ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

      Attabhāvapaṭilābhesu paṭhamo khiḍḍāpadosikavasena veditabbo. Dutiyo
orambhikādīhi ghātiyamānaurambhādivasena. Tatiyo manopadosikavasena. Catuttho
cātummahārājike upādāya upari sesadevatāvasena. Te hi devā neva
attasañcetanāya maranti, na parasañcetanāya. (38)
                      Dakkhiṇāvisuddhādicatukkavaṇṇanā
      [313] Dakkhiṇāvisuddhiyoti dānasaṅkhātā dakkhiṇā visujjhanti
mahapphalā honti etāhīti dakkhiṇāvisuddhiyo.
      Dāyakato visujjhati, no paṭiggāhakatoti yattha dāyako sīlavā hoti,
dhammena uppannaṃ deyyadhammaṃ deti, paṭiggāhako dussīlo. Ayaṃ dakkhiṇā
vessantaramahārājassa dakkhiṇāsadisā. Paṭiggāhakato visujjhati no dāyakatoti
yattha paṭiggāhako sīlavā hoti, dāyako dussīlo, adhammenuppannaṃ deti, ayaṃ
dakkhiṇā coraghātakassa dakkhiṇāsadisā. Neva dāyakato visujjhati, no
paṭiggāhakatoti yattha ubhopi dussīlā, deyyadhammopi adhammena nibbatto.
Vipariyāyena catutthā veditabbā. (39)
      Saṅgahavatthūnīti saṅgahakāraṇāni. Tāni heṭṭhā vibhattāneva. (40)
      Anariyavohārāti anariyānaṃ lāmakānaṃ vohāRā. (41)
      Ariyavohārāti ariyānaṃ sappurisānaṃ vohāRā. (42)
      Diṭaṭhavāditāti diṭṭhaṃ mayāti evaṃvāditā. Ettha ca taṃtaṃsamuṭṭhāpakacetanāvasena
attho veditabbo. (43-46)
                        Attantapādicatukkavaṇṇanā
      [314] Attantapādīsu paṭhamo acelako. Dutiyo orambhikādīsu
aññataro. Tatiyo yaññayājako. Catuttho sāsane sammāpaṭipanno. (47)
      Attahitāya paṭipannādīsu paṭhamo yo sayaṃ sīlādisampanno, paraṃ
sīlādīsu na samādapeti āyasmā vakkalitthero viya. Dutiyo yo attanā na
sīlādisampanno, paraṃ sīlādīsu samādapeti āyasmā upanando viya. Tatiyo yo
neva attanā sīlādisampanno, na paraṃ sīlādīsu samādapeti devadatto viya.
Catuttho yo attanā ca sīlādisampanno, parañca sīlādīsu samādapeti āyasmā
mahākassapo viya. (48)
      Tamādīsu tamoti andhakārabhūto. Tamaparāyanoti tamameva paraṃ ayanaṃ
gati assāti tamaparāyano. Evaṃ sabbapadesu attho veditabbo. Ettha ca paṭhamo
nīce caṇḍālādikule dujjīvite hīnattabhāve nibbattitvā tīṇi duccaritāni
paripūreti. Dutiyo tathāvidho hutvā tīṇi sucaritāni paripūreti. Tatiyo uḷāre 1-
khattiyādikule bahuannapāne sampannattabhāve nibbattitvā tīṇi duccaritāni
paripūreti. Catuttho tādisova hutvā tīṇi sucaritāni paripūreti. (49)
      Samaṇamacaloti samaṇaacalo. Makāro padasandhimattaṃ. So sotāpanno
veditabbo. Sotāpanno hi catūhi vātehi indakhīlo viya parappavādehi
akampiyo. Acalasaddhāya samannāgatoti samaṇamacalo. Vuttampi cetaṃ "katamo ca
puggalo samaṇamacalo, idhekacco puggalo tiṇṇaṃ saññojanānaṃ parikkhayā"ti 2-
vitthāro. Rāgadosānaṃ pana tanubhūtattā sakadāgāmī samaṇapadumo nāma. Tenāha
"katamo ca puggalo samaṇapadumo, idhekacco puggalo tiṇṇaṃ saññojanānaṃ
parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī hoti, sakideva imaṃ lokaṃ
āgantvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo samaṇapadumo"ti. Rāgadosānaṃ
abhāvā khippameva pupphissatīti anāgāmī samaṇapuṇḍarīko nāma. Tenāha "katamo
ca puggalo samaṇapuṇḍarīko, idhekacco puggalo pañcannaṃ orambhāgiyānaṃ .pe.
Ayaṃ vuccati puggalo samaṇapuṇḍarīko"ti. 3- Arahā pana sabbesaṃpi thaddhakarakilesānaṃ 4-
abhāvā samaṇesu samaṇasukhumālo nāma. Tenāha "katamo ca puggalo
@Footnote: 1 i. uḷārike  2 abhi. pu. 36/140/219 catukkaniddeso
@3 abhi. pu. 36/140/219 catukkaniddeso  4 cha.Ma., i. ganthakārakilesānaṃ
Samaṇesu samaṇasukhumālo, idhekacco puggalo āsavānaṃ khayā .pe. Upasampajja
viharati. Ayaṃ vuccati puggalo samaṇesu samaṇasukhumālo"ti. 1- (50)
      "ime kho āvuso"tiādi vuttanayeneva yojetabbaṃ. Iti samapaññāsāya
catukkānaṃ vasena dve pañhasatāni kathento thero sāmaggīrasaṃ dassesīti.
                        Catukkavaṇṇanā niṭṭhitā.
                         --------------
                            Pañcakavaṇṇanā
      [315] Iti catukkavasena sāmaggīrasaṃ dassetvā idāni pañcakavasena
dassetuṃ puna desanaṃ ārabhi. Tattha pañcasu khandhesu rūpakkhandho lokiyo. Sesā
lokiyalokuttaRā. Upādānakkhandhā lokiyāva. Vitthārato pana khandhakathā
visuddhimagge vuttā. Kāmaguṇā heṭṭhā vitthāritāva. (1-3)
      Sukatadukkaṭādīhi gantabbāti gatiyo. Nirayoti nirassādo. Sahokāsena
khandhā kathitā. Ito 2- paresu tīsu padesu 3- nibbattakkhandhāva vuttā. Catutthe
okāsopi. (4)
      Āvāse macchariyaṃ. Āvāsamacchariyaṃ. Tena samannāgato bhikkhu
āgantukaṃ disvā "ettha cetiyassa vā saṃghassa vā parikkhāro ṭhapito"tiādīni
vatvā saṃghikampi āvāsaṃ nivāreti. So kālaṃ katvā peto vā ajagaro vā
hutvā nibbattati. Kule macchariyaṃ kulamacchariyaṃ. Tena samannāgato bhikkhu tehi
tehi kāraṇehi attano upaṭṭhākakule aññesaṃ pavesanampi nivāreti. Lābhe
macchariyaṃ lābhamacchariyaṃ. Tena samannāgato bhikkhu saṃghikampi lābhaṃ maccharāyanto
yathā aññe na labhanti, evaṃ karoti. Vaṇṇe macchariyaṃ vaṇṇamacchariyaṃ. Vaṇṇoti
cettha sarīravaṇṇopi guṇavaṇṇopi veditabbo. Pariyattidhamme macchariyaṃ
dhammamacchariyaṃ. Tena samannāgato bhikkhu "imaṃ dhammaṃ pariyāpuṇitvā eso maṃ
abhibhavissatī"ti aññasasa na deti. Yo pana dhammānuggahena vā puggalānuggahena
vā na deti, na taṃ macchariyaṃ. (5)
@Footnote: 1 abhi. pu. 36/140/219  2 cha.Ma., i. tato  3 cha.Ma., i. padesu na dissati.
      Cittaṃ nivārenti pariyonaddhantīti nīvaraṇāni. Kāmacchando
nīvaraṇappatto arahattamaggavajjho. Kāmarāgānusayo kāmarāgasaññojanappatto
anāgāmimaggavajjho. Thīnaṃ cittagelaññaṃ. Middhaṃ khandhattayagelaññaṃ. Ubhayampi
arahattamaggavajjhaṃ. Tathā uddhaccaṃ. Kukkuccaṃ anāgāmimaggavajjhaṃ. Vicikicchā
paṭhamamaggavajjhā. (6)
      Saññojanānīti bandhanāni. Tehi pana bandhesu puggalesu rūpārūpabhave
nibbattā sotāpannasakadāgāmino anto bandhā 1- bahi sayitā nāma. Tesañhi
kāmabhave bandhanaṃ. Kāmabhave anāgāmino bahi bandhā anto sayitā nāma.
Tesañhi rūpārūpabhave bandhanaṃ. Kāmabhave sotāpannasakadāgāmino anto bandhā
anto sayitā nāma. Rūpārūpabhave anāgāmino bahi bandhā bahi sayitā nāma.
Khīṇāsavo sabbattha abandhano. (7-8)
      Sikkhitabbaṃ padaṃ sikkhāpadaṃ. Sikkhākoṭṭhāsoti attho. Sikkhāya vā padaṃ
sikkhāpadaṃ, adhicittaadhipaññāsikkhāya adhigamūpāyoti attho. Ayamettha saṅkhePo.
Vitthārato pana sikkhāpadakathā vibhaṅgappakaraṇe sikkhāpadavibhaṅge āgatāyeva. (9)
                        Abhabbaṭṭhādipañcakavaṇṇanā
      [316] "abhabbo āvuso khīṇāsavo bhikkhu sañcicca pāṇan"tiādi
desanāsīsameva, sotāpannādayopi pana abhabbā. Puthujjanakhīṇāsavānaṃ
nindāpasaṃsatthampi evaṃ vuttaṃ. Puthujjano nāma gāreyho, mātughātādīnipi karoti.
Khīṇāsavo pana pāsaṃso, kunthakipīlakaghātādīnipi 2- na karotīti. (10)
      Byasanesu byasatīti 3- byasanaṃ, hitasukhaṃ khipati viddhaṃsetīti attho.
Ñātīnaṃ byasanaṃ ñātibyasanaṃ, corarogabhayādīhi ñātivināsoti attho. Bhogānaṃ
byasanaṃ bhogabyasanaṃ. Rājacorādivasena bhogavināsoti attho. Rogoeva byasanaṃ
rogabyasanaṃ, rogo hi ārogyaṃ byasati vināsetīti byasanaṃ, sīlassa byasanaṃ
@Footnote: 1 cha.Ma., i. baddhā. evamuparipi  2 cha.Ma. kunthakipillikaghātādīnipi, i. sañcicca
@kunthakipillakaghātādīni   3 cha.Ma. viyassatīti, i. vayassatīti
Sīlabyasanaṃ. Dussīlyassetaṃ nāmaṃ. Sammādiṭṭhiṃ vināsayamānā uppannā diṭṭhiyeva
byasanaṃ diṭaṭhibyasanaṃ. Ettha ca ñātibyasanādīni tīṇi neva akusalāni na
tilakkhaṇāhatāni. Sīladiṭṭhibyasanadvayaṃ akusalaṃ tilakkhaṇāhataṃ. Teneva "nāvuso
sattā ñātibyasanahetu vā"tiādimāha. (11)
      Ñātisampadāti ñātīnaṃ sampadā pāripūri bahubhāvo. Bhogasampadāyapi
eseva nayo. Ārogyassa sampadā ārogyasampadā. Pāripūri dīgharattaṃ arogatā.
Sīladiṭṭhisampadāsupi eseva nayo. Idhāpi 1- ñātisampadādayo no kusalā, na
tilakkhaṇāhatā. Sīladiṭṭhisampadā kusalā, tilakkhaṇāhatā. Teneva "nāvuso sattā
ñātisampadāhetu vā"tiādimāha. (12)
      Sīlavipattisīlasampattikathā mahāparinibbāne vitthāritāva. (13-14)
      Codakenāti vatthusaṃsandassanā, āpattisaṃsandassanā, saṃvāsapaṭikkhepo,
sāmīcipaṭikkhepoti catūhi codanāvatthūhi codayamānena. Kālena vakkhāmi no
akālenāti ettha cuditakassa kālo kathito, na codakassa. Paraṃ codentena
hi parisamajjhe vā uposathapavāraṇagge vā āsanasālābhojanasālādīsu vā na
codetabbaṃ. Divāṭṭhāne nisinnakāle "karotāyasmā okāsaṃ, ahaṃ āyasmantaṃ
vattukāmo"ti evaṃ okāsaṃ kāretvā codetabbaṃ. Puggalaṃ pana upaparikkhitvā
yo lolapuggalo abhūtaṃ vatvā bhikkhūnaṃ ayasaṃ āropeti, so okāsakammaṃ vināpi
codetabbo. Bhūtenāti tacchena sabhāvena. Saṇhenāti maṭṭhena mudukena.
Atthasañhitenāti atthakāmatāya hitakāmatāya upetena. (15)
                        Padhāniyaṅgapañcakavaṇṇanā
      [317] Padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, 2- padhānamassa
atthīti padhāniyo, padhāniyassa bhikkhuno aṅgāni padhāniyaṅgāni. Saddhoti
@Footnote: 1 i. imāni   2 cha.Ma., i. padahanaṃ
Saddhāya samannāgato. Saddhā panesā āgamanasaddhā, adhigamanasaddhā,
okappanasaddhā, pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā
abhinīhārato paṭṭhāya 1- āgatattā āgamanasaddhā nāma. Ariyasāvakānaṃ paṭivedhena
adhigatattā adhigamanasaddhā nāma. Buddho dhammo saṃghoti vutte acalabhāvena
okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha
okappanasaddhā adhippetā. Bodhinti catutthamaggañāṇaṃ. Taṃ supaṭividdhaṃ tathāgatenāti
saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā
adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānaviriyaṃ ijjhati.
Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipācaniyā. 2-
Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītaggahaṇiko hi 3-
sītabhīru hoti, accuṇhaggahaṇiko uṇhabhīru hoti, tesaṃ padhānaṃ na ijjhati.
Majjhimaggahaṇikassa ijjhati. Tenāha "majjhimāya padhānakkhamāyā"ti. Yathābhūtaṃ
attānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti
udayañca atthaṅgamañca gantuṃ paricchindituṃ samatthāya, etena paññāsalakkhaṇapariggāhakaṃ
udayabbayañāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti
anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammādukkhakkhayagāminiyāti
tadaṅgavasena kilesānaṃ pahīnattā yaṃ yaṃ dukkhaṃ khīyati, tassa tassa dukkhassa
khayagāminiyā. Iti sabbehipi 4- imehi padehi vipassanāpaññāva kathitā. Duppaññassa
hi padhānaṃ na ijjhati. (16)
                       Suddhāvāsādipañcakavaṇṇanā
      [318] Suddhāvāsāti suddhā idha āvasiṃsu āvasanti āvasissanti
vāti suddhāvāsā. Suddhāti kilesamalarahitā anāgāmikhīṇāsavā. Avihāti ādīsu
yaṃ vattabbaṃ, taṃ mahāpadāne vuttameva. (17)
@Footnote: 1 cha.Ma. paṭṭhāya na dissati  2 i. samavipākiniyā
@3 cha.Ma. hi na dissati  4 cha.Ma., i. pi na dissati
      Anāgāmīsu āyuno majjhaṃ anatikkamitvā antarāva kilesaparinibbānaṃ
arahattaṃ patto antarāparinibbāyī nāma. Majjhaṃ upahacca atikkamitvā patto
upahaccaparinibbāyī nāma. Asaṅkhārena appayogena akilamanto sukhena patto
asaṅkhāraparinibbāyī nāma. Sasaṅkhārena sappayogena kilamanto dukkhena patto
sasaṅkhāraparinibbāyī nāma. Ime cattāro pañcasupi suddhāvāsesu labbhanti.
Uddhaṃsotoakaniṭṭhagāmīti ettha pana catukkaṃ veditabbaṃ. Yo hi avihāto
paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ
uddhaṃsotoakaniṭṭhagāmī nāma. Yo avihāto paṭṭhāya 1- dutiyaṃ vā catutthaṃ vā
devalokaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo
kāmabhavatova 2- akaniṭṭhesu nibbattitvā parinibbāyati, ayaṃ na uddhaṃsoto
akaniṭṭhagāmī nāma. Yo heṭṭhā catūsu devalokesu tattha tattheva nibbattitvā
parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī nāmāti. (18)
                         Cetokhīlapañcakavaṇṇanā
      [319] Cetokhīlāti cittassa thaddhabhāvā. 3- Satthari kaṅkhatīti satthu
sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno "dvattiṃsamahāpurisavaralakkhaṇapaṭimaṇḍitaṃ
nāma sarīraṃ atthi nukho natthī"ti kaṅkhati. Guṇe kaṅkhamāno
"atītānāgatapaccuppannajānanasamatthaṃ sabbaññutañāṇaṃ atthi nukho natthī"ti kaṅkhati.
Ātappāyāti viriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti
satatakiriyāya. Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhīloti  ayaṃ satthari
vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo. Dhammeti pariyattidhamme ca
paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno "tepiṭakaṃ buddhavacanaṃ caturāsīti
dhammakkhandhasahassānīti vadanti, atthi nukho etaṃ natthī"ti kaṅkhati. Paṭivedhadhamme
kaṅkhamāno "vipassanānissando maggo nāma, magganissando phalaṃ nāma,
sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nukho natthī"ti
@Footnote: 1 cha.Ma. paṭṭhāya na dissati.  2 cha.Ma. va na dissati  3 i. thaddhabhāvo
Kaṅkhati. Saṃghe kaṅkhatīti "ujupaṭipannoti ādīnaṃ padānaṃ vasena evarūpaṃ paṭipadaṃ
paṭipanno cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ
samūhabhūto saṃgho nāma atthi nukho natthī"ti kaṅkhati. Sikkhāya kaṅkhamāno
"adhisīlasikkhā nāma, adhicittasikkhā nāma, adhipaññāsikkhā nāmāti vadanti,
sā atthi nukho natthī"ti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto
pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo. (19)
                      Cetasovinībandhādipañcakavaṇṇanā
      [320] Cetasovinibandhāti cittaṃ bandhitvā muṭṭhiyaṃ katvā viya
gaṇhantīti cetasovinibandhā. Kāmesūti vatthukāmepi kilesakāmepi. Kāyeti
attano karajakāye. 1- Rūpeti bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ.
Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato "udarāvadehakan"ti vuccati.
Seyyasukhanti mañcapīṭhasukhaṃ. Passasukhanti yathāsukhaṃ 2- samparivattakaṃ sayantassa
dakkhiṇapassaṃ sayanaṃ 3- vā vāmapassaṃ vā sayanaṃ 3- sukhaṃ hoti, evaṃ uppannaṃ
sukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttappayutto viharati. Paṇidhāyāti
paṭṭhayitvā. 4- Brahmacariyenāti methunaviratibrahmacariyena. Devo vā bhavissāmīti
mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā
aññataro. (20)
      Indriyesu. Paṭhamapañcake lokiyāneva kathitāni. Dutiyapañcake
paṭhamadutiyacatutthāni lokiyāni, tatiyapañcamāni lokiyalokuttarāni. Tatiyapañcake
samathavipassanāmaggavasena lokiyalokuttarāni. (21-23)
                         Nissaranīyapañcakavaṇṇanā
      [321] Nissaraṇīyāti nissaṭā visaññuttā. Dhātuyoti attasuññasabhāvā.
Kāme manasikarototi kāmaṃ 5- manasikarontassa, asubhajjhānato vuṭṭhāya
@Footnote: 1 cha.Ma., i. kāye 2 cha.Ma., i. yathā
@3-3 cha.Ma., i. sayanaṃ na dissati 4 cha.Ma. patthayitvā 5 cha.Ma. kāme
Agadaṃ gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti
attho. Na pakkhandatīti na pavisati. Na pasīdatīti pasādaṃ nāpajjati. Na
santiṭṭhatīti na patiṭṭhahati. 1- Na vimuccatīti nādhimuccati. Yathā pana kukkuṭapattaṃ
vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati paṭikuṭṭati paṭivaṭṭati na
sampasāriyati, evaṃ paṭilīyati na sampasāriyati. Nekkhammaṃ kho panāti idha nekkhammaṃ
nāma dasasu asubhesu paṭhamajjhānaṃ, tamassa manasikaroto cittaṃ pakkhandati. Tassa
taṃ cittanti tassa taṃ asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ.
Subhāvitanti ahānabhāgiyattā suṭṭhu bhāvitaṃ. Suviṭṭhitanti kāmato suṭṭhu vuṭṭhitaṃ.
Suvimuttanti kāmehi suṭṭhu vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā
cattāro āsavā. Vighātāti dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ
vedanaṃ vedetīti so taṃ kāmavedanaṃ vighātapariḷāhavedanañca na vedayati. Idamakkhātaṃ
kāmānaṃ nissaraṇanti idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti
akkhātaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyaṃ maggaṃ
patvā anāgāmiphalena nibbānaṃ disvā puna kāmā nāma natthīti jānāti,
tassa cittaṃ accantanissaraṇameva. Sesapadesupi eseva nayo. (24-1)
      Ayaṃ pana viseso, dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ
nāma. Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre
arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇe cettha arahattaphalaṃ
yojetabbaṃ. (24-2-4)
      Pañcamavāre sakkāyaṃ manasikarototi suddhasaṃkhāre pariggaṇhitvā
arahattaṃ pattassa sukakhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ
pañcūpādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyassa nissaraṇanti
idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno puna sakkāyo
natthīti uppannaṃ arahattaphalasamāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ.
(24-5)
@Footnote: 1 cha.Ma. patiṭṭhati
                        Vimuttāyatanapañcakavaṇṇanā
      [322] Vimuttāyatanānīti vimuccanakāraṇāni. Atthapaṭisaṃvedinoti pāliatthaṃ
jānantassa. Dhammapaṭisaṃvedinoti pāliṃ jānantassa. Pāmojjanti taruṇapiti.
Pītīti tuṭṭhākārabhūtā balavapīti. Kāyoti nāmakāyo passambhati. 1- Sukhaṃ vedetīti
sukhaṃ paṭilabhati. Cittaṃ samādhiyatīti arahattaphalasamādhinā samādhiyati. Ayañhi taṃ
dhammaṃ suṇanto āgatāgataṭṭhāne jhānavipassanāmaggaphalāni jānāti, tassa evaṃ
jānato pīti uppajjati, so tassā pītiyā antarā osakkituṃ na dento
upacārakammaṭṭhāniko hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Taṃ
sandhāya vuttaṃ "cittaṃ samādhiyatī"ti. Sesesupi eseva nayo. Ayaṃ pana viseso.
Samādhinimittanti aṭṭhatiṃsāya ārammaṇesu aññataro samādhiyeva samādhinimittaṃ.
Sugahitaṃ hotītiādīsu ācariyassa santike kammaṭṭhānaṃ uggaṇhantena suṭṭhu
gahitaṃ hoti. Sumanasikatanti suṭṭhu manasikataṃ. Sūpadhāritanti suṭṭhu upadhādhitaṃ.
Suppaṭividdhaṃ paññāyāti paññāya suṭṭhu paccakkhaṃ kataṃ. Tasmiṃ dhammeti tasmiṃ
kammaṭṭhānapālidhamme. (25)
      Vimuttiparipācanīyāti vimutti vuccati arahattaṃ, taṃ paripācentīti
vimuttiparipācanīyā. Aniccasaññāti aniccānupassanāñāṇe uppannasaññā.
Anicce dukkhasaññāti dukkhānupassanāñāṇe uppannasaññā. Dukkhe
anattasaññāti anattānupassanāñāṇe uppannasaññā. Pahānasaññāti
pahānānupassanāñāṇa uppannasaññā. Virāgasaññāti virāgānupassanāñāṇe
uppannasaññā. (26)
      "ime kho āvuso"tiādi vuttanayeneva yojetabbaṃ. Iti chabbīsatiyā
pañcakānaṃ vasena tiṃsasatapañhe kathento thero sāmaggīrasaṃ dassesīti.
                        Pañcakavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma., i. paṭipassambhati
                            Chakkavaṇṇanā
      [323] Iti pañcakavasena sāmaggīrasaṃ dassetvā idāni chakkavasena
dassetuṃ puna desanaṃ ārabhi.
      Tattha ajjhattikānīti ajjhattajjhattikāni. Bāhirānīti tato ajjhattajjhattato
bahi bhūtāni. Vitthārato pana āyatanakathā visuddhimagge kathitāva. Viññāṇakāyāti
viññāṇasamūhā. Cakkhuviññāṇanti cakkhupasādanissitaṃ kusalākusalavipākaviññāṇaṃ.
Eseva nayo sabbattha. Cakkhusamphassoti cakkhunissito samphasso.
Sotasamphassādīsupi eseva nayo. Manosamphassoti ime dasa samphasse ṭhapetvā
seso sabbo manosamphasso nāma. Vedanāchakkaṃpi eteneva nayena veditabbaṃ.
Rūpasaññāti rūpaṃ ārammaṇaṃ katvā uppannasaññā. 1- Etenupāyena sesāpi
veditabbā. Cetanāchakkepi eseva nayo. Tathā taṇhāchakke. (1-8)
      [324] Agāravoti gāravavirahito. Appatissoti appatissayo
anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na
yāti. Satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame 2-
caṅkamante ucce caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne
ubho aṃse pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nhāyati, uccāraṃ vā
passāvaṃ vā karoti. Parinibbute vā 3- pana cetiyaṃ vandituṃ na gacchati, cetiyassa
paññāyanaṭṭhāne satthu dassanaṭṭhāne vuttaṃ sabbaṃ karoti, ayaṃ satthari agāravo
nāma. Yo pana dhammassavane saṃghuṭṭhe sakkaccaṃ na gacchati sakkaccaṃ dhammaṃ na
suṇāti, samullapanto nisīdati, sakkaccaṃ na gaṇhāti, na vāceti, ayaṃ dhamme
agāravo nāma. Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, nisīdati, pañhaṃ
katheti, vuḍḍhe bhikkhū ghaṭṭento gacchati, tiṭṭhati, nisīdati, dussapallatthikaṃ vā
hatthapallatthikaṃ vā karoti, saṃghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti,
ayaṃ saṃghe agāravo nāma. Ekabhikkhusmiṃpi hi agārave kate saṃghe agāravo
@Footnote: 1 cha.Ma. uppannā saññā  2 cha.Ma. caṅkame na dissati  3 cha.Ma., i. vā na dissati
Katova hoti. Tisso sikkhā pana apūrayamānova sikkhāya agāravo nāma.
Appamādalakkhaṇaṃ ananubrūhayamāno appamāde agāravo nāma. Duvidhaṃpi paṭisanthāraṃ
akaronto paṭisanthāre agāravo nāma. Cha gāravo vuttappaṭipakkhavasena
veditabbo. (9-10)
      Somanassūpavicārāti somanassasampayuttā vicāRā. Somanassaṭṭhāniyanti
somanassakāraṇabhūtaṃ. Upavicaratīti vitakkena vitakketvā vicārena paricchindati.
Eseva nayo sabbattha. Domanassūpavicārāpi evameva veditabbā. Tathā
upekkhūpavicāRā. Sārāṇīyadhammā heṭṭhā vitthāritā. Diṭṭhisāmaññagatoti iminā
pana padena kosambikasutte paṭhamamaggo kathito. Idha cattāropi maggā.
(11-14)
                         Vivādamūlachakkavaṇṇanā
      [325] Vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena
kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena
samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ
devamanussānaṃ ahitāya dukkhāya saṃvattati. Kosambikakkhandhake viya dvīsu bhikkhūsu
vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti. Tesaṃ ovādaṃ
gaṇhanto bhikkhunīsaṃgho vivadati. Tato tesaṃ upaṭṭhākā vivadanti. Atha manussānaṃ
ārakkhadevatā dve koṭṭhāsā honti. Tattha dhammavādīnaṃ ārakkhadevatā
dhammavādiniyo honti adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā
bhummā devatā bhijjanti. Evaṃ paramparā yāva brahmalokā ṭhapetvā ariyasāvake
sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova
bahutarā honti. Tato "yaṃ bahukehi gahitaṃ, taṃ icchan"ti 1- dhammaṃ visajjetvā
bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhitvā 2- vadantā apāyesu nibbattanti.
Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti.
@Footnote: 1 cha.Ma. tacchanati, i. gaṇhanti   2 cha.Ma. purakkhatvā
      Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya. Bahiddhāti paresaṃ
parisāya.
      Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti
yugaggāhalakkhaṇena palāsena samannāgato. Issukīti parasakkārādīni
issāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato.
Saṭhoti kerāṭiko. Māyāvīti katapāpapaṭicchādako. Pāpicchoti asantasambhāvanicchāyako 1-
dussīlo. Micchādiṭṭhīti natthikavādī ahetukavādī akiriyavādī. Sandiṭṭhiparāmāsīti
sayaṃ diṭṭhimeva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā
hoti gahitaṃ visajjāpetuṃ. 2- (15)
      Paṭhavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti
paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu.
Viññāṇadhātūti vijānanadhātuyeva. (16)
                         Nissaraṇiyachakkavaṇṇanā
      [326] Nissaraṇiyā dhātuyoti nissaṭā dhātuyova. Pariyādāya tiṭṭhatīti
pariyādiyitvā hāpetvā tiṭṭhati. Mā hevantissa vacanīyoti yasmā abhūtaṃ
byākaraṇaṃ byākaroti, tasmā mā evaṃ bhaṇīti vattabbo. Yadidaṃ mettācetovimuttīti
yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ byāpādassa, byāpādato nissaṭāti
attho. Yo pana mettāya tikacatukkajjhānato vuṭṭhito saṅkhāre sammasitvā
tatiyamaggaṃ patvā "puna byāpādo natthī"ti tatiyaphalena nibbānaṃ passati, tassa
cittaṃ accantanissaraṇaṃ byāpādassa. Etenūpāyena sabbattha attho veditabbo.
(17-1-4)
      Animittā cetovimuttīti arahattaphalasamāpatti. Sā hi rāganimittādīnañceva
rūpanimittādīnañca niccanimittādīnañca abhāvā "animittā"ti vuttā.
Nimittānusārīti vuttappabhedaṃ nimittaṃ anusaratīti nimittānusārī. (17-5)
@Footnote: 1 cha.Ma., i. asantasambhāvanicchako 3 cha.Ma. vissajjāpetuṃ, i. nissajjāpetuṃ
      Asmīti asmimāno. Ayamahamasmīti pañcasu khandhesu ayannāma ahaṃ
asmīti ettāvatā arahattaṃ byākataṃ hoti. Vicikicchākathaṃkathāsallanti
vicikicchābhūtaṃ kathaṃkathāsallaṃ. Mā hevantissa vacanīyoti sace te paṭhamamaggavajjhā
vicikicchā uppajjati, arahattabyākaraṇaṃ micchā hoti, tasmā mā abhūtaṃ bhaṇīti
vāretabbo. Asmimānasamugghātoti arahattamaggo. Arahattaphalavasena hi nibbāne diṭṭhe
puna asmimāno natthīti arahattamaggo asmimānasamugghātoti vutto. (17-6)
                        Anuttariyādichakkavaṇṇanā
      [327] Anuttariyānīti anuttarāni jeṭṭhakāni. Dassanesu anuttariyaṃ
dassanānuttariyaṃ. Sesapadesupi eseva nayo. Tattha hatthiratanādīnaṃ dassanaṃ na
dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena dasabalassa vā bhikkhusaṃghassa
vā kasiṇaasubhanimittādīnaṃ vā aññatarassa dassanaṃ dassanānuttariyaṃ nāma.
Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena
tiṇṇaṃ vā ratanānaṃ guṇakathāsavanaṃ tepiṭakabuddhavacanassavanaṃ vā savanānuttariyaṃ
nāma. Maṇiratanādilābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho pana lābhānuttariyaṃ
nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ. Sikkhattayapūraṇaṃ pana sikkhānuttariyaṃ
nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ pāricariyā
pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ guṇānussaraṇaṃ na anussaraṇānuttariyaṃ,
tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ anussaraṇānuttariyaṃ nāma. (18)
      Anussatiyova anussatiṭṭhānāni nāma. Buddhānussatīti buddhassa
guṇānussaraṇaṃ. Evaṃ anussarato hi pīti uppajjati. So taṃ pītiṃ khayato vayato
paṭṭhapetvā arahattaṃ pāpuṇāti. Upacārakammaṭṭhānaṃ nāmetaṃ gihīnaṃpi labbhati,
eseva nayo sabbattha. Vitthārakathā panettha visuddhimagge vuttanayeneva
veditabbā. (19)
                         Satatavihārachakkavaṇṇanā
      [328] Satatavihārāti khīṇāsavassa niccavihāRā. Cakkhunā rūpaṃ disvāti
cakkhudvārārammaṇe āpāthagate taṃ rūpaṃ cakkhuviññāṇena disvā javanakkhaṇe
iṭṭhe arajjanto neva sumano hoti, aniṭṭhe adussanto na dummano.
Asamapekkhane mohaṃ anuppādento upekkhako viharati majjhatto, satiyā yuttattā
sato, sampajaññena yuttattā sampajāno. Sesapadesupi eseva nayo. Iti
chasupi dvāresu upekkhako viharatīti. Iminā chaḷaṅgūpekkhā kathitā. Sampajānoti
vacanato pana cattāri ñāṇasampayuttacittāni labbhanti. Satatavihārāti vacanato
aṭṭhapi mahācittāni labbhanti. Arajjanto adussantoi vacanato dasapi cittāni
labbhanti. Somanassaṃ kathaṃ labbhatīti ce. Āsevanato labbhati. (20)
                          Abhijātichakkavaṇṇanā
      [329] Abhijātiyoti jātiyo. Kaṇhābhijātiko samānoti kaṇhe
nīcakule jāto hutvā. Kaṇhaṃ dhammaṃ abhijāyatīti kāḷakaṃ dasadussīlayadhammaṃ pasavati
karoti. So taṃ abhijāyitvā niraye nibbattati. Sukkaṃ dhammanti ahaṃ pubbepi
puññānaṃ akatattā nīcakule nibbatto. Idāni puññaṃ karomīti puññasaṅkhātaṃ
paṇḍaradhammaṃ abhijāyati. So tena sagge nibbattati. Akaṇhaṃ asukkaṃ nibbānanti
nibbānañhi sace kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Sace sukkaṃ, sukkavipākaṃ
dadeyya. Dvinnaṃpi appadānato pana "akaṇhaṃ asukkan"ti vuttaṃ. Nibbānañca
nāma imasmiṃ atthe arahattaṃ adhippetaṃ. Tañhi kilesanibbānante jātattā
nibbānaṃ nāma. Taṃ esa abhijāyati pasavati karoti. Sukkābhijātiko samānoti
sukke uccakule jāto hutvā. Sesaṃ vuttanayeneva veditabbaṃ. (21)
                        Nibbedhabhāgiyachakkavaṇṇanā
      nibbedhabhāgiyāti nibbedho vuccati nibbānaṃ, taṃ bhajanti upagacchantīti
nibbedhabhāgiyā. Aniccasaññādayo pañcake vuttā. Nirodhānupassanāñāṇe sñañā
nirodhasaññā nāma. (22)
      "ime kho āvuso"tiādi vuttanayeneva yojetabbaṃ. Iti dvāvīsatiyā
chakkānaṃ vasena dvattiṃsasatapañhe kathento thero sāmaggīrasaṃ dassesīti.
                         Chakkavaṇṇanā niṭṭhitā.
                           -----------
                            Sattakavaṇṇanā
      [330] Iti chakkavasena sāmaggīrasaṃ dassetvā idāni sattakavasena
dassetuṃ puna desanaṃ ārabhi.
      Tattha sampattipaṭilābhaṭṭhena saddhāeva dhanaṃ saddhādhanaṃ. Eseva nayo
sabbattha paññādhanaṃ panettha sabbaseṭṭhaṃ. Paññāya hi ṭhatvā tīṇi sucaritāni
pañca sīlāni dasa sīlāni pūretvā saggūpagā honti, sāvakapāramīñāṇaṃ,
paccekabodhiñāṇaṃ, sabbaññutañāṇañca paṭivijjhanti. Imāsaṃ sampattīnaṃ
paṭilābhakāraṇato paññā "dhanan"ti vuttā. Sattapi cetāni lokiyalokuttaramissakāneva
kathitāni. Bojjhaṅgakathā kathitāva. (1-2)
      Samādhiparikkhārāti samādhiparivāRā. Sammādiṭṭhādīni vuttatthāneva.
Ime hi 1- satta parikkhā lokiyalokuttarāva kathitā. (3)
      Asataṃ dhammā asantā vā dhammā lāmakā dhammāti asaddhammā.
Vipariyāyena saddhammā veditabbā. Sesamettha uttānatthameva. Saddhammesu pana
saddhādayo sabbepi vipassakasseva kathitā. Tesupi paññā lokiyalokuttarāva. 2-
Ayaṃ viseso. (4-5)
@Footnote: 1 cha.Ma., i. imepi 2 cha.Ma., i. va saddo na dissati
      Sappurisānaṃ dhammāti sappurisadhammā. Tattha suttageyyādikaṃ dhammaṃ
jānātīti dhammaññū. Tassa tasseva bhāsitassa atthaṃ jānātīti atthaññū.
"ettakomhi sīlena samādhinā paññāyā"ti evaṃ attānaṃ jānātīti attaññū.
Paṭiggahaṇaparibhogesu mattaṃ jānātīti mattaññū. Ayaṃ kālo uddesassa, ayaṃ
kālo paripucchāya, ayaṃ kālo yogassa adhigamāyāti evaṃ kālaṃ jānātīti
kālaññū. Ettha ca pañca vassāni uddesassa kālo. Dasa paripucchāya. Idaṃ
atisambādhaṃ. Dasa vassāni pana uddesassa kālo. Vīsati paripucchāya. Tato paraṃ
yoge kammaṃ kātabbaṃ. Aṭṭhavidhaṃ parisaṃ jānātīti parisaññū. Sevitabbāsevitabbaṃ
puggalaṃ jānātīti puggalaññū. (6)
      [331] Niddasavatthūnīti niddasādivatthūni. Niddaso bhikkhu, nibbīso,
nittiṃso, niccattālīso, nippaññāso, bhikkhūti evaṃ vacanakāraṇāni. Ayaṃ kira
pañho titthiyasamaye uppanno. Titthikā 1- hi dasavassakāle mataṃ niggaṇṭhaṃ
niddasoti vadanti. So kira puna dasavasso na hoti. Na kevalañca dasavassova.
Navavassopi .pe. Ekavassopi na hoti. Eteneva nayena vīsativassādikālepi
mataṃ nibbīso nittiṃso niccattālīso nippaññāsoti vadanti. Āyasmā ānando
gāme piṇḍāya 2- vicaranto taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi.
Bhagavā āha:-
      "na idaṃ ānanda titthikānaṃ 3- adhivacanaṃ mama sāsane khīṇāsavassetaṃ
adhivacananti. 4- Khīṇāsavo hi dasavassakāle parinibbuto puna dasavasso na hoti.
Na kevalañca dasavassova, navavassopi .pe. Ekavassopi. Na kevalañca
ekavassova, dasamāsikopi .pe. Ekamāsikopi. Ekadivasikopi. Ekamuhuttikopi
na hotieva. Kasmā? puna paṭisandhiyā abhāvā. Nibbīsādīsupi eseva nayo.
Iti bhagavā mama sāsane khīṇāsavassetaṃ adhivacanan"ti 5-
      vatvā yehi kāraṇehi so niddaso hoti, tāni dassetuṃ satta
niddasavatthūni desesi. 5- Theropi tameva desanaṃ uddharitvā satta niddasavatthūni
@Footnote: 1 cha.Ma. titthiyā, i. titthiyasmiṃ   2 cha.Ma., i. piṇḍāya na dissati
@3 cha.Ma. titthiyānaṃ   4 cha.Ma., i. adhivacanaṃ   5 cha.Ma. deseti
Idhāvuso bhikkhu sikkhāsamādānetiādimāha. Tattha idhāti imasmiṃ sāsane.
Sikkhāsamādāne tibbacchando hotīti sikkhattayapūraṇe bahalacchando hoti. Āyatiñca
sikkhāsamādāne avigatapemoti anāgate punadivasādīsupi sikkhāpūraṇe adhigatapemena
samannāgato hoti. Dhammanisantiyāti dhammanisāmanāya. Vipassanāyetaṃ adhivacanaṃ.
Icchāvinayeti taṇhāvinayane. Paṭisallāneti ekībhāve. Viriyārambheti
kāyikacetasikaviriyassa pūraṇe. Satinepakketi satiyañceva nipakkabhāve 1- ca.
Diṭṭhipaṭivedheti maggadassane. Sesaṃ sabbattha vuttanayeneva veditabbaṃ (7)
      saññāsu asubhānupassanāñāṇe saññā asubhasaññā. Ādīnavānupassanāñāṇe
saññā ādīnavasaññā nāma. Sesā heṭṭhā vuttāeva.
Balasattakaviññāṇaṭṭhitisattakapuggalasattakāni vuttanayāneva. Appahīnaṭṭhena
anusayantīti anusayā. Thāmagato kāmarāgo kāmarāgānusayo. Esa nayo sabbattha.
Saññojanasattakaṃ uttānatthameva. (8-13)
                        Adhikaraṇasamathasattakavaṇṇanā
      adhikaraṇasamathesu adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā.
Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ
anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya
vūpasamāyāti samathatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo .pe.
Tiṇavatthārakoti ime satta samathā dātabbā.
      Tatrāyaṃ vinicchayanayo. Adhikaraṇesu tāva dhammoti vā adhammoti vā
aṭṭhārasahi vatthūhi vivadantānaṃ bhikkhūnaṃ yo vivādo, idaṃ vivādādhikaraṇaṃ nāma.
Sīlavipattiyā vā ācāradiṭṭhiājīvavipattiyā vā anuvadantānaṃ yo 2- anuvādo
upavadanā ceva codanā ca, idaṃ anuvādādhikaraṇaṃ nāma. Mātikāya āgatā
pañca, vibhaṅge dveti sattapi āpattikkhandhā, idaṃ āpattādhikaraṇaṃ nāma.
Saṃghassa apalokanādīnaṃ catunnaṃ kammānaṃ karaṇaṃ, idaṃ kiccādhikaraṇaṃ nāma.
@Footnote: 1 cha.Ma. nepakkabhāve  2 cha.Ma., i. yo na dissati
      Tattha vivādādhikaraṇaṃ dvīhi samathehi sammati sammukhāvinayena ca
yebhuyyasikāya ca. Sammukhāvinayeneva sammamānaṃ yasmiṃ vihāre uppannaṃ tasmiṃyeva
vā aññattha vūpasametuṃ gacchantānaṃ antarāmagge vā yattha gantvā saṃghassa
niyyātitaṃ tattha saṃghena vā saṃghe vūpasametuṃ asakkonte tattheva ubbāhikāya
sammatapuggalehi vā vinicchitaṃ sammati. Evaṃ sammamāne ca panetasmiṃ yā
saṃghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā, ayaṃ sammukhāvinayo
nāma.
      Tattha ca kārakasaṃghassa saṃghasāmaggīvasena sammukhībhāvo ayaṃ 1-
saṃghasammukhatā. Sametabbassa vatthuno bhūtatā dhammasammukhatā. Yathā taṃ sametabbaṃ,
tatheva sammasanaṃ 2- vinayasammukhatā. Yo ca vivadati, yena ca vivadati, tesaṃ ubhinnaṃ
atthapaccatthikānaṃ sammukhībhāvo puggalasammukhatā. Ubbāhikāya vūpasame panettha
saṃghasammukhatā parihāyati. Evaṃ tāva sammukhāvinayeneva sammati.
      Sace panevaṃpi na sammati, atha naṃ ubbāhikāya sammatā bhikkhū "na
mayaṃ sakkoma vūpasametun"ti saṃghasseva niyyātenti, tato saṃgho pañcaṅgasamannāgataṃ
bhikkhuṃ salākaggāhāpakaṃ sammannati. Tena guḷhakavivaṭakasakaṇṇajappakesu tīsu
salākaggāhesu aññatravasena salākaṃ gāhāpetvā sannipatitaparisāya dhammavādīnaṃ
yebhuyyatāya yathā te dhammavādino vadanti, evaṃ vūpasantaṃ adhikaraṇaṃ
sammukhāvinayena ca yebhuyyasikāya ca vūpasantaṃ hoti.
      Tattha sammukhāvinayo vuttanayoeva. Yaṃ pana yebhuyyasikāya 3- kammassa
karaṇaṃ, ayaṃ yebhuyyasikā nāma. Evaṃ vivādādhikaraṇaṃ dvīhi samathehi sammati.
      Anuvādādhikaraṇaṃ catūhi samathehi sammati sammukhāvinayena ca sativinayena
ca amuḷhavinayena ca tassapāpiyasikāya ca. Sammukhāvinayeneva sammamānaṃ yo ca
anuvadati, yañca anuvadati, tesaṃ vacanaṃ sutvā sace kāci āpatti natthi, ubho
khamāpetvā, sace atthi, ayaṃ nāmettha āpattīti evaṃ vinicchitaṃ vūpasammati.
Tattha sammukhāvinayalakkhaṇaṃ vuttanayameva. Yadā pana khīṇāsavassa bhikkhuno amūlikāya
@Footnote: 1 cha.Ma. ayaṃ na dissati  2 cha.Ma. sammanaṃ   3 cha.Ma., i. yebhuyyasikā
Sīlavipattiyā anuddhaṃsitassa sativinayaṃ yācamānassa saṃgho ñatticatutthena kammena
sativinayaṃ deti, tadā sammukhāvinayena ca sativinayena ca vūpasantaṃ hoti. Dinne
pana sativinaye puna tasmiṃ puggale kassaci anuvādo na rūhati.
      Yadā ummattako bhikkhu ummādavasena assāmaṇake ajjhācāre
"saratāyasmā evarūpiṃ āpattin"ti bhikkhūhi codiyamāno "ummattakena me
āvuso etaṃ kataṃ, nāhantaṃ sarāmī"ti bhaṇantopi bhikkhūhi codiyamānova puna
acodanatthāya amuḷhavinayaṃ yācati, saṃgho cassa ñatticatutthena kammena amuḷhavinayaṃ
deti, tadā sammukhāvinayena ca amuḷhavinayena ca vūpasantaṃ hoti. Dinne pana
amuḷhavinaye puna tasmiṃ puggale kassaci tappaccayā anuvādo na rūhati.
      Yadā pana pārājikena vā pārājikasāmantena vā codiyamānassa
aññenaññaṃ paṭicarato pāpussannatāya pāpiyassa puggalassa "sacāyaṃ icchinnamūlo
bhavissati, sammāva vattitvā osāraṇaṃ labhissati. Sace chinnamūlo ayamevassa
nāsanā bhavissatī"ti maññamāno saṃgho ñatticatutthena kammena tassa pāpiyasikaṃ
karoti, tadā sammukhāvinayena ca tassapāpiyasikāya ca vūpasantaṃ hotīti. Evaṃ
anuvādādhikaraṇaṃ catūhi samathehi sammati.
      Āpattādhikaraṇaṃ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena
ca tiṇavatthārakena ca. Tassa sammukhāvinayeneva vūpasamo natthi. Yadā
pana ekassa vā bhikkhuno santike saṃghagaṇamajjhesu vā bhikkhu lahukaṃ āpattiṃ
deseti, tadā āpattādhikaraṇaṃ sammukhāvinayena ca paṭiññātakaraṇena ca vūpasammati.
      Tattha sammukhāvinaye tāva yo ca deseti, yassa ca deseti, tesaṃ
sammukhībhāvo puggalasammukhatā. Sesaṃ vuttanayameva.
      Puggalassa ca gaṇassa ca desanākāle saṃghasammukhatā parihāyati. Yaṃ 1-
panettha ahaṃ bhante itthannāmaṃ āpattiṃ āpannoti ca āma passāmīti ca
paṭiññāya, 2- tāya paṭiññāya "āyatiṃ saṃvareyyāsī"ti karaṇaṃ, taṃ paṭiññātakaraṇaṃ
nāma. Saṃghādisesehi parivāsādiyācanā paṭiññā. Parivāsādīnaṃ dānaṃ
@Footnote: 1 cha.Ma., i. yā   2 cha.Ma., i. paṭiññā
Paṭiññātakaraṇaṃ nāma. Dvepakkhajātā pana bhaṇḍanakārakā bhikkhū bahuṃ assāmaṇakaṃ
ajjhācaritvā puna lajjidhamme uppanne sace mayaṃ imāhi āpattīhi aññamaññaṃ
kareyyāma, 1- siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya saṃvatteyyāti aññamaññaṃ
āpattiyā kārāpane dosaṃ disvā yadā tiṇavatthārakakammaṃ karonti,
tadāāpattādhikaraṇaṃ sammukhāvinayena ca tiṇavatthārakena ca sammati.
      Tattha hi yattakā hatthapāsūpagatā "na me taṃ khamatī"ti evaṃ
diṭṭhāvikammaṃ akatvā niddaṃpi okkantā honti, sabbesaṃ ṭhapetvā thullavajjañca
gihipaṭisaṃyuttañca sabbāpattiyo vuṭṭhahanti, evaṃ āpattādhikaraṇaṃ tīhi samathehi
sammati.
      Kiccādhikaraṇaṃ ekena samathena sammati sammukhāvinayeneva. Imāni
cattāri adhikaraṇāni yathānurūpaṃ imehi sattahi samathehi sammanti. Tena vuttaṃ
"uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo
.pe. Tiṇavatthārakoti. Ayamettha vinicchayanayo. Vitthāro pana samathakkhandhake
āgatoyeva. Vinicchayopissa samantapāsādikāya vutto. (14)
      "ime kho āvuso"tiādi vuttanayeneva yojetabbaṃ. Iti cuddasannaṃ
sattakānaṃ vasena aṭṭhanavutipañhe kathento thero sāmaggīrasaṃ dassesīti.
                        Sattakavaṇṇanā niṭṭhitā.
                          -------------
                            Aṭaṭhakavaṇṇanā
      [333] Iti sattakavasena sāmaggīrasaṃ dassetvā idāni aṭṭhakavasena
dassetuṃ puna desanaṃ ārabhi.
      Tattha micchattāti ayāthāvā micchāsabhāvā. Sammattāti yāthāvā
sammāsabhāvā. (1-2)
@Footnote: 1 cha.Ma. kāressāma, i. karissāma
      [334] Kusītavatthūnīti kusītassa alasassa vatthūni, patiṭṭhā kosajjakāraṇānīti
attho. Kammaṃ kattabbaṃ hotīti cīvaravicāraṇādikammaṃ kattabbaṃ 1- hoti. Na viriyaṃ
ārabhatīti duvidhampi viriyaṃ nārabhati. Appattassāti jhānavipassanāmaggaphaladhammassa
appattassa pattiyā. Anadhigatassāti tasseva anadhigatassa adhigamanatthāya.
Asacchikatassāti tasseva appaccakkhakatassa sacchikaraṇatthāya. Idaṃ
paṭhamanti idaṃ handāhaṃ nipajjāmīti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā
nayena sabbattha attho veditabbo. "māsācitaṃ maññe"ti ettha pana māsācitannāma
tintamāso. Yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo.
Gilānavuṭṭhito hotīti gilāno hutvā pacchā vuṭṭhito hoti. (4)
      [335] Ārambhavatthūnīti viriyakāraṇāni. Tesampi imināva nayena
attho veditabbo. (5)
      [336] Dānavatthūnīti dānakāraṇāni. Āsajja dānaṃ detīti patvā
dānaṃ deti. Āgataṃ disvāva taṃmuhuttaṃyeva 2- nisīdāpetvā sakkāraṃ katvā dānaṃ
deti, dassāmi dassāmīti na kilameti. Iti ettha āsādanaṃ dānakāraṇaṃ nāma
hoti. Bhayā dānaṃ detītiādīsupi bhayādīni dānakāraṇānīti veditabbāni. Tattha
bhayaṃ nāma ayaṃ adāyako akārakoti garahābhayaṃ vā apāyabhayaṃ vā. Adāsi meti
mayhaṃ pubbe esa idaṃ nāma adāsīti paṭideti 3- dassati meti anāgate
idaṃ nāma dassatīti deti. Sāhu dānanti dānaṃ nāma sādhu sundaraṃ, buddhādīhi
paṇḍitehi pasatthanti deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ detīti
samathavipassanācittassa alaṅkāratthañceva parivāratthañca deti. Dānañhi cittaṃ mudukaṃ
karoti. Yena laddhaṃ hoti, sopi laddhaṃ meti muducitto hoti, yena dinnaṃ,
sopi dinnaṃ mayāti muducitto hoti, iti ubhinnaṃpi cittaṃ mudukaṃ karoti, teneva
"adantadamanan"ti vuccati. Yathāha:-
           adantadamanaṃ dānaṃ        adānaṃ dantadūsakaṃ
           dānena piyavācāya      unnamanti namanti cāti.
Imesu pana aṭṭhasu dānesu cittālaṅkāradānameva uttamaṃ. (6)
@Footnote: 1 cha.Ma., i. kātabbaṃ  2 cha.Ma., i. muhuttaṃyeva  3 cha.Ma., i. deti
      [337] Dānūpapattiyoti dānapaccayā upapattiyo. Dahatīti ṭhapeti.
Adhiṭṭhātīti tasseva vevacanaṃ. Bhāvetīti vaḍḍheti. Hīne vimuttanti hīnesu
pañcakāmaguṇesu vimuttaṃ. Uttari abhāvitanti tato uttarimaggaphalatthāya abhāvitaṃ.
Tatrūpapattiyā saṃvattatīti yaṃ ṭhānaṃ 1- patthetvā kusalaṃ kataṃ, tattha tattha
nibbattanatthāya saṃvattati.
      Vītarāgassāti maggena vā samucchinnarāgassa samāpattiyā vā vikkhambhitarāgassa.
Dānamatteneva hi brahmaloke nibbattituṃ va sakkā. Dānaṃ pana
samādhivipassanācittassa alaṅkāro parivāro hoti. Tato dānena muducitto
brahmavihāre bhāvetvā brahmaloke nibbattati. Tena vuttaṃ "vītarāgassa no
sarāgassā"ti. (7)
      Khattiyānaṃ parisā khattiyaparisā, samūhoti attho. Eseva nayo
sabbattha. (8)
      Lokassa dhammā lokadhammā. Etehi mutto nāma natthi, buddhānaṃpi
hontiyeva. Vuttampi cetaṃ "aṭṭhime bhikkhave lokadhammā lokaṃ anuparivattanti,
loko ca aṭṭha lokadhamme anuparivattatī"ti. 2- Lābho alābhoti lābhe āgate
alābho āgatoevāti veditabbo. Yasādīsupi eseva nayo. (9)
      [338] Abhibhāyatanavimokkhakathā heṭṭhā kathitāeva. (10-11)
      "ime kho āvuso"tiādi vuttanayeneva yojetabbaṃ. Iti ekādasannaṃ
aṭṭhakānaṃ vasena aṭṭhāsīti pañhe kathento thero sāmaggīrasaṃ dassesīti.
                        Aṭṭhakavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. ṭhānaṃ na dissati   2 aṅ. aṭṭhaka. 23/95/158 (sayā)
                            Navakavaṇṇanā
      [340] Iti aṭṭhakavasena sāmaggīrasaṃ dassetvā idāni navakavasena
dassetuṃ puna desanaṃ ārabhi. Tattha āghātavatthūnīti āghātakāraṇāni. Āghātaṃ
bandhatīti kodhaṃ 1- bandhati karoti uppādeti. (1)
      Taṃ kutettha labbhāti taṃ anatthacaraṇaṃ mā ahosīti ettha 2- puggale
kuto labbhā kena kāraṇena sakkā laddhuṃ. Paro nāma parassa attano
cittaruciyā anatthaṃ karotīti evaṃ cintetvā āghātaṃ paṭivinodeti. Athavā sacāhaṃ
paṭikopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena vā 3-
kāraṇena laddhabbanti attho. Kuto labbhātipi pāṭho, sacāhaṃ ettha kopaṃ
kareyyaṃ, tasmiṃ me kopakaraṇe kuto laddhā, 4- lābhā nāma ke siyunti attho.
Imasmiñca atthe tanti nipātamattameva hoti. (2)
      [341] Sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho.
Tattha suddhāvāsāpi sattāvāsova, asabbakālikattā pana na gahitā. Suddhāvāsā
hi buddhānaṃ khandhāvārasadisā, asaṅkheyyakappe buddhesu hi 5- anibbattantesu
taṃ ṭhānaṃ suññaṃ hotīti asabbakālikattā na gahitā. Sesamettha yaṃ vattabbaṃ,
taṃ heṭṭhā vuttameva. (3)
      [342] Akkhaṇesu dhammo ca desiyatīti catusaccadhammo desiyati.
Opasamikoti kilesūpasamakaro. Parinibbānikoti kilesaparinibbānāvaho 6-.
Sambodhagāmīti catumaggañāṇapaṭivedhagāmī. Aññataranti asaññabhavaṃ vā arūpabhavaṃ
vā. (4)
      [343] Anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihāRā. (5)
      [344] Anupubbanirodhāti anupaṭipāṭiyā nirodhā. (6)
@Footnote: 1 cha.Ma., i. kopaṃ   2 cha.Ma. etasmiṃ  3 cha.Ma. vā saddo na dissati.
@4 cha.Ma. lābhā  5 cha.Ma. hi saddo na dissati.
@6 cha.Ma. kilesaparinibbānena paribbānāvaho
      "ime kho āvuso"ti ādi vuttanayeneva yojetabbaṃ. Iti channaṃ
navakānaṃ vasena catupaṇṇāsapañhe kathento thero sāmaggīrasaṃ dassesīti.
                         Navakavaṇṇanā niṭṭhitā.
                          -------------
                            Dasakavaṇṇanā
      [345] Iti navakavasena sāmaggīrasaṃ dassetvā idāni dasakavasena
dassetuṃ puna desanaṃ ārabhi. Tattha nāthakaraṇāti "sanāthā bhikkhave viharatha mā
anāthā, dasa ime bhikkhave dhammā nāthakaraṇā"ti 1- evaṃ akkhātā attano
patiṭṭhākarā dhammā.
      Kalyāṇamittoti ādīsu sīlādiguṇasampannā kalyāṇā assa mittāti
kalyāṇamitto. Te cassa ṭhānanisajjādīsu saha ayanato sahāyāti kalyāṇasahāyo.
Cittena ceva kāyena ca kalyāṇamittesueva sampavaṅko onatoti kalyāṇasampavaṅko.
Suvaco hotīti sukhena vattabbo hoti sukhena anusāsitabbo. Khamoti
gāḷhena pharusena kakkhaḷena vutto 2- khamati, na kuppati. Padakkhiṇaggāhī
anusāsaninti yathā ekacco ovadiyamāno vāmato gaṇhāti, paṭipphalati vā
assuṇanto vā gacchati, evaṃ akatvā "ovadatha bhante anusāsatha, tumhesu
anovadantesu ko añño ovadissatī"ti padakkhiṇaṃ gaṇhāti.
      Uccāvacānīti uccāni ca avacāni ca. Kiṃkaraṇīyānīti kiṃ karomīti
evaṃ vatvā kattabbakammāni. Tattha uccakammāni nāma cīvarassa karaṇaṃ
rajanaṃ cetiye sudhākammaṃ uposathāgāracetiyagharabodhigharesu 3- kattabbakammanti 4-
evamādi. Avacakammannāma pādadhovanamakkhanādikhuddakakammaṃ. Tatrūpāyāyāti
tatrūpagamanīyā. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ
samattho. Paresaṃ dassetukāmo hotīti attho.
@Footnote: 1 aṅ. dasaka. 24/17/19 paṭhamanāthasutta.  2 cha.Ma., i. vuccamāno
@3 cha.Ma....bodhiyagharesu  4 cha.Ma. kattabbanti
      Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakaṃ buddhavacanaṃ
piyāyatīti attho. Piyasamudāhāroti parasmiṃ kathente sakkaccaṃ suṇāti, sayañca
paresaṃ desetukāmo hotīti attho. "abhidhamme abhivinaye"ti ettha dhammo
abhidhammo, vinayo abhivinayoti catukkaṃ veditabbaṃ. Tattha dhammoti suttantapiṭakaṃ.
Abhidhammoti sattappakaraṇāni. Vinayoti ubhatovibhaṅgā. Abhivinayoti khandhakaparivāRā.
Athavā suttantapiṭakaṃpi 1- dhammoeva. Maggaphalāni abhidhammo. Sakalaṃ vinayapiṭakaṃ
vinayo. Kilesavūpasamakaraṇaṃ abhivinayo. Iti sabbasmiṃpi ettha dhamme abhidhamme
vinaye abhivinaye ca. Uḷārapāmojjoti bahulapāmojjo hotīti attho.
      Kusalesu dhammesūti kāraṇatthe bhummaṃ, catubhūmikakusaladhammakāraṇā, 2-
tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.
      [346] Kasiṇadasake sakalaṭṭhena kasiṇāni. Tadārammaṇānaṃ dhammānaṃ
khettaṭṭhena vā adhiṭṭhānaṭṭhena vā āyatanāni. Uddhanti upari gagaṇatalābhimukhaṃ.
Adhoti heṭṭhā bhūmitalābhimukhaṃ. Tiriyanti khettamaṇḍalamiva samantā paricchinditvā.
Ekacco hi uddhameva kasiṇaṃ vaḍḍheti, ekacco adho, ekacco samantato.
Tena tena vā kāraṇena evaṃ pasāreti ālokamiva rūpadassanakāmo. Tena vuttaṃ
"paṭhavīkasiṇameko sañjānāti uddhaṃ adho tiriyan"ti. Advayanti 3- idaṃ pana ekassa
aññabhāvānupagamanatthaṃ vuttaṃ. Yathā hi udakaṃ paviṭṭhassa sabbadisāsu udakameva
hoti, na aññaṃ, evameva paṭhavīkasiṇaṃ paṭhavīkasiṇameva hoti, natthi tassa añño
kasiṇasambhedoti. Esa nayo sabbattha. Appamāṇanti idaṃ tassa tassa
pharaṇaappamāṇavasena vuttaṃ. Tañhi cetasā pharanto sakalameva pharati, na "ayamassa
ādi, idaṃ majjhan"ti pamāṇaṃ gaṇhātīti. Viññāṇakasiṇanti cettha
kasiṇugghātimākāse 4- pavattaṃ viññāṇaṃ. Tattha kasiṇavasena kasiṇugghātimākāse
kasiṇugghātimākāsavasena tattha pavattaviññāṇe uddhaṃadhotiriyatā veditabbā.
Ayamettha saṅkhePo. Kammaṭṭhānabhāvanānayena panetāni ca 5- paṭhavīkasiṇādīni
vitthārato visuddhimagge vuttāneva.
@Footnote: 1 cha.Ma. suttantapiṭakampi abhidhammapiṭakampi  2 cha.Ma. catubhūmaka...  3 ka. anvayanti
@4 cha.Ma. kasiṇugghāṭimākāse  5 cha.Ma. ca saddo na dissati
                        Akusalakammapathadasakavaṇṇanā
      [347] Kammapathesu, kammāneva duggatisugatīnaṃ pathabhūtattā kammapathā
nāma. Tesu pāṇātipāto adinnādānaṃ musāvādādayo ca cattāro brahmajāle
vitthāritāeva. Kāmesu micchācāroti ettha pana kāmesūti methunasamācāresu
methunavatthūsu vā. Micchācāroti ekantanindito lāmakācāro. Lakkhaṇato pana
asaddhammādhippāyena kāyadvārappavattā agamanīyaṭṭhānavītikkamacetanā kāmesu
micchācāro.
      Tattha agamanīyaṭṭhānaṃ nāma purisānaṃ tāva māturakkhitā, piturakkhitā,
mātāpiturakkhitā, bhāturakkhitā, bhaginīrakkhitā, ñātirakkhitā, gottarakkhitā
dhammarakkhitā, sārakkhā, saparidaṇḍāti māturakkhitādayo dasa. Dhanakkītā, chandavāsinī,
bhogavāsinī, paṭavāsinī, odapattakinī, obhaṭacumbhaṭā, dāsī ca bhariyā ca, kammakārī
ca bhariyā ca, dhajāhaṭā, muhuttikāti etā dhanakkītādayo dasāti vīsati itthiyo. 1-
Itthīsu pana dvinnaṃ sārakkhāsaparidaṇḍānaṃ dasannañca dhanakkītādīnanti dvādasannaṃ
itthīnaṃ aññe purisā. Idaṃ agamanīyaṭṭhānaṃ nāma. So panesa micchācāro
sīlādiguṇarahite agamanīyaṭṭhāne appasāvajjo. Sīlādiguṇasampanne mahāsāvajjo.
Tassa cattāro sambhārā agamanīyavatthu, tasmiṃ sevanacittaṃ, sevanappayogo, maggena
maggapaṭipattiadhivāsananti. Eko payogo sāhatthikoeva.
      Abhijjhāyatīti abhijjhā. Parabhaṇḍābhimukhī hutvā tanninnatāya
pavattatīti attho. Sā "aho vata idaṃ mamassā"ti evaṃ parabhaṇḍābhijjhāyanalakkhaṇā.
Adinnādānaṃ viya appasāvajjā mahāsāvajjā ca. Tassā dve
sambhārā parabhaṇḍaṃ, attano pariṇāmanañca. Parabhaṇḍavatthuke hi lobhe
uppannepi na tāva kammapathabhedo hoti, yāva "aho vatīdaṃ mamassā"ti attano
na pariṇāmeti.
      Hitasukhaṃ byāpādayatīti byāpādo. So paravināsāya manopadosalakkhaṇo.
Pharusavācā 2- viya appasāvajjo ca mahāsāvajjo ca. Tassa dve sambhārā
@Footnote: 1 cha.Ma. itthiyo na dissati   2 cha.Ma. pharusāvācā
Parasatto ca, tassa ca vināsacintā. Parasattavatthuke hi kodhe uppannepi na
tāva kammapathabhedo hoti, yāva "aho vatāyaṃ ujchijjeyya vinasseyyā"ti tassa
vināsaṃ na cinteti.
      Yathābhuccaggahaṇābhāvena micchā passatīti micchādiṭṭhi. Sā "natthi
dinnana"ti ādinā nayena viparītadassanalakkhaṇā. Samphappalāpo viya appasāvajjā
ca mahāsāvajjā ca. Apica aniyatā appasāvajjā, niyatā mahāsāvajjā. Tassā
dve sambhārā vatthuno ca gahitākāraviparītatā, yathā ca taṃ gaṇhāti, tathābhāvena
tassūpaṭṭhānanti.
      Imesaṃ pana dasannaṃ akusalakammapathānaṃ dhammato koṭṭhāsato ārammaṇato
vedanāto mūlatoti pañcahākārehi vinicchayo veditabbo.
      Tattha dhammatoti etesu hi paṭipāṭiyā satta cetanādhammāva honti.
Abhijjhādayo tayo cetanāsampayuttā.
      Koṭṭhāsatoti paṭipāṭiyā satta, micchādiṭṭhi cāti ime aṭṭha
kammapathāeva honti, no mūlāni. Abhijjhābyāpādā kammapathā ceva mūlāni ca.
Abhijjhā hi mūlaṃ patvā lobho akusalamūlaṃ hoti. Byāpādo doso akusalamūlaṃ
hoti.
      Ārammaṇatoti pāṇātipāto jīvitindriyārammaṇato saṅkhārārammaṇo
hoti. Adinnādānaṃ sattārammaṇaṃ vā saṅkhārārammaṇaṃ vā, micchācāro
phoṭṭhabbavasena saṅkhārārammaṇo. "sattārammaṇo"tipi eke. Musāvādo sattārammaṇo
vā saṅkhārārammaṇo vā. Tathā pisuṇavācā. Pharusavācā sattārammaṇā. 1-
Samphappalāpo diṭṭhasutamutaviññātavasena sattārammaṇo vā saṅkhārārammaṇo vā. Tathā
abhijjhā. Byāpādo sattārammaṇova. Micchādiṭṭhi tebhūmikadhammavasena saṅkhārārammaṇā
paññattivasena sattārammaṇā vā. Vedanātoti pāṇātipāto dukkhavedano
hoti. Kiñcāpi hi rājāno coraṃ disvā hasamānāpi "gacchatha naṃ ghātethā"ti
vadanti, sanniṭṭhāpakacetanā pana dukkhasampayuttāva hoti. Adinnādānaṃ tivedanaṃ.
@Footnote: 1 cha.Ma. sattārammaṇā ca... evamuparipi
Micchācāro sukhamajjhattavasena dvivedano. Sanniṭṭhāpakacitte pana majjhattavedano
na hoti. Musāvādo tivedano. Tathā pisuṇavācā. Pharusavācā dukkhavedanā.
Samphappalāpo tivedano. Abhijjhā sukhamajjhattavasena dvivedanā. Tathā micchādiṭṭhi.
Byāpādo dukkhavedano.
      Mūlatoti pāṇātipāto dosamohavasena dvimūlako hoti. Tathā 1-
adinnādānaṃ dosamohavasena vā lobhamohavasena vā. Micchācāro lobhamohavasena.
Musāvādo dosamohavasena vā lobhamohavasena vā. Tathā pisuṇavācā samphappalāpo
ca. Pharusavācā dosamohavasena. Abhijjhā mohavasena ekamūlā. Tathā byāpādo.
Micchādiṭṭhi lobhamohavasena dvimūlāti.
                        Kusalakammapathadasakavaṇṇanā
      pāṇātipātā veramaṇīādīni samādānasampattasamucchedavirativasena
veditabbāni.
      Dhammato pana etesupi paṭipāṭiyā satta cetanāpi vattanti
viratiyopi. Ante tayo cetanāsampayuttāva.
      Koṭṭhāsatoti paṭipāṭiyā satta kammapathāeva, no mūlāni. Ante
tayo kammapathā ceva mūlāni ca. Anabhijjhā hi mūlaṃ patvā alobho kusalamūlaṃ
hoti. Abyāpādo adoso kusalamūlaṃ. Sammādiṭṭhi amoho kusalamūlaṃ.
      Ārammaṇatoti pāṇātipātādīnaṃ ārammaṇāneva kamena 2- etesaṃ
ārammaṇānipi. Vītikkamitabbatoyeva hi sā veramaṇī nāma hoti. Yathā pana
nibbānārammaṇo ariyamaggo kilese pajahati, evaṃ jīvitindriyādiārammaṇāpete
kammapathā pāṇātipātādīni dussīlyāni pajahantīti veditabbā
      vedanātoti sabbe sukhavedanā vā honti majjhattavedanā vā.
Kusalaṃ patvā hi dukkhavedanā nāma natthi.
@Footnote: 1 cha.Ma. tathā na dissati   2 cha.Ma. kamena na dissati
      Mūlatoti paṭipāṭiyā satta ñāṇasampayuttacittena viramantassa
alobhaadosaamohavasena timūlā 1- honti, ñāṇavippayuttacittena viramantassa
dvimūlā. 2- Anabhijjhā ñāṇasampayuttacittena viramantassa dvimūlā hoti, 3-
ñāṇavippayuttacittena ekamūlā. Alobho pana attanāva attano mūlaṃ na hoti.
Abyāpādepi eseva nayo. Sammādiṭṭhi alobhādosavasena dvimūlāevāti.
                         Ariyavāsadasakavaṇṇanā
      [348] Ariyavāsāti ariyāeva vasiṃsu vasanti vasissanti etesūti
ariyavāsā. Pañcaṅgavippahīnoti pañcahi aṅgehi vippayuttova hutvā khīṇāsavo
avasi vasati vasissatīti tasmā ayaṃ pañcaṅgavippahīnatā, ariyassa vāsattā
ariyavāsoti vuttā. Eseva nayo sabbattha.
      Evaṃ kho āvuso bhikkhu chaḷaṅgasamannāgato hotīti chaḷaṅgupekkhāya
samannāgato hoti. Chaḷaṅgupekkhā nāma keti? ñāṇādayoti. 4- "ñāṇan"ti
vutte kiriyato cattāri ñāṇasampayuttacittāni labbhanti. "satatavihārā"ti 5- vutte
aṭṭha mahācittāni. "rajjanadussanaṃ natthī"ti vutte dasa cittāni labbhanti.
Somanassaṃ āsevanavasena labbhati.
      Satārakkhena cetasāti khīṇāsavassa hi tīsu dvāresu sabbakālaṃ sati
ārakkhakiccaṃ sādheti. Tenevassa "carato ca tiṭṭhato ca suttassa ca jāgarassa
ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotī"ti vuccati.
      Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha ca samaṇāti
pabbajjūpagatā. Brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni
pāṭekkasaccāni, idameva dassanaṃ saccaṃ, idameva dassanaṃ saccanti evaṃ pāṭiyekkaṃ
gahitāni bahūni saccānīti attho. Nuṇṇānīti nīhaṭāni. 6- Panuṇṇānīti suṭṭhu
nīhaṭāni. Cattānīti visaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni
@Footnote: 1 cha.Ma. timūlāni             2 cha.Ma. dvimūlāni
@3 cha.Ma. hoti na dissati        4 cha.Ma. iti saddo na dissati
@5 cha.Ma. satatavihāro          6 cha.Ma. nihaṭāni
Katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ āruhanti,
evaṃ paṭivisajjitāni. 1- Sabbāneva tāni gahitaggahaṇassa visaṭṭhabhāvavevacanāni.
      Samavayasaṭṭhesanoti ettha avayāti anūnā, saṭṭhāti visaṭṭhā, sammā
avayā saṭṭhā esanā assāti samavayasaṭṭhesano, sammāvisaṭṭhasabbaesanoti
attho. Rāgā cittaṃ vimuttanti ādīhi maggassa kiccanipphatti kathitā.
      Rāgo me pahīnoti ādīhi paccavekkhaṇāya phalaṃ kathitaṃ.
                        Asekkhadhammadasakavaṇṇanā
      asekkhā sammādiṭṭhīti ādayo sabbepi phalasampayuttadhammāeva. Ettha
ca sammādiṭṭhi, sammāñāṇanti dvīsu ṭhānesu paññāva kathitā. Sammāvimuttīti
iminā padena vuttāva sesā phalasamāpattidhammā saṅgahitāti veditabbā.
      "ime kho āvuso"ti ādi vuttanayeneva yojetbbaṃ. Iti channaṃ
dasakānaṃ vasena samasaṭṭhipañhe kathento thero sāmaggīrasaṃ dassesīti.
                         Dasakavaṇṇanā niṭṭhitā.
                         --------------
                         Pañhasamodhānavaṇṇanā
      [349] Idha pana ṭhatvā pañhā samodhānetabbā. Imasmiṃ hi sutte
ekakavasena dve pañhā kathitā. Dukavasena sattati. Tikavasena asītisataṃ.
Catukkavasena dve satāni. Pañcakavasena tiṃsasataṃ. Chakkavasena dvattiṃsasataṃ.
Sattakavasena aṭṭhanavuti. Aṭṭhakavasena aṭṭhāsīti. Navakavasena catupaṇṇāsa. Dasakavasena
samasaṭṭhīti evaṃ sahassaṃ cuddasa ca 2- pañhā kathitā. Imañhi suttantaṃ ṭhapetvā
tepiṭake buddhavacane añño suttanto evaṃ bahupañhapaṭimaṇḍito natthi. Bhagavā
imaṃ suttantaṃ ādito paṭṭhāya sakalaṃ sutvā cintesi "dhammasenāpati sāriputto
@Footnote: 1 cha.Ma. paṭinissajjitāni      2 cha.Ma. ca saddo na dissati
Buddhabalaṃ dīpetvā appaṭivattiyaṃ sīhanādaṃ nadati. Sāvakabhāsitoti vutte
okappanā na hoti, jinabhāsitoti vutte hoti, tasmā jinabhāsitaṃ katvā
devamanussānaṃ okappanaṃ imasmiṃ suttante uppādessāmī"ti. Tato vuṭṭhāya
sādhukāraṃ adāsi. Tena vuttaṃ "athakho bhagavā vuṭṭhahitvā āyasmantaṃ sāriputtaṃ
āmantesi, sādhu sādhu sāriputta, sādhu kho tvaṃ sāriputta bhikkhūnaṃ saṅgītipariyāyaṃ
abhāsī"ti.
      Tattha saṅgītipariyāyanti sāmaggiyā kāraṇaṃ. Idaṃ vuttaṃ hoti "sādhu
kho tvaṃ sāriputta mama sabbaññutañāṇena saṃsanditvā bhikkhūnaṃ sāmaggīrasaṃ 1-
abhāsī"ti. Samanuñño satthā ahosīti anumodanena samanuñño ahosi.
Ettakena ayaṃ suttanto jinabhāsito nāma jāto. Desanāpariyosāne imaṃ
suttantaṃ manasikarontā te bhikkhū arahattaṃ pāpuṇiṃsūti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                       saṅgītisuttavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 6 page 222-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=5635              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=5635              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=221              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=4501              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=4742              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=4742              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]