dassite sallekhe cittuppādassāpi bahūpakārataṃ dassetvā idāni tasseva sallekhassa hitādhigamāya maggabhāvaṃ dassento seyyathāpītiādimāha. Tassattho, yathā nāma cunda khāṇukaṇṭakapāsāṇādīhi visamo maggo bhaveyya, tassa parikkamanāya parivajjanatthāya añño suparikammakato viya bhūmibhāgo samo maggo bhaveyya, yathā ca rukkhamūlaṃ pāsāṇapapātaṃ kumbhīlamakarādiparibyākulaṃ 1- visamaṃ titthamassa, tassa parikkamanāya parivajjanatthāya aññaṃ avisamaṃ anupubbagambhīraṃ sopāṇaphalakasadisaṃ titthaṃ bhaveyya, yaṃ paṭipanno sukheneva taṃ nadiṃ vā taḷākaṃ @Footnote: 1 cha.Ma. rukkhamūlapāsāṇapapātakumbhīlamakarādiparibyākulaṃ

--------------------------------------------------------------------------------------------- page205.

Vā ajjhogāhetvā nhāyeyya vā uttareyya vā, evameva kho cunada visamamaggavisamatitthasadisāya vihiṃsāya samannāgatassa vihiṃsakapuggalassa samamaggasamatitthasadisā avihiṃsā hoti parikkamanāya. Yatheva hi visamamaggatitthaparivajjanatthāya samo maggo ca titthañca paṭiyattaṃ, evaṃ vihiṃsāparivajjanatthāya avihiṃsā paṭiyattā, yaṃ paṭipanno sukheneva manussagatiṃ vā devagatiṃ vā ajjhogāhetvā sampattiṃ vā anubhaveyya uttareyya vā lokā. Eteneva upāyena sabbapadāni yojetabbāni [86] Evaṃ tasseva hitādhigamāya maggabhāvaṃ dassetvā idāni uparibhāvaṅgamanīyataṃ 1- dassento seyyathāpītiādimāha. Tassattho, yathā nāma cunda ye keci akusalā dhammā paṭisandhiyā janakā vā ajanakā vā, dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena adhobhāvaṅgamanīyāti 2- evaṃnāmā va honti, vipākakāle aniṭṭhakantavipākattā. Yathā ca ye keci kusalā dhammā paṭisandhiyā janakā vā ajanakā vā, dinnāyapi paṭisandhiyā vipākajanakā vā ajanakā vā, sabbe te jātivasena uparibhāvaṅgamanīyāti evaṃnāmā va honti, vipākakāle iṭṭhakantavipākattā, evameva kho cunda vihiṃsakassa .pe. Uparibhāvāyāti. Tatrāyaṃ opammasaṃsandanā:- yathā sabbe te akusalā adhobhāvaṅgamanīyā, evaṃ vihiṃsakassa ekā vihiṃsāpi. Yathā ca sabbe kusalā uparibhāvaṅgamanīyā, evaṃ avihiṃsakassa ekā avihiṃsāpi. Eteneva upāyena akusalaṃ akusalena kusalañca kusalena upametabbaṃ, ayaṃ kirettha adhippāyoti. [87] Evaṃ tasseva sallekhassa uparibhāvaṅgamanīyataṃ dassetvā idāni parinibbāpane samatthabhāvaṃ dassetuṃ so vata cundātiādimāha. Tattha soti vuttappakārapuggalaniddeso. Tassa yoti imaṃ uddesavacanaṃ āharitvā yo attanā palipapalipanno, so vata cunda paraṃ palipapalipannaṃ uddharissatīti evaṃ sabbapadesu sambandho veditabbo. Palipapalipannoti gambhīrakaddame nimuggo vuccati, no ca kho ariyassa vinaye. Ariyassa pana vinaye palipanti pañca kāmaguṇā @Footnote: 1 cha.Ma. uparibhāgaṅgamanīyataṃ 2 cha.Ma. adhobhāgaṅgamanīyāti

--------------------------------------------------------------------------------------------- page206.

Vuccanti. Palipannoti tattha nimuggo bālaputhujjano, tasmā evamettha atthayojanā veditabbā. Yathā cunda koci puriso yāva nāsikaggā gambhīrakaddame nimuggo aparaṃpi tattheva nimuggaṃ hatthe vā sīse vā gahetvā uddharissatīti netaṃ ṭhānaṃ vijjati, na hi taṃ kāraṇamatthi, yena so taṃ uddharitvā thale patiṭṭhapeyya, evameva yo attanā pañcakāmaguṇapalipapalipanno, so vata paraṃ tattheva 1- palipapalipannaṃ uddharissatīti netaṃ ṭhānaṃ vijjati. Tattha siyā ayuttametaṃ, puthujjanānaṃpi bhikkhubhikkhunīupāsakaupāsikānaṃ dhammadesanaṃ sutvā hontiyeva dhammaṃ abhisametāro, tasmā palipapalipanno uddharatīti, taṃ na tathā daṭṭhabbaṃ. Bhagavāyeva hi tattha uddharati, pasaṃsāmattameva pana dhammakathikā labhanti raññā pahitalekhavācako viya. Yathā hi raññā paccantajanapade pahitaṃ lekhaṃ tattha manussā lekhaṃ vācetuṃ ajānantā yo vācetuṃ jānāti, tena vācāpetvā tamatthaṃ sutvā "rañño āṇā"ti ādarena sampādenti, na ca nesaṃ hoti "lekhavācakassa ayaṃ āṇā"ti. Lekhavācako pana "vissaṭṭhāya vācāya vācesi aneḷagalāyā"ti pasaṃsāmattameva labhati, evameva kiñcāpi sāriputtappabhūtayo dhammakathikā dhammaṃ desenti, atha kho likhitapaṇṇavācakā viya te honti. Bhagavatoyeva pana sā dhammadesanā rañño āṇā viya. Ye ca taṃ sutvā dhammaṃ abhisamenti, te bhagavāyeva uddharatīti veditabbā. Dhammakathikā pana "vissaṭṭhāya vācāya dhammaṃ desenti aneḷagalāyā"ti pasaṃsāmattameva labhantīti. Tasmā yuttamevetanti. Vuttavipariyāyena sukkapakkho veditabbo. Adanto avinīto aparinibbutoti ettha pana anibbisatāya adanto. Asikkhitavinayatāya avinīto. Anibbutakilesatāya aparinibbutoti veditabbo. 2- So tādiso paraṃ damessati nibbisaṃ karissati vinessati vā tisso sikkhā sikkhāpessati vā parinibbāpessati vā tassa kilese nibbāpessatīti netaṃ ṭhānaṃ vijjati. Vuttavipariyāyena sukkapakkho veditabbo. @Footnote: 1 cha.Ma. tatheva 2 Ma. attho

--------------------------------------------------------------------------------------------- page207.

Evameva kho cunda vihiṃsakassa .pe. Parinibbānāyāti ettha pana evamattho veditabbo:- yathā hi attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissati, danto damessati, vinīto vinessati, parinibbuto parinibbāpessatīti ṭhānametaṃ vijjati. Kiṃ pana tanti, apalipapalipannattaṃ dantattaṃ vinītattaṃ parinibbutattaṃ ca, evameva kho cunda vihiṃsakassa purisapuggalassa avihiṃsā hoti parinibbānāya. Kiṃ vuttaṃ hoti, yo attanā avihiṃsako, tassa yā avihiṃsā, yā esā vihiṃsakassa parassa vihiṃsā, tassā parinibbānāya hoti, attanā hi avihiṃsako, parassa vihiṃsācetanaṃ nibbāpessatīti ṭhānametaṃ vijjati. Kiṃ pana tanti, avihiṃsakattameva. Yañhi yena attanā adhigataṃ hoti, tena 1- so paraṃ tadatthāya samādapetuṃ sakkotīti. Athavā yathā attanā apalipapalipanno danto vinīto parinibbuto paraṃ palipapalipannaṃ adantaṃ avinītaṃ aparinibbutañca uddharissati damessati vinessati parinibbāpessatīti ṭhānametaṃ vijjati, evameva vihiṃsakassa purisapuggalassa vihiṃsāpahānāya maggaṃ bhāvayato uppannā avihiṃsā hoti parinibbānāya. Parinibbuto viya hi aparinibbutaṃ avihiṃsācetanā ca 2- vihiṃsācetanaṃ parinibbāpetuṃ samatthāti 3- etamatthaṃ dassento "evameva kho cundā"ti ādimāhāti evamettha attho daṭṭhabbo. Yathā cettha, evaṃ sabbapadesu. Ativitthārabhayena pana anupadayojanā na katāti. [88] Evaṃ tassa parinibbāpane samatthabhāvaṃ dassetvā idāni taṃ desanaṃ nigametvā dhammapaṭipattiyaṃ niyojetuṃ iti kho cundātiādimāha. Tattha sallekhapariyāyoti sallekhakāraṇaṃ. Esa nayo sabbattha ettha avihiṃsādayo eva vihiṃsādīnaṃ sallekhanato sallekhakāraṇaṃ. Tesaṃ vasena cittassa uppādetabbato cittuppādakāraṇaṃ. Vihiṃsādiparikkamanassa hetuto parikkamanakāraṇaṃ, uparibhāvanipphādanato uparibhāvakāraṇaṃ, 4- vihiṃsādīnaṃ parinibbāpanato parinibbānakāraṇanti @Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati 2 cha.Ma., i. va 3 cha.Ma., i. itisaddo @na dissati 4 cha.Ma. uparibhāganipphādanato uparibhāgakāraṇaṃ

--------------------------------------------------------------------------------------------- page208.

Veditabbā. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi 1- vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā ime pañca pariyāye dassentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni cunda rukkhamūlāni .pe. Amhākaṃ anusāsanīti. Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpica yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ niyyādeti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle ārogyakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅkuṇabhattā 2- hutvā seyyasukhamiddhasukhamanubhontā pamajjanti, te pacchā jarākāle rogyakāle maraṇakāle vipattikāle satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā, sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti, tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha "mā pacchā vippaṭisārino ahuvatthā"ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā "jhāyatha mā pamādathā"ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hotīti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya sallekhasuttavaṇṇā niṭṭhitā. ----------- @Footnote: 1 cha.Ma., Sī. pariccātipi 2 Ma. maṅkulabhattaṃ, cha.Ma. maṅkulabhattā


             The Pali Atthakatha in Roman Book 7 page 194-208. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4960&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4960&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=100              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1437              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]