ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                       6. Ākaṅkheyyasuttavaṇṇanā
     [64] Evamme sutanti ākaṅkheyyasuttaṃ. Tattha sampannasīlāti tividhaṃ
sampannaṃ paripuṇṇasamaṅgimadhuravasena. Tattha:-
           "sampannaṃ sālikedāraṃ          suvā bhuñjanti kosiya
            paṭivedemi te brahme        na naṃ *- vāretumussahe"ti 1-
     idaṃ paripuṇṇasampannaṃ nāma. "iminā pāṭimokkhasaṃvarena upeto hoti
samupeto upāgato samupāgato upapanno *- sampanno samannāgato"ti 2- idaṃ
samaṅgisampannaṃ nāma. "imissā bhante mahāpaṭhaviyā heṭṭhimatalaṃ sampannaṃ,
seyyathāpi khuddakamadhuṃ 3- anelakaṃ, 4- evamassādan"ti 5- idaṃ madhurasampannaṃ nāma.
Idha pana paripuṇṇasampannaṃpi samaṅgisampannaṃpi vaṭṭati. Tasmā sampannasīlāti
paripuṇṇasīlā hutvātipi sīlasamaṅgino hutvātipi evamettha attho veditabbo.
Sīlanti kenatthena sīlaṃ. Sīlanatthena sīlaṃ? tassa vitthārakathā visuddhimagge vuttā.
     Tatthapi "paripuṇṇasīlā"ti iminā atthena khettadosavigamena khettapāripūri
viya sīladosavigamena sīlapāripūrī vuttā hoti. Yathā hi khettaṃ vījakhaṇḍaṃ vappakhaṇḍaṃ
udakakhaṇḍaṃ osakhaṇḍanti 6- catudosasamannāgataṃ aparipūraṃ hoti.
     Tattha vījakhaṇḍaṃ nāma yattha antarantarā vījāni khaṇḍāni vā pūtīni
vā honti, tāni yattha vapanti, tattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti.
Vappakhaṇḍaṃ nāma yattha akusalo vījāni vapento antarantarā na 7- pāteti. 7-
Evañhi sabbattha sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti. Udakakhaṇḍaṃ nāma
yattha katthaci udakaṃ atibahu vā hoti na vā, tatrāpi hi sassāni na
uṭṭhenti, khettaṃ khaṇḍaṃ hoti. Osakhaṇḍaṃ nāma yattha kassako kismiñci padese
@Footnote: *1 pāli. na te, khu.jā. pakiṇṇaka. 27/1872/366 (syā) *2 pāli. samupapanno, abhi.
@vibhaṅga. 35/511/396 jhānavibhaṅga.   3 cha.Ma., i. khuddamadhuṃ  4 cha.Ma. aneḷakaṃ
@5 vinaYu. mahāvi. 1/17/8 verañjakaṇḍa.  6 Ma. usakhaṇḍanti, cha.Ma., i. īsakhaṇḍanti
@7-7 cha.Ma. nipāteti
Naṅgalena bhūmiṃ cattāro pañca vāre kasanto atigambhīraṃ karoti, tato osaṃ
uppajjati, tatrāpi hi sassaṃ na uṭṭheti, khettaṃ khaṇḍaṃ hoti, tādisañca
khettaṃ na mahapphalaṃ hoti na mahānisaṃsaṃ, tatrāpi hi bahuṃpi vapetvā appaṃ
labhati. Imesaṃ pana catunnaṃ dosānaṃ vigamā khettaṃ paripuṇṇaṃ hoti. Tādisañca
khettaṃ mahapphalaṃ hoti mahānisaṃsaṃ. Evameva khaṇḍaṃ chiddaṃ sabalaṃ kammāsanti
catudosasamannāgataṃ sīlaṃ aparipūraṃ hoti. Tādisañca sīlaṃ na mahapphalaṃ hoti na
mahānisaṃsaṃ. Imesaṃ pana catunnaṃ dosānaṃ vigamā sīlakhettaṃ paripuṇṇaṃ hoti,
tādisañca sīlaṃ mahapphalaṃ hoti mahānisaṃsaṃ.
     "sīlasamaṅgino"ti hi iminā panatthena sīlena samaṅgībhūtā samodhānagatā
samannāgatā hutvā viharathāti idameva vuttaṃ hoti. Tattha dvīhi kāraṇehi
sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena sīlasampattiyā ca
ānisaṃsadassanena. Tadubhayaṃpi visuddhimagge vitthāritaṃ.
     Tattha "sampannasīlā"ti ettāvatā kira bhagavā catuppārisuddhisīlaṃ uddisitvā
"pāṭimokkhasaṃvarasaṃvutā"ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti
dīpavihāravāsī sumanatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero
āha:- ubhayatthāpi paṭimokkhasaṃvaro bhagavatā vutto, pāṭimokkhasaṃvaroyeva hi
sīlaṃ. Itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ nāma atthīti ananujānanto
vatvā āha:- "indriyasaṃvaro nāma chadvārarakkhāmattakameva, ājīvapārisuddhi
dhammena samena paccayuppattimattakaṃ, paccayanissitaṃ paṭiladdhapaccaye idamatthanti
paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pāṭimokkhasaṃvaro ca 1- sīlaṃ. Yassa
so bhinno, ayaṃ chinnasīso viya puriso hatthapāde sesāni rakkhissatīti na
vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni
puna pākatikāni katvā rakkhituṃ sakkoti. Tasmā `sampannasīlā'ti iminā
pāṭimokkhasaṃvaraṃ uddisitvā `sampannapāṭimokkhā'ti tasseva vevacanaṃ vatvā taṃ
vitthāretvā dassento `paṭimokkhasaṃvarasaṃvutā' tiādimāhā"ti.
@Footnote: 1 cha.Ma., i. va
     Tattha pāṭimokkhasaṃvarasaṃvutāti pāṭimokkhasaṃvarena samannāgatā. Ācāragocara-
sampannāti ācārena ca gocarena ca sampannā. Anumattesūti appamattakesuvajjesūti
akusaladhammesu. Bhayadassāvīti bhayadassino. Samādāyāti sammā ādiyitvā.
Sikkhatha sikkhāpadesūti tantaṃ sikkhāpadaṃ sammā ādiyitvā sikkhatha. Apica samādāya
sikkhatha sikkhāpadesūti yaṅkiñci sikkhāpadesu sikkhākoṭṭhāsesu sikkhitabbaṃ kāyikaṃ
vā vācasikaṃ vā, taṃ sabbaṃ sammā ādāya sikkhathāti ayamettha saṅkhepo,
vitthārato pana sabbānetāni pāṭimokkhasaṃvarādīni padāni visuddhimagge vuttāni.
     [65]  Ākaṅkheyya ceti idaṃ kasmā āraddhaṃ?  sīlānisaṃsadassanatthaṃ.
Sacepi hi acirapabbajitānaṃ vā duppaññānaṃ vā evamassa "bhagavā sīlaṃ pūrethāti
vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vuḍḍhī"ti. 1- Tesaṃ
sattarasa ānisaṃse dassetuṃ evamāha. Appeva nāma etaṃ 2- sabrahmacārīnaṃ
piyamanāpatādiṃ āsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūressanti
visakaṇṭakavāṇijo viya. Visakaṇṭakavāṇijo nāma guḷavāṇijoti vuccati.
     So kira guḷaphāṇitakhaṇḍasakkharādīni sakaṭenādāya paccantagāmaṃ gantvā
"visakaṇṭakaṃ gaṇhatha visakaṇṭakaṃ gaṇhathā"ti ugghosesi. Taṃ sutvā gāmikā "visaṃ
nāma kakkhaḷaṃ, yo naṃ khādati, so marati, kaṇṭakaṃpi vijjhitvā māreti, ubhopete
kakkhaḷā, ko ettha ānisaṃso"ti gehe dvārāni thakesuṃ, dārake ca palāpesuṃ.
Taṃ disvā vāṇijo "avohārakusalā ime gāmikā, handa ne upāyena
gaṇhāpemī"ti "atimadhuraṃ gaṇhatha, atisāduṃ gaṇhatha, guḷaphāṇitaṃ sakkharaṃ samagghaṃ labbhati,
kūṭamāsakakūṭakahāpaṇādīhipi labbhatī"ti ugghosesi. Taṃ sutvā gāmikā haṭṭhatuṭṭhā
āgantvā bahuṃpi mūlaṃ datvā gahesuṃ. Tattha vāṇijassa "visakaṇṭakaṃ gaṇhathā"ti
ugghosanaṃ viya bhagavato "sampannasīlā bhikkhave viharatha .pe. Samādāya sikkhatha
sikkhāpadesū"ti vacanaṃ. "ubhopete kakkhaḷā, ko ettha ānisaṃso"ti gāmikānaṃ
cintanaṃ viya bhagavā "sampannasīlā viharathā"ti āha. "sīlañca nāmetaṃ kakkhaḷaṃ 3-
hasakhiḍḍādipaccanīkaṃ, 3-  ko nu kho sampannasīlānaṃ ānisaṃso"ti bhikkhūnaṃ cintanaṃ.
@Footnote: 1 cha.Ma., i. vaḍḍhi  2 Sī. evaṃ   3-3 cha.Ma. kakkhaḷaṃ pharusaṃ khiḍḍādipaccanīkaṃ.
Atha tassa vāṇijassa "atimadhuraṃ gaṇhathā"tiādivacanaṃ viya bhagavato
piyamanāpatādiāsavakkhayapariyosānaṃ sattarasaānisaṃsapakāsanatthaṃ "ākaṅkheyya
ce "tiādivacanaṃ veditabbaṃ.
     Tattha ākaṅkheyya ceti yadi ākaṅkheyya yadi iccheyya. Piyo ca assanti
piyacakkhūhi sampassitabbo, sinehuppattiyā padaṭṭhānabhūto bhaveyyanti vuttaṃ hoti.
Manāpoti tesaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena
pharitabboti vuttaṃ hoti. Garūti tesaṃ garuṭṭhāniko pāsāṇacchattasadiso. Bhāvanīyoti
"addhāyamāyasmā jānaṃ jānāti passaṃ passatī"ti evaṃ sambhāvanīyo. Sīlesvessa
paripūrikārīti catuppārisuddhisīlesuyeva paripūrikārī assa, anūnena paripūritākārena
samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyuttoti attano
cittasamathe yutto, ettha hi ajjhattanti vā attanoti vā etaṃ ekatthaṃ,
byañjanameva nānaṃ. Bhummatthe panetaṃ samathanti upayogavacanaṃ. Anūti iminā
upasaggena yoge siddhaṃ. Anirākatajjhānoti bahi anīhatajjhāno avināsitajjhāno
vā, nīharaṇavināsatthañhi idaṃ nirākaraṇaṃ nāma. Thambhaṃ niraṃkatvā 1-
nivātavuttītiādīsu cassa payogo daṭṭhabbo.
     Vipassanāya samannāgatoti sattavidhāya anupassanāya yutto, sattavidhā
anupassanā nāma aniccānupassanā dukkhānupassanā anattānupassanā
nibbidānupassanā virāgānupassanā nirodhānupassanā paṭinissaggānupassanāti. Tā
visuddhimagge vitthāritā. Brūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ,
ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā
nisīdamāno bhikkhu "brūhetā suññāgārānan"ti veditabbo. Ekabhūmikādipāsāde
kurumānopi pana nevasuññāgārānaṃ brūhetāti daṭṭhabboti.
     Ettāvatā ca yathā taṇhāviparītadesanā paṭhamaṃ taṇhāvasena āraddhāpi
taṇhāpadaṭṭhānattā mānadiṭṭhīnaṃ mānadiṭṭhiyo osaritvā kamena papañcattayadesanā
jātā, evamayaṃ desanā paṭhamaṃ adhisīlasikkhāvasena āraddhāpi sīlapadaṭṭhānattā
@Footnote: 1 cha.Ma. nirākatvā
Samathavipassanānaṃ samathavipassanāyo osaritvā kamena sikkhāttayadesanā jātāti
veditabbā.
     Tattha 1- hi "sīlesvevassa paripūrikārī"ti ettāvatā adhisīlasikkhā vuttā.
"ajjhattaṃ cetosamathamanuyutto anirākatajjhāno"ti ettāvatā adhicittasikkhā,
"vipassanāya samannāgato"ti ettāvatā adhipaññāsikkhā, "brūhetā
suññāgārānan"ti iminā pana samathavasena suññāgāravaḍḍhane adhicittasikkhā,
vipassanāvasena adhipaññāsikkhāti evaṃ dvepi sikkhā saṅgahetvā vuttā. Ettha ca
"ajjhattaṃ cetosamathananuyutto anirākatajjhāno"ti imehi padehi sīlānurakkhakā
eva cittekaggatā kathitā. "vipassanāyā"ti iminā padena sīlānurakkhako
saṅkhārapariggaho.
     Kathaṃ cittekaggatā sīlamanurakkhati? yassa hi cittekaggatā natthi, so
Byādhimhi uppanne vihaññati, so byādhivihato vikkhittacitto sīlaṃ
vināsetvāpi byādhivūpasamakattā hoti. Yassa pana cittekaggatā atthi, so taṃ
byādhidukkhaṃ vikkhambhitvā samāpattiṃ samāpajjati, samāpannakkhaṇe dukkhaṃ dūrāpagataṃ
hoti, balavataraṃ sukhamuppajjati. Evaṃ cittekaggatā sīlaṃ anurakkhati.
     Kathaṃ saṅkhārapariggaho sīlamanurakkhati? yassa hi saṅkhārapariggaho natthi,
Tassa "mama rūpaṃ mama viññāṇan"ti attabhāve balavamamattaṃ hoti, so tathārūpesu
dubbhikkhabyādhibhayādīsu sampattesu sīlaṃ vināsetvāpi attabhāvaṃ posetā hoti.
Yassa pana saṅkhārapariggaho atthi, tassa attabhāve balavamamattaṃ vā sineho vā
na hoti, so hi tathārūpesu dubbhikkhabyādhibhayādīsu sampattesu sacepissa antaṃ
bahi nikkhamati, 2- sacepi ussussati visussati, khaṇḍākhaṇḍiko vā hoti satadhāpi
sahassadhāpi, neva sīlaṃ vināsetvā attabhāvaṃ posetā hoti. Evaṃ
saṅkhārapariggaho sīlamanurakkhati. "brūhetā suññāgārānan"ti iminā pana tasseva
ubhayassa brūhanā vaḍḍhanā sātaccakiriyā dassitā.
     Evaṃ bhagavā yasmā "sabrahmacārīnaṃ piyo cassaṃ manāpo ca garu ca
bhāvanīyo cā"ti ime cattāro dhamme ākaṅkhantena natthaññaṃ kiñci kātabbaṃ,
@Footnote: 1 cha.Ma., i. ettha          2 cha.Ma. antāni bahi nikkhamanti
Aññadatthuṃ sīlādiguṇasamannāgatena bhavitabbaṃ. Īdiso hi sabrahmacārīnaṃ piyo
hoti manāpo garubhāvanīyo. Vuttaṃpi hetaṃ:-
         "sīladassanasampannaṃ                 dhammaṭṭhaṃ saccavādinaṃ
          attano kammakubbānaṃ              taṃ jano kurute piyan"ti. 1-
     Tasmā "ākaṅkheyya ce bhikkhave bhikkhu sabrahmacārīnaṃ piyo cassaṃ .pe.
Bhāvanīyo cāti sīlesvevassa paripūrikārī .pe. Suññāgārānan"ti vatvā idāni
yasmā paccayalābhādīnaṃ 2- patthayantenāpi idameva karaṇīyaṃ, na aññaṃ kiñci,
tasmā "ākaṅkheyya ce bhikkhave bhikkhu lābhī assan"ti ādimāha. Na cettha
bhagavā lābhanimittaṃ sīlādiparipūraṇaṃ kathetīti veditabbo. Bhagavā hi ghāsesanaṃ
chinnakatho na vācaṃ sampayuttambhaṇeti, evaṃ sāvake ovadati, so kathaṃ lābhanimittaṃ
sīlādiparipūraṇaṃ kathessati, puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ
ajjhāsayo bhaveyya "sace mayaṃ catūhi paccayehi na kilameyyāma, sīlādiṃ paripūretuṃ
sakkuṇeyyāmā"ti, tesaṃ ajjhāsayavasena bhagavā evamāha. Apica sarasānisaṃso
esa sīlassa, yadidaṃ cattāro paccayā nāma. Tathāhi paṇḍitamanussā koṭṭhādīsu
ṭhapitaṃ nīharitvā puttādīnaṃpi adatvā attanāpi aparibhuñjitvā sīlavantānaṃ
dentīti sīlassa sarasānisaṃsadassanatthaṃ hetaṃ 3- vuttaṃ.
     Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesante kārāti tesaṃ devānaṃ vā
manussānaṃ vā te mayi katā paccayadānakāRā. Devāpi hi sīlādiguṇayuttānaṃ
paccaye denti, na kevalaṃ manussāyeva, sakko viya āyasmato mahākassapassa.
Mahapphalā mahānisaṃsāti ubhayametaṃ atthato ekaṃ, byañjanameva nānaṃ. Mahantaṃ
vā lokiyasukhaṃ phalantīti mahapphalā. Mahato lokuttarasukhassa paccayā hontīti
mahānisaṃsā. Sīlādiguṇayuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā
paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati,
pariyosāne ca amatāya dhātuyā parinibbānapaccayo hoti. "khīrodanaṃ ahamadāsin"ti
ādīni 4- cettha vatthūni, sakalameva vā petavatthu vimānavatthu ca sādhakaṃ. Tasmā
@Footnote: 1 khu. dhamMa. 25/217/55 pañcasatadārakavatthu  2 cha.Ma. paccayalābhādiṃ, Sī.
@paccayalābhāditaṃ, i...dikaṃ   3 cha.Ma. petaṃ   4 khu. vimāna. 26/413/55
@khīrodanadāyikāvimāna
Paccayadāyakehi attani katānaṃ kārānaṃ mahapphalataṃ icchantenāpi
sīlādiguṇayutteneva bhavitabbanti dasseti.
     Catutthavāre ñātīti sassusasurapakkhikā. Sālohitāti ekalohitabandhā 1-
pitupitāmahādayo. Petāti peccabhāvaṃ gatā. Kālakatāti matā. Tesantanti tesantaṃ
mayi pasannacittataṃ vā pasannena cittena anussaraṇaṃ vā. Yassa hi bhikkhuno
kālakato pitā vā mātā vā "amhākaṃ ñātako thero sīlavā kalyāṇadhammo"ti
pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ
anussaraṇamattaṃpi mahapphalaṃ mahānisaṃsameva hoti, anekāni kappasahassāni duggatito
taretuṃ 2- ante ca amataṃ pāpetuṃ samatthameva hoti. Vuttaṃ hetaṃ bhagavatā "ye te
bhikkhave bhikkhū sīlasampannā samādhisampannā paññā vimutti vimuttiñāṇadassana-
sampannā, dassanampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ vadāmi, savanaṃ anussatiṃ
anupabbajjaṃ upasaṅkamanaṃ payirūpāsanampāhaṃ bhikkhave tesaṃ bhikkhūnaṃ bahukāraṃ
vadāmī"ti. 3- Tasmā ñātisālohitānaṃ attani cittappasādassa anussatiyāva
mahapphalataṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti dasseti.
     [66] Pañcamavāre aratiratisaho assanti aratiyā ratiyā ca saho
abhibhavitā ajjhottharitā bhaveyyaṃ. Ettha ca aratīti adhikusalesu dhammesu
pantasenāsanesu ukkaṇṭhā. Ratīti pañcakāmaguṇarati. Na ca maṃ arati saheyyāti maṃ ca
arati nābhibhaveyya na maddeyya na ajjhotthareyya. Uppannanti jātaṃ nibbattaṃ.
Sīlādiguṇayutto hi aratiṃ ca ratiṃ ca sahati ajjhottharati madditvā tiṭṭhati. Tasmā
īdisamattānaṃ icchantenāpi sīlādiguṇayuttena bhavitabbanti dasseti.
     Chaṭṭhavāre bhayanti cittutrāsopi ārammaṇaṃpi bheravaṃ ārammaṇameva. Sesaṃ
pañcamavāre vuttanayameva. Sīlādiguṇayutto hi bhayabheravaṃ sahati ajjhottharati
madditvā tiṭṭhati ariyakoṭiyavāsī 4- mahādattatthero viya.
@Footnote: 1 cha.Ma.....baddhā evamuparipi          2 cha.Ma., i. vāretuṃ
@3 khu. iti. 25/104/323 sīlasampannasutta    4 Ma. pāṭiyakoṭiyavāsī
     Thero kira maggapaṭipanno aññataraṃ pāsādikaṃ araññaṃ disvā "idhevajja
samaṇadhammaṃ katvā gamissāmī"ti maggā okkamma aññatarasmiṃ rukkhamūle saṅghāṭiṃ
paññāpetvā pallaṅkaṃ ābhujitvā nisīdi. Rukkhadevatāya
dārakā therassa sīlatejena sakabhāvena saṇṭhātuṃ 1- asakkontā vissaramakaṃsu. Devatāpi
sakalaṃ rukkhaṃ cālesi, thero acalova nisīdi. Sā devatā dhūmāyi pajjali, nevāsakkhi
theraṃ cāletuṃ, tato upāsakavaṇṇenāgantvā vanditvā aṭṭhāsi. "ko eso"ti
vuttā "ahaṃ bhante etasmiṃ rukkhe adhivatthā devatā"ti avoca. "tvaṃ ete
vikāre akāsīti. Āma bhanteti. Kasmāti ca vuttā āha "tumhākameva bhante
sīlatejena dārakā sakabhāvena saṇṭhātuṃ asakkontā vissaramakaṃsu, sāhaṃ tumhe
palāpetuṃ evamakāsin"ti. Thero āha "atha kasmā idha bhante mā vasatha, mayhaṃ
aphāsūti paṭikacceva nārocase, 2- idāni pana mā kiñci avaca, ariyakoṭiyamahādatto
amanussabhayena gatoti vacanato lajjāmi, tenāhaṃ idheva vasissaṃ, tvaṃ pana
ajjekadivasaṃ yattha kattha katthaci vasāhī"ti. Evaṃ sīlādiguṇayutto bhayabheravasaho
hoti. Tasmā īdisamattānaṃ icchantenāpi sīlādiguṇayutteneva bhavitabbanti
dasseti.
     Sattamavāre ābhicetasikānanti abhicetoti abhikkantaṃ visuddhacittaṃ vuccati,
adhicittaṃ vā, abhicetasi jātāni ābhicetasikāni, abhiceto sannissitānīti vā
ābhicetasikāni. Diṭṭhadhammasukhavihārānanti diṭṭhadhamme sukhavihārānaṃ. Diṭṭhadhammoti
paccakkho attabhāvo vuccati, tattha sukhavihārabhūtānanti attho, rūpāvacarajjhānānametaṃ
adhivacanaṃ. Tāni hi appetvā nisinnā jhāyino imasmiṃyeva attabhāve
asaṅkiliṭṭhanekkhammasukhaṃ vindanti, tasmā "diṭṭhadhammasukhavihārino"ti vuccanti.
Nikāmalābhīti nikāmena lābhī attano icchāvasena lābhī, icchiticchitakkhaṇe samāpajjituṃ
samatthoti vuttaṃ hoti. Akicchalābhīti sukheneva paccanīkadhamme vikkhambhitvā
samāpajjituṃ samatthoti vuttaṃ hoti. Akasiralābhīti akasirānaṃ lābhī, vipulānaṃ
yathāparicchedeyeva vuṭṭhātuṃ samatthoti vuttaṃ hoti. Ekacco hi lābhīyeva hoti,
@Footnote: 1 Ma. sandhāretuṃ             2 cha.Ma. nāvacāsi, Sī.,i. nāvocāti
Na pana sakkoti icchiticchitakkhaṇe samāpajjituṃ. Ekacco sakkoti tathā samāpajjituṃ,
pāripanthike 1- pana kicchena vikkhambheti. Ekacco tathā ca samāpajjati pāripanthike 1-
ca akiccheneva vikkhambheti. Na sakkoti nāḷikāyantaṃ viya yathāparicchedeyeva ca
vuṭṭhātuṃ. Yo pana imaṃ tividhaṃpi sampadaṃ icchati, sopi sīlesvevassa paripūrikārīti.
     Evaṃ abhiññāpādake jhāne vutte kiñcāpi abhiññānaṃ vāro āgato,
atha kho naṃ bhagavā aggahetvāva yasmā na kevalaṃ abhiññāpādakajjhānāni ca
abhiññāyoyeva ca sīlānaṃ ānisaṃso, apica kho cattāri arūpajjhānāni tayo ca
heṭṭhā ariyamaggā tasmā taṃ sabbaṃ pariyādiyitvā dassetuṃ ākaṅkheyya ce .pe.
Ye te santāti evamādimāha.
     Tattha santāti aṅgasantatāya ceva ārammaṇasantatāya ca santā. Vimokkhāti
paccanīkadhammehi vimuttattā 2- ārammaṇe ca adhimuttattā. Atikkamma rūpeti
rūpāvacarajjhāne atikkamitvā, ye te vimokkhā atikkamma rūpe santāti padasambandho,
itarathā hi atikkamma rūpe kiṃ karotīti na paññāyeyyuṃ. Āruppāti ārammaṇato
ceva vipākato ca rūpavirahitā. Kāyena phusitvāti nāmakāyena phusitvā pāpuṇitvā,
adhigantvāti vuttaṃ hoti. Sesaṃ uttānameva. Idaṃ vuttaṃ hoti "yopi bhikkhu
ime vimokkhe phusitvā viharitukāmo, sopi sīlesveva paripūrikārī assā"ti.
     [67] Navamavāre tiṇṇaṃ saṃyojanānanti sakkāyadiṭṭhivikicchāsīlabbataparāmāsa-
saṅkhātānaṃ tiṇṇaṃ bandhanānaṃ. Tāni hi saṃyojenti khandhagatibhavādīhi khandhagatibhavādayo
vā kammaphalena, 3- tasmā saṃyojanānīti vuccanti, bandhanānīti attho. Parikkhayāti
parikkhayena. Sotāpannoti sotaṃ āpanno. Sototi ca maggassetaṃ adhivacanaṃ.
Sotāpannoti taṃsamaṅgīpuggalassa. 4- Yathāha "soto sototi hidaṃ sāriputta vuccati,
katamo nukho sāriputta sototi, ayameva hi bhante ariyo aṭṭhaṅgiko maggo,
seyyathīdaṃ, sammādiṭṭhi sammāsaṅkappo .pe. Sammāsamādhīti, sotāpanno
sotāpannoti hidaṃ sāriputta vuccati. Katamo nukho sāriputta sotāpannoti. Yo
hi bhante iminā aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati sotāpanno,
@Footnote: 1-1 cha.Ma., i. pāribandhike         2 Sī., i. vimuttā
@3 cha.Ma., i. kammaṃ vā phalena, Ma. kammaphalena saṃyojenti yasmā
@4 Sī., Ma. taṅkhaṇe puggalassa
Soyamāyasmā evaṃnāmo evaṃgotto"ti 1- idha pana maggena phalassa nāmaṃ dinnaṃ,
tasmā phalaṭṭho "sotāpanno"ti veditabbo. Avinipātadhammoti vinipātetīti vinipāto,
nossa vinipāto dhammoti avinipātadhammo, na attānaṃ apāyesu vinipātanasabhāvoti
vuttaṃ hoti. Kasmā? ye dhammā apāyagamanīyā, 2-  tesaṃ pahīnattā. Sambodhi paraṃ ayanaṃ
parā 3- gati assāti sambodhiparāyano, uparimaggattayaṃ avassaṃ sampāpakoti attho.
Kasmā? paṭiladdhapaṭhamamaggattā. Sīlesvevāti īdiso hotukāmopi sīlesvevassa
Paripūrikārīti.
     Dasamavāre paṭhamamaggena parikkhīṇānipi tīṇi saṃyojanāni sakadāgāmimaggassa
vaṇṇabhaṇanatthaṃ vuttāni. Rāgadosamohānaṃ tanuttāti etesaṃ tanubhāvena, tanukaraṇenāti
vuttaṃ hoti. Tattha dvīhi kāraṇehi tanuttaṃ veditabbaṃ adhiccuppattiyā
ca pariyuṭṭhānamandatāya ca. Sakadāgāmissa hi vaṭṭānusārimahājanasseva kilesā
abhiṇhaṃ na uppajjanti, kadāci karahaci uppajjanti vilaḷākārā hutvā,
viraḷavāpite khette aṅkurā viya. Uppajjamānāpi ca vaṭṭānusārino mahājanasseva
maddantā pharantā chādentā andhakāraṃ karontā na uppajjanti, mandamandā
uppajjanti tanukārā hutvā abbhapaṭalamiva makkhikā pattaṃ viya ca.
     Tattha keci therā bhaṇanti "sakadāgāmissa kilesā kiñcāpi cirena
uppajjanti, bahalāva uppajjanti, tathāhissa puttā ca dhītaro ca dissantī"ti,
etaṃ pana appamāṇaṃ. Puttadhītaro hi aṅgapaccaṅgaparāmasanamattenapi hontīti.
Dvīhiyeva kāraṇehissa kilesānaṃ tanuttaṃ veditabbaṃ adhiccuppattiyā ca
pariyuṭṭhānamandatāya cāti.
     Sakadāgāmīti sakiṃ āgamanadhammo. Sakideva imaṃ lokaṃ āgantvāti ekavāraṃyeva
imaṃ manussalokaṃ paṭisandhivasena āgantvā. Yopi hi idha sakadāgāmimaggaṃ bhāvetvā
idheva parinibbāti, sopi idha na gahito. Yopi idha maggaṃ bhāvetvā devesu
uppajjitvā tattheva parinibbāti. Yopi devaloke maggaṃ bhāvetvā tattheva
parinibbāti. Yopi devaloke maggaṃ bhāvetvā idheva manussaloke nibbattitvā
@Footnote: 1 saṃ. mahā. 19/1001/300 dutiyasāriputtasutta  2 i. vinipātagamanīyā
@3 cha.Ma. ayaṃ saddo na dissati
Parinibbāti. Yo pana idha maggaṃ bhāvetvā devaloke nibbatto, tattha yāvatāyukaṃ
ṭhatvā puna idheva uppajjitvā parinibbāti, ayamidha gahitoti veditabbo.
Dukkhassantaṃ kareyyanti vaṭṭadukkhassa paricchedaṃ kareyyaṃ. Sīlesvevāti īdiso
hotukāmopi sīlesvevassa paripūrikārīti.
     Ekādasamavāre pañcannanti gaṇanaparicchedo. Orambhāgiyānanti oraṃ
vuccati heṭṭhā, heṭṭhā bhāgiyānanti attho, kāmāvacaraloke uppattipaccayānanti
adhippāyo. Saṃyojanānanti bandhanānaṃ, tāni kāmarāgabyāpādasaṃyojanehi saddhiṃ
pubbe vuttasaṃyojanāneva veditabbāni. Yassa hi etāni appahīnāni, so
kiñcāpi bhavagge uppanno hoti, athakho āyuparikkhayā kāmāvacare nibbattatiyeva,
gilitabalisamacchūpamo cāyaṃ 1- puggalo dīghasuttakena pāde bandhavihaṅgūpamo cāti
veditabbo. Pubbe vuttānaṃpi cettha vacanaṃ vaṇṇabhaṇanatthamevāti veditabbaṃ.
Opapātikoti sesayonipaṭikkhepavacanametaṃ. Tattha parinibbāyīti tattheva brahmaloke
parinibbāyī. Anāvattidhammo tasmā lokāti tato brahmalokā paṭisandhivasena puna
anāvattisabhāvo. Sīlesvevāti īdiso hotukāmopi sīlesvevassa paripūrikārīti.
     [68] Evaṃ anāgāmimagge vutte kiñcāpi catutthamaggassa vāro āgato,
atha kho naṃ bhagavā aggahetvāva yasmā na kevalaṃ āsavakkhayābhiññā eva
sīlānaṃ ānisaṃso, apica kho lokiyapañcābhiññāyopi, tasmā tāpi dassetuṃ
yasmā ca āsavakkhaye kathite desanā niṭṭhitā hoti, evaṃ ca sati imesaṃ
guṇānaṃ akathitattā ayaṃ kathā muṇḍābhiññākathā nāma bhaveyya. Tasmā ca
abhiññāpāripūriṃ katvā dassetuṃpi yasmā ca anāgāmimagge ṭhitassa sukhena
iddhivikubbanā ijjhati samādhiparipanthānaṃ kāmarāgabyāpādānaṃ samūhatattā, anāgāmī
hi sīlesu ca samādhismiṃ ca paripūrikārī, tasmā yuttaṭṭhāneyeva lokiyābhiññāyo
dassetuṃpi "ākaṅkheyya ce .pe. Anekavihitan"ti evamādimāhāti assa anusandhi.
     Tattha "anekavihitaṃ iddhividhan"tiādinā nayena āgatānaṃ pañcannaṃpi
lokiyābhiññānaṃ pālivaṇṇanā saddhiṃ bhāvanānayena visuddhimagge vuttā.
@Footnote: 1 cha.Ma. svāyaṃ, Sī. hayaṃ
     [69] Chaṭṭhābhiññāya āsavānaṃ khayāti arahattamaggena sabbakilesānaṃ
khayā. Anāsavanti āsavavirahitaṃ. Cetovimuttiṃ paññāvimuttinti ettha cetovacanena
arahattaphalasampayutto samādhi, paññāvacanena taṃsampayuttā paññā ca vuttā.
Tattha ca samādhi rāgato vimuttattā cetovimutti, paññā avijjāya vimuttattā
paññāvimuttīti veditabbā. Vuttaṃ cetaṃ bhagavatā "yo hissa bhikkhave samādhi,
tadassa samādhindriyaṃ, yā hissa bhikkhave paññā, tadassa paññindriyaṃ, iti
kho bhikkhave rāgavirāgā cetovimutti, avijjāvirāgā paññāvimuttī"ti, api cettha
samathaphalaṃ cetovimutti, vipassanāphalaṃ paññāvimuttīti veditabbā.
     Diṭṭheva dhammeti imasmiṃyeva attabhāve. Sayaṃ abhiññā sacchikatvāti
attanāyeva paññāya paccakkhaṃ katvā, aparappaccayena ñatvāti attho. Upasampajja
vihareyyanti pāpuṇitvā sampādetvā vihareyyaṃ. Sīlesvevāti evaṃ sabbāsave
niṭṭhaṅgametvāva 1- cetovimuttiṃ paññāvimuttiṃ adhigantukāmopi sīlesvevassa
paripūrikārīti.
     Evaṃ bhagavā sīlānisaṃsakathaṃ yāva arahattā kathetvā idāni sabbaṃpi taṃ
sīlānisaṃsaṃ sampiṇḍitvā dassento nigamanaṃ āha "sampannasīlā bhikkhave .pe.
Idametaṃ paṭicca vuttan"ti. Tassāyaṃ saṅkhepattho, "sampansīlā bhikkhave viharatha
.pe. Sikkhāpadesū"ti iti yaṃ taṃ mayā pubbe evaṃ vuttaṃ etaṃ sabbaṃpi
sampannasīlo bhikkhu sabrahmacārīnaṃ piyo hoti manāpo, garu bhāvanīyo paccayānaṃ
lābhī, paccayadāyakānaṃ mahapphalakaro, pubbañātīnaṃ anussaraṇacetanāya phalamahattakaro,
aratiratisaho, bhayabheravasaho, rūpāvacarajjhānānaṃ arūpāvacarajjhānānaṃ ca lābhī,
heṭṭhimāni tīṇi sāmaññaphalāni pañcalokiyābhiññā āsavakkhayañāṇanti ime ca
guṇe sayaṃ abhiññā sacchikatvā 2- hoti, idaṃ paṭicca idaṃ sandhāya vuttanti.
Idamavoca bhagavā, attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
                    Papañcasūdanīyā majjhimanikāyaṭṭhakathāya
                     ākaṅkheyyasuttavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. niddhunitvā         2 cha.Ma., i. sacchikattā



             The Pali Atthakatha in Roman Book 7 page 166-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4236              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4236              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=1024              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=1159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=1159              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]