ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

                        8. Madhupiṇḍikasuttavaṇṇanā
     [199] Evamme sutanti madhupiṇḍikasuttaṃ.
     Tattha mahāvananti. Himavantena saddhiṃ ekābaddhaṃ aropitaṃ 1- jātivanaṃ, na
yathā vesāliyaṃ ropitāropitamissakaṃ. Divāvihārāyāti divā paṭisallānatthāya.
Veluvalaṭṭhikāyāti 2- taruṇaveluvarukkhassa. Daṇḍapāṇīti na jarādubbalatāya daṇḍahattho.
Ayaṃ hi taruṇova 3- paṭhamavaye ṭhito, daṇḍacittatāya pana suvaṇṇadaṇḍaṃ gahetvā
vicarati, tasmā daṇḍapāṇīti vutto. Jaṅghāvihāranti jaṅghākilamathavinodanatthaṃ
jaṅghācāraṃ. Anucaṅkamamāno anuvicaramānoti 4- vanadassanapabbatadassanādīnaṃ atthāya
ito cito ca vicaramāno. Abhinikkhamanto 5- kiresa nikkhamitvā evaṃ vicarati.
Daṇḍamolubbhāti daṇḍaṃ olumbitvā gopālakadārako viya daṇḍaṃ purato ṭhapetvā
daṇḍamatthake dve hatthe patiṭṭhāpetvā piṭṭhipāṇiṃ hanukena 6- uppīḷetvā
ekamantaṃ aṭṭhāsi.
     [200] Kiṃvādīti kiṃdiṭṭhiko. Kimakkhāyīti kiṃ katheti. Ayaṃ rājā bhagavantaṃ
avanditvāva paṭisanthāramattakameva katvā pañhaṃ pucchati. Taṃ pana 7- añātukāmatāya,
acittīkārena pucchati. Kasmā? devadattassa pakkhiko kiresa, devadatto attano
santikaṃ āgacchamāne tathāgate bhindati. So kira evaṃ vadeti "samaṇo gotamo
amhākaṃ kulena saddhiṃ verī, na no kulassa vuḍḍhiṃ icchati, bhaginīpi me
cakkavattiparibhogā, taṃ pahāya `nassatesā'ti nikkhamitvā pabbaji, bhāgineyyopi
me cakkavattibījanti ñatvā amhākaṃ kulassa vuḍḍhiyā 8- atussanto `nassatetan'ti
taṃpi daharakāleyeva pabbājesi. Ahaṃ panetena 9- vinā vattituṃ asakkonto
anupabbajito, evaṃ pabbajitaṃpi maṃ pabbajitadivasato paṭṭhāya na ujukehi
akkhīhi oloketi, parisamajjhe bhāsantopi mahāpharasunā paharanto viya apāyiko
@Footnote: 1 cha.Ma. aropimaṃ   2 cha.Ma. pāli, cha.Ma. beluva....  3 cha.Ma. taruṇo
@4 pāli. anuvicaramānoti pāṭho na dissati   5 cha.Ma. adhiccanikkhamano  6 ka. haṇukena
@7 cha.Ma. tampi na   8 cha.Ma. vaḍḍhiyā    9 cha.Ma. pana tena
Devadattotiādīni bhāsatī"ti. Evaṃ ayaṃpi rājā devadattena bhinno, tasmā
evamākāsi.
     Atha bhagavā yathā ayaṃ rājā mayā pañhe pucchite na kathetīti vattuṃ
na labhati, yathā ca bhāsitassa atthaṃ na jānāti, evamassa kathessāmīti
tassānucchavikaṃ kathento yathāvādī khotiādimāha.
     Tattha na kenaci loke viggayha tiṭṭhatīti loke kenaci saddhiṃ
viggāhikakathaṃ na karoti na vivadati. Tathāgato hi lokena saddhiṃ na vivadati, loko
pana tathāgatena saddhiṃ aniccanti vutte niccanti vadamāno, dukkhaṃ, anattā,
asubhanti vutte subhanti vadamāno vivadatīti. 1- Tenevāha "nāhaṃ bhikkhave lokena
vivadāmi, lokova kho bhikkhave mayā vivadati, tathā na bhikkhave dhammavādī kenaci
lokasmiṃ vivadati, adhammavādīva kho bhikkhave vivadatī"ti. 2- Yathāti yena kāraṇena.
Kāmehīti vatthukāmehipi kilesakāmehipi. Taṃ brāhmaṇanti taṃ khīṇāsavabrāhmaṇaṃ.
Akathaṃkathinti nibbicikicchaṃ. Chinnakukkuccanti vippaṭisārakukkuccassa ceva
hatthapādakukkuccassa ca chinnattā chinnakukkuccaṃ. Bhavābhaveti punappunaṃ bhave, 3-
hīnappaṇīte vā bhave, paṇīto hi bhavo vuḍḍhippatto 4- abhavoti vuccati. Saññāti
kilesasaññā. Kilesāyeva vā idha saññānāmena vuttā, tasmā yena kāraṇena kāmehi
visaṃyuttaṃ viharantaṃ taṃ lokehi 5- nibbānavādiṃ 6- khīṇāsavabrāhmaṇaṃ kilesasaññā
nānusenti, tañca kāraṇaṃ ahaṃ vadāmīti ayamettha attho. Iti bhagavā attano
khīṇāsavabhāvaṃ dīpeti. Nillāḷetvāti nīharitvā kīḷāpetvā. Tivisākhanti tisākhaṃ.
Nalāṭikanti valibhaṅgaṃ 7- nalāṭe tisso rājiyo dassento valibhaṅgaṃ vuṭṭhāpetvāti
attho. Daṇḍamolubbhāti daṇḍaṃ pīḷetvā. 8- "daṇḍamālubbhā"tipi pāṭho, gahetvā
pakkāmīti attho.
     [201] Aññataroti nāmena apākaṭo eko bhikkhu.
     So kira anusandhikusalo, bhagavatā yathā daṇḍapāṇī na jānāti, tathā
mayā kathitanti vutte kinti nukho bhagavatā aviññeyyo 9- katvā pañho kathitoti
@Footnote: 1 cha.Ma. vivadati   2 saṃ. khandha. 17/94/110 pupphasutta   3 cha.Ma. punappunabbhave
@4 cha.Ma. vuddhippatto   5 cha.Ma. loke   6 Sī. nibbivādaṃ  7 Ma. valibhaṅge
@8 cha.Ma. uppīḷetvā   9 cha.Ma. aviññeyyaṃ
Anusandhiṃ gahetvā dasabalaṃ yācitvā imaṃ pañhaṃ bhikkhusaṃghassa pākaṭaṃ karissāmīti
uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā dasanakhasamujjalaṃ añjaliṃ paggayha
kiṃvādī pana bhante bhagavātiādimāha.
     Yatonidānanti bhāvanapuṃsakaṃ etaṃ, yena kāraṇena yasmiṃ kāraṇe satīti
attho. Papañcasaññāsaṅkhāti ettha saṅkhāti koṭṭhāso. 1- Papañcasaññāti
taṇhāmānadiṭṭhipapañcasampayuttā saññā, saññānāmena vā papañcāyeva vuttā.
Tasmā papañcakoṭṭhāsāti ayamettha attho. Samudācarantīti pavattanti. Ettha ce
natthi abhinanditabbanti yasmiṃ dvādasāyatanasaṅkhāte kāraṇe sati papañcasaññāsaṅkhā
samudācaranti, ettha ekāyatanaṃpi ce abhinanditabbaṃ abhivaditabbaṃ ajjhositabbaṃ
natthīti attho. Tattha abhinanditabbanti 2- ahaṃ mamanti abhinanditabbaṃ.
Abhivaditabbanti ahaṃ mamanti vattabbaṃ. Ajjhositabbanti ajjhositvā gilitvā
pariniṭṭhāpetvā gahetabbayuttaṃ. Etenettha taṇhādīnaṃyeva appavattiṃ katheti.
Esevantoti ayaṃ abhinandanādīnaṃ natthibhāvova rāgānusayādīnaṃ anto. Eseva
nayo sabbattha.
     Daṇḍādānādīsu pana yāya cetanāya daṇḍaṃ ādiyati, sā daṇḍādānaṃ.
Yāya satthaṃ ādiyati parāmasati, sā satthādānaṃ. Matthakappattaṃ kalahaṃ. Nānāgāhappattaṃ 3-
viggahaṃ. Nānāvādappattaṃ 4- vivādaṃ. Tuvaṃ tuvanti evaṃ pavattaṃ tuvaṃ tuvaṃ
vācaṃpi. 5- Pesuññakaraṇaṃ 6- pesuññaṃ. Ayathāsabhāvaṃ musāvādaṃ karoti, sā musāvādoti
veditabbā. Ettheteti ettha dvādasasu āyatanesu ete kilesā. Kilesā hi
uppajjamānāpi dvādasa āyatanāni nissāya uppajjanti, nirujjhamānāpi dvādasasu
āyatanesuyeva nirujjhanti. Evaṃ yatthuppannā, tattheva niruddhā honti. Svāyamattho
samudayasaccapañhena dīpetabbo:-
     "sā kho panesā taṇhā kattha uppajjamānā uppajjati, kattha
nivisamānā nivisatī"ti 7- hi 8- vatvā "yaṃ loke piyarūpaṃ sātarūpaṃ, etthesā taṇhā
@Footnote: 1 cha.Ma. koṭṭhāsā   2 cha.Ma. abhininditabbanti   3 cha.Ma. nānāgāhamattaṃ
@4 cha.Ma. nānāvādamattaṃ   5 cha.Ma. ayaṃ pāṭho na dissati   6 cha.Ma. piyasuññakaraṇaṃ
@7 abhi. vibhaṅga. 35/203/120 samudayasacca  8 cha.Ma. hi-saddo na dissati
Uppajjamānā uppajjati, ettha nivisamānā nivisati. Kiñca loke piyarūpaṃ
sātarūpaṃ. Cakkhu loke piyarūpaṃ sātarūpan"tiādinā 1- nayena dvādasasuyeva āyatanesu
tassā uppatti ca nirodho ca vutto. Yatheva ca taṇhā dvādasasu āyatanesu
uppajjitvā nibbānaṃ āgamma niruddhāpi āyatanesu puna samudācārassa abhāvato
āyatanesuyeva niruddhāti vuttā, evamimepi pāpakā akusalā dhammā āyatanesu
nirujjhantīti veditabbā. Athavā yvāyaṃ abhinandanādīnaṃ abhāvova rāgānusayādīnaṃ
antoti vutto. Etthete rāgānusayādīnaṃ antoti laddhavohāre nibbāne
pāpakā akusalā dhammā aparisesā nirujjhanti. Yañhi yattha natthi, taṃ tattha
niruddhaṃ nāma hoti, svāyamattho nirodhapañhena 2- dīpetabbo. Vuttaṃ hetaṃ
"dutiyajjhānaṃ samāpannassa vitakkavicārā vacīsaṅkhārā paṭipassaddhā hontī"tiādi. 3-
     [202] Satthu ceva saṃvaṇṇitoti satthārāva pasaṭṭho. 4- Viññūnanti idaṃpi
kāraṇatthe sāmivacanaṃ, paṇḍitehi sabrahmacārīhi ca sambhāvitoti attho. Pahotīti
sakkoti.
     [203] Atikkammeva mūlaṃ atikkamma khandhanti sāro nāma mūle vā
khandhe vā bhaveyya, taṃpi atikkamitvāti attho. Evaṃ sampadanti evaṃ sampattikaṃ,
īdisanti attho. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbameva jānāti.
Passaṃ passatīti passitabbameva passati. Yathā vā ekacco viparītaṃ gaṇhanto
jānantopi na jānāti, passantopi na passati, na evaṃ bhagavā. Bhagavā pana
jānanto jānātiyeva, passanto passatiyeva. Svāyaṃ dassanapariṇāyakaṭṭhena
cakkhubhūto. Viditakaraṇaṭṭhena ñāṇabhūto. Aviparītasabhāvaṭṭhena pariyattidhammappavattanato
vā hadayena cintetvā vācāya nicchāritadhammamayoti dhammabhūto. Seṭṭhaṭṭhena
brahmabhūto. Athavā cakkhu viya bhūtoti cakkhubhūto 5- evametesu padesupi 6- attho
veditabbo. Svāyaṃ dhammassa vattanato vattā. Pavattanato 7- pavattā. Atthaṃ
@Footnote: 1 abhi. vibhaṅga. 35/203/120 saccavibhaṅga   2 abhi. vibhaṅga. 35/204/122 nirodhasacca
@3 khu. paṭi. 31/222/154 ñāṇakathā (syā)  4 cha.Ma. satthārā ca pasaṃsito
@5 cha.Ma. bhūto cakkhubhūtoti   6 cha.Ma. padesu   7 cha.Ma. pavattāpanato
Nīharitvā nīharitvā 1- dassanasamatthatāya atthassa ninnetā. Amatādhigamāya
paṭipattiṃ dadātīti amatassa dātā. Agarukaritvāti 2- punappunaṃ āyācāpentopi 3-
hi garuṃ karoti nāma, attano sāvakapāramīñāṇe ṭhatvā sinerupādato vālukaṃ
uddharamāno viya duviññeyyaṃ 4- katvā kathentopi garuṃ karotiyeva nāma. Evaṃ
akatvā amhe punappunaṃ āyācāpetvā suviññeyyaṃpi no katvā kathehīti
vuttaṃ hoti.
     [204] Yaṃ kho no āvusoti ettha kiñcāpi "yaṃ kho vo"ti vattabbaṃ
siyā, te pana bhikkhū attanā saddhiṃ saṅgaṇhanto "yaṃ kho no"ti āha.
Yasmā vā uddesova tesaṃ uddiṭṭho. Bhagavā pana therassāpi tesaṃpi bhagavāva.
Tasmā bhagavāti padaṃ sandhāyapi evamāha, yaṃ kho amhākaṃ bhagavā tumhākaṃ
saṅkhittena uddesaṃ uddisitvāti attho.
     Cakkhuñcāvusotiādīsu ayamattho, āvuso nissayabhāvena pana 5- cakkhupasādañca
ārammaṇabhāvena catusamuṭṭhānikarūpe ca paṭicca cakkhuviññāṇaṃ nāma uppajjati.
Tiṇṇaṃ saṅgati phassoti tesaṃ tiṇṇaṃ saṅgatiyā phasso nāma uppajjati. Taṃ phassaṃ
paṭicca sahajātādivasena phassapaccayā vedanā uppajjati. Tāya vedanāya ca 6-
yaṃ ārammaṇaṃ vedeti, tadeva saññā sañjānāti, yaṃ saññā sañjānāti, tadeva
ārammaṇaṃ vitakko vitakketi. Yaṃ vitakko vitakketi, tadevārammaṇaṃ papañco
papañceti. Tatonidānanti etehi cakkhurūpādīhi kāraṇehi. Purisaṃ papañcasaññāsaṅkhā
samudācarantīti taṃ apariññātakāraṇaṃ purisaṃ papañcakoṭṭhāsā abhibhavanti, tassa
pavattantīti attho. Tattha phassavedanāsaññā cakkhuviññāṇena sahajātā honti.
Vitakko cakkhuviññāṇānantarādīsu savitakkacittesu daṭṭhabbo. Papañcasaṅkhā
javanena sahajātā honti. Yadi evaṃ kasmā atītānāgataggahaṇaṃ katanti. Tathā
uppajjanato. Yatheva hi etarahi cakkhudvāriko papañco cakkhuñca rūpe ca
@Footnote: 1 cha.Ma. ekameva "nīharitvāti padaṃ dissati   2 cha.Ma. agaruṃ katvā, Sī. agarukatvā,
@Ma.mū. 12/203/171 passitabbaṃ   3 Sī. yācāpentopi   4 cha.Ma. dubbiññeyyaṃ
@5 cha.Ma. pana-saddo na dissati    6 cha.Ma. ca-saddo natthi
Phassavedanāsaññāvitakke ca paṭicca uppanno, evameva 1- atītānāgatesupi
cakkhuviññeyyesu rūpesu tassuppattiṃ dassento evamāha.
     Sotañcāvusotiādīsupi eseva nayo. Chaṭṭhadvāre pana mananti bhavaṅgacittaṃ.
Dhammeti tebhūmikadhammārammaṇaṃ. 2- Manoviññāṇanti āvajjanaṃ vā javanaṃ vā. Āvajjane
gahite phassavedanāsaññāvitakkā āvajjanasahajātā honti. Papañco javanasahajāto.
Javane gahite sahāvajjanakaṃ bhavaṅgaṃ mano nāma hoti, tato phassādayo sabbepi
javanena sahajātāva. Manodvāre pana yasmā atītādibhedaṃ sabbaṃpi ārammaṇaṃ
hoti, tasmā atītānāgatapaccuppannesūti idaṃ yuttameva.
     Idāni vaṭṭaṃ dassento so vatāvusoti desanaṃ ārabhi. Phassapaññattiṃ
paññapessatīti phasso nāma eko dhammo uppajjatīti evaṃ phassapaññattiṃ
paññapessati, dassessatīti attho. Esa nayo sabbattha. Evaṃ imasmiṃ sati
idaṃ hotīti dvādasāyatanavasena sakalaṃ vaṭṭaṃ dassetvā idāni dvādasāyatana-
paṭipakkhepavasena vivaṭṭaṃ dassento so vatāvuso cakkhusmiṃ asatīti desanaṃ ārabhi.
Tattha vuttanayeneva attho veditabbo.
     Evaṃ pañhaṃ vissajjetvā idāni sāvakena pañho kathitoti mā kaṅkhā
ahuvattha, 3- ayaṃ bhagavā sabbaññutaññāṇatulaṃ gahetvā nisinno, icchamānā
tameva upasaṅkamitvā nikkaṅkhā hothāti uyyojento ākaṅkhamānā ca
panātiādimāha.
     [205] Imehi ākārehīti imehi kāraṇehi papañcuppattiyā pāṭiyekka-
kāraṇehi ceva vaṭṭavivaṭṭakāraṇehi ca. Imehi padehīti imehi akkharasampiṇḍanehi.
Byañjanehīti pāṭiyekkaakkharehi. Paṇḍitoti paṇḍiccena samannāgato. Catūhi
vā kāraṇehi paṇḍito dhātukusalo āyatanakusalo paccayākārakusalo kāraṇākāraṇa-
kusaloti. Mahāpaññoti mahante atthe mahante dhamme mahantā niruttiyo
mahantāni paṭibhāṇāni pariggaṇhanasamatthāya 4- mahāpaññāya samannāgato. Yathā taṃ
@Footnote: 1 cha.Ma. evamevaṃ                 2 cha.Ma. tebhūmaka....., evamuparipi
@3 cha.Ma. mā nikkaṅkhā ahuvattha,      4 cha.Ma. pariggahaṇa....
Mahākaccānenāti yathā mahākaccānena byākataṃ, taṃ sandhāya tanti vuttaṃ. Yathā
mahākaccānena byākataṃ, ahaṃpi taṃ evameva 1- byākareyyanti attho.
     Madhupiṇḍikanti mahantaṃ guḷapūvaṃ baddhasattuguḷakaṃ vā. Asecanakanti
asecitabbakaṃ. Sappiphāṇitamadhusakkarādīsu idannāmettha mandaṃ idaṃ bahukanti na
vattabbaṃ samayojitarasaṃ. Cetasoti cintakajātiko. Dabbajātikoti paṇḍitasabhāvo.
Ko nāmo ayanti idaṃ thero "atigaruko 2- ayaṃ dhammapariyāyo, dasabalassa
sabbaññutaññāṇenevassa nāmaṃ gaṇhāpessāmī"ti cintetvā āha. Tasmāti
yasmā madhupiṇḍiko viya madhuro, tasmā madhupiṇḍikapariyāyotveva naṃ dhārehīti
vadati. Sesaṃ sabbattha uttānatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      madhupiṇḍikasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. evamevaṃ           2 cha.Ma. atibhaddako



             The Pali Atthakatha in Roman Book 7 page 399-405. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=10149              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=10149              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=243              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=3752              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=4469              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=4469              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]