ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page166.

6. Ākaṅkheyyasuttavaṇṇanā [64] Evamme sutanti ākaṅkheyyasuttaṃ. Tattha sampannasīlāti tividhaṃ sampannaṃ paripuṇṇasamaṅgimadhuravasena. Tattha:- "sampannaṃ sālikedāraṃ suvā bhuñjanti kosiya paṭivedemi te brahme na naṃ *- vāretumussahe"ti 1- idaṃ paripuṇṇasampannaṃ nāma. "iminā pāṭimokkhasaṃvarena upeto hoti samupeto upāgato samupāgato upapanno *- sampanno samannāgato"ti 2- idaṃ samaṅgisampannaṃ nāma. "imissā bhante mahāpaṭhaviyā heṭṭhimatalaṃ sampannaṃ, seyyathāpi khuddakamadhuṃ 3- anelakaṃ, 4- evamassādan"ti 5- idaṃ madhurasampannaṃ nāma. Idha pana paripuṇṇasampannaṃpi samaṅgisampannaṃpi vaṭṭati. Tasmā sampannasīlāti paripuṇṇasīlā hutvātipi sīlasamaṅgino hutvātipi evamettha attho veditabbo. Sīlanti kenatthena sīlaṃ. Sīlanatthena sīlaṃ? tassa vitthārakathā visuddhimagge vuttā. Tatthapi "paripuṇṇasīlā"ti iminā atthena khettadosavigamena khettapāripūri viya sīladosavigamena sīlapāripūrī vuttā hoti. Yathā hi khettaṃ vījakhaṇḍaṃ vappakhaṇḍaṃ udakakhaṇḍaṃ osakhaṇḍanti 6- catudosasamannāgataṃ aparipūraṃ hoti. Tattha vījakhaṇḍaṃ nāma yattha antarantarā vījāni khaṇḍāni vā pūtīni vā honti, tāni yattha vapanti, tattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Vappakhaṇḍaṃ nāma yattha akusalo vījāni vapento antarantarā na 7- pāteti. 7- Evañhi sabbattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Udakakhaṇḍaṃ nāma yattha katthaci udakaṃ atibahu vā hoti na vā, tatrāpi hi sassāni na uṭṭhenti, khettaṃ khaṇḍaṃ hoti. Osakhaṇḍaṃ nāma yattha kassako kismiñci padese @Footnote: *1 pāli. na te, khu.jā. pakiṇṇaka. 27/1872/366 (syā) *2 pāli. samupapanno, abhi. @vibhaṅga. 35/511/396 jhānavibhaṅga. 3 cha.Ma., i. khuddamadhuṃ 4 cha.Ma. aneḷakaṃ @5 vinaYu. mahāvi. 1/17/8 verañjakaṇḍa. 6 Ma. usakhaṇḍanti, cha.Ma., i. īsakhaṇḍanti @7-7 cha.Ma. nipāteti

--------------------------------------------------------------------------------------------- page167.

Naṅgalena bhūmiṃ cattāro pañca vāre kasanto atigambhīraṃ karoti, tato osaṃ uppajjati, tatrāpi hi sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti, tādisañca khettaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ, tatrāpi hi bahuṃpi vapetvā appaṃ labhati. Imesaṃ pana catunnaṃ dosānaṃ vigamā khettaṃ paripuṇṇaṃ hoti. Tādisañca khettaṃ mahapphalaṃ hoti mahānisaṃsaṃ. Evameva khaṇḍaṃ chiddaṃ sabalaṃ kammāsanti catudosasamannāgataṃ sīlaṃ aparipūraṃ hoti. Tādisañca sīlaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ. Imesaṃ pana catunnaṃ dosānaṃ vigamā sīlakhettaṃ paripuṇṇaṃ hoti, tādisañca sīlaṃ mahapphalaṃ hoti mahānisaṃsaṃ. "sīlasamaṅgino"ti hi iminā panatthena sīlena samaṅgībhūtā samodhānagatā samannāgatā hutvā viharathāti idameva vuttaṃ hoti. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena sīlasampattiyā ca ānisaṃsadassanena. Tadubhayaṃpi visuddhimagge vitthāritaṃ. Tattha "sampannasīlā"ti ettāvatā kira bhagavā catuppārisuddhisīlaṃ uddisitvā "pāṭimokkhasaṃvarasaṃvutā"ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī sumanatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha:- ubhayatthāpi paṭimokkhasaṃvaro bhagavatā vutto, pāṭimokkhasaṃvaroyeva hi sīlaṃ. Itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthīti ananujānanto vatvā āha:- "indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayanissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pāṭimokkhasaṃvaro ca 1- sīlaṃ. Yassa so bhinno, ayaṃ chinnasīso viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā `sampannasīlā'ti iminā pāṭimokkhasaṃvaraṃ uddisitvā `sampannapāṭimokkhā'ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento `paṭimokkhasaṃvarasaṃvutā' tiādimāhā"ti. @Footnote: 1 cha.Ma., i. va

--------------------------------------------------------------------------------------------- page168.

Tattha pāṭimokkhasaṃvarasaṃvutāti pāṭimokkhasaṃvarena samannāgatā. Ācāragocara- sampannāti ācārena ca gocarena ca sampannā. Anumattesūti appamattakesuvajjesūti akusaladhammesu. Bhayadassāvīti bhayadassino. Samādāyāti sammā ādiyitvā. Sikkhatha sikkhāpadesūti tantaṃ sikkhāpadaṃ sammā ādiyitvā sikkhatha. Apica samādāya sikkhatha sikkhāpadesūti yaṅkiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ vā vācasikaṃ vā, taṃ sabbaṃ sammā ādāya sikkhathāti ayamettha saṅkhepo, vitthārato pana sabbānetāni pāṭimokkhasaṃvarādīni padāni visuddhimagge vuttāni. [65] Ākaṅkheyya ceti idaṃ kasmā āraddhaṃ? sīlānisaṃsadassanatthaṃ. Sacepi hi acirapabbajitānaṃ vā duppaññānaṃ vā evamassa "bhagavā sīlaṃ pūrethāti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vuḍḍhī"ti. 1- Tesaṃ sattarasa ānisaṃse dassetuṃ evamāha. Appeva nāma etaṃ 2- sabrahmacārīnaṃ piyamanāpatādiṃ āsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūressanti visakaṇṭakavāṇijo viya. Visakaṇṭakavāṇijo nāma guḷavāṇijoti vuccati. So kira guḷaphāṇitakhaṇḍasakkharādīni sakaṭenādāya paccantagāmaṃ gantvā "visakaṇṭakaṃ gaṇhatha visakaṇṭakaṃ gaṇhathā"ti ugghosesi. Taṃ sutvā gāmikā "visaṃ nāma kakkhaḷaṃ, yo naṃ khādati, so marati, kaṇṭakaṃpi vijjhitvā māreti, ubhopete kakkhaḷā, ko ettha ānisaṃso"ti gehe dvārāni thakesuṃ, dārake ca palāpesuṃ. Taṃ disvā vāṇijo "avohārakusalā ime gāmikā, handa ne upāyena gaṇhāpemī"ti "atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaphāṇitaṃ sakkharaṃ samagghaṃ labbhati, kūṭamāsakakūṭakahāpaṇādīhipi labbhatī"ti ugghosesi. Taṃ sutvā gāmikā haṭṭhatuṭṭhā āgantvā bahuṃpi mūlaṃ datvā gahesuṃ. Tattha vāṇijassa "visakaṇṭakaṃ gaṇhathā"ti ugghosanaṃ viya bhagavato "sampannasīlā bhikkhave viharatha .pe. Samādāya sikkhatha sikkhāpadesū"ti vacanaṃ. "ubhopete kakkhaḷā, ko ettha ānisaṃso"ti gāmikānaṃ cintanaṃ viya bhagavā "sampannasīlā viharathā"ti āha. "sīlañca nāmetaṃ kakkhaḷaṃ 3- hasakhiḍḍādipaccanīkaṃ, 3- ko nu kho sampannasīlānaṃ ānisaṃso"ti bhikkhūnaṃ cintanaṃ. @Footnote: 1 cha.Ma., i. vaḍḍhi 2 Sī. evaṃ 3-3 cha.Ma. kakkhaḷaṃ pharusaṃ khiḍḍādipaccanīkaṃ.

--------------------------------------------------------------------------------------------- page169.

Atha tassa vāṇijassa "atimadhuraṃ gaṇhathā"tiādivacanaṃ viya bhagavato piyamanāpatādiāsavakkhayapariyosānaṃ sattarasaānisaṃsapakāsanatthaṃ "ākaṅkheyya ce "tiādivacanaṃ veditabbaṃ. Tattha ākaṅkheyya ceti yadi ākaṅkheyya yadi iccheyya. Piyo ca assanti piyacakkhūhi sampassitabbo, sinehuppattiyā padaṭṭhānabhūto bhaveyyanti vuttaṃ hoti. Manāpoti tesaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena pharitabboti vuttaṃ hoti. Garūti tesaṃ garuṭṭhāniko pāsāṇacchattasadiso. Bhāvanīyoti "addhāyamāyasmā jānaṃ jānāti passaṃ passatī"ti evaṃ sambhāvanīyo. Sīlesvessa paripūrikārīti catuppārisuddhisīlesuyeva paripūrikārī assa, anūnena paripūritākārena samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto, ettha hi ajjhattanti vā attanoti vā etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe panetaṃ samathanti upayogavacanaṃ. Anūti iminā upasaggena yoge siddhaṃ. Anirākatajjhānoti bahi anīhatajjhāno avināsitajjhāno vā, nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. Thambhaṃ niraṃkatvā 1- nivātavuttītiādīsu cassa payogo daṭṭhabbo. Vipassanāya samannāgatoti sattavidhāya anupassanāya yutto, sattavidhā anupassanā nāma aniccānupassanā dukkhānupassanā anattānupassanā nibbidānupassanā virāgānupassanā nirodhānupassanā paṭinissaggānupassanāti. Tā visuddhimagge vitthāritā. Brūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ, ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu "brūhetā suññāgārānan"ti veditabbo. Ekabhūmikādipāsāde kurumānopi pana nevasuññāgārānaṃ brūhetāti daṭṭhabboti. Ettāvatā ca yathā taṇhāviparītadesanā paṭhamaṃ taṇhāvasena āraddhāpi taṇhāpadaṭṭhānattā mānadiṭṭhīnaṃ mānadiṭṭhiyo osaritvā kamena papañcattayadesanā jātā, evamayaṃ desanā paṭhamaṃ adhisīlasikkhāvasena āraddhāpi sīlapadaṭṭhānattā @Footnote: 1 cha.Ma. nirākatvā

--------------------------------------------------------------------------------------------- page170.

Samathavipassanānaṃ samathavipassanāyo osaritvā kamena sikkhāttayadesanā jātāti veditabbā. Tattha 1- hi "sīlesvevassa paripūrikārī"ti ettāvatā adhisīlasikkhā vuttā. "ajjhattaṃ cetosamathamanuyutto anirākatajjhāno"ti ettāvatā adhicittasikkhā, "vipassanāya samannāgato"ti ettāvatā adhipaññāsikkhā, "brūhetā suññāgārānan"ti iminā pana samathavasena suññāgāravaḍḍhane adhicittasikkhā, vipassanāvasena adhipaññāsikkhāti evaṃ dvepi sikkhā saṅgahetvā vuttā. Ettha ca "ajjhattaṃ cetosamathananuyutto anirākatajjhāno"ti imehi padehi sīlānurakkhakā eva cittekaggatā kathitā. "vipassanāyā"ti iminā padena sīlānurakkhako saṅkhārapariggaho. Kathaṃ cittekaggatā sīlamanurakkhati? yassa hi cittekaggatā natthi, so Byādhimhi uppanne vihaññati, so byādhivihato vikkhittacitto sīlaṃ vināsetvāpi byādhivūpasamakattā hoti. Yassa pana cittekaggatā atthi, so taṃ byādhidukkhaṃ vikkhambhitvā samāpattiṃ samāpajjati, samāpannakkhaṇe dukkhaṃ dūrāpagataṃ hoti, balavataraṃ sukhamuppajjati. Evaṃ cittekaggatā sīlaṃ anurakkhati. Kathaṃ saṅkhārapariggaho sīlamanurakkhati? yassa hi saṅkhārapariggaho natthi, Tassa "mama rūpaṃ mama viññāṇan"ti attabhāve balavamamattaṃ hoti, so tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sīlaṃ vināsetvāpi attabhāvaṃ posetā hoti. Yassa pana saṅkhārapariggaho atthi, tassa attabhāve balavamamattaṃ vā sineho vā na hoti, so hi tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sacepissa antaṃ bahi nikkhamati, 2- sacepi ussussati visussati, khaṇḍākhaṇḍiko vā hoti satadhāpi sahassadhāpi, neva sīlaṃ vināsetvā attabhāvaṃ posetā hoti. Evaṃ saṅkhārapariggaho sīlamanurakkhati. "brūhetā suññāgārānan"ti iminā pana tasseva ubhayassa brūhanā vaḍḍhanā sātaccakiriyā dassitā. Evaṃ bhagavā yasmā "sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca bhāvanīyo cā"ti ime cattāro dhamme ākaṅkhantena natthaññaṃ kiñci kātabbaṃ, @Footnote: 1 cha.Ma., i. ettha 2 cha.Ma. antāni bahi nikkhamanti

--------------------------------------------------------------------------------------------- page171.

Aññadatthuṃ sīlādiguṇasamannāgatena bhavitabbaṃ. Īdiso hi sabrahmacārīnaṃ piyo hoti manāpo garubhāvanīyo. Vuttaṃpi hetaṃ:- "sīladassanasampannaṃ dhammaṭṭhaṃ saccavādinaṃ attano kammakubbānaṃ taṃ jano kurute piyan"ti. 1- Tasmā "ākaṅkheyya ce bhikkhave bhikkhu sabrahmacārīnaṃ piyo cassaṃ .pe. Bhāvanīyo cāti sīlesvevassa paripūrikārī .pe. Suññāgārānan"ti vatvā idāni yasmā paccayalābhādīnaṃ 2- patthayantenāpi idameva karaṇīyaṃ, na aññaṃ kiñci, tasmā "ākaṅkheyya ce bhikkhave bhikkhu lābhī assan"ti ādimāha. Na cettha bhagavā lābhanimittaṃ sīlādiparipūraṇaṃ kathetīti veditabbo. Bhagavā hi ghāsesanaṃ chinnakatho na vācaṃ sampayuttambhaṇeti, evaṃ sāvake ovadati, so kathaṃ lābhanimittaṃ sīlādiparipūraṇaṃ kathessati, puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ ajjhāsayo bhaveyya "sace mayaṃ catūhi paccayehi na kilameyyāma, sīlādiṃ paripūretuṃ sakkuṇeyyāmā"ti, tesaṃ ajjhāsayavasena bhagavā evamāha. Apica sarasānisaṃso esa sīlassa, yadidaṃ cattāro paccayā nāma. Tathāhi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā puttādīnaṃpi adatvā attanāpi aparibhuñjitvā sīlavantānaṃ dentīti sīlassa sarasānisaṃsadassanatthaṃ hetaṃ 3- vuttaṃ. Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesante kārāti tesaṃ devānaṃ vā manussānaṃ vā te mayi katā paccayadānakāRā. Devāpi hi sīlādiguṇayuttānaṃ paccaye denti, na kevalaṃ manussāyeva, sakko viya āyasmato mahākassapassa. Mahapphalā mahānisaṃsāti ubhayametaṃ atthato ekaṃ, byañjanameva nānaṃ. Mahantaṃ vā lokiyasukhaṃ phalantīti mahapphalā. Mahato lokuttarasukhassa paccayā hontīti mahānisaṃsā. Sīlādiguṇayuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya dhātuyā parinibbānapaccayo hoti. "khīrodanaṃ ahamadāsin"ti ādīni 4- cettha vatthūni, sakalameva vā petavatthu vimānavatthu ca sādhakaṃ. Tasmā @Footnote: 1 khu. dhamMa. 25/217/55 pañcasatadārakavatthu 2 cha.Ma. paccayalābhādiṃ, Sī. @paccayalābhāditaṃ, i...dikaṃ 3 cha.Ma. petaṃ 4 khu. vimāna. 26/413/55 @khīrodanadāyikāvimāna

--------------------------------------------------------------------------------------------- page172.

Paccayadāyakehi attani katānaṃ kārānaṃ mahapphalataṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti. Catutthavāre ñātīti sassusasurapakkhikā. Sālohitāti ekalohitabandhā 1- pitupitāmahādayo. Petāti peccabhāvaṃ gatā. Kālakatāti matā. Tesantanti tesantaṃ mayi pasannacittataṃ vā pasannena cittena anussaraṇaṃ vā. Yassa hi bhikkhuno kālakato pitā vā mātā vā "amhākaṃ ñātako thero sīlavā kalyāṇadhammo"ti pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattaṃpi mahapphalaṃ mahānisaṃsameva hoti, anekāni kappasahassāni duggatito taretuṃ 2- ante ca amataṃ pāpetuṃ samatthameva hoti. Vuttaṃ hetaṃ bhagavatā "ye te bhikkhave bhikkhū sīlasampannā samādhisampannā paññā vimutti vimuttiñāṇadassana- sampannā, dassanampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi, savanaṃ anussatiṃ anupabbajjaṃ upasaṅkamanaṃ payirūpāsanampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmī"ti. 3- Tasmā ñātisālohitānaṃ attani cittappasādassa anussatiyāva mahapphalataṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti. [66] Pañcamavāre aratiratisaho assanti aratiyā ratiyā ca saho abhibhavitā ajjhottharitā bhaveyyaṃ. Ettha ca aratīti adhikusalesu dhammesu pantasenāsanesu ukkaṇṭhā. Ratīti pañcakāmaguṇarati. Na ca maṃ arati saheyyāti maṃ ca arati nābhibhaveyya na maddeyya na ajjhotthareyya. Uppannanti jātaṃ nibbattaṃ. Sīlādiguṇayutto hi aratiṃ ca ratiṃ ca sahati ajjhottharati madditvā tiṭṭhati. Tasmā īdisamattānaṃ icchantenāpi sīlādiguṇayuttena bhavitabbanti dasseti. Chaṭṭhavāre bhayanti cittutrāsopi ārammaṇaṃpi bheravaṃ ārammaṇameva. Sesaṃ pañcamavāre vuttanayameva. Sīlādiguṇayutto hi bhayabheravaṃ sahati ajjhottharati madditvā tiṭṭhati ariyakoṭiyavāsī 4- mahādattatthero viya. @Footnote: 1 cha.Ma.....baddhā evamuparipi 2 cha.Ma., i. vāretuṃ @3 khu. iti. 25/104/323 sīlasampannasutta 4 Ma. pāṭiyakoṭiyavāsī

--------------------------------------------------------------------------------------------- page173.

Thero kira maggapaṭipanno aññataraṃ pāsādikaṃ araññaṃ disvā "idhevajja samaṇadhammaṃ katvā gamissāmī"ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ paññāpetvā pallaṅkaṃ ābhujitvā nisīdi. Rukkhadevatāya dārakā therassa sīlatejena sakabhāvena saṇṭhātuṃ 1- asakkontā vissaramakaṃsu. Devatāpi sakalaṃ rukkhaṃ cālesi, thero acalova nisīdi. Sā devatā dhūmāyi pajjali, nevāsakkhi theraṃ cāletuṃ, tato upāsakavaṇṇenāgantvā vanditvā aṭṭhāsi. "ko eso"ti vuttā "ahaṃ bhante etasmiṃ rukkhe adhivatthā devatā"ti avoca. "tvaṃ ete vikāre akāsīti. Āma bhanteti. Kasmāti ca vuttā āha "tumhākameva bhante sīlatejena dārakā sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu, sāhaṃ tumhe palāpetuṃ evamakāsin"ti. Thero āha "atha kasmā idha bhante mā vasatha, mayhaṃ aphāsūti paṭikacceva nārocase, 2- idāni pana mā kiñci avaca, ariyakoṭiyamahādatto amanussabhayena gatoti vacanato lajjāmi, tenāhaṃ idheva vasissaṃ, tvaṃ pana ajjekadivasaṃ yattha kattha katthaci vasāhī"ti. Evaṃ sīlādiguṇayutto bhayabheravasaho hoti. Tasmā īdisamattānaṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti. Sattamavāre ābhicetasikānanti abhicetoti abhikkantaṃ visuddhacittaṃ vuccati, adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhiceto sannissitānīti vā ābhicetasikāni. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho, rūpāvacarajjhānānametaṃ adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve asaṅkiliṭṭhanekkhammasukhaṃ vindanti, tasmā "diṭṭhadhammasukhavihārino"ti vuccanti. Nikāmalābhīti nikāmena lābhī attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ samatthoti vuttaṃ hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhitvā samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhīti akasirānaṃ lābhī, vipulānaṃ yathāparicchedeyeva vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti, @Footnote: 1 Ma. sandhāretuṃ 2 cha.Ma. nāvacāsi, Sī.,i. nāvocāti

--------------------------------------------------------------------------------------------- page174.

Na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco sakkoti tathā samāpajjituṃ, pāripanthike 1- pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati pāripanthike 1- ca akiccheneva vikkhambheti. Na sakkoti nāḷikāyantaṃ viya yathāparicchedeyeva ca vuṭṭhātuṃ. Yo pana imaṃ tividhaṃpi sampadaṃ icchati, sopi sīlesvevassa paripūrikārīti. Evaṃ abhiññāpādake jhāne vutte kiñcāpi abhiññānaṃ vāro āgato, atha kho naṃ bhagavā aggahetvāva yasmā na kevalaṃ abhiññāpādakajjhānāni ca abhiññāyoyeva ca sīlānaṃ ānisaṃso, apica kho cattāri arūpajjhānāni tayo ca heṭṭhā ariyamaggā tasmā taṃ sabbaṃ pariyādiyitvā dassetuṃ ākaṅkheyya ce .pe. Ye te santāti evamādimāha. Tattha santāti aṅgasantatāya ceva ārammaṇasantatāya ca santā. Vimokkhāti paccanīkadhammehi vimuttattā 2- ārammaṇe ca adhimuttattā. Atikkamma rūpeti rūpāvacarajjhāne atikkamitvā, ye te vimokkhā atikkamma rūpe santāti padasambandho, itarathā hi atikkamma rūpe kiṃ karotīti na paññāyeyyuṃ. Āruppāti ārammaṇato ceva vipākato ca rūpavirahitā. Kāyena phusitvāti nāmakāyena phusitvā pāpuṇitvā, adhigantvāti vuttaṃ hoti. Sesaṃ uttānameva. Idaṃ vuttaṃ hoti "yopi bhikkhu ime vimokkhe phusitvā viharitukāmo, sopi sīlesveva paripūrikārī assā"ti. [67] Navamavāre tiṇṇaṃ saṃyojanānanti sakkāyadiṭṭhivikicchāsīlabbataparāmāsa- saṅkhātānaṃ tiṇṇaṃ bandhanānaṃ. Tāni hi saṃyojenti khandhagatibhavādīhi khandhagatibhavādayo vā kammaphalena, 3- tasmā saṃyojanānīti vuccanti, bandhanānīti attho. Parikkhayāti parikkhayena. Sotāpannoti sotaṃ āpanno. Sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti taṃsamaṅgīpuggalassa. 4- Yathāha "soto sototi hidaṃ sāriputta vuccati, katamo nukho sāriputta sototi, ayameva hi bhante ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ, sammādiṭṭhi sammāsaṅkappo .pe. Sammāsamādhīti, sotāpanno sotāpannoti hidaṃ sāriputta vuccati. Katamo nukho sāriputta sotāpannoti. Yo hi bhante iminā aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno, @Footnote: 1-1 cha.Ma., i. pāribandhike 2 Sī., i. vimuttā @3 cha.Ma., i. kammaṃ vā phalena, Ma. kammaphalena saṃyojenti yasmā @4 Sī., Ma. taṅkhaṇe puggalassa

--------------------------------------------------------------------------------------------- page175.

Soyamāyasmā evaṃnāmo evaṃgotto"ti 1- idha pana maggena phalassa nāmaṃ dinnaṃ, tasmā phalaṭṭho "sotāpanno"ti veditabbo. Avinipātadhammoti vinipātetīti vinipāto, nossa vinipāto dhammoti avinipātadhammo, na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā? ye dhammā apāyagamanīyā, 2- tesaṃ pahīnattā. Sambodhi paraṃ ayanaṃ parā 3- gati assāti sambodhiparāyano, uparimaggattayaṃ avassaṃ sampāpakoti attho. Kasmā? paṭiladdhapaṭhamamaggattā. Sīlesvevāti īdiso hotukāmopi sīlesvevassa Paripūrikārīti. Dasamavāre paṭhamamaggena parikkhīṇānipi tīṇi saṃyojanāni sakadāgāmimaggassa vaṇṇabhaṇanatthaṃ vuttāni. Rāgadosamohānaṃ tanuttāti etesaṃ tanubhāvena, tanukaraṇenāti vuttaṃ hoti. Tattha dvīhi kāraṇehi tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanasseva kilesā abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti vilaḷākārā hutvā, viraḷavāpite khette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārino mahājanasseva maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti, mandamandā uppajjanti tanukārā hutvā abbhapaṭalamiva makkhikā pattaṃ viya ca. Tattha keci therā bhaṇanti "sakadāgāmissa kilesā kiñcāpi cirena uppajjanti, bahalāva uppajjanti, tathāhissa puttā ca dhītaro ca dissantī"ti, etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi hontīti. Dvīhiyeva kāraṇehissa kilesānaṃ tanuttaṃ veditabbaṃ adhiccuppattiyā ca pariyuṭṭhānamandatāya cāti. Sakadāgāmīti sakiṃ āgamanadhammo. Sakideva imaṃ lokaṃ āgantvāti ekavāraṃyeva imaṃ manussalokaṃ paṭisandhivasena āgantvā. Yopi hi idha sakadāgāmimaggaṃ bhāvetvā idheva parinibbāti, sopi idha na gahito. Yopi idha maggaṃ bhāvetvā devesu uppajjitvā tattheva parinibbāti. Yopi devaloke maggaṃ bhāvetvā tattheva parinibbāti. Yopi devaloke maggaṃ bhāvetvā idheva manussaloke nibbattitvā @Footnote: 1 saṃ. mahā. 19/1001/300 dutiyasāriputtasutta 2 i. vinipātagamanīyā @3 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page176.

Parinibbāti. Yo pana idha maggaṃ bhāvetvā devaloke nibbatto, tattha yāvatāyukaṃ ṭhatvā puna idheva uppajjitvā parinibbāti, ayamidha gahitoti veditabbo. Dukkhassantaṃ kareyyanti vaṭṭadukkhassa paricchedaṃ kareyyaṃ. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūrikārīti. Ekādasamavāre pañcannanti gaṇanaparicchedo. Orambhāgiyānanti oraṃ vuccati heṭṭhā, heṭṭhā bhāgiyānanti attho, kāmāvacaraloke uppattipaccayānanti adhippāyo. Saṃyojanānanti bandhanānaṃ, tāni kāmarāgabyāpādasaṃyojanehi saddhiṃ pubbe vuttasaṃyojanāneva veditabbāni. Yassa hi etāni appahīnāni, so kiñcāpi bhavagge uppanno hoti, athakho āyuparikkhayā kāmāvacare nibbattatiyeva, gilitabalisamacchūpamo cāyaṃ 1- puggalo dīghasuttakena pāde bandhavihaṅgūpamo cāti veditabbo. Pubbe vuttānaṃpi cettha vacanaṃ vaṇṇabhaṇanatthamevāti veditabbaṃ. Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tattha parinibbāyīti tattheva brahmaloke parinibbāyī. Anāvattidhammo tasmā lokāti tato brahmalokā paṭisandhivasena puna anāvattisabhāvo. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūrikārīti. [68] Evaṃ anāgāmimagge vutte kiñcāpi catutthamaggassa vāro āgato, atha kho naṃ bhagavā aggahetvāva yasmā na kevalaṃ āsavakkhayābhiññā eva sīlānaṃ ānisaṃso, apica kho lokiyapañcābhiññāyopi, tasmā tāpi dassetuṃ yasmā ca āsavakkhaye kathite desanā niṭṭhitā hoti, evaṃ ca sati imesaṃ guṇānaṃ akathitattā ayaṃ kathā muṇḍābhiññākathā nāma bhaveyya. Tasmā ca abhiññāpāripūriṃ katvā dassetuṃpi yasmā ca anāgāmimagge ṭhitassa sukhena iddhivikubbanā ijjhati samādhiparipanthānaṃ kāmarāgabyāpādānaṃ samūhatattā, anāgāmī hi sīlesu ca samādhismiṃ ca paripūrikārī, tasmā yuttaṭṭhāneyeva lokiyābhiññāyo dassetuṃpi "ākaṅkheyya ce .pe. Anekavihitan"ti evamādimāhāti assa anusandhi. Tattha "anekavihitaṃ iddhividhan"tiādinā nayena āgatānaṃ pañcannaṃpi lokiyābhiññānaṃ pālivaṇṇanā saddhiṃ bhāvanānayena visuddhimagge vuttā. @Footnote: 1 cha.Ma. svāyaṃ, Sī. hayaṃ

--------------------------------------------------------------------------------------------- page177.

[69] Chaṭṭhābhiññāya āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena arahattaphalasampayutto samādhi, paññāvacanena taṃsampayuttā paññā ca vuttā. Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā paññāvimuttīti veditabbā. Vuttaṃ cetaṃ bhagavatā "yo hissa bhikkhave samādhi, tadassa samādhindriyaṃ, yā hissa bhikkhave paññā, tadassa paññindriyaṃ, iti kho bhikkhave rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī"ti, api cettha samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā. Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti attanāyeva paññāya paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Upasampajja vihareyyanti pāpuṇitvā sampādetvā vihareyyaṃ. Sīlesvevāti evaṃ sabbāsave niṭṭhaṅgametvāva 1- cetovimuttiṃ paññāvimuttiṃ adhigantukāmopi sīlesvevassa paripūrikārīti. Evaṃ bhagavā sīlānisaṃsakathaṃ yāva arahattā kathetvā idāni sabbaṃpi taṃ sīlānisaṃsaṃ sampiṇḍitvā dassento nigamanaṃ āha "sampannasīlā bhikkhave .pe. Idametaṃ paṭicca vuttan"ti. Tassāyaṃ saṅkhepattho, "sampansīlā bhikkhave viharatha .pe. Sikkhāpadesū"ti iti yaṃ taṃ mayā pubbe evaṃ vuttaṃ etaṃ sabbaṃpi sampannasīlo bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, garu bhāvanīyo paccayānaṃ lābhī, paccayadāyakānaṃ mahapphalakaro, pubbañātīnaṃ anussaraṇacetanāya phalamahattakaro, aratiratisaho, bhayabheravasaho, rūpāvacarajjhānānaṃ arūpāvacarajjhānānaṃ ca lābhī, heṭṭhimāni tīṇi sāmaññaphalāni pañcalokiyābhiññā āsavakkhayañāṇanti ime ca guṇe sayaṃ abhiññā sacchikatvā 2- hoti, idaṃ paṭicca idaṃ sandhāya vuttanti. Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Papañcasūdanīyā majjhimanikāyaṭṭhakathāya ākaṅkheyyasuttavaṇṇanā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. niddhunitvā 2 cha.Ma., i. sacchikattā


             The Pali Atthakatha in Roman Book 7 page 166-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4236&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4236&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1159              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]