ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

page96.

3. Dhammadāyādasuttavaṇṇanā [29] Evamme sutanti dhammadāyādasuttaṃ. Yasmā panassa atthuppattito nikkhepo, tasmā taṃ dassetvāvassa anupubbapadavaṇṇanaṃ karissāmi. 1- Katarāya pana idaṃ atthuppattiyā nikkhittanti. Lābhasakkārena. Bhagavato kira mahālābhasakkāro uppajji. Yathātaṃ cattāro asaṅkheyye pūritadānapāramīsañcayassa sabbadisāsu hi 2- yamakamahāmegho vuṭṭhahitvā mahoghaṃ viya sabbapāramiyo ekasmiṃ attabhāve vipākaṃ dassāmāti sampaṇḍitā viya lābhasakkāramahoghaṃ nibbattayiṃsu. Tato tato annapānayānavatthamālāgandhavilepanādihatthā khattiyabrāhmaṇādayo āgantvā "kahaṃ buddho kahaṃ bhagavā kahaṃ devadevo narāsabho purisasīho"ti bhagavantaṃ pariyesanti. Sakaṭasatehipi paccaye āharitvā okāsaṃ alabhamānā samantā gāvutappamāṇampi sakaṭadhūrena sakaṭadhūraṃ āhacca tiṭṭhanti ceva anubandhanti ca andhakavindabrāhmaṇādayo viya. Sabbaṃ khandhake tesu tesu suttesu ca āgatanayeneva veditabbaṃ. Yathā ca bhagavato, evaṃ bhikkhusaṃghassāti. Vuttampi cetaṃ:- "tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ, bhikkhusaṃghopi kho sakkato hoti .pe. Parikkhārānan"ti. 3- Tathā "yāvatā kho cunda etarahi saṃgho vā gaṇo vā loke uppanno, nāhaṃ cunda aññaṃ ekasaṃghampi samanupassāmi, evaṃ lābhaggayasaggappattaṃ, yathariva cunda bhikkhusaṃgho"ti. 4- Svāyaṃ bhagavato ca bhikkhusaṅghassa ca uppanno lābhasakkāro ekato hutvā dvinnaṃ mahānadīnaṃ udakamiva appameyyo ahosi. Kamena bhikkhū paccayagarukā paccayagiddhā paccayabāhullikā ahesuṃ. Pacchābhattampi telamadhuphāṇitādīsu āhatesu gaṇḍiṃ paharitvā "amhākaṃ ācariyassa detha, upajjhāyassa dethā"ti @Footnote: 1 cha.Ma., i. karissāma 2 cha.Ma., i. ayaṃ saddo na dissati @3 khu.u. 25/14/107 sakkārasutta 4 dī. pāṭi. 11/176/109 @brahmacariyaaparipūrādikathā

--------------------------------------------------------------------------------------------- page97.

Uccāsaddaṃ karonti. Sā ca nesaṃ pavatti bhagavatopi pākaṭā ahosi. Tato bhagavā ananucchavikanti dhammasaṃvegaṃ uppādetvā cintesi:- "paccayā akappiyāti na sakkā sikkhāpadaṃ paññapetuṃ, paccayapaṭivaddhā hi kulaputtānaṃ samaṇadhammavutti, handāhaṃ dhammadāyādapaṭipadaṃ desemi, yā sikkhākāmānaṃ kulaputtānaṃ sikkhāpadapaññatti viya bhavissati nagaradvāre ṭhapitasabbakāyikaādāso viya ca, yathā hi nagaradvāre ṭhapite sabbakāyike ādāse cattāro vaṇṇā attano chāyaṃ disvā vajjaṃ pahāya niddosā honti, evameva sikkhākāmā kulaputtā payogamaṇḍanena 1- attānaṃ maṇḍitukāmā imaṃ sabbakāyikādāsūpamandesanaṃ āvajjitvā āmisadāyādapaṭipadaṃ vajjetvā dhammadāyādapaṭipadaṃ pūrentā khippameva jātijarāmaraṇassa antaṃ karissantī"ti. Imissā atthuppattiyā idaṃ suttaṃ abhāsi. Tattha dhammadāyādā me bhikkhave bhavatha mā āmisadāyādāti dhammassa me dāyādā bhikkhave bhavatha, mā āmisassa. Yo mayhaṃ dhammo tassa paṭiggāhakā bhavatha. Yañca kho mayhaṃ āmisantassa mā paṭiggāhakā bhavathāti vuttaṃ hoti. Tattha dhammopi duvidho nippariyāyadhammo pariyāyadhammoti. Āmisampi duvidhaṃ nippariyāyāmisaṃ pariyāyāmisanti. Kathaṃ? maggaphalanibbānabhedo hi navavidhopi lokuttaradhammo nippariyāyadhammo nibbattitadhammoyeva, na kenaci pariyāyena kāraṇena vā lesena vā dhammo. Yampanidaṃ vivaṭṭūpanissitaṃ kusalaṃ, seyyathīdaṃ, idhekacco vivaṭṭaṃ patthento dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, gandhamālādīhi vatthupūjaṃ karoti, dhammaṃ suṇāti deseti, jhānasamāpattiyo nibbatteti, evaṃ karonto anupubbena nippariyāyadhammaṃ amataṃ nibbānaṃ paṭilabhati, ayaṃ pariyāyadhammo. Tathā cīvarādayo cattāro paccayā nippariyāyāmisameva, na aññena pariyāyena vā lesena vā āmisaṃ. Yampanidaṃ vaṭṭagāmikusalaṃ, seyyathīdaṃ, idhekacco vaṭṭaṃ patthento sampattibhavaṃ icchamāno dānaṃ deti .p. Samāpattiyo nibbatteti, evaṃ karonto anupubbena devasampattiṃ manussasampattiṃ paṭilabhati, idaṃ pariyāyāmisaṃ nāma. @Footnote: 1 Sī. sikkhāyogamaṇḍanena

--------------------------------------------------------------------------------------------- page98.

Tattha nippariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā bhikkhū maggaphalanibbānāni adhigacchanti. Vuttampi cetaṃ "so hi brāhmaṇa bhagavā anuppannassa maggassa uppādetā, asañjātassa maggassa sañjānetā, anakkhātassa maggassa akkhātā, maggaññū maggavidū maggakovido, maggānugā ca pana etarahi sāvakā viharanti pacchā samannāgatā"ti 1- ca "so hāvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmi tathāgato"ti 2- ca. Pariyāyadhammopi bhagavatoyeva santako. Bhagavatā hi kathitattā evaṃ jānanti "vivaṭṭaṃ patthetvā dānaṃ dento .pe. Samāpattiyo nibbattento anukkamena amataṃ nibbānaṃ paṭilabhatī"ti. Nippariyāyāmisampi ca bhagavatoyeva santakaṃ. Bhagavatā hi anuññātattāyeva bhikkhūhi jīvakavatthuṃ ādiṃ katvā paṇītacīvaraṃ laddhaṃ. Yathāha "anujānāmi bhikkhave gahapaticīvaraṃ, yo icchati paṃsukūliko hotu, yo icchati, gahapaticīvaraṃ sādiyatu, itarītarena cāhaṃ 3- bhikkhave santuṭṭhiṃyeva vaṇṇemī"ti. 4- Pubbe ca bhikkhū paṇītapiṇḍapātaṃ nālatthuṃ. Sapadānapiṇḍiyālopabhojanā eva ahesuṃ. Tehi rājagahe viharantena bhagavatā "anujānāmi bhikkhave saṃghabhattaṃ uddesabhattaṃ nimantanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikan"ti 5- evaṃ anuññātattāyeva paṇītaṃ bhojanaṃ laddhaṃ. Tathā senāsanaṃ. Pubbepi 6- akatapabbhārarukkhamūlādisenāsanāyeva bhikkhū ahesuṃ. Te "anujānāmi bhikkhave pañca senāsanānī"ti 7- evaṃ bhagavatā anuññātattāyeva vihāro aḍḍhayogo pāsādo hammiyaṃ guhāti imāni senāsanāni labhiṃsu, pubbe ca muttaharītakeyeva bhesajjaṃ akaṃsu. Te bhagavatāyeva "anujānāmi bhikkhave pañca bhesajjāni, seyyathīdaṃ? sappi navanītaṃ telaṃ madhu phāṇitan"ti 8- evamādinā nayena anuññātattā nānābhesajjāni labhiṃsu. @Footnote: 1 Ma. upari. 14/79/60 gopakamoggallānasutta 2 Ma. mū. 12/203/717 madhupiṇḍikasutta @3 cha.Ma., i. itarītarenapāhaṃ 4 vinaYu. mahā. 5/337/139 varayācanākathā @5 vinaYu. cūḷa. 7/325/103 saṃghabhattādianujānana 6 cha.Ma., i. pubbe hi @7 cha.Ma. leṇānīti.., vinaYu. cūḷa. 7/294/60 senāsanakhandhaka @8 vinaYu. mahā. 5/260/28 bhesajjakhandhaka

--------------------------------------------------------------------------------------------- page99.

Pariyāyāmisampi bhagavatoyeva santakaṃ. Bhagavatā hi kathitattā evaṃ jānanti "sampattibhavaṃ patthento dānaṃ datvā sīlaṃ .pe. Samāpattiyo nibbattetvā anukkamena pariyāyāmisaṃ dibbasampattiṃ manussasampattiṃ paṭilabhatī"ti. Tadeva yasmā nippariyāyadhammopi pariyāyadhammopi nippariyāyāmisampi pariyāyāmisampi bhagavatoyeva santakaṃ, tasmā tattha attano sāmibhāvaṃ desento āha "dhammādāyādā me bhikkhave bhavatha, mā āmisadāyādā"ti. Yo mayhaṃ santako duvidhopi dhammo, tassa dāyādā bhavatha. Yañca kho etaṃ mayhameva santakaṃ āmisaṃ, tassa dāyādā mā bhavatha. Dhammakoṭṭhāsasseva sāmino bhavatha, mā āmisakoṭṭhāsassa. Yo hi jinasāsane pabbajitvā paccayaparamo viharati, catūsu taṇhuppādesu sandissamāno nikkhittadhuro dhammānudhammapaṭipattiyaṃ, ayaṃ āmisadāyādo nāma. Tādisā mā bhavatha. Yo pana anuññātapaccayesu appicchatādīniyeva nissāya paṭisaṅkhā sevamāno paṭipattiparamo viharati catūsu ariyavaṃsesu sandissamāno, ayaṃ dhammadāyādo nāma. Tādisā bhavathāti vuttaṃ hoti. Idāni yesantu etadahosi, bhavissati vā anāgatamaddhānaṃ "kinnu kho bhagavā sāvakānaṃ alābhatthiko evamāhā"ti tesaṃ atipaṇītalābhatthiko ahaṃ evaṃ vadāmīti dassetuṃ āha atthi me tumhesu .pe. No āmisadāyādāti. Tassāyamattho, atthi me tumhesu anukampā anuddayā hitesitā, kena nu kho kāraṇena kena upāyena sāvakā dhammadāyādā assu dhammakoṭṭhasāmino, no āmisadāyāti. Ayampana adhippāyo, passati kira bhagavā āmisagarukānaṃ āmise upakkhalitānaṃ atītakāle tāva kapilassa bhikkhuno "saṅghāṭipi ādittā hotī"ti 1- ādinā nayena āgatapāpabhikkhubhikkhunīsikkhamānādīnañca anekasatādīnaṃ 2- apāyaparipūrakattaṃ attano sāsane pabbajitānañca devadattādīnaṃ. Dhammagarukānaṃ pana sāriputtamoggallānamahākassapādīnaṃ abhiññāpaṭisambhidādiguṇapaṭilābhaṃ. Tasmā tesaṃ apāyaparimuttiṃ sabbaguṇasampattiñca icchanto āha "atthi me tumhesu anukampā @Footnote: 1 vinaYu. mahāvi. 1/230/163 pārājikakaṇḍa. saṃ. nidāna. 16/218/247 @2 cha.Ma., i. anekasatānaṃ

--------------------------------------------------------------------------------------------- page100.

Kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā"ti. Paccayagaruko ca catuparisantare kūṭakahāpaṇo viya nibbutaṅgāro viya ca nittejo nippabho hoti. Tato nivattitacitto dhammagaruko tejavā sīhova abhibhuyyacārī, tasmāpi evamāha "atthi me .pe. No āmisadāyādā"ti. Evaṃ "dhammadāyādā me bhikkhave bhavatha, mā āmisadāyādā"ti idaṃ anukampāya paṇītataraṃ lābhaṃ icchantena vuttaṃ, no alābhatthikenāti sāvetvā idāni imassa ovādassa akaraṇe ādīnavaṃ dassento āha "tmhe ca me bhikkhave .pe. No dhammadāyādā"ti. Tattha tumhepi tena ādissā 1- bhaveyyāthāti tumhepi tena āmisadāyādabhāvena no dhammadāyādabhāvena ādissā 1- bhaveyyātha avadisitabbā 2- visuṃ kātabbā vavatthapetabbā viññūhi gārayhā bhaveyyāthāti vuttaṃ hoti. Kinti? āmisadāyādā satthusāvakā viharanti, no dhammadāyādāti. Ahampi tena ādisso 3- bhaveyyanti ahampi tena tumhākaṃ āmisadāyādabhāvena no dhammadāyādabhāvena gārayho bhaveyyaṃ. Kinti? āmisa .pe. Dāyādāti. Idaṃ bhagavā tesaṃ atīva mudukaraṇatthaṃ āha. Ayañhi ettha adhippāyo sace bhikkhave tumhe āmisalolā carissatha tattha viññū maṃ garahissanti. "kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī"ti. Seyyathāpi nāma anākappasampanne bhikkhū disvā ācariyūpajjhāye garahanti "kassime saddhivihārikā, kassa antevāsikā"ti. Seyyathā vā pana kulakumārake vā kulakumārikāyo vā dussīle pāpadhamme disvā mātāpitaro garahanti "kassime puttā kassa dhītaro"ti, evameva maṃ viññū garahanti 4- "kathañhi nāma sabbaññū samāno attano sāvake dhammadāyāde no āmisadāyāde kātuṃ na sakkotī"ti. Evaṃ imassa ovādassa akaraṇe ādīnavaṃ dassetvā karaṇe ānisaṃsaṃ dassento tumhe ca meti ādimāha. Tattha ahampi tena na ādisso 5- bhaveyyanti seyyathāpi nāma vattaparipūrake daharabhikkhū uddesaparipucchāsampanne vassasatikatthere viya ākappasampanne disvā, `kassa saddhivihārikā, kassa antevāsikāti, @Footnote: 1-1 cha.Ma. ādiyā 2 cha.Ma. apadisitabbā 3 cha.Ma. ādiyo @4 i. garahissanti 5 cha.Ma. ādiyo

--------------------------------------------------------------------------------------------- page101.

Asukassāti vutte, "paṭirūpo 1- therassa, paṭibalo vata ovadituṃ anusāsituna"ti ācariyūpajjhāyā na ādissā 2- na gārayhā bhavanti, evameva ahampi tena tumhākaṃ dhammadāyādabhāvena no āmisadāyādabhāvena kassa sāvakā nālakapaṭipadaṃ tuvaṭakapaṭipadaṃ candūpamapaṭipadaṃ rathavinītapaṭipadaṃ mahāgosiṅgasālapaṭipadaṃ mahāsuññatāpaṭipadaṃ paṭipannā catupaccayasantosabhāvanārāmaariyavaṃsesu sakkhibhūtā paccayagedhato vivaṭṭamānasā abbhāmuttacandūpamā viharantīti, "samaṇassa gotamassā"ti vutte "sabbaññū vata bhagavā asakkhi vata sāvake āmisadāyādapaṭipadaṃ chaḍḍāpetvā dhammadāyādapaṭipattipūrake kātuna"ti viññūnaṃ na ādisso 3- na gārayho bhaveyyanti. Evamimasmiṃ pade adhippāyaṃ ñatvā sesaṃ kaṇhapakkhe vuttanayapaccanīkena veditabbaṃ. Evaṃ imassa ovādassa karaṇe ānisaṃsaṃ dassetvā idāni taṃ ovādaṃ niyyātento 4- āha "tasmā tiha me bhikkhave .pe. No āmisadāyādā"ti. [30] Evamimaṃ ovādaṃ niyyātetvā idāni tassā dhammadāyādapaṭipattiyā paripūrake thometuṃ idhāhaṃ bhikkhaveti ādimāha. Bhagavato hi thomanaṃ sutvāpi hontiyeva tathattāya 5- paṭipajjitāro. Tattha idhāti nipātapadametaṃ. Bhuttāvīti bhuttavā, katabhattakiccoti vuttaṃ hoti. Pavāritoti yāvadatthapavāraṇāya pavārito, yāvadatthaṃ bhuñjitvā paṭikkhittabhojano titto vāti vuttaṃ hoti. Catubbidhā hi pavāraṇā vassaṃ vuṭṭhapavāraṇā paccayapavāraṇā anatirittapavāraṇā yāvadatthapavāraṇāti. Tattha "anujānāmi bhikkhave vassaṃ vuṭṭhānaṃ *- bhikkhūnaṃ tīhi ṭhānehi pavāretun"ti 6- ayaṃ vassaṃ vuṭṭhapavāraṇā. "icchāmahaṃ bhante saṅghaṃ catumāsaṃ bhesajjena pavāretun"ti 7- ca "aññatra punapavāraṇāya aññatra niccapavāraṇāyā"ti 8- ca ayaṃ paccayapavāraṇā. "pavārito nāma asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyati, eso pavārito nāmā"ti 9- ayaṃ anatirittapavāraṇā. "paṇītena khādanīyena @Footnote: 1 cha.Ma. paṭirūpaṃ 2 cha.Ma. ādiyā 3 cha.Ma. ādiyo 4 Ma. niyyādento @5 cha.Ma. tadatthāya *6 pāli. vassaṃ vutthānaṃ, vinaYu. mahā. 4/209/237 pavāraṇākhandhaka @7 vinaYu. mahāvi. 2/303/259 pācittiyakaṇḍa 8 vinaYu. mahāvi. 2/306/261 acelakavagga @9 vinaYu. mahāvi. 2/239/230 bhojanavagga

--------------------------------------------------------------------------------------------- page102.

Bhojanīyena sahatthā santappesi sampavāresī"ti 1- ayaṃ. Yāvadatthapavāraṇā. Ayamidha adhippetā. Tena vuttaṃ "pavāritoti yāvadatthapavāraṇāya pavārito"ti. Paripuṇṇoti bhojanena paripuṇṇo. Pariyositoti pariyositabhojano, uttarapadalopo daṭṭhabbo. Yāvatakaṃ bhuñjitabbaṃ, tāvatakaṃ bhuttaṃ hoti, avasitā me bhojanakiriyāti attho. Suhitoti dhāto, jighacchādukkhābhāvena vā sukhitoti vuttaṃ hoti. Yāvadatthoti yāvatako me bhojanena attho, so sabbo pattoti. Ettha ca purimānaṃ tiṇṇaṃ pacchimāni sādhakāni. Yo hi pariyosito, so bhuttāvī hoti. Yo ca suhito, so yāvadatthapavāraṇāya pavārito. Yo yāvadattho, so paripuṇṇo. Purimāni vā pacchimānaṃ. Yasmā hi bhuttāvī, tasmā pariyosito. Yasmā pavārito, tasmā suhito. Yasmā paripuṇṇo, tasmā yāvadatthoti. Sabbaṃ cetaṃ parikappetvā vuttanti veditabbaṃ. Siyāti ekaṃse ca vikappane ca. "paṭhavīdhātu siyā ajjhattikā, siyā bāhirā"ti 2- ekaṃse. "siyā aññatarassa bhikkhuno āpatti, siyā vītikkamo"ti 3- vikappane. Idha ubhayampi vaṭṭati. Atirekova atirekadhammo. Tathā chaḍḍiyadhammo. Adhiko ca chaḍḍetabbo ca, na aññaṃ kiñci kātabboti attho. Athāti tamhi kāle. Jighacchādubbalyaparetāti jighacchāya ca dubbalyena ca paretā duṭṭhā anugatā ca aṭṭhapi dasapi divasāni. Tattha keci jighacchitāpi na dubbalā honti, sakkonti jighacchaṃ sahituṃ. Ime pana na tādisāti dassetuṃ ubhayamāha. Tyāhanti te ahaṃ. Sace ākaṅkhathāti yadi icchatha. Appahariteti apparuḷhaharite, yasmiṃ ṭhāne piṇḍapātajjhottharaṇena vinassanadhammāni tiṇāni natthi, tasminti attho. Tena nittiṇañca mahātiṇañca tiṇagahanañca, 4- yattha sakaṭenapi chaḍḍite piṇḍapāte tiṇāni na vinassanti, tañca ṭhānaṃ pariggahitaṃ hoti. Bhūtagāmasikkhāpadassa hi avikopanatthametaṃ vuttaṃ. Appāṇaketi nippāṇake piṇḍapātajjhottharaṇena maritabbapāṇakarahite vā mahāudakakkhandhe. Parittodake eva hi bhattapakkhepanena ālulite sukhumapāṇakā maranti, na mahātalākādīsūti. Pāṇakānurakkhaṇatthañhi evaṃ vuttaṃ. Opilāpessāmīti nimujjāpessāmi. @Footnote: 1 dī.Sī. 9/297,/358/108,150 ambaṭṭha...,kūṭadantasutta. @2 Ma. upari. 14/349/307 dhātuvibhaṅgasutta 3 Ma. upari. 14/39/29 kintisutta @4 cha.Ma. tena nittiṇaṃ ca mahātiṇagahanaṃ ca,

--------------------------------------------------------------------------------------------- page103.

Tatrekassāti 1- tesu dvīsu ekassa. Yo imaṃ dhamdesanaṃ suṭṭhu sutvā punappunaṃ āvajjeti ca, taṃ sandhāyāha vuttaṃ kho panetanti. Ayaṃ vuttasaddo kesohāraṇepi dissati "kāpadiko *- māṇavo daharo vuttasiro"ti ādīsu. 2- Ropitepi "yathā sāradikaṃ vījaṃ, khette vuttaṃ virūhatī"ti ādīsu. 3- Kathitepi "vuttamidaṃ bhagavatā, vuttamidaṃ arahatā"ti ādīsu. Idha pana kathite daṭṭhabbo. Kathitaṃ kho panetanti ayaṃ hissa attho. Āmisaññataranti catunnaṃ paccayāmisānaṃ aññataraṃ, ekanti attho. Yadidanti nipāto, sabbaliṅgavibhattivacanesu tādisova tattha tattha atthato pariṇāmetabbo. Idha panassa yo esoti attho. Yo eso piṇḍapāto nāma. Idaṃ āmisaññataranti vuttaṃ hoti. Yannūnāhanti sādhu vatāhaṃ. Evanti yathā idāni imaṃ khaṇaṃ vītināmeti, 4- evameva rattindivampi. Vītināmeyyanti khepeyyaṃ ativattāpeyyaṃ. So taṃ piṇḍapātanti so taṃ sadevakena lokena sirasā sampaṭicchitabbarūpaṃ sugatātirittaṃ piṇḍapātaṃ abhuñjitvā dhammadāyādabhāvaṃ ākaṅkhamāno ādittasīsūpamaṃ paccavekkhitvā teneva jighacchādubbalyena evaṃ taṃ rattindivaṃ vītināmeyya. Atha dutiyassāti imasmiṃ pana vāre esa saṅkhepo, sace so bhikkhu yannūnāhaṃ .pe. Vītināmeyyanti cintento evampi cinteyya, pabbajitena kho bāḷamigākule araññe bhesajjaṃ viya pañcakāmaguṇabāḷākule gāme piṇḍapātopi dukkhaṃ pariyesituṃ. Ayampana piṇḍapāto iti pariyesanādīnavavimutto ca sugatātiritto cāti ubhato sujātakhattiyakumāro viya hoti, yehi ca pañcahi kāraṇehi piṇḍapāto na paribhuñjitabbo hoti. Seyyathīdaṃ, puggalaṃ garahitvā na paribhuñjitabbo hoti "alajjīpuggalassa santako"ti. Aparisuddhauppattitāya na paribhuñjitabbo hoti "bhikkhunīparipācanaasantasambhāvanuppanno"ti. Sāmikānukampāya na paribhuñjitabbo hoti "piṇḍapātasāmiko bhikkhu jighacchito"ti. So dhāto tasseva antevāsikādīsu anukampāya na paribhuñjitabbo hoti "antevāsikā aññe vā tappaṭibaddhā jighacchitā"ti. Tepi dhātā suhitā, apica kho assaddhatāya na paribhuñjitabbo hoti "piṇḍapātasāmiko bhikkhu assaddho"ti. Tehi ca kāraṇehi ayaṃ vimutto. @Footnote: 1 tatthatassa iti pāli *2 cha.Ma. kāpaṭiko, Sī.,i. kāpaṭhiko, Ma.Ma. 13/426/415 @caṅkīsutta 3 khu.jā. tika. 27/383/105 padumajātaka (syā) 4 cha.Ma. vītināmemi

--------------------------------------------------------------------------------------------- page104.

Assaddho"ti. Tehi ca kāraṇehi ayaṃ vimutto. Bhagavā hi lajjīnaṃ aggo. Parisuddhuppattiko piṇḍapāto, bhagavā ca dhāto suhito, paccāsiṃsakopi cañño puggalo natthi, ye loke saddhā, bhagavā tesaṃ aggoti evaṃ cintetvā ca so taṃ piṇḍapātaṃ bhuñjitvā .pe. Vītināmeyya. Ettāvatā yopi abhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva piṇḍapātaṃ na bhutto hoti, yopi bhuñjitvā samaṇadhammaṃ karoti, sopi bhuñjitabbakameva bhutto hoti. Natthi piṇḍapāte viseso. Puggale pana atthi viseso. Tasmā taṃ dassento kiñcāpi soti idhamāha. Tattha kiñcāpīti anujānanapasaṃsanatthe nipāto. Kiṃ anujānāti? tassa Bhikkhuno taṃ anavajjaparibhogaṃ. Kiṃ pasaṃsati? bhuñjitvā samaṇadhammakaraṇaṃ. Idaṃ vuttaṃ Hoti, yahipi so bhikkhu evaṃ bhuñjitabbameva bhuñjitvā kātabbameva kareyya. Atha kho asuyeva me purimo bhikkhūti yo purimo bhikkhu tamapi piṇḍapātaṃ paṭikkhipitvā samaṇadhammaṃ karoti, soyeva mama dvīsu sūresu sūrataro viya dvīsu paṇḍitesu paṇḍitataro viya ca pujjataro ca pāsaṃsataro ca, dutiyabhikkhuto atirekena pūjanīyo pasaṃsanīyo cāti vuttaṃ hoti. Idāni tamatthaṃ kāraṇena sādhento taṃ kissa hetūti ādimāha. Tassattho, tattha siyā tumhākaṃ, kasmā so bhikkhu bhagavato pujjataro ca pāsaṃsataro cāti, tañhi tassāti yasmā taṃ piṇḍapātapaṭikkhipanaṃ tassa bhikkhuno dīgharattaṃ appicchatāya .pe. Viriyāramthāya saṃvattissati. Kathaṃ? tassa hi sace aparena samayena paccayesu atricchatā vā pāpicchatā vā mahicchatā vā uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati "are tvaṃ sugatātirittaṃpi piṇḍapātaṃ paṭikkhipitvā īdisaṃ icchaṃ uppādesī"ti evaṃ paccavekkhamāno. Esa nayo asantuṭṭhiyā asallekhassa cuppannassa nivāraṇe. Evaṃ tāvassa appicchatāya santuṭṭhiyā sallekhāya saṃvattissati. Subharatāyāti etatha ayaṃ vaṇṇanā, idhekacco attanopi upaṭṭhākānampi dubbharo hoti dupposo. Ekacco attanopi upaṭṭhākānampi subharo hoti

--------------------------------------------------------------------------------------------- page105.

Suposo. Kathaṃ? yo hi ambilādīni laddhā anambilādīni pariyesati, aññassa ghare laddhaṃ aññassa ghare chḍaḍento sabbakālaṃ vicaritvā rittapattova vihāraṃ pavisitvā nipajjati, ayaṃ attano dubbharo. Yo pana sālimaṃsodanādīnaṃ patte pūretvā ninnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ "kiṃ tumhehi dinnan"ti apasādento sāmaṇeragahaṭṭhādīnaṃpi deti, ayaṃ upaṭṭhākānaṃ dubbharo. Etaṃ disvā manussā dūratova parivajjenti "dubbharo bhikkhu na sakkā positun"ti. Yo pana yaṃ kiñci lūkhaṃ vā paṇītaṃ vā laddhā tuṭṭhacittova bhuñjitvā vihāraṃ gantvā attano kammaṃ karoti, ayaṃ attano subharo. Yo ca paresampi appaṃ vā bahuṃ vā lūkhaṃ vā paṇītaṃ vā dānaṃ ahīḷetvā attamano vippasannamukho hutvā tesaṃ sammukhāva paribhuñjitvā yāti, ayaṃ upaṭṭhākānaṃ subharo. Etaṃ disvā manussā ativiya tuṭṭhā honti, "amhākaṃ bhadanto subharo thokathokenapi tussati, mayameva naṃ posissāmā"ti paṭiññaṃ katvā posenti. Tattha sace aparena samayena tassa attano vā upaṭṭhākānaṃ dubbharatānayena cittaṃ uppajjissati. Tato naṃ iminā piṇḍapātapaṭikkhepaṅkusena nivāressati "are tvaṃ sugatātirittampi piṇḍapātaṃ paṭikkhipitvā īdisaṃ cittaṃ uppādesī"ti evaṃ paccavekkhamāno, evamassa subharatāya saṃvattissati. Sace panassa kosajjaṃ uppajjissati, tampi etenevaṅkusena nivāressati "are tvaṃ nāma tadā sugatātirittampi piṇḍapātaṃ paṭikhipitvā tathā jighacchādubbalyaparetopi samaṇadhammaṃ katvā ajja kosajjamanuyañjasī"ti evaṃ paccavekkhamāno, evamassa viriyārambhāya saṃvattissati. Evamassa idaṃ piṇḍapātapaṭikkhepanaṃ dīgharattaṃ appicchatāya .pe. Viriyārambhāya saṃvattissati. Evamassime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti. Kathaṃ? tatra hi pāliyaṃyeva appicchatāsantuṭṭhīviriyārambhavasena tīṇi Āgatāni, sallekhena saṅgahitāni, idañhi sabbakathāvatthūnaṃ nāmameva, yadidaṃ sallekho. Yathāha "yā ca kho ayaṃ ānanda kathā abhisallekhikā cetovivaraṇasappāyā 1- @Footnote: 1 cha.Ma. cetovinīvaraṇasappāyā, i. cetovivaraṇasappāyā, pāli. cetovicāraṇasappāyā

--------------------------------------------------------------------------------------------- page106.

Ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. Seyyathīdaṃ? appicchakathā"ti 1- vitthāro. Evaṃ ime pañca guṇā paripūrā dasa kathāvatthūni paripūressanti. Dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti. Kathaṃ? etesu hi appicchakathā santosakathā asaṃsaggakathā sīlakathāti imā Catasso kathā adhisīlasikkhāsaṅgahitāyeva. Pavivekakathā viriyārambhakathā samādhikathāti imā tisso adhicittasikkhāsaṅgahitā. Paññākathā vimuttikathā vimuttiñāṇadassanakathāti imā tisso adhipaññāsikkhāsaṅgahitāti. Evaṃ dasa kathāvatthūni paripūrāni tisso sikkhā paripūressanti. Tissopi sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti. Kathaṃ? paripūrā hi adhisīlasikkhā asekkho sīlakkhandhoyeva hoti, adhicittasikkhā Asekkho samādhikkhandho, adhipaññāsikkhā asekkhā paññāvimuttivimuttiñāṇa- dassanakkhandhā evāti evaṃ tisso sikkhā paripūrā pañca asekkhadhammakkhandhe paripūressanti. Pañca dhammakkhandhā paripūrā amataṃ nibbānaṃ paripūressanti. Seyyathāpi uparipabbate pāvussako mahāmegho abhivuṭṭho pabbatakandarapadarasākhā 2- paripūreti. Tā paripūrā kusubbhe kusubbhā mahāsubbhe, mahāsubbhā kunnadiyo, kunnadiyo mahānadiyo, mahānadiyo samuddaṃ sāgaraṃ paripūressanti, evamevantassa bhikkhuno ime pañca guṇā paripūrā dasa kathāvatthūni ādiṃ katvā yāva amataṃ nibbānaṃ paripūressanti. Evamayaṃ bhikkhu dhammadāyādapaṭipadaṃ paṭipanno paramadhammadāyādaṃ lacchatīti. Etamatthaṃ sampassamāno bhagavā "taṃ kissa hetu, tañhi tassa bhikkhave bhikkhuno"ti ādimāha. Evaṃ tassa bhikkhuno pujjatarapāsaṃsatarabhāvaṃ kāraṇena sādhetvā idāni te bhikkhū tathattāya sanniyojento tasmātiha me bhikkhaveti ādimāha. Kiṃ vuttaṃ hoti, yasmā yo taṃ piṇḍapātaṃ bhuñjitvā samaṇadhammaṃ kareyya, so imehi @Footnote: 1 Ma. upari. 14/189,192/162, 164 mahāsuññatasutta. 2 cha.Ma. pabbatakandarasarasākhā

--------------------------------------------------------------------------------------------- page107.

Pañcahi mūlaguṇehi paribāhiro. Yo pana abhuñjitvā kareyya, so imesaṃ bhāgī hoti "tasmātiha me bhikkhave .pe. No āmisadāyādā"ti. Idamavoca bhagavāti idaṃ nibbānapariyosānato 1- pabhūti yāva no āmisadāyādāti suttappadesaṃ bhagavā avoca. Idaṃ vatvāna sugatoti idañca suttappadesaṃ vatvāva 2- sobhanāya paṭipadāya gatattā sugatoti saṅkhaṃ pattoyeva bhagavā. Uṭṭhāyāsanā vihāraṃ pāvisīti paññattapavarabuddhāsanato uṭṭhahitvā vihāraṃ attano mahāgandhakuṭiṃ pāvisi abhisambhinnāya eva parisāya, kasmā? dhammathomanatthaṃ. Buddhā kira apariniṭṭhitāya desanāya vihāraṃ pavisantā dvīhi kāraṇehi pavisanti puggalathomanatthaṃ vā dhammathomanatthaṃ vā. Puggalathomanatthaṃ pavisanto evaṃ cinteti 3- "imaṃ mayā saṅkhittena uddesaṃ uddiṭṭhaṃ, vitthārena avibhattaṃ, dhammapaṭiggāhakā bhikkhū uggahetvā ānandaṃ vā kaccānaṃ vā upasaṅkamitvā pucchissanti, te mayhaṃ ñāṇena saṃsandetvā kathessanti. 4- Tato dhammapaṭiggāhakā puna maṃ pucchissanti, tesamahaṃ sukathitaṃ bhikkhave ānandena, sukathitaṃ kaccānena, mañcepi tumhe etamatthaṃ puccheyyātha. Ahampi naṃ evameva byākareyyanti evante puggale thomessāmi, tato tesu gāravaṃ janetvā bhikkhū upasaṅkamessanti, tepi bhikkhū atthe ca dhamme ca niyojessanti, te tehi niyojitā tisso sikkhā paripūrentā dukkhassantaṃ karissantī"ti. Dhammathomanatthaṃ pavisanto evaṃ cinteti, 3- yathā idheva cintesi "mayi vihāraṃ paviṭṭhe tameva āmisadāyādaṃ garahanto dhammadāyādañca thomento imisasaṃyeva parisati nisinno sāriputto dhammaṃ desessati, evaṃ dvinnampi amhākaṃ ekajjhāsayāya matiyā desitā ayaṃ desanā aggā ca garukā ca bhavissati pāsāṇacchattasadisā. Caturoghanittharaṇaṭṭhena titthe vasitanāvā viya saggagamanaṭṭhena catuyuttaājaññaratho viya ca bhavissati. Yathā ca `evaṃ karontassa ayaṃ daṇḍo'ti parisati āṇaṃ ṭhapetvā uṭṭhāyāsanā pāsādaṃ āruḷhe rājini tattheva nisinno @Footnote: 1 cha.Ma. nidānapariyosānato 2 Ma. vatvā ca 3-3 cha.Ma. cintesi @4 Sī. vissajjessanti.

--------------------------------------------------------------------------------------------- page108.

Senāpati taṃ rañño ṭhapitaṃ āṇaṃ pavatteti, evampi mayā ṭhapitaṃ desanaṃ imissaṃyeva parisati nisinno sāriputto thometvā desessati, evaṃ dvinnampi amhākaṃ matiyā desitā ayaṃ desanā balavatarā majjhantikasuriyo viya pajjalissatī"ti, evaṃ idha dhammathomanatthaṃ uṭṭhāyāsanā vihāraṃ pāvisi. Īdisesu ca ṭhānesu bhagavā nisinnāsaneyeva antarahito cittagatiyā vihāraṃ pavisatīti veditabbo. Yadi hi kāyagatiyā gaccheyya, sabbā parisā bhagavantaṃ parivāretvā gaccheyya, sā ekavāraṃ bhinnā puna dussannipātā bhaveyyāti. Bhagavā cittagatiyā eva pāvisi. [31] Evaṃ paviṭṭhe pana bhagavati bhagavato adhippāyānurūpaṃ taṃ dhammaṃ thometukāmo tatra kho āyasmā sāriputto .pe. Etadavoca. Tattha āyasmāti piyavacanametaṃ. Sāriputtoti tassa therassa nāmaṃ, tañca kho mātito, na pitito. Rūpasāriyā hi brāhmaṇiyā so putto, tasmā sāriputtoti vuccati. Acirapakkantassāti pakkantassa sato na cirena. Āvuso bhikkhaveti ettha pana buddhā bhagavanto sāvake ālapantā bhikkhaveti ālapanti. Sāvakā pana buddhehi sadisā mā homāti āvusoti paṭhamaṃ vatvā pacchā bhikkhaveti 1- bhaṇanti. Buddhehi ca ālapito bhikkhusaṃgho `bhadanteti paṭivacanaṃ deti, sāvakehi `āvusoti. Kittāvatā nu kho āvusoti ettha kittāvatāti paricchedavacanaṃ, kittakenāti vuttaṃ hoti. Nukāro pucchāyaṃ. Khokāro nipātamattaṃ. Satthu pavivittassa viharatoti tīhi vivekehi kāyacittaupadhivivekehi satthuno viharantassa. Vivekannānusikkhantīti tiṇṇaṃ vivekānaṃ aññatarampi nānusikkhanti, āmisadāyādāva hontīti idamatthaṃ āyasmā sāriputto bhikkhū pucchi. Esa nayo sukkapakkhepi. Evaṃ vutte tamatthaṃ sotukāmā bhikkhū dūratopi khoti ādimāhaṃsu. Tattha dūratopīti tiroraṭṭhatopi tirojanapadatopi anekayojanagaṇanatopīti vuttaṃ hoti. Santiketi samīpe. Aññātunti jānituṃ bujjhituṃ. Āyasmantaṃyeva sāriputtaṃ paṭibhātūti @Footnote: 1 pāli. bhikkhavoti

--------------------------------------------------------------------------------------------- page109.

Āyasmatoyeva sāriputtassa bhāgo hotu, āyasmā pana sāriputto attano bhāgaṃ katvā vibhajatūti vuttaṃ hoti. Āyasmato hi bhāgo yadidaṃ atthakkhānaṃ, amhākampana savanaṃ bhāgoti ayamettha adhippāyo, evaṃ saddalakkhaṇena sameti. Keci pana bhaṇanti "paṭibhātūti dissatū"ti. Apare "upaṭṭhātū"ti. Dhāressantīti uggahessanti pariyāpuṇissanti. Tato nesaṃ kathetukāmo thero tenahīti ādimāha. Tattha tenāti karaṇavacanaṃ. Hikāro nipāto. Yasmā sotukāmattha, yasmā ca mayhaṃ bhāraṃ ārocayittha, tasmā suṇāthāti vuttaṃ hoti. Tepi bhikkhū therassa vacanaṃ sampaṭicchiṃsu, tenāha "evamāvuso 1- .pe. Paccassosun"ti. Atha nesaṃ āmisadāyādaṃ garahantena bhagavatā "tumhepi tena ādissā 2- bhaveyyāthā"ti ekenevākārena vuttamatthaṃ tīhi ākārehi dassento āyasmā sāriputto etadavoca "idhāvuso satthu pavivittassa viharato .pe. Ettāvatā kho āvuso satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī"ti. Ettāvatā yañca bhagavā āmisadāyādapaṭipadaṃ garahanto "tumhepi tena ādissā 2- bhaveyyāthā"ti āha. Yañca attanā pucchaṃ pucchi "kittāvatā nu kho .pe. Nānusikkhantī"ti. Tassa vitthārato atto suvibhatto hoti. So ca kho bhagavato ādissabhāvaṃ 3- anāmasitvāva. Bhagavatoyeva hi yuttaṃ sāvake anugaṇhantassa "ahampi tena ādisso 3- bhavissāmī"ti vuttaṃ, na sāvakānaṃ. Esa nayo sukkapakkhepi, ayantāvettha anusandhikkamayojanā. Ayampanettha vaṇṇanā. Idhāti imasmiṃ sāsane, satthu pavivittassāti satthuno tīhi vivekehi accantaṃ pavivittassa. Vivekaṃ nānusikkhantīti kāyavivekaṃ nānusikkhanti, na paripūrentīti vuttaṃ hoti. Yadi pana tividhaṃpi vivekaṃ sandhāya vadeyya, pucchāya aviseso siyā, byākaraṇapakkho hi ayaṃ. Tasmā iminā padena kāyavivekaṃ, "yesañca dhammānanan"ti ādinā cittavivekaṃ, "bāhullikā"ti ādinā upadhivivekañca dassesīti evamettha saṅkhepato attho veditabbo. @Footnote: 1 cha.Ma. evamāvusoti. 2-2 cha.Ma. ādiyā 3-3 cha.Ma. ādiyabhāvaṃ, ādiyo

--------------------------------------------------------------------------------------------- page110.

Yesañca dhammānanti lobhādayo sandhāyāha, ye parato "tatrāvuso lobho ca pāpako"ti ādinā nayena vakkhati. Nappajahantīti na pariccajanti, cittavivekaṃ na paripūrentīti vuttaṃ hoti. Bāhullikāti cīvarādibāhullāya paṭipannā. Sāsanaṃ sithilaṃ gaṇhantīti sāthilikā. 1- Okkamane pubbaṅgamāti ettha okkamanaṃ vuccati adhogamanaṭṭhena pañca nīvaraṇāni, tena pañcanīvaraṇapūraṇena pubbaṅgamāti vuttaṃ hoti. Paviveketi upadhiviveke nibbāne. Nikkhittadhūrāti 2- oropitadhūrā, tadadhigamāya ārambhaṃpi akurumānāti, ettāvatā upadhivivekaṃ na paripūrentīti vuttaṃ hoti. Ettāvatā aniyameneva vatvā idāni desanaṃ niyamento "tatrāvuso"ti ādimāha, kasmā? sāvakā "tīhi ṭhānehī"ti evañhi aniyametvāva vuccamāne "tampi aññe 3- bhaṇati, na amhe"ti udāsīnāpi honti. "therā navā majjhimā"ti evampana niyametvā vuccamāne amhe bhaṇatīti ādaraṃ karonti. Yathā rañño 4- "amaccehi nagaravīthiyo sodhetabbā"ti vuttepi "kena nukho sodhetabbā"ti maññamānā na sodhenti, attano attano gharadvāraṃ sodhetabbanti pana bheriyā nikkhamantāya sabbe muhuttena sodhenti ca alaṅkaronti ca evaṃ sampadamidaṃ veditabbaṃ. Tattha tatrāti tesu sāvakesu. Therāti dasavasse upādāya vuccanti. Tīhi ṭhānehīti tīhi kāraṇehi. Ayañhi ṭhānasaddo issariyaṭṭhitikhaṇakāraṇesu dissati. "kiṃ panāyasmā devānamindo kammaṃ katvā imaṃ ṭhānaṃ patto"ti ādīsu hi issariye dissati. "ṭhānakusalo hoti akkhaṇavedhī"ti ādīsu ṭhitiyaṃ. "ṭhānasovetaṃ tathāgataṃ paṭibhātī"ti ādīsu 5- khaṇe. "ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato"ti ādīsu 6- kāraṇe. Idha pana kāraṇeyeva. Kāraṇañhi yasmā tattha phalaṃ tiṭṭhati tadāyattavuttibhāvena, tasmā ṭhānanti vuccati. Iminā paṭhamena ṭhānena therā bhikkhū gārayhāti ettha gārayhāti garahitabbā. Therā nāma samānā araññe vanapatthāni pantāni senāsanāni na @Footnote: 1 cha.Ma. sāthalikā 2 cha.Ma. nikkhittadhurā evamuparipi 3 cha.Ma. maññe 4 cha.Ma. rañña @5 Ma.Ma. 13/87/65 bahuvedaniyasutta 6 abhi. vibhaṅga. 35/809/409 dasakaniddesa, @Ma.mū. 12/148/107

--------------------------------------------------------------------------------------------- page111.

Upenti, gāmantasenāsanaṃ na muñcanti, saṅgaṇikārāmataṃ vaḍḍhentā vicaranti, kāyavivekampi na paripūrenti, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dasseti. Dutiyena ṭhānenāti etthāpi ime nāma therāpi samānā yesaṃ dhammānaṃ satthā pahānamāha, te lobhādidhamme na jahanti, accharasaṅghāṭamattampi ekamante nisīditvā cittekaggataṃ na labhanti, navamajjhimakāle kīdisā ahesuntievaṃ ninditabbā honti, imaṃ nindaṃ āvuso labhantīti dasseti evaṃ yojanā kātabbā. Tatiyena ṭhānenāti etthāpi ime nāmāvuso therāpi samānā itarītarena na yāpenti, cīvarapattasenāsanapūtikāyaṃ maṇḍanānuyogamanuyuttā viharanti upadhivivekaṃ apūrayamānā, navamajjhimakāle kīdisā ahesunti evaṃ ninditabbā honti, imaṃ āvuso nindaṃ labhantīti dassetīti evaṃ yojanā veditabbā. Esa nayo majjhimanavavāresu. Ayampana viseso. Majjhimāti pañcavasse upādāya yāva navavassāti vuccanti. Navāti pañcavassāti vuccanti yathā ca tattha navamajjhimakāle kīdisā ahesunti vuttaṃ, evamidha navakāle kīdisā ahesuṃ, therakāle kīdisā bhavissanti, majjhimatherakāle kīdisā bhavissantīti vatvā yojetabbā. [32] Imasmiñca kaṇhapakkhe vuttapaccanīkanayena sukkapakkhe attho veditabbo. Ayampanettha saṅkhepo, imeva vā therāpi samānā yojanaparamparāya araññe vanapatthāni senāsanāni sevanti, gāmantasenāsanaṃ upagantuṃ, yuttakālepi na upagacchanti, evaṃ jiṇṇasarīrāpi āraddhaviriyā paccayadāyakānaṃ pasādaṃ janenti, navamajjhimakāle kīdisā ahesunti iminā paṭhamena ṭhānena therā pāsaṃsā bhavanti, pasaṃsaṃ labhanti. Lobhādayo pahāya cittavivekaṃ pūrenti, ayampi mahāthero saddhivihārikaantevāsikaparivārito hutvā nisīdituṃ yuttakālepi īdisepi vaye vattamāne bhattakiccaṃ katvā paviṭṭho sāyaṃ nikkhamati, sāyaṃ paviṭṭho pāto nikkhamati, kasiṇaparikammaṃ karoti, samāpattiyo nibbatteti, maggaphalāni adhigacchati, sabbatthāpi cittavivekaṃ pūreti iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā

--------------------------------------------------------------------------------------------- page112.

Bhavanti, pasaṃsaṃ labhanti. Yasmiṃ kāle therassa paṭadukūlakoseyyādīni 1- sukhasamphassāni lahucīvarāni yuttāni, tasmimpi nāma kāle ayaṃ mahāthero paṃsukūlāni dhāreti, asithilaṃ sāsanaṃ gahetvā vigatanīvaraṇo phalasamāpattiṃ appetvā upadhivivekaṃ paripūrayamāno viharati, navamajjhimakāle kīdiso ahosīti iminā tatiyena ṭhānena therā pāsaṃsā bhavanti pasaṃsaṃ labhantīti. Esa nayo majjhimanavavāresu. [33] Tatrāvusoti ko anusandhi, evaṃ navahākārehi āmisadāyādapaṭipadaṃ garahanto, navahi dhammadāyādapaṭipadaṃ thomento, aṭṭhārasahākārehi desanaṃ niṭṭhapetvā, ye te "yesañca dhammānaṃ satthā pahānamāha, te ca dhamme nappajahantī"ti evaṃ pahātabbadhammā vuttā, tesaṃ sarūpato "ime te"ti dassetuṃ idaṃ "tatrāvuso lobho cā"ti ādimāha, ayamanusandhi. Apica heṭṭhā pariyāyeneva dhammā kathitā. Āmisampana pariyāyenapi nippariyāyenapi kathitaṃ. Idāni nippariyāyadhammaṃ lokuttaramaggaṃ kathetuṃ idamāha. Ayañcettha anusandhi. Tatrāti 2- atītadesanānidassanaṃ, "satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhantī"ti ādinā nayena vuttadesanāyanti vuttaṃ hoti. Lobho ca pāpako doso ca pāpakoti ime dve dhammā pāpakā lāmakā, ime pahātabbāti dasseti. Tattha lubbhanalakkhaṇo lobho. Dussanalakkhaṇo doso. Tesu lobho āmisadāyādassa paccayānaṃ lābhe hoti, doso alābhe. Lobhena aladdhaṃ pattheti, dosena alabhanto vighātamāharati. 3- Lobho ca deyyadhamme hoti, doso adāyake vā amanuññadāyake vā. Lobhena navataṇhāmūlake dhamme paripūreti, dosena pañca macchariyāni. Idāni nesaṃ pahānūpāyaṃ dassento lobhassa ca dosassa ca pahānāyāti ādimāha. Tassattho, tassa pana pāpakassa lobhassa ca dosassa ca pahānāya. Atthi majjhimā paṭipadāti maggaṃ sandhāya idaṃ vuttaṃ. Maggo hi lobho eko @Footnote: 1 Ma. paṭṭanundukūla..., cha.Ma. paṭṭadukūla... 2 cha.Ma. tattha tatrāti @3 cha.Ma. vighātavā hoti

--------------------------------------------------------------------------------------------- page113.

Anto, doso eko antoti ete dve ante na upeti na upagacchati, vimutto etehi antehi, tasmā "majjhimā paṭipadā"ti vuccati. Etesaṃ majjhe bhavattā majjhimā, paṭipajjitabbato ca paṭipadāti tathā kāmasukhallikānuyogo eko anto, attakilamathānuyogo eko anto, sassataṃ eko anto, ucchedo eko antoti purimanayeneva vitthāretabbaṃ. Cakkhukaraṇīti ādīhi pana tameva paṭipadaṃ thometi. Sā hi saccānaṃ dassanāya saṃvattati dassane parināyakaṭṭhenāti cakkhukaraṇī. Saccānaṃ ñāṇāya saṃvattati viditakaraṇaṭṭhenāti ñāṇakaraṇī. Rāgādīnañca vūpasamanato upasamāya saṃvattati nāma. 1- Catunnampi saccānaṃ abhiññeyyabhāvadassanato abhiññāya saṃvattati. Sambodhoti maggo, tassatthāya saṃvattanato sambodhāya saṃvattati. Maggoyeva hi maggatthāya saṃvattati maggena kātabbakiccakaraṇato. Nibbānaṃ nāma appaccayaṃ, tassa 2- pana sacchikiriyapaccakkhakammāya saṃvattanato nibbānāya saṃvattatīti vuccati, ayamettha sāro. Ito aññathā vaṇṇanāpapañco. Idāni taṃ majjhimapaṭipadaṃ sarūpato dassetukāmo "katamāvuso"ti pucchitvā "ayamevā"ti ādinā nayena visajjesi. 3- Tattha ayamevāti avadhāraṇavacanaṃ, aññamaggapaṭisedhanatthaṃ, buddhapaccekabuddha- buddhasāvakānaṃ sādhāraṇabhāvadassanatthaṃ ca. Vuttaṃ cetaṃ "eseva maggo natthañño, dassanassa visuddhiyā"ti. 4- Svāyaṃ kilesānaṃ ārakattāpi ariyo. Arippahānāya saṃvattatītipi ariyena desitotipi ariyabhāvapaṭilābhāya saṃvattatītipi ariyo. Aṭṭhahi aṅgehi upetattā aṭṭhaṅgiko. Na ca aṅgavimutto pañcaṅgikaturiyādīni viya, kilese mārento gacchati, maggati vā nibbānaṃ, maggīyati vā nibbānatthikehi, gammati vā tehi paṭipajjiyatīti maggo. Seyyathīdanti nipāto, tassa katamo so iti veti attho, katamāni vā tāni aṭṭhaṅgānīti. Ekamekañhi aṅgaṃ maggoyeva, @Footnote: 1 cha.Ma. nāmasaddo na dissati 2 Sī. nibbānāmatassa 3 cha.Ma. vissajjeti @4 khu. dhamMa. 25/274/64 pañcasatabhikkhuvatthu

--------------------------------------------------------------------------------------------- page114.

Yathāha "sammādiṭṭhi maggo ceva hetu cā"ti, 1- porāṇāpi bhaṇanti "dassanamaggo sammādiṭṭhi, abhiniropanamaggo sammāsaṅkappo .pe. Avikkhepamaggo sammāsamādhī"ti. Sammādiṭṭhādīsu cetesu sammādassanalakkhaṇā sammādiṭṭhi. Sammābhiniropanalakkhaṇo sammāsaṅkapPo. Sammāpariggahaṇalakkhaṇā sammāvācā. Sammāsamuṭṭhānalakkhaṇo sammākammanto. Sammāvodānalakkhaṇo sammāājīvo. Sammāpaggahalakkhaṇo sammāvāyāmo. Sammāupaṭṭhānalakkhaṇā sammāsati. Sammāsamādhānalakkhaṇo sammāsamādhi. Nibbacanampi nesaṃ sammā passatīti sammādiṭṭhīti eteneva nayena veditabbaṃ. Tattha sammādiṭṭhi uppajjamānā micchādiṭṭhiṃ tappaccanīkakilese 2- ca avijjaṃ ca pajahati, nibbānañca ārammaṇaṃ karoti, sampayuttadhamme ca passati, te ca kho asammohato na ārammaṇato, tasmā "sammādiṭṭhī"ti vuccati. Sammāsaṅkappo micchāsaṅkappaṃ tappaccanīkakilese ca pajahati, nibbānaṃ ca ārammaṇaṃ karoti, sampayuttadhamme ca sammā abhiniropeti, tasmā "sammāsaṅkappo"ti vuccati. Sammāvācā micchāvācaṃ tappaccanīkakilese ca pajahati, nibbānaṃ ca ārammaṇaṃ karoti, sampayuttadhamme ca sammā parigaṇhati, tasmā "sammāvācā"ti vuccati. Sammākammanto micchākammantaṃ tappaccanīkakilese ca pajahati, nibbānaṃ ca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samuṭṭhāpeti, tasmā "sammākammanto"ti vuccati. Sammāājīvo micchāājīvaṃ tappaccanīkakilese ca pajahati, nibbānaṃ ca ārammaṇaṃ karoti, sampayuttadhamme ca sammā vodāpeti. Tasmā "sammāājīvo"ti vuccati. @Footnote: 1 abhi. saṅgaṇi. 34/1039/247 nikkhepakaṇḍa 2 cha.Ma., i. tappaccanīyakilese @evamuparipi

--------------------------------------------------------------------------------------------- page115.

Sammāvāyāmo micchāvāyāmaṃ tappaccanīkakilese 1- ca kosajjaṃ ca pajahati, nibbānaṃ ca ārammaṇaṃ karoti, sampayuttadhamme ca sammā paṭiggaṇhati, tasmā "sammāvāyāmo"ti vuccati. Sammāsati micchāsatiṃ tappaccanīkakilese ca pajahati, nibbānaṃ ca ārammaṇaṃ karoti, sampayuttadhamme ca sammā upaṭṭhāpeti, tasmā "sammāsatī"ti vuccati. Sammāsamādhi micchāsamādhiṃ tappaccanīkakilese ca uddhaccaṃ ca pajahati, nibbānaṃ ca ārammaṇaṃ karoti, sampayuttadhamme ca sammā samādhiyati, tasmā "sammāsamādhī"ti vuccati. Idāni ayaṃ kho sā āvusoti tameva paṭipadaṃ nigamento āha. Tassattho, yvāyaṃ cattāropi lokuttaramagge ekato katvā kathito aṭṭhaṅgiko maggo, ayaṃ kho sā āvuso .pe. Nibbānāya saṃvattatīti. Evaṃ pahātabbadhammesu lobhadose tappahānūpāyañca dassetvā idāni aññepi pahātabbadhamme tesaṃ pahānūpāyañca dassento tatrāvuso kodho cāti ādimāha. Tattha kujjhanalakkhaṇo kodho caṇḍikkalakkhaṇo vā, āghātakaraṇaraso, dussanapaccupaṭṭhāno. Upanaddhanalakkhaṇo 2- upanāho, veraṃ appaṭinissajjanaraso, kodhānuppabandhabhāvapaccupaṭṭhāno. Vuttaṃ cetaṃ "pubbakāle *- kodho, aparakāle upanāho"ti 3- ādi. Paraguṇamakkhanalakkhaṇo makkho, tesaṃ vināsanaraso, tadavacchādanapaccupaṭṭhāno. Yugaggāhalakkhaṇo paḷāso, paraguṇehi attano guṇānaṃ samitakaraṇaraso, paresaṃ guṇappamāṇena upaṭṭhānapaccupaṭṭhāno. Parasampattikhiyyanalakkhaṇā 4- issā, tassā akkhamanalakkhaṇā vā, tattha anabhiratirasā, tato vimukhabhāvapaccupaṭṭhānā. Attano sampattinigūhanalakkhaṇaṃ maccheraṃ, attano sampattiyā parehi sādhāraṇabhāvaasukhāyanarasaṃ, saṅkocanapaccupaṭṭhānaṃ. @Footnote: 1 porāṇa. tappaccanīkadhamme 2 cha.Ma. upanandhanalakkhaṇo @*-3 pāli pubabakālaṃ, abhi. vibhaṅga, 35/891/437 khuddakavatthuvibhaṅga @4 cha.Ma... khīyanalakkhaṇā

--------------------------------------------------------------------------------------------- page116.

Katapāpapaṭicchādanalakkhaṇā māyā, tassa nigūhanarasā, tadāvaraṇapaccupaṭṭhānā. Attano avijjamānaguṇappakāsanalakkhaṇaṃ sāṭheyyaṃ, tesaṃ samudāharaṇarasaṃ, sarīrākārehipi tesaṃ vibhūtakaraṇapaccupaṭṭhānaṃ. Cittassa uddhumātabhāvalakkhano thambho, appatissayavuttiraso, amaddavatāpaccupaṭṭhāno. Karaṇuttariyalakkhaṇo sārambho, vipaccanīkatāraso, agāravapaccupaṭṭhāno. Unnatilakkhaṇo māno, ahaṅkāraraso, uddhumātabhāvapaccupaṭṭhāno. Abbhunnatilakkhaṇo atimāno, ativiya ahaṅkāraraso, accuddhumātabhāvapaccupaṭṭhāno. Mattabhāvalakkhaṇo mado, madagāhanaraso, ummādapaccupaṭṭhāno. Pañcasu kāmaguṇesu cittavossaggalakkhaṇo pamādo, vossaggānuppadānaraso, sativippavāsapaccupaṭṭhānoti evaṃ imesaṃ dhammānaṃ lakkhaṇādīni veditabbā. Ayamettha saṅkhepo, vitthāro pana "tattha katamo kodho"ti ādinā vibhaṅge 1- vuttanayeneva veditabbo. Visesato cettha āmisadāyādo attano alabhanto aññassa lābhino kujjhati, tassa sakiṃ uppanno kodho kodhoyeva, taduttariṃ 2- upanāho. So eva kuddho upanayhanto ca santopi aññassa lābhino guṇe makkheti, ahampi tādisoti ca yugaggāhaṃ gaṇhāti, ayamassa makkho ca paḷāso ca, so evaṃ makkhī paḷāsī tassa lābhasakkārādīsu kiṃ imassa imināti issati padussati, ayaṃ issā. Sace panassa kāci sampatti hoti, tassā tena sādhāraṇabhāvaṃ na sahati, idamassa maccheraṃ. Lābhahetu kho pana attano santepi dose paṭicchādeti, ayamassa māyā. Asantepi guṇe pakāseti, idamassa sāṭheyyaṃ. So evaṃ paṭipanno sace yathādhippāyaṃ lābhaṃ labhati, tena thaddho hoti amuducitto, nayidaṃ evaṃ kātabbanti ovadituṃ asakkuṇeyyo, ayamassa thambho. Sace pana naṃ koci kiñci vadati "nayidaṃ evaṃ kātabban"ti, tena sāraddhacitto hoti bhākuṭikamukho "ko me tvan"ti pasayhabhāṇī, ayamassa sārambho. Tato thambhena "ahameva seyyo"ti attānaṃ maññanto mānī hoti. Sārambhena "ke ime"ti pare atimaññanto atimānī, @Footnote: 1 abhi. vibhaṅga. 35/891/437 dukaniddesa 2 cha.Ma. tatuttari

--------------------------------------------------------------------------------------------- page117.

Ayamassa māno ca atimāno ca. So tehi mānātimānehi jātimadādianekarūpaṃ madaṃ janeti, matto samāno kāmaguṇādibhedesu vatthūsu pamajjati, ayamassa mado ca pamādo cāti. Evaṃ āmisadāyādo aparimutto hoti imehi pāpakehi dhammehi aññehi ca evarūpehi. Evaṃ tāvettha pahātabbadhammā veditabbā. Pahānūpāyo pāṭhato ca atthato ca sabbattha nibbisesoyeva. Ñāṇaparicayapāṭavatthaṃ panettha ayaṃ bhedo ca kamo ca bhāvanānayo ca veditabbo. Tattha bhedo tāva, ayañhi majjhimā paṭipadā kadāci ariyo aṭṭhaṅgiko maggo hoti, kadāci sattaṅgigo. Ayañhi lokuttarapaṭhamajjhānavasena uppajjamāno aṭṭhaṅgiko hoti, avasesajhānavasena sattaṅgiko. Ukkaṭṭhaniddesato panīdha aṭṭhaṅgiko maggoti 1- vutto. Tato 2- parañhi maggaṅgaṃ natthi. Evaṃ tāvettha bhedo veditabbo. Yasmā pana sabbakusalānaṃ sammādiṭṭhi seṭṭhā 3- yathāha "paññā hi seṭṭhā kusalā vadantī"ti. 4- Kusalavāre ca pubbaṅgamā, yathāha "kathañca bhikkhave sammādiṭṭhi pubbaṅgamā hoti, sammādiṭṭhiṃ `sammādiṭṭhī'ti pajānāti, micachādiṭṭhiṃ `micchādiṭṭhī'ti pajānātī"ti 5- vitthāro. Yathā cāha "vijjā ca kho bhikkhave pubbaṅgamā kusalānaṃ dhammānaṃ samāpattiyā"ti. Tappabhavābhinibbattāni sesaṅgāni, yathāha "sammādiṭṭhissa sammāsaṅkappo pahoti .pe. Sammāsatissa sammāsamādhi pahotī"ti. 6- Tasmā iminā kamena etāni aṅgāni vuttānīti evamettha kamo veditabbo. Bhāvanānayoti koci samathapubbaṅgamaṃ vipassanaṃ bhāveti, koci vipassanāpubbaṅgamaṃ samathaṃ. Kathaṃ? idhekacco samathaṃ upacārasamādhiṃ vā appanāsamādhiṃ vā uppādeti, ayaṃ samatho, so tañca taṃsampayutte ca dhamme aniccādīhi vipassati, ayaṃ vipassanā. @Footnote: 1 cha.Ma. panidha aṭaṭhaṅgikoti vutto. 2 cha.Ma. ito 3 ka. seṭṭho @4 khu. jā. cattālīsa. 27/2468/541 sarabhaṅgajātaka. 5 Ma. upari. 14/136/121 @mahācattālīsakasutta 6 Ma. upari. 14/141/126 anupadavagga

--------------------------------------------------------------------------------------------- page118.

Iti paṭhamaṃ samatho, pacchā vipassanā. Tena vuccati "samathapubbaṅgamaṃ vipassanaṃ bhāvetī"ti. Tassa samathapubbaṅgamaṃ vipassanaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati bhāveti bahulīkaroti, tassa taṃ maggaṃ āsevato bhāvayato bahulīkaroto saṃynoāni pahīyanti, anusayā byantīhonti, 1- evaṃ samathapubbaṅgamaṃ vipassanaṃ bhāveti. Idha panekacco vuttappakāraṃ samathaṃ anuppādetvāva pañcupādānakkhandhe aniccādīhi vipassati, ayaṃ vipassanā. Tassa vipassanāpāripūriyā tattha jātānaṃ dhammānaṃ vossaggārammaṇato uppajjati cittassa ekaggatā, ayaṃ samatho. Iti paṭhamaṃ vipassanā. Pacchā samatho. Tena vuccati "vipassanāpubbaṅgamaṃ samathaṃ bhāvetī"ti. Tassa vipassanāpubbaṅgamaṃ samathaṃ bhāvayato maggo sañjāyati, so taṃ maggaṃ āsevati .pe. Bahulīkaroti, tassa taṃ maggaṃ āsevato .pe. Anusayā byantī honti, 1- evaṃ vipassanāpubbaṅgamaṃ samathaṃ bhāveti. Samathapubbaṅgamaṃ vipassanaṃ bhāveti samathapubbaṅgamaṃ pana vipassanaṃ bhāvayatopi vipassanāpubbaṅgamaṃ samathaṃ bhāvayatopi lokuttaramaggakkhaṇe samathavipassanāyuganaddhāva hontīti evamettha bhāvanānayo veditabbo. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya dhammadāyādasuttavaṇṇanā niṭṭhitā. ---------- @Footnote: 1-1 aṅ. catukka. 21/170/179 yuganaddhasutta, khu. paṭi. 31/534/432 @yuganaddhakathā (syā), tannissayapāli.


             The Pali Atthakatha in Roman Book 7 page 96-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=2422&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=2422&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=385              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=414              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=414              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]