ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                      9. Dvedhāvitakkasuttavaṇṇanā
     [206] Evamme sutanti dvedhāvitakkasuttaṃ.
     Tattha dvidhā katvā dvidhā katvāti dve dve bhāge katvā.
Kāmavitakkoti kāmapaṭisaṃyutto vitakko. Byāpādavitakkoti byāpādapaṭisaṃyutto
vitakko. Vihiṃsāvitakkoti vihiṃsāpaṭisaṃyutto vitakko. Ekaṃ bhāganti ajjhattaṃ vā
bahiddhā vā oḷāriko vā sukhumo vā sabbopāyaṃ vitakko akusalapakkhikoyevāti
tayopi kāmabyāpādavihiṃsāvitakke ekaṃ koṭṭhāsamakāsiṃ. Kāmehi nissaṭo
nekkhammapaṭisaṃyutto vitakko nekkhammavitakko nāma, so yāva paṭhamajjhānā
vaṭṭati. Abyāpādapaṭisaṃyutto vitakko abyāpādavitakko, so mettāpubbabhāgato
paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Avihiṃsāpaṭisaṃyutto vitakko avihiṃsāvitakko,
so karuṇāpubbabhāgato paṭṭhāya yāva paṭhamajjhānā vaṭṭati. Dutiyaṃ bhāganti
sabbopāyaṃ kusalapakkhikoyevāti dutiyaṃ koṭṭhāsamakāsinti. 1- Iminā bodhisattassa
vitakkaniggaṇhanakālo 2- kathito.
     Bodhisattassa hi chabbassāni padhānaṃ padahantassa nekkhammavitakkādayo
puñjapuñjā mahānadiyaṃ 3- oghā viya pavattiṃsu. Satisammosena pana sahasā
kāmavitakkādayo uppajjitvā kusalavāraṃ pacchinditvā sayaṃ akusalajavanavārā
hutvā tiṭṭhanti. Tato bodhisatto cintesi "mayhaṃ ime kāmavitakkādayo kusalavāraṃ
pacchinditvā tiṭṭhanti, handāhaṃ ime vitakke dve bhāge katvā viharāmī"ti
kāmavitakkādayo akusalapakkhikāti ekaṃ bhāgaṃ karoti nekkhammavitakkādayo kusalapakkhikāti
ekaṃ. Atha puna cintesi "akusalapakkhato āgatavitakkaṃ mantena kaṇhasappaṃ
uppīḷetvā gaṇhanto viya amittaṃ gīvāyaṃ akkamanto viya ca niggahessāmi,
@Footnote: 1 cha.Ma. iti-saddo na dissati   2 cha,Ma......niggahaṇakālo, evamuparipi
@3 ka. mahānadī
Nāssa vaḍḍhituṃ dassāmi. Kusalapakkhato āgatavitakkaṃ meghasamaye meghaṃ viya sukhettaṃ 1-
sālakalyāṇapotakaṃ viya ca sīghaṃ sīghaṃ vaḍḍhessāmī"ti. So tathā katvā akusalavitakke
niggaṇhi, kusalavitakke vaḍḍhesi. Evaṃ iminā bodhisattassa vitakkaniggaṇhanakālo
kathitoti veditabbo.
     [207] Idāni yathāssa te vitakkā uppajjiṃsu, yathā ca ne niggahesi,
taṃ dassento tassa mayhaṃ bhikkhavetiādimāha. Tattha appamattassāti satiyā
avippavāse ṭhitassa. Ātāpinoti ātāpaviriyavantassa. Pahitattassāti pesitacittassa.
Uppajjati kāmavitakkoti bodhisattassa chabbassāni padhānaṃ padahato rajjasukhaṃ
vā ārabbha, pāsāde vā nāṭakāni vā orodhe vā kiñcideva vā sampattimārabbha
kāmavitakko nāma uppannapubbo. 2- Dukkarakārikāya panassa āhārūpacchedena
adhimattakasamādānaṃ 3- pattassa etadahosi "na sakkā āhārūpacchedena visesaṃ
nibbattetuṃ, yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyyan"ti. So uruvelaṃ piṇḍāya
pāvisi. Manussā "mahāpuriso pubbe āharitvā dinnaṃpi na gaṇhi, addhāssa
idāni manoratho matthakaṃ patto, tasmā sayameva āgato"ti paṇītapaṇītaṃ
āhāraṃ upahariṃsu. Bodhisattassa attabhāvo na cirasseva pākatiko ahosi.
Jarājiṇṇattabhāvo hi sappāyabhojanaṃ labhitvāpi pākatiko na hoti. Bodhisatto
pana daharo. Tenassa sappāyabhojanaṃ bhuñjato attabhāvo na cirasseva pākatiko
jāto, vippasannāni indriyāni, parisuddho chavivaṇṇo, samuggatatārāgaṇaṃ viya
nabhaṃ paripuṇṇadvattiṃsamahāpurisalakkhaṇappaṭimaṇḍitaṃ sarīraṃ ahosi. So taṃ oloketvā
"tāva kilanto nāma attabhāvo evaṃ paṭipākatiko jāto"ti cintetvā attano
paññāmahantatāya evaṃ parittakaṃpi vitakkaṃ gahetvā kāmavitakkoti akāsi.
     Paṇṇasālāya purato nisinno 4- camararurupasadagavayarohitamigādike migagaṇe 4-
manuññasaddaravane moravanakukkuṭādike pakkhigaṇe nīluppalakumudakamalādisañchannāni
pallalāni nānākusumasañchannaviṭapā vanarājiyo maṇikkhandhanimmalajalavahaṃ 5- nadiṃ
@Footnote: 1 cha.Ma. sukhette   2 cha.Ma. na uppannapubbo   3 cha.Ma. adhimattakasimānaṃ
@4-4 cha.Ma. camarapasadagavayarohitamigādige magagaṇe  5 cha.Ma.....jalapavāhañca
Nerañjaraṃ ca passati. Tassa evaṃ hoti "sobhanā vatime migajātā pakkhigaṇā
pallalāni vanarājiyo nadī nerañjarā"ti. So taṃpi evaṃ parittakaṃ vitakkaṃ
gahetvā kāmavitakkaṃ akāsi, tenāha "uppajjati kāmavitakko"ti.
     Attabyābādhāyapīti attadukkhāyapi. Eseva nayo sabbattha. Kiṃ pana
mahāsattassa ubhayadukkhāya saṃvattanikavitakko 1- nāma atthīti. Natthi. Apariññāya 2-
ṭhitassa pana vitakko yāva ubhayabyādhāya saṃvattatīti evaṃ tāni 3- tīṇi nāmāni
labhati, tasmā evamāha. Paññānirodhikoti anuppannāya lokiyalokuttarāya
paññāya uppajjituṃ na deti, lokiyapaññaṃ pana aṭṭhasamāpattipañcābhiññāvasena
uppannaṃpi samucchinditvā khipatīti paññānirodhiko. Vighātapakkhikoti
dukkhakoṭṭhāsiko. Asaṅkhataṃ nibbānaṃ nāma, taṃ paccakkhaṃ kātuṃ na detīti
anibbānasaṃvattaniko. Abbhatthaṃ gacchatīti khayaṃ natthibhāvaṃ gacchati. Udakabubḷako 4- viya
nirujjhati. Pajahamevāti chaḍḍitameva. 5- Vinodamevāti vinīharitameva. 6- Byantameva 7-
naṃ akāsinti vigatantaṃ nissesaṃ parivaṭmaṃ paṭicchannameva naṃ akāsiṃ.
     [208] Byāpādavitakkoti na bodhisattassa parūpaghātappaṭisaṃyutto nāma
vitakko citte uppajjati, athassa ativassaaccuṇhaatisītādīni pana paṭicca
cittapariṇāmabhāvo hoti, taṃ sandhāya "byāpādavitakko"ti āha. Vihiṃsāvitakkoti na
mahāsattassa paresaṃ dukkhuppādapaṭisaṃyutto 8- vitakko uppajjati, citte pana
uddhatākāro anekaggatākāro hoti, taṃ gahetvā vihiṃsāvitakkaṃ akāsi.
Paṇṇasālādvāre nisinno hi sīhabyagghādike vāḷamige sūkarādayo khuddakamige
vihiṃsante passati, atha bodhisatto imasmiṃpi nāma akutobhaye araññe imesaṃ
tiracchānagatānaṃ paccatthikā uppajjanti, balavanto dubbale khādanti,
dubbalakhādakā 9- vattantīti kāruññaṃ uppādeti. Aññepi viḷārādayo
kukkuṭamūsikādīni khādente passati, gāmaṃ piṇḍāya paviṭṭho manusse
rājakammikehi upaddute
@Footnote: 1 cha.Ma. saṃvattanakavitakko  2 cha.Ma. apariññāyaṃ  3 cha.Ma. saṃvattatīti etāni
@4 cha.Ma. udakapupphuḷako  5 cha.Ma. pajahimeva  6 cha.Ma. nīharimeva  7 Sī., i. byanteva,
@Ma.mū 12/207/176 passitabbaṃ   8 cha.Ma. dukkhuppādana.....,  9 cha.Ma. balavantakhādikā
Vadhabandhādīni anubhavante attano kasivāṇijjādīni kammāni katvā jīvituṃ na
labhantīti kāruññaṃ uppādeti, taṃ sandhāya "uppajjati vihiṃsāvitakko"ti āha.
Tathā tathāti tena tena kāraṇena. 1- Idaṃ vuttaṃ hoti:- kāmavitakkādīsu yaṃ yaṃ
vitakketi, yaṃ yaṃ vitakkaṃ pavatteti, tena tena cassākārena kāmavitakkādibhāveneva 2-
cetaso na hi hotīti. Pahāsi nekkhammavitakkanti nekkhammavitakkaṃ pajahati.
Bahulamakāsīti bahulaṃ akāsi. 3- Tassa taṃ kāmavitakkāya cittanti tassa taṃ cittaṃ
kāmavitakkatthāya. Yathā kāmavitakkasampayuttaṃ hoti, evameva 4- namatīti attho.
Sesapadesupi eseva nayo.
     Idāni atthadīpakaṃ 5- upamaṃ dassento seyyathāpītiādimāha. Tattha
kiṭṭhasambādheti sassasambādhe. Ākoṭṭeyyāti ujukaṃ piṭṭhikaṃ 6- pahareyya.
Paṭikoṭṭeyyāti tiriyaṃ phāsukāsu pahareyya. Sanniruddheyyāti āvaritvā
tiṭṭheyya. Sannivāreyyāti ito cito ca gantuṃ na dadeyya. Tatonidānanti tena
kāraṇena, evaṃ arakkhitānaṃ gunnaṃ paresaṃ sassakhādanakāraṇenāti attho. Bālo hi
gopālako evaṃ gāvo arakkhamāno "ayaṃ amhākaṃ bhattavetanaṃ khādati, ujuṃ gāvo rakkhituṃpi
na sakkoti, kulehi saddhiṃ veraṃ gaṇhāpetī"ti gosāmikānaṃpi santikā vadhādīni
pāpuṇāti, kiṭṭhasāmikānaṃpi. Paṇḍito pana imāni cattāri bhayāni sampassanto gāvo
phāsukaṃ 7- rakkhati, taṃ sandhāyetaṃ vuttaṃ. Ādīnavanti upaddavaṃ. Okāranti
lāmakabhāvaṃ, 8- khandhesu okāraṃ. 9- Saṅkilesanti saṅkiliṭṭhabhāvaṃ. Nekkhammeti
nekkhammamhi. Ānasaṃsanati visuddhipakkhaṃ. Vodānapakkhanti idamasseva 10- vevacanaṃ,
kusalānaṃ dhammānaṃ nekkhammamhi visuddhipakkhaṃ addasanti attho.
     [209] Nekkhammanti ca kāmehi nissaṭaṃ sabbaṃ kusalaṃ, ekadhamme
saṅgayhamāne nibbānameva. Tatridaṃ opammasaṃsandanaṃ:- kiṭṭhasambādhaṃ viya hi
rūpādiārammaṇaṃ, kūṭagāvo viya kūṭacittaṃ, paṇḍitagopālako viya bodhisatto,
catubbidhabhayaṃ viya attaparūbhayabyābādhāya saṃvattanavitakkā, 11- paṇḍitagopālassa
@Footnote: 1 cha.Ma. ākārena   2 cha.Ma. kāmavitakkādibhāvo   3 cha.Ma. karoti   4 cha.Ma. evamevaṃ
@5 cha.Ma. atthadīpikaṃ    6 cha.Ma. piṭṭhiyaṃ            7 cha.Ma. sādhukaṃ   8 cha.Ma. lāmakaṃ
@9 cha.Ma. otāraṃ    10 cha.Ma. idaṃ tasseva       11 cha.Ma.......vitakko
Catubbidhaṃ bhayaṃ disvā kiṭṭhasambādhe appamādena gorakkhanaṃ viya bodhisattassa
chabbassāni padhānaṃ padahato attabyābādhādibhayaṃ disvā rūpādīsu ārammaṇesu
yathā kāmavitakkādayo na uppajjanti, evaṃ cittarakkhanaṃ. Paññāvuḍḍhikoti 1-
ādīsu anuppannāya lokiyalokuttarapaññāya uppādāya, uppannāya ca vuḍḍhiyā
saṃvattatīti paññāvuḍḍhiko. Na dukkhakoṭṭhāsāya saṃvattatīti avighātapakkhiko.
Nibbānadhātusacchikiriyāya saṃvattatīti nibbānasaṃvattaniko. Rattiñcepi taṃ bhikkhave
anuvitakkeyyanti sakalarattiñcepi taṃ vitakkaṃ pavatteyyaṃ. Tatonidānanti taṃmūlakaṃ.
Ohaññeyyāti ugghāṭiyeyya, uddhaccāya saṃvatteyyāti attho. Ārāti dūre.
Samādhimhāti upacārasamādhitopi appanāsamādhitopi. So kho ahaṃ bhikkhave
ajjhattameva cittanti so ahaṃ bhikkhave mā me cittaṃ samādhimhā dūre hotūti
ajjhattameva cittaṃ saṇṭhapemi, gocarajjhatte ṭhapemīti attho. Sannisādemīti
tattheva ca naṃ sannisīdāpemi. Ekodiṃ karomīti ekaggaṃ karomi. Samādahāmīti sammā
ādahāmi, suṭṭhu āropemīti attho. Mā me cittaṃ ugghāṭīti 2- mā mayhaṃ cittaṃ
ugghāṭayittha 3- mā uddhaccāya saṃvattatūti attho.
     [210] Uppajjati abyāpādavitakko .pe. Avihiṃsāvitakkoti ettha yo
so imāya heṭṭhā vuttataruṇavipassanāya saddhiṃ uppannavitakko kāmapaccanīkaṭṭhena
nekkhammavitakkoti vutto. Soyeva byāpādapaccanīkaṭṭhena abyāpādavitakkoti ca,
vihiṃsāpaccanīkaṭṭhena avihiṃsāvitakkoti ca vutto.
     Ettāvatā bodhisattassa samāpattiṃ nissāya vipassanāpaṭṭhapanakālo
kathito. Tassa 4- hi samādhipi taruṇo, vipassanāpi. Tassa vipassanaṃ paṭṭhapetvā
aticiraṃ nisinnassa kāyo kilamati, anto aggi viya uṭṭhahati, 5- kacchehi sedā
muccanti, matthakato usumā vaṭṭi viya uṭṭhahati, cittaṃ haññati vihaññati
vipphandati uddhataṃ hoti. 6- So puna samāpattiṃ samāpajjitvā taṃ paridametvā
mudukaṃ katvā
@Footnote: 1 cha.Ma. paññāvuddhiko. evamuparipi, Ma.mū. 12/209/177 saṃsandetabbaṃ
@2 cha.Ma. ūhaññīti, Ma. mū. 12/209/179 passitabbaṃ   3 cha.Ma. ugghāṭīyittha
@4 cha.Ma. yassa   5 Sī. upaṭṭhahati   6 cha.Ma. uddhataṃ hotīti pāṭhā na dissanti
Samassāsetvā puna vipassanaṃ paṭṭhapeti. Tassa puna aticiraṃ nisinnassa tatheva
hoti. So puna samāpattiṃ samāpajjitvā tatheva karoti. Vipassanāya hi
bahūpakārā samāpatti.
     Yathā yodhassa phalakakoṭṭhako nāma bahūpakāro hoti, so taṃ nissāya
saṅgāmaṃva pavisati, tattha hatthīhipi assehipi yodhehipi saddhiṃ kammaṃ katvā āvudhesu
vā khīṇesu bhuñjitukāmatādibhāve vā sati nivattitvā phalakakoṭṭhakaṃ pavisitvā
āvudhāni gaṇhāti, vīmaṃsatipi, 1- bhuñjatipi, pānīyaṃ pivatipi, sannāhaṃpi
paṭisannayhati, taṃ taṃ katvā puna saṅgāmaṃ pavisati, tattha kammaṃ katvā puna
uccārādipīḷito vā kenacideva vā karaṇīyena phalakakoṭṭhakaṃ pavisati. Tattha santhambhitvā
puna saṅgāmaṃ pavisati, evaṃ yodhassa phalakakoṭṭhako viya vipassanāya bahūpakārā samāpatti.
     Samāpattiyā pana saṅgāmaṃ nittharaṇakayodhassa phalakakoṭṭhakatopi vipassanā
bahūpakārataRā. Kiñcāpi hi tattha 2- samāpattiṃ nissāya vipassanaṃ paṭṭhapeti,
vipassanā pana thāmajātā samāpattiṃpi rakkhati. Thāmajātaṃ karoti.
     Yathā hi thale nāvaṃpi nāvāya bhaṇḍaṃpi sakaṭabhāraṃ karonti. Udakaṃ
patvā pana sakaṭaṃpi sakaṭabhaṇḍaṃpi yuttagoṇepi nāvābhāraṃ karonti. Nāvā tiriyaṃ
sotaṃ chinditvā sotthinā supaṭṭanaṃ gacchati, evameva 3- kiñcāpi samāpattiṃ
nissāya vipassanaṃ paṭṭhapeti, vipassanā pana thāmajātā samāpattiṃpi rakkhati,
thāmajātaṃ karoti. Thalaṃ patvā sakaṭaṃ viya hi samāpatti. Udakaṃ patvā nāvā viya
vipassanā. Iti bodhisattassa ettāvatā samāpattiṃ nissāya vipassanāpaṭṭhapanakālo
kathitoti veditabbo.
     Yaññadevātiādi kaṇhapakkhe vuttānusāreneva veditabbaṃ, idhāpi
atthadīpakaṃ 4- upamaṃ dassetuṃ seyyathāpītiādimāha. Tattha gāmantasambhavesūti 5-
gāmantaāhaṭesu. Satikaraṇīyameva hotīti etā gāvoti satiuppādamattameva kātabbaṃ
hoti. Ito cito ca gantvā ākoṭanādikiccaṃ natthi. Ete dhammāti ete
@Footnote: 1 cha.Ma. vissamatipi  2 cha.Ma. tatthāti pāṭho na dissati   3 cha.Ma. evamevaṃ evamuparipi
@4 cha.Ma. atthadīpikaṃ  5 cha.Ma. gāmantasambhatesūti......, Ma.mū. 12/210/178 passitabbaṃ
Samathavipassanādhammāti satuppādamattameva kātabbaṃ hoti. Iminā bodhisattassa
samathavipassanānaṃ thāmajātakālo kathito. Tadā kirassa samāpattiappanatthāya
nisinnassa aṭṭhasamāpattiyo ekāvajjanena āpāthaṃ āgacchanti, vipassanaṃ
paṭṭhapetvā nisinno satta anupassanā ekappahāreneva āruḷhova hoti.
     [215] Seyyathāpīti idha kiṃ dasseti? ayaṃ pāṭiyekko anusandhi,
Sattānañhi hitūpacāraṃ attano satthubhāvasampadaṃ ca dassento bhagavā imaṃ desanaṃ
ārabhi. Tattha araññeti aṭaviyaṃ. Pavaneti vanasaṇḍe. Atthato hi idaṃ dvayaṃ
ekameva, paṭhamassa pana dutiyaṃ vevacanaṃ. Ayogakkhemakāmoti catūhi yogehi khemaṃ
nibbhayaṭṭhānaṃ anicchanto bhayameva icchanto. Sovatthikoti sotthibhāvāvaho.
Pītigamanīyoti tuṭṭhiṃ gamanīyo. Pītagamanīyo"ti vā pāṭho. Pidaheyyāti sākhādīhi
thakeyya. Vivareyyāti visadaṃ mukhaṃ katvā vivaṭaṃ kareyya. Kummagganti
udakavanapabbatādīhi sanniruddhaṃ amaggaṃ. Odaheyya okacaranti tesaṃ oke caramānaṃ viya
ekadīpimigaṃ 1- ekasmiṃ ṭhāne ṭhapeyya. Okacārikanti dīgharajjuyā bandhitaṃyeva migiṃ.
     Migaluddako hi araññaṃ migānaṃ vasanaṭṭhānaṃ gantvā "idha vasanti, iminā
maggena nikkhamanti, ettha caranti, ettha pivanti, iminā maggena pavisantī"ti
sallakkhetvā maggaṃ pidhāya kummaggaṃ vivaritvā okacarañca okacārikañca ṭhapetvā
sayaṃ paṭicchannaṭṭhāne sattiṃ gahetvā tiṭṭhati, atha sāyaṇhasamaye migā akutobhaye
araññe caritvā pānīyaṃ pivanti 2- migapotakehi saddhiṃ kīḷamānā vasanaṭṭhānasantikaṃ
āgantvā okacarañca okacārikañca disvā "sahāyakā no āgatā bhavissantī"ti
nirāsaṅkā pavisanti, te maggaṃ pihitaṃ disvā "nāyaṃ maggo, ayaṃ maggo bhavissatī"ti
kummaggaṃ paṭipajjanti. Migaluddako na tāva kiñci karoti, paviṭṭhesu pana sabbapacchima
sanikaṃ 3- paharati, so uttasati, tato sabbe uttasitvā "bhayaṃ uppannan"ti purato
oloketvā 4- udakena vā vanena vā pabbatena vā sanniruddhaṃ maggaṃ disvā
ubhohi passehi aṅgulisaṅkhalikaṃ viya gahanavanaṃ pavisituṃ asakkontā paviṭṭhamaggeneva
@Footnote: 1 cha.Ma. ekaṃ dīpakamigaṃ             2 cha.Ma. pivitvā
@3 cha.Ma. saṇikaṃ evamuparipi           4 cha.Ma. olokentā
Nikkhamituṃ ārabhanti. Luddako tesaṃ nivattabhāvaṃ 1- ñatvā ādito paṭṭhāya tiṃsaṃpi
cattāḷīsaṃpi mige ghāteti. Idaṃ satthārā 2- evañhi so bhikkhave mahāmigasaṅgho
aparena samayena anayabyasanaṃ āpajjeyyāti vuttaṃ.
     "nandirāgassetaṃ adhivacanaṃ, avijjāyetaṃ 3- adhivacanan"ti ettha yasmā
ime sattā avijjāya aññāṇā hutvā nandirāgena ābandhitvā rūpārammaṇādīni
upanītā vaṭṭadukkhasattiyā ghātaṃ labhanti. Tasmā bhagavā okacaraṃ nandirāgoti,
okacārikaṃ avijjāti katvā dassesi.
     Migaluddako hi ekadāpi tesaṃ sākhābhaṅgena sarīraṃ puñchitvā manussagandhaṃ
apanetvā okacaraṃ ekasmiṃ ṭhāne ṭhapetvā okacārikaṃ saha rajjuyā vissajjitvā
attānaṃ paṭicchādetvā sattiṃ ādāya okacarassa santike tiṭṭhati, okacārikā
migagaṇassa caraṇaṭṭhānābhimukhī gacchati. Taṃ disvā migā sīsāni ukkhipitvā tiṭṭhanti,
sāpi sīsaṃ ukkhipitvā tiṭṭhati, te "amhākaṃ samajātikā ayan"ti gocaraṃ gaṇhanti.
Sāpi tiṇāni khādantī viya sanikaṃ upagacchati. Āraññako 4- yūthapati migo tassā
vātaṃ labhitvā sakaparisaṃ 5- vissajjitvā tadabhimukho hoti.
     Sattānañhi navanavameva piyaṃ hoti. Okacārikā āraññakassa migassa
accāsannabhāvaṃ adatvā tadabhimukhīva pacchato paṭikkamitvā okacarassa santikaṃ
gacchati, yattha yatthassa 6- rajju laggati, tattha tattha khurena paharitvā moceti,
āraññako migo okacaraṃ disvā okacārikāya sammatto hutvā okacare usūyaṃ
katvā piṭṭhiṃ nāmetvā sīsaṃ kampento tiṭṭhati, tasmiṃ khaṇe sattiṃ jivhāya
lehantopi "kiṃ etan"ti na jānāti, okacaropi sacassa uparibhāgena taṃ migaṃ
paharituṃ sukhaṃ hoti, piṭṭhiṃ nāmeti. Sacassa heṭṭhābhāgena paharituṃ sukhaṃ hoti,
hadayaṃ unnāmeti. Atha luddako āraññakaṃ migaṃ sattiyā paharitvā tattheva ghātetvā
maṃsaṃ ādāya gacchati. Evameva yathā so migo okacārikāya sammatto okacare
usūyaṃ katvā sattiṃ jivhāya lehantopi kiñci na jānāti, tathā ime sattā
@Footnote: 1 cha.Ma. nivattanabhāvaṃ          2 cha.Ma. idaṃ sandhāya    3 ka. avijjāyeva
@4 cha.Ma. āraññiko evamuparipi   5 cha.Ma. sakabhariyaṃ       6 cha.Ma. yatthassā
Avijjāya sammattā andhabhūtā kiñci ajānantā rūpādīsu nandirāgaṃ upagamma
vaṭṭadukkhasattiyā vadhaṃ labhantīti bhagavā okacaraṃ nandirāgoti, 1- okacārikaṃ avijjāti
katvā dasseti. 2-
     Iti kho bhikkhave vivaṭo mayā khemo maggoti iti kho bhikkhave mayā
imesaṃ sattānaṃ hitacaraṇena sammāsambodhiṃ patvā ahaṃ buddhosmīti tuṇhībhūtena
anisīditvā dhammacakkappavattanato paṭṭhāya dhammaṃ desentena vivaṭo khemo ariyo
aṭṭhaṅgiko maggo, pihito kummaggo, aññākoṇḍaññādīnaṃ 3- bhabbapuggalānaṃ
ohato okacaro nandirāgo dvedhā chetvā pāpito, nāsitā okacārikā
avijjā sabbena sabbaṃ samugghātitāti attano hitūpacāraṃ dasseti. 4- Sesaṃ
sabbattha uttānamevāti. 5-
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                    dvedhāvitakkasuttavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. nandīrāgo.....evamuparipi   2 cha.Ma. dassesi
@3 cha.Ma. aññātakoṇḍaññā.,..evamuparipi
@4 cha.Ma. dassesi    5 uttānatthamevāti



             The Pali Atthakatha in Roman Book 7 page 406-414. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10320              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10320              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=251              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3953              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4701              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4701              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]