ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                           8. Siṅagālasutta
                            nidānavaṇṇanā
     [242] Evamme sutanti siṅgālasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ
kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena gopuraṭṭālakayuttaṃ
nīlobhāsaṃ manoramaṃ. Tena veḷuvananti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu,
tena kalandakanivāpoti vuccati.
     Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato
surāmadena matto divā niddaṃ okkami. Parijanopissa "sutto rājā"ti
pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā
susirarukkhā kañhasappo nikkhamitvā rañño abhimukho āgacchati, taṃ disvā
rukkhadevatā "rañño jīvitaṃ dammī"ti kāḷakavesena āgantvā kaṇṇamūle
saddamakāsi. Rājā pabujjhi. Kaṇhasappo nivatto. So taṃ disvā "imāya
kāḷakāya mama jīvitaṃ dinnan"ti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosañca
ghosāpesi. Tasmā taṃ tato pabhūti "kalandakanivāpo"ti saṅkhyaṃ gataṃ. Kalandakāti
hi kāḷakānaṃ etaṃ nāmaṃ.
@Footnote: 1 cha.Ma. rāgādikhilānañca        2 cha.Ma., i. apanudehi

--------------------------------------------------------------------------------------------- page133.

Tena kho pana samayenāti yasmiṃ samaye bhagavā rājagahaṃ gocaragāmaṃ katvā veḷuvane kalandakanivāpe viharati, tena samayena. Siṅgālako gahapatiputtoti siṅgālakoti tassa nāmaṃ. Gahapatissa puttoti gahapatiputto. Tassa kira pitā gahapatimahāsālo, niddahitvā ṭhapitā cassa gehe cattālīsa dhanakoṭiyo atthi. So bhagavati niṭṭhaṅgato upāsako sotāpanno, bhariyāpissa sotāpannāyeva. Putto panassa asaddho appasanno. Atha naṃ mātāpitaro abhikkhaṇaṃ evaṃ ovadanti "tāta satthāraṃ upasaṅkama, dhammasenāpatiṃ mahāmoggallānaṃ mahākassapaṃ asītimahāsāvake upasaṅkamā"ti. So evamāha "natthi mama tumhākaṃ samaṇānaṃ upasaṅkamanakiccaṃ, samaṇānaṃ santikaṃ gantvā hi vanditabbaṃ hoti, onamitvā vandantassa piṭṭhi rujjati, jannukāni kharāni honti, bhūmiyaṃ nisīditabbaṃ hoti, tattha nisinnassa vatthāni kilissanti jīranti, samīpe nisinnakālato paṭṭhāya kathāsallāpo hoti, tasmiṃ sati vissāso uppajjati, tato nimantitvā cīvarapiṇḍapātādīni dātabbāni honti. Evaṃ sante attho parihāyati, natthi mayhaṃ tumhākaṃ samaṇānaṃ upasaṅkamanakiccan"ti. Iti naṃ yāvajīvaṃ ovadantāpi mātāpitaro sāsane upanetuṃ nāsakkhiṃsu. Athassa pitā maraṇamañce nipanno "mama puttassa ovādaṃ dātuṃ vaṭṭatī"ti cintetvā puna cintesi "disā tāta namassāhī"ti evamassa ovādaṃ dassāmi, so atthaṃ ajānanto disā namassissati, atha naṃ satthā vā sāvakā vā passitvā "kiṃ karosī"ti pucchissanti. Tato "mayhaṃ pitā `disā namassanaṃ karohī'ti maṃ ovadī"ti vakkhati. Athassa te "na tuyhaṃ pitā etā disā namassāpeti, imā pana disā namassāpetī"ti dhammaṃ desessanti. So buddhasāsane guṇaṃ ñatvā "puññakammaṃ karissatī"ti. Atha naṃ āmantāpetvā "tāta pātova uṭṭhāya cha disā namasseyyāsī"ti āha. Maraṇamañce nipannassa kathā nāma yāvajīvaṃ anussaraṇīyāva hoti. Tasmā so gahapatiputto taṃ pitu vacanaṃ anussaranto tathā akāsi. Tasmā "kālasseva vuṭṭhāya rājagahā nikkhamitvā"ti ādi vuttaṃ. Puthuddisāti bahū disā. Idāni tā dassento puratthimaṃ disantiādimāha.

--------------------------------------------------------------------------------------------- page134.

[243] Pāvisīti na tāva paviṭṭho, pavisissāmīti nikkhantattā pana antarāmagge vattamānopi evaṃ vuccati. Addasā kho bhagavāti na idāneva addasa, paccūsasamayepi buddhacakkhunā lokaṃ volokento etaṃ disā namassamānaṃ disvā "ajjāhaṃ siṅgālakassa gahapatiputtassa gihivinayaṃ siṅgālasuttantaṃ kathessāmi, mahājanassa sā kathā saphalā bhavissati, gantabbaṃ mayā etthā"ti tasmā pātova nikkhamitvā rājagahaṃ piṇḍāya pāvisi, pavisanto ca naṃ tatheva addasa. Tena vuttaṃ "addasā kho bhagavā"ti. Etadavocāti so kira avidūre ṭhitaṃpi satthāraṃ na passati, disāyeva namassati. Atha naṃ bhagavā suriyarasmisamphassena vikasamānaṃ mahāpadumaṃ viya mukhaṃ vivaritvā "kinnu tvaṃ gahapatiputtā"ti 1- ādikaṃ etadavoca. Chadisāvaṇṇanā [244] Yathākathaṃ pana bhanteti so kira taṃ bhagavato vacanaṃ sutvāva cintesi "yā kira mama pitarā cha disā namassitabbā"ti vuttā, na kira tā etā, aññā kira ariyasāvakena cha disā namassitabbā. Handāhaṃ ariyasāvakena namassitabbā disāyeva pucchitvā namassissāmīti. So tā pucchanto yathākathaṃ pana bhanteti ādimāha. Tattha yathāti nipātamattaṃ. Kathaṃ panāti idameva pucchāpadaṃ. Kammakilesāti tehi kammehi sattā kilissanti, tasmā kammakilesāti vuccanti. Ṭhānehīti kāraṇehi. Apāyamukhānīti vināsamukhāni. Soti so sotāpanno ariyasāvako. Cuddasapāpakāpagatoti etehi cuddasahi pāpakehi lāmakehi apeto. Chadisāpaṭicchādīti 2- cha disā paṭicchādento. Ubholokavijayāyāti ubhinnaṃ idhalokaparalokānaṃ vijinanatthāya. Ayañceva loko āraddho hotīti evarūpassa hi idha loke pañca verāni na honti, tenassa ayañceva loko āraddho hoti paritosito ceva nipphādito ca. Paralokepi pañca verāni na honati, tenassa paro ca loko ārādhito hoti. Tasmā so kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. @Footnote: 1 cha.Ma. "kiṃ nu kho tvaṃ......" 2 cha.Ma., i. chaddisāpaṭicchādīti

--------------------------------------------------------------------------------------------- page135.

Catukammakilesavaṇṇanā [245] Iti bhagavā saṅkhepena mātikaṃ ṭhapetvā idāni tameva vitthārento katamassa cattāro kammakilesāti ādimāha. Kammakilesoti kammañca taṃ kilesasampayuttattā kileso cāti kammakileso. Sakilesoyeva hi pāṇaṃ hanati, nikkileso na hanati, tasmā pāṇātipāto "kammakileso"ti vutto. Adinnādānādīsupi eseva nayo. Athāparanti aparaṃpi etadatthaparidīpakameva gāthābandhaṃ avocāti attho. Catuṭhānavaṇṇanā [246] Pāpakammaṃ karotīti idaṃ bhagavā yasmā kārake dassite akārako pākaṭo hoti, tasmā "pāpakammaṃ na karotī"ti mātikaṃ ṭhapetvāpi desanākusalatāya paṭhamataraṃ kārakaṃ dassento āha. Tattha chandāgatiṃ gacchantoti chandena pemena agatiṃ gacchanto akattabbaṃ karonto. Parapadesupi eseva nayo. Tattha yo "ayaṃ me mitto vā sambhatto vā sandiṭṭho vā ñātako vā lañcaṃ vā pana me detī"ti chandavasena assāmikaṃ sāmikaṃ karoti, ayaṃ chandāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo "ayaṃ me verī"ti pakativeravasena vā taṃkhaṇuppannakodhavasena vā assāmikaṃ sāmikaṃ karoti, ayaṃ dosāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā vatvā assāmikaṃ sāmikaṃ karoti, ayaṃ mohāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana "ayaṃ rājavallabho vā visamanissito vā anatthaṃpi me kareyyā"ti bhīto assāmikaṃ sāmikaṃ karoti, ayaṃ bhayāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo pana yaṃ kiñci bhājento "ayaṃ me sandiṭṭho vā sambhatto vā"ti pemavasena atirekaṃ deti, "ayaṃ me verī"ti dosavasena onakaṃ 1- deti, momūhattā dinnādinnaṃ ajānamāno kassaci onaṃ 2- kassaci adhikaṃ deti, "ayaṃ imasmiṃ @Footnote: 1 cha.Ma., i. ūnakaṃ 2 cha.Ma., i. ūnaṃ

--------------------------------------------------------------------------------------------- page136.

Adiyyamāne mayhaṃ anatthaṃpi kareyyā"ti bhīto kassaci atirekaṃ deti, so catubbidhopi yathānukkamena chandāgatiādīni gacchanto pāpakammaṃ karoti nāma. Ariyasāvako pana jīvitakkhayaṃ pāpuṇantopi chandāgatiādīni na gacchati. Tena vuttaṃ "imehi catūhi ṭhānehi pāpakammaṃ na karotī"ti. Nihīyati tassa yasoti tassa agatigāmino kittiyasopi parivārayasopi nihīyati parihāyati. Chaapāyamukhavaṇṇanā [247] Surāmerayamajjapamādaṭṭhānānuyogoti ettha surāti pūvasurā piṭṭhasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca suRā. Merayanti pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ sabbaṃpi madakaraṇavasena majjaṃ. Pamādaṭṭhānanti pamādakāraṇaṃ. Yāya cetanāya taṃ majjaṃ pivati, tassā etaṃ adhivacanaṃ. Anuyogoti tassa surāmerayamajjapamādaṭṭhānassa anuyogo punappunaṃ karaṇaṃ. Yasmā pana etaṃ anuyuttassa uppannā ceva bhogā parihāyanti, anuppannā ca nuppajjanti, tasmā "bhogānaṃ apāyamukhan"ti vuttaṃ. Vikālavisikhācariyānuyogoti avelāya visikhāsu cariyānuyuttatā. Samajjābhicaraṇanti naccādidassanavasena samajjāgamanaṃ. Ālasyānuyogoti kāyālasiyatāya yuttappayuttatā. Surāmerayassa chaādīnavavaṇṇanā [248] Evaṃ channaṃ apāyamukhānaṃ mātikaṃ ṭhapetvā idāni tāni vibhajanto cha kho me gahapatiputta ādīnavāti ādimāha. Tattha sandiṭṭhikāti sāmaṃ passitabbā, idhalokabhāvinī. Dhanajānīti dhanahāni. Kalahappavaḍḍhanīti vācākalahassa ceva hatthaparāmāsādikalahassa ca pavaḍḍhanī. Rogānaṃ āyatananti tesaṃ tesaṃ akkhirogādīnaṃ khettaṃ. Akittisañjananīti suraṃ pivitvā hi mātaraṃpi

--------------------------------------------------------------------------------------------- page137.

Paharanti pitaraṃpi, aññaṃpi bahuṃ avattabbaṃ vadanti, akātabbaṃ 1- karonti. Tena garahaṃpi daṇḍampi hatthapādādicchedaṃpi pāpuṇantā, 2- idhalokepi paralokepi akittiṃ pāpuṇanti, iti tesaṃ sā surā akittisañjananī nāma hoti. Hirikopīnanidaṃsanīti guyhaṭṭhānañhi vivariyamānaṃ hiriṃ kopeti vināseti, tasmā "kopinan"ti vuccati, surāmadamattā ca taṃ taṃ aṅgaṃ vivaritvā vicaranti, tena tesaṃ sā surā kopinassa niddhaṃsanato "kopinanidaṃsanī"ti vuccati. Paññāya dubbalīkaraṇīti sāgatattherassa viya kammassakatapaññaṃ dubbalaṃ karoti, tasmā "paññāya dubbalīkaraṇī"ti vuccati. maggapaññaṃ pana dubbalaṃ kātuṃ na sakkoti. Adhigatamaggānañhi sā antomukhameva na pavisati. Chaṭṭhaṃ padanti chaṭṭhaṃ kāraṇaṃ. Vikālacariyāya chaādīnavavaṇṇanā [249] Attāpīssa agutto arakkhito hotīti avelāya caranto hi khāṇukaṇṭakādīnipi akkamati, ahināpi yakkhādīhipi samāgacchati, taṃ taṃ ṭhānaṃ gacchatīti ñatvā verinopi naṃ nilīyitvā gaṇhanti vā hananti vā. Evaṃ attāpissa agutto hoti arakkhito. Puttadārāpi "amhākaṃ pitā amhākaṃ sāmi rattiṃ vicarati, kimaṅgaṃ pana mayan"ti itissa puttadhītaropi bhariyāpi bahi patthanaṃ katvā rattiṃ carantā anayabyasanaṃ pāpuṇanti. Evaṃ puttadāropissa agutto arakkhito hoti. Sāpateyyanti tassa saputtadāraparijanassa rattiṃ caraṇakabhāvaṃ ñatvā corā suññaṃ gehaṃ pavisitvā yaṃ icchatti. Taṃ haranti. Evaṃ sāpateyyampissa aguttaṃ arakkhitaṃ hoti. Saṅkiyo ca hotīti aññehi katapāpakammesupi iminā "kataṃ bhavissatī"ti saṅkitabbo hoti. Yassa yassa gharadvārena yāti, tattha yaṃ aññena corakammaṃ paradārikakammaṃ vā kataṃ, taṃ "iminā katan"ti vutte abhūtaṃ asantampi tasmiṃ rūhati patiṭṭhāti. Bahūnañca dukkhadhammānanti ettakaṃ dukkhaṃ, ettakaṃ domanassanti vattuṃ na sakkā, aññasmiṃ puggale @Footnote: 1 cha.Ma. akattabbaṃ 2 cha.Ma., i. pāpuṇanti

--------------------------------------------------------------------------------------------- page138.

Āsaṅkitabbaṃ 1- hoti tasseva, iti so bahūnaṃ dukkhadhammānaṃ purakkhato puregāmī hoti. Samajjābhicaraṇassa chaādīnavavaṇṇanā [250] Kva naccanti "kasmiṃ ṭhāne naṭanāṭakādinaccaṃ atthī"ti pucchitvā yasmiṃ gāme vā nigame vā taṃ atthi, tattha gantabbaṃ hoti, tassa "sve naccadassanaṃ gamissāmī"ti ajja vatthagandhamālādīni paṭiyādentasseva sakaladivasaṃ kammacchedo hoti, naccadassanena ekāhaṃpi dvīhaṃpi tīhaṃpi tattheva hoti, atha vuṭṭhisampattiyādīni labhitvāpi vappādikāle vappādīni akarontassa anuppannā bhogā nuppajjanti, tassa bahi gatabhāvaṃ ñatvā anārakkhe gehe corā yaṃ icchanti, taṃ haranti, 2- tenassa uppannāpi bhogā vinassanti. Kva gītanti ādīsupi eseva nayo. Tesaṃ nānākaraṇaṃ brahmajāle vuttameva. Jūtappamādassa chaādīnavavaṇṇanā [251] Jayaṃ veranti "jitaṃ mayā"ti parisamajjhe parassa sāṭakaṃ vā veṭhanaṃ vā gaṇhāti, so "parisamajjhe me avamānaṃ karosi, hotu, sikkhāpessāmi nan"ti tattha veraṃ bandhati, evaṃ jinanto sayaṃ veraṃ pasavati. Jinoti aññena jito samāno yantena tassa veṭhanaṃ vā sāṭako vā aññaṃ vā pana hiraññasuvaṇṇādivittaṃ gahitaṃ, taṃ anusocati "ahosi vata me, taṃ taṃ vata me natthī"ti tappaccayā socati. Evaṃ so jino vittamanusocati. Sabhāgatassa vacanaṃ na rūhatīti vinicchayaṭṭhāne sakkhipuṭṭhassa sato vacanaṃ na rūhati, na patiṭṭhāti, "ayaṃ akkhasoṇḍo jūtakaro, mā tassa vacanaṃ gaṇhitthā"ti vattāro bhavanti. Mittāmaccānaṃ paribhūto hotīti tañhi mittāmaccā evaṃ vadanti "samma tvaṃpi nāma kulaputto jūtakaro chinnako hutvā bhinnako hutvā vicarasi, na te idaṃ jātigottānaṃ anurūpaṃ, ito paṭṭhāya mā evaṃ kareyyāsī"ti. So @Footnote: 1 cha.Ma., i. asati sabbaṃ vikālacārimhi āhāratabbaṃ hoti 2 cha.Ma., i. karonti

--------------------------------------------------------------------------------------------- page139.

Evaṃ vuttopi tesaṃ vacanaṃ na karoti. Tato te tena saddhiṃ ekato na tiṭṭhanti na nisīdanti. Tassa kāraṇā sakkhipuṭṭhāpi na kathenti. Evaṃ mittāmaccānaṃ paribhūto hoti. Āvāhavivāhakānanti āvāhakā nāma ye tassa gharato dārikaṃ gahetukāmā. Vivāhakā nāma ye tassa gehe dārikaṃ dātukāmā. Appatthito hotīti anicchito hoti. Nālaṃ dārabharaṇāyāti dārabharaṇāya na samattho. Etassa gehe dārikā dinnāpi etassa gehato āgatāpi amhehieva positabbā bhavissatiyeva. Pāpamittatāya chaādīnavavaṇṇanā [252] Ye 1- dhuttāti akkhadhuttā. Soṇḍāti itthīsoṇḍā bhattasoṇḍā surāsoṇḍā 2- mūlakasoṇḍā. Pipāsāti pānasoṇḍā. Nekatikāti paṭirūpakena vañcanikā. 3- Vañcanikāti sammukhāvañcanāhi vañcanikā. Sāhasikāti ekāgārikādisāhasikakammakārino. Tyassa mittā hontīti te assa mittā honti. Aññehi sappurisehi saddhiṃ na ramati gandhamālādīhi alaṅkaritvā varasayanaṃ āropitasūkaro gūthakūpamiva. Te pāpamitteyeva upasaṅkamati. Tasmā diṭṭhe ceva dhamme samparāye 4- ca bahuṃ anatthaṃ nigacchati. Ālasyassa chaādīnavavaṇṇanā [253] Atisītanti kammaṃ na karotīti manussehi kālasseva vuṭṭhāya "etha bho kammantaṃ gacchāmā"ti vutto "atisītantāva, aṭṭhīni bhijjanti viya, gacchatha tumhe pacchā jānissāmī"ti aggiṃ tapanto nisīdati. Te gantvā kammaṃ karonti. Itarassa kammaṃ parihāyati. Atiuṇhanti ādīsupi eseva nayo. Hoti pānasakhā nāmāti ekacco pānaṭṭhāne surāgeheyeva sahāyo hoti. "pannasakhā"tipi pāṭho, ayamevattho. Sammiyasammiyoti samma sammāti @Footnote: 1 cha.Ma. ye saddo na dissati 2 cha.Ma., i. pūvasoṇḍā @3 cha.Ma. i. vañcanakā 4 cha.Ma. samparāyañca

--------------------------------------------------------------------------------------------- page140.

Vadanto sammukheyeva sahāyo hoti, parammukhe verīsadiso otārameva gavesati. Atthesu jātesūti tathārūpesu kiccesu samuppannesu. Verappasaṅgoti verabahulatā. Anatthatāti anatthakāritā. Sukadariyatāti suṭṭhu kadariyatā thaddhamacchariyabhāvo. Udakamiva iṇaṃ vigāhatīti pāsāṇo udakaṃ viya saṃsīdanto 1- iṇaṃ vigāhati. Rattimuṭṭhānadessināti rattiṃ anuṭṭhānasīlena. Atisāyamidaṃ ahūti idaṃ atisāyaṃ jātanti ye evaṃ vatvā kammaṃ na karonti. Iti vissaṭṭhakammanteti evaṃ vatvā pariccattakammante. Atuthā accenti māṇaveti evarūpe puggale atthā atikkamanti, tesu na tiṭṭhanti. Tiṇā bhiyyoti tiṇatopi uttariṃ. 2- So sukhaṃ 3- na vihāyatīti so puriso sukhaṃ na jahati, sukhasamaṅgīyeva hoti. Iminā kathāmaggena imamatthaṃ dassesi 4- "gihibhūtena satā ettakaṃ kammaṃ na kātabbaṃ, karontassa vuḍḍhi nāma natthi. Idhalokaparaloke garahameva pāpuṇātī"ti. Mittapaṭirūpakavaṇṇanā [254] Idāni yo evaṃ karoto anattho uppajjati, aññāni vā pana yāni kānici bhayāni ye keci upaddavā ye keci upasaggā, sabbe te bālaṃ nissāya uppajjanti. Tasmā "evarūpā bālā na sevitabbā"ti bāle mittapaṭirūpake amitte dassetuṃ cattārome gahapatiputta amittāti ādimāha. Tattha aññadatthuharoti sayaṃ tucchahattho āgantvā ekaṃsena yaṃkiñca haratiyeva. Vacīparamoti vacanaparamo vacanamatteneva dāyako kārako viya hoti. Anuppiyabhāṇīti anuppiyaṃ bhaṇati. Apāyasahāyoti bhogānaṃ apāyesu sahāyo hoti. [255] Evaṃ cattāro amitte dassetvā puna tattha ekekaṃ catūhi kāraṇehi vibhajanto catūhi kho gahapatiputtāti ādimāha. Tattha aññadatthuharo hotīti ekaṃsena hārakoyeva hoti. Sahāyassa gehaṃ rittahattho āgantvā @Footnote: 1 i. sīdanto 2 cha.Ma. uttari @3 i. sukhā 4 cha.Ma. i. dasseti

--------------------------------------------------------------------------------------------- page141.

Nivatthasāṭakādīnaṃ vaṇṇaṃ bhāsati, so "ativiya tvaṃ samma imassa vaṇṇaṃ bhāsatī"ti aññaṃ nivāsetvā taṃ deti. Appena bahumicchatīti yaṅkiñci appakaṃ datvā tassa santikā bahuṃ paṭṭheti. Bhayassa kiccaṃ karotīti attano bhaye uppanne tassa dāso viya hutvā taṃ taṃ kiccaṃ karoti, ayaṃ sabbadā na karoti, bhaye uppanne karoti, na pemenāti amitto nāma jāto. Sevati atthakāraṇāti mittasanthavavasena na sevati, attano atthameva paccāsiṃsanto 1- sevati. [256] Atītena paṭisantharatīti sahāye āgate "hiyyo vāre 2- na āgatosi, amhākaṃ imasmiṃ vāre sassaṃ ativiya nipphannaṃ, bahūni sāliyavabījādīni ṭhapetvā maggaṃ olokentā nisīdimhā, 3- ajja pana sabbaṃ khīṇan"ti evaṃ atītena saṅgaṇhāti. Anāgatenāti "imasmiṃ vāre amhākaṃ sassaṃ manāpaṃ bhavissati, phalabhārabharitā sāliādayo, sassasaṅgahe kate tumhākaṃ saṅgahaṃ kātuṃ samatthā bhavissāmā"ti evaṃ anāgatena saṅgaṇhāti. Niratthakenāti hatthikkhandhe vā assapiṭṭhe vā nisinno sahāyaṃ disvā "ehi bho idha nisīdā"ti vadati. Manāpaṃ sāṭakaṃ nivāsetvā "sahāyakassa vata me anucchaviko añño 4- pana mayhaṃ natthī"ti vadati, evaṃ niratthakena saṅgaṇhāti nāma. Paccuppannesu kiccesu byasanaṃ dassetīti "sakaṭena me attho"ti vutte "sādhu apica 5- cakkamassa bhinnaṃ, akkho bhinno"ti 6- ādīni vadati. [257] Pāpakaṃpissa anujānātīti pāṇātipātādīsu yaṅkiñci karomāti vutte "sādhu samma karomā"ti anujānāti. Kalyāṇepi eseva nayo. [258] Sahāyo hotīti "asukaṭṭhāne suraṃ pivanti, ehi tattha gacchāmā"ti vutte sādhūti gacchati. Esa nayo sabbattha. [259] Iti viññāyāti "mittapaṭirūpakā ete"ti evaṃ jānitvā. @Footnote: 1 cha.Ma. paccāsīsanto 2 cha.Ma., i. hiyyo vā pare vā 3 cha.Ma., i. nisīdimha @4 i. aññaṃ 5 cha.Ma., i. sādhu apica na dīssati 6 cha.Ma. chinno

--------------------------------------------------------------------------------------------- page142.

Suhadamittavaṇṇanā [260] Evaṃ na asevitabbe pāpamitte dassetvā idāni sevitabbe kalyāṇamitte dassento puna cattārome gahapatiputtāti ādimāha. Tattha suhadāti sundarahadayā. [261] Pamattaṃ rakkhatīti majjaṃ pivitvā gāmamajjhe vā gāmadvāre vā magge vā nipannaṃ disvā "evaṃ nipannassa kocideva nivāsanapārupanaṃpi hareyyā"ti samīpe nisīditvā pabuddhakāle gahetvā gacchati. Pamattassa sāpateyyanti sahāyo bahi gato vā hoti suraṃ pivitvā vā matto, 1- gehaṃ anārakkhaṃ, "kocideva yaṅkiñci 2- hareyyā"ti gehaṃ pavisitvā tassa dhanaṃ rakkhati. Bhītassāti kismiñcideva bhaye uppanne "mā bhāyi, mādise sahāye ṭhite kiṃ bhāyasī"ti taṃ bhayaṃ haranto 3- paṭisaraṇaṃ hoti. Taddiguṇaṃ bhoganti kiccakaraṇīye uppanne sahāyaṃ attano santikaṃ āgataṃ disvā vadati "kasmā āgatosī"ti. Rājakule kammaṃ atthīti. Kiṃ laddhuṃ vaṭṭatīti. Eko kahāpaṇoti. "nagare kammaṃ nāma na ekakahāpaṇena nippajjati, 4- dve gaṇhāhī"ti, evaṃ yattakaṃ vadati, tato diguṇaṃ deti. [262] Guyhamassa ācikkhatīti attano guyhaṃ nigguyhituṃ 5- yuttakathaṃ aññassa akathetvā tasseva ācikkhati. Guyhamassa parigūhatīti tena kathitaṃ guyhaṃ yathā añño na jānāti, evaṃ rakkhati. Āpadāsu na vijahatīti uppanne bhaye na pariccajati. Jīvitaṃpissa atthāyāti attano jīvitaṃpi tasseva sahāyassa atthāya pariccattameva hoti, attano jīvitaṃ agaṇetvāpi tassa kammaṃ karotiyeva. [263] Pāpā nivāretīti amhesu passantesu tvaṃ evaṃ kātuṃ na labhasi, pañca verāni dasa akusalakammapathe mā karohīti nivāreti. Kalyāṇe nivesetīti kalyāṇakamme tīsu saraṇesu pañcasu sīlesu dasasu kusalakammapathesu @Footnote: 1 cha.Ma. pamatto 2 i. yaṃkiñci vittaṃ @3 Ma. bādhento 4 cha.Ma. nipphajjati 5 cha.Ma. niggūhituṃ

--------------------------------------------------------------------------------------------- page143.

Vattassu, dānaṃ dehi puññaṃ karohi dhammaṃ suṇohīti evaṃ kalyāṇe niyojeti. Assutaṃ sāvetīti assutapubbaṃ sukhumaṃ nipuṇaṃ kāraṇaṃ sāveti. Saggassa magganti imaṃ kammaṃ katvā sagge nibbattantīti evaṃ saggassa maggaṃ ācikkhati. [264] Abhavenassa na nandatīti tassa abhavena avaḍḍhiyā 1- puttadārassa vā parijanassa vā tathārūpaṃ pārijuññaṃ disvā vā sutvā vā na nandati, anattamano hoti. Bhavenāti vaḍḍhiyā 2- tathārūpassa sassādisampattiṃ vā issariyapaṭilābhaṃ vā disvā vā sutvā vā nandati, attamano hoti. Avaṇṇaṃ bhaṇamānaṃ nivāretīti "asuko virūpo na pāsādiko dujjātiko dussīlo"ti vā vutte "evaṃ mā bhaṇi, rūpavā ca so pāsādiko ca sujāto ca sīlasampanno cā"ti ādīhī vacanehi paraṃ attano sahāyassa avaṇṇaṃ bhaṇamānaṃ nivāreti. Vaṇṇaṃ bhaṇamānaṃ pasaṃsatīti "aho suṭṭhu vadasi, subhāsitaṃ tayā, evametaṃ, esa puriso rūpavā pāsādiko sujāto sīlasampanno"ti evaṃ attano sahāyakassa paraṃ vaṇṇaṃ bhaṇamānaṃ pasaṃsati. [265] Jalaṃ aggiva bhāsatīti rattiṃ pabbatamatthake jalamāno aggi viya virocati. Bhoge saṃharamānassāti attānaṃpi paraṃpi apīḷetvā dhammena samena bhoge sampiṇḍentassa 4- rāsiṃ karontassa. Bhamarasseva iriyatoti yathā bhamaro pupphānaṃ vaṇṇagandhaṃ aheṭhayaṃ 5- tuṇḍenapi pakkhehipi rajaṃ 6- āharitvā anupubbena cakkappamāṇaṃ madhupaṭalaṃ karoti, evaṃ anupubbena mahantaṃ bhogarāsiṃ karontassa. Bhogā sannicayaṃ yantīti tassa bhogā nicayaṃ gacchanti. Kathaṃ? anupubbena upacikāhi saṃvaḍḍhiyamāno vammiko viya. Tenāha "vammikovūpacīyatīti. 7- Yathā vammiko upaciyati, evaṃ nicayaṃ yantīti attho. Samāhatvāti samāharitvā. Alamattoti yuttasabhāvo samattho vā pariyattarūpo gharāvāsaṃ saṇṭhapetuṃ. @Footnote: 1 cha.Ma., i. avuḍḍhiyā 2 cha.Ma. vuḍḍhiyā 3 cha.Ma. sampatatiṃ @4 i. Sī. saṃvaḍḍhentassa 5 cha.Ma. apothayaṃ 6 cha.Ma. rasaṃ @7 cha.Ma. vammikovupacīyatīti,

--------------------------------------------------------------------------------------------- page144.

Idāni yathā gharāvāso saṇṭhapetabbo, tathā ovādaṃ dento 1- catudhā vibhaje bhogeti ādimāha. Tattha save mittāni ganthatīti so evaṃ vibhajanto mittāni ganthati nāma, abhijjamānāni ṭhapeti. Yassa hi bhogā santi, soeva mitte ṭhapetuṃ sakkoti, na itaro. Ekena bhoge bhuñjeyyāti ekena koṭṭhāsena bhoge bhuñjeyya. Dvīhi kammaṃ payojayeti dvīhi koṭṭhāsehi kasivaṇijjādikammaṃ 2- payojeyya. Catutthañca nidhāpeyyāti catutthaṃ koṭṭhāsaṃ nidhetvā 3- ṭhapeyya. Āpadāsu bhavissatīti kulānañhi taṃ 4- na sabbakālaṃ ekasadisaṃ vattati, kadāci rājādivasena āpadāpi uppajjanti, tasmā evaṃ uppannāsu āpadāsu bhavissatīti "ekaṃ koṭṭhāsaṃ nidhāpeyyā"ti āha. Imesu pana catūsu koṭṭhāsesu kataraṃ koṭṭhāsaṃ gahetvā kusalaṃ kātabbanti. "bhoge bhuñjeyyā"ti vuttakoṭṭhāsaṃ. Tato gaṇhitvā bhikkhūnaṃpi kapaṇaddhikādīnaṃpi dānaṃ 5- dātabbaṃ pesakāranhāpitādīnaṃpi vettanaṃ dātabbaṃ chadisāpaṭicchādanakaṇḍavaṇṇanā [266] Iti bhagavā ettakena kathāmaggena evaṃ gahapatiputta ariyasāvako catūhi kāraṇehi akusalaṃ pahāya chahi kāraṇehi bhogānaṃ apāyamukhaṃ vajjetvā soḷasa mittāni sevanto gharāvāsaṃ saṇṭhapetvā dārabharaṇaṃ karonto dhammikena ājīvena jīvati, devamanussānañca antare aggikkhandho viya virocatīti vajjanīyadhammavajjanatthaṃ sevitabbadhammasevanatthañca ovādaṃ datvā idāni namassitabbā cha disā dassento kathañca gahapatiputtāti ādimāha. Tattha chadisāpaṭicchādīti yathā chahi disāhi āgamanabhayaṃ na āgacchati, khemaṃ hoti nibbhayaṃ, evaṃ viharanto "../../bdpicture/chadisāpaṭicchādī"ti vuccati. "puratthimā disā mātāpitaro veditabbā"ti ādīsu mātāpitaro pubbūpakāritāya puratthimā @Footnote: 1 cha.Ma., i. ovadanto 2 cha.Ma. kasivāṇijjādikammaṃ 3 cha.Ma., i. nidhāpetvā @4 cha.Ma., i. taṃ na dissati 5 cha.Ma. dānaṃ na dissati

--------------------------------------------------------------------------------------------- page145.

Disāti veditabbā. Ācariyā dakkhiṇeyyatāya dakkhiṇā disāti. Puttadārā piṭṭhito anubandhanavasena pacchimā disāti. Mittāmaccā yasmā sopi mittāmacce nissāya te te dukkhavisese uttarati, tasmā uttarā disāti. Dāsakammakarā pādamūle patiṭṭhānavasena heṭṭhimā disāti. Samaṇabrāhmaṇā guṇehi upari ṭhitabhāvena uparimā disāti veditabbā. [267] Bhato ne bharissāmīti ahaṃ mātāpitūhi thaññaṃ pāyetvā hatthapāde vaḍḍhetvā mukhena siṅghāṇikaṃ apanetvā nhāpetvā maṇḍetvā bhato bharito jaggito, svāhaṃ ajja te jiṇṇe 1- mahallake pādadhovananhāpanayāgubhattadānādīhi bharissāmi. Kiccaṃ nesaṃ karissāmīti ahaṃ attano kammaṃ ṭhapetvā mātāpitūnaṃ rājakulādīsu uppannaṃ kiccaṃ gantvā karissāmi. Kulavaṃsaṃ ṭhapessāmīti mātāpitūnaṃ santakaṃ khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhantopi kulavaṃsaṃ ṭhapeti 2- nāma mātāpitaro adhammikavaṃsato hāpetvā dhammikavaṃse ṭhapentopi, kulavaṃsena āgatāni salākabhattādīni anupacchinditvā pavatatentopi kulavaṃsaṃ ṭhapeti nāma. Idaṃ sandhāya vuttaṃ "kulavaṃsaṃ ṭhapessāmī"ti. Dāyajjaṃ paṭipajjāmīti mātāpitaro attano ovāde avattamāne micchāpaṭipanne dārake vinicchayaṃ patvā aputte karonti, te dāyajjārahā na honti. Ovāde vattamāne pana kulasantakassa sāmike karonti, ahaṃ evaṃ vattissāmīti adhippāyena "dāyajjaṃ paṭipajjāmī"ti vuttaṃ. Dakkhiṇaṃ anuppadassāmīti tesaṃ pattidānaṃ katvā tatiyadivasato paṭṭhāya dānaṃ anuppadassāmi. Pāpā nivārentīti pāṇātipātādīnaṃ diṭṭhadhammikasamparāyikaṃ ādīnavaṃ vatvā "tāta mā evarūpaṃ karī"ti nivārenti, kataṃpi garahanti kalyāṇe nivesentīti anāthapiṇḍiko viya lañcaṃ 3- datvāpi sīlasamādānādīsu nivesenti. @Footnote: 1 cha.Ma., i. jiṇṇe na dissati 2 cha.Ma. saṇṭhapessāmi 3 cha.Ma. lañjaṃ, i. laddhañca

--------------------------------------------------------------------------------------------- page146.

Sippaṃ sikkhāpentīti attano ovāde ṭhitabhāvaṃ ñatvā vaṃsānugataṃ 1- muddhāgaṇanādisippaṃ sikkhāpenti. Paṭirūpenāti kulasīlarūpādīhi anurūpena. Samaye dāyajjaṃ niyyādentīti samaye dhanaṃ denti. Tattha niccasamayo kālasamayoti dve samayā. Niccasamaye denti nāma "uṭṭhāya samuṭṭhāya imaṃ gaṇhitabbaṃ gaṇha, ayante paribbayo hotu, iminā kusalaṃ karohī"ti denti. Kālasamaye denti nāma sikhāṭhapanaāvāhavivāhādisamaye denti. Apica pacchime kāle maraṇamañce nipannassa "iminā kusalaṃ karohī"ti dentāpi samaye denti nāma. Paṭicchannā hotīti yaṃ puratthimadisato bhayaṃ āgaccheyya, yathā taṃ nāgacchati, evaṃ pihitā hoti. Sace hi puttā vippaṭipannā assu, mātāpitaro daharakālato paṭṭhāya jagganādīhi sammāpaṭipannā, ete dārakā, mātāpitūnaṃ appaṭirūpāti etaṃ bhayaṃ āgaccheyya. Puttā sammāpaṭipannā, mātāpitaro vippaṭipannā, mātāpitaro puttānaṃ nānurūpāti etaṃ bhayaṃ āgaccheyya. Ubhosu vippaṭipannesu duvidhaṃpi taṃ bhayaṃ hoti. Sammāpaṭipannesu sabbaṃ na hoti. Tena vuttaṃ "paṭicchannā hoti khemā appaṭibhayā"ti. Evañca pana vatvā bhagavā siṅgālakaṃ etadavoca "na kho te gahapatiputta pitā lokasammataṃ puratthimaṃ disaṃ namassāpeti. Mātāpitaro pana puratthimadisāsadise katvā namassāpeti. Ayañhi te pitarā puratthimā disā akkhātā, no aññā"ti. [268] Uṭṭhānenāti āsanā uṭṭhānena. Antevāsikena hi ācariyaṃ dūratova āgacchantaṃ disvā āsanā vuṭṭhāya paccuggamanaṃ katvā hatthato bhaṇḍakaṃ gahetvā āsanaṃ paññapetvā nisīdāpetvā vījanapādadhovanapādamakkhanāni 2- kātabbāni. Taṃ sandhāya vuttaṃ "uṭṭhānenā"ti. Upaṭṭhānenāti divasassa tikkhattuṃ upaṭṭhānagamanena. Sippuggahaṇakāle 3- pana avassameva gantabbaṃ hoti. Sussusāyāti saddahitvā savanen asaddahitvā suṇanto hi visesaṃ nādhigacchati. @Footnote: 1 i. vaṃsāgate 2 cha.Ma. bījana..... 3 i. sippaṃ gahaṇakāle

--------------------------------------------------------------------------------------------- page147.

Pāricariyāyāti avasesakhuddakapāricariyāya. Antevāsikena hi ācariyassa pātova uṭṭhāya mukhodakadantakaṭṭhaṃ datvā bhattakiccakālepi pānīyaṃ gahetvā paccuṭṭhānādīni katvā vanditvā gantabbaṃ. Kiliṭṭhavatthādīni dhovitabbāni, sāyaṃ nhānodakaṃ paccupaṭṭhapetabbaṃ. Aphāsukakāle upaṭṭhātabbaṃ. Pabbajitenapi sabbaṃ antevāsikavattaṃ kātabbaṃ. Idaṃ sandhāya vuttaṃ "pāricariyāyā"ti. Sakkaccaṃ sippapaṭiggahaṇenāti sakkaccaṃ paṭiggahaṇaṃ nāma thokaṃ gahetvā bahū vāre sajjhāyakaraṇaṃ, ekapadaṃpi visuddhameva gahetabbaṃ. Suvinītaṃ vinentīti "evante nisīditabbaṃ, evaṃ ṭhātabbaṃ, evaṃ bhuñjitabbaṃ, pāpamittā vajjetabbā, kalyāṇamittā sevitabbā"ti evaṃ khāditabbaṃ evaṃ ācāraṃ sikkhāpenti 1- vinenti. Suggahitaṃ gāhāpentīti yathā suggahitaṃ gaṇhāti, evaṃ atthañca byañjanañca sodhetvā payokaṃ dassetvā gaṇhāpenti. Mittāmaccesu paṭivedentīti "ayaṃ amhākaṃ antevāsiko byatto bahussuto mayā samasamo, etaṃ sallakkheyyāthā"ti evaṃ guṇaṃ kathetvā mittāmaccesu patiṭṭhapenti. Disāsu parittāṇaṃ karontīti sippasikkhāpanenevassa sabbadisāsu rakkhaṃ karonti. Uggahitasippo hi yaṃ yaṃ disaṃ gantvā sippaṃ dassesi, 2- tattha tatthassa lābhasakkāro uppajjati, so ācariyena kato nāma hoti, guṇaṃ kathentopissa mahājano ācariyapāde dhovitvā vasitaantevāsiko vata ayanti paṭhamaṃ ācariyasseva guṇaṃ katheti, 3- brahmalokappamāṇopissa lābho uppajjamāno ācariyasantakova hoti. Apica yaṃ vijjaṃ parijappitvā gacchantaṃ aṭaviyaṃ corā na passanti, amanussā vā dīghajāti ādayo vā na viheṭhenti, taṃ sikkhāpentāpi disāsu parittāṇaṃ karonti. Yaṃ vā so disaṃ gato hoti, tato kaṅkhaṃ uppādetvā attano santikaṃ āgatamanusse "etissaṃ disāyaṃ amhākaṃ antevāsiko vasati, tassa ca mayhañca imasmiṃ sippe nānākaraṇaṃ natthi, gacchatha tameva pucchathā"ti evaṃ antevāsikaṃ paggaṇhantāpi tassa tattha lābhasakkāruppattiyā parittāṇaṃ karonti nāma, patiṭṭhaṃ karontīti attho. Sesamettha purimanayeneva yojetabbaṃ. @Footnote: 1 Sī. i. sikkhāpentā 2 cha.Ma., i. dasseti 3 cha.Ma., i. kathenti

--------------------------------------------------------------------------------------------- page148.

[269] Tatiyadisāvāre sammānanāyāti devamāte tissamāteti evaṃ sambhāvitakathākathanena. Avamānanāyāti 1- yathā dāsakammakarādayo pothetvā 2- viheṭhetvā kathenti, evaṃ hīḷetvā vimānetvā akathanena. Anaticariyāyāti taṃ atikkamitvā bahi aññāya itthiyā saddhiṃ paricaranto taṃ aticarati nāma, tathā akaraṇena. Issariyavossaggenāti itthiyo hi mahālatāpasādhanasadisaṃpi 3- ābharaṇaṃ labhitvā bhattaṃ vicāretuṃ alabhamānā kujjhanti, kaṭacchuṃ hatthe ṭhapetvā tava ruciyā karohīti bhattagehe visaṭṭhe sabbaṃ issariyaṃ visaṭṭhaṃ nāma hoti, evaṃ karaṇenāti attho. Alaṅkārānuppadānenāti attano vibhavānurūpena alaṅkāradānena. Susaṃvihitakammantāti yāgubhattapacanakālādīni anatikkamitvā tassa tassa sādhukaṃ karaṇena suṭṭhu saṃvihitakammantā. Susaṅgahitaparijanāti sammānanādīhi ceva pahiṇakapesanādīhi 4- ca saṅgahitaparijanā. Idha parijano nāma sāmikassa ceva attano ca ñātijano. Anaticārinīti sāmikaṃ muñcitvā aññaṃ manasāpi na paṭṭheti. 5- Sambhatanti kasivaṇijjādīni 6- katvā ābhatadhanaṃ. Dakkhā ca hotīti yāgubhattasampādanādīsu chekā nipuṇā hoti. Analasāti nikkosajjā. Yathā aññā kusītā nisinnaṭṭhāne nisinnāva honti ṭhitaṭṭhāne ṭhitāva, evaṃ ahutvā vipphārikena 7- cittena sabbakiccāni nipphādeti. Sesamidhāpi purimanayeneva yojetabbaṃ. [270] Catutthadisāvāre avisaṃvādanatāyāti yassa yassa nāmaṃ gaṇhāti, taṃ taṃ avisaṃvādetvā idaṃpi amhākaṃ gehe atthi, idaṃpi atthi, gahetvā gacchāhīti evaṃ avisaṃvādetvā dānena. Aparapajā cassa paṭipūjentīti sahāyassa puttadhītaro pajā nāma, tesaṃ pana puttadhītaro ca nattā 8- ca nattakā ca aparapajā nāma. Te paṭipūjenti keḷāyanti mamāyanti maṅgalakaraṇādīsu 9- tesaṃ maṅgalādīni karonti. Sesamidhāpi purimanayeneva yojetabbaṃ. 10- @Footnote: 1 cha.Ma. anavamānanāyāti 2 i. pothetvā na dissati @3 cha.Ma. mahālatāsadisampi 4 cha.Ma., i. paheṇakapesanādīhi @5 cha.Ma. pattheti 6 cha.Ma. kasivāṇijjādīni @7 cha.Ma. vipphāritena 8 cha.Ma., i. nattupanattakā @9 cha.Ma. maṅgalakālādīsu, i. maṅgalakaraṇādīsu na dissati 10 cha.Ma. veditabbaṃ

--------------------------------------------------------------------------------------------- page149.

[271] Yathābalaṃ kammantasaṃvidhānenāti daharehi kātabbaṃ mahallakehi, mahallakehi vā kātabbaṃ daharehi, itthīhi kātabbaṃ purisehi, purisehi vā kātabbaṃ itthīhi akāretvā tassa tassa balānurūpeneva kammantasaṃvidhānena. Bhattavetanānuppadānenāti ayaṃ khuddakaputto, ayaṃ ekavihārīti tassa tassa anurūpaṃ sallakkhetvā bhattādānena ceva paribbayadānena ca. Gilānūpaṭṭhānenāti aphāsukakāle kammaṃ akāretvā sappāyabhesajjādīni datvā paṭijagganena. Acchariyānaṃ rasānaṃ saṃvibhāgenāti acchariye madhurarase labhitvā sayameva akhāditvā tesaṃpi tesaṃ 1- saṃvibhāgakaraṇena. Samaye vossaggenātīti niccasamaye 2- ca kālasamaye ca vossajjanena. Niccasamaye vossajjanaṃ nāma sakaladivasaṃ kammaṃ karontā kilamanti. Tasmā yathā na kilamanti, evaṃ velaṃ ñtvā visajnaṃ. Kālasamaye vossaggo nāma chaṇanakkhattakīḷādīsu alaṅkārabhaṇḍakhādanīyabhojanīyādīni datvā visajjanaṃ. Dinnādāyinoti corikāya kiñci aggahetvā sāmikehi dinnaṃyeva ādāyino. Sukatakammakarāti "kiṃ etassa kammena katena, na mayaṃ kiñci labhāmā"ti anujjhāyitvā tuṭṭhahadayā yathā taṃ kammaṃ sukataṃ hoti, evaṃ kārakā. Kittivaṇṇaharāti parisamajjhe kathāya sampattāya "ko amhākaṃ sāmikehi sadiso natthi, 3- mayaṃ attano dāsabhāvaṃpi na jānāma, tesaṃ sāmikabhāvaṃpi na jānāma, evaṃ no anukampantī"ti guṇakathāhārakā. Sesamidhāpi purimanayeneva yojetabbaṃ. [272] Mettena kāyakammenāti ādīsu mettacittaṃ paccupaṭṭhapetvā katāni kāyakammādīni mettāni nāma vuccanti. Tattha bhikkhū nimantessāmīti vihāragamanaṃ, dhammakarakaṃ 4- gahetvā udakaparissāvanaṃ, piṭṭhiparikammapādaparikammādikaraṇañca mettaṃ kāyakammaṃ nāma. Bhikkhū piṇḍāya paviṭṭhe disvā "sakkaccaṃ yāguṃ detha, bhattaṃ dethā"ti ādivacanañceva, sādhukāraṃ datvā dhammassavanañca sakkaccaṃ paṭisanthārakaraṇādīni ca mettaṃ vacīkammaṃ nāma. "amhākaṃ kulūpakattherā averā hontu abyāpajjhā"ti evaṃ cintanaṃ mettaṃ manokammaṃ nāma. Anāvaṭadvāratāyāti apihitadvāratāya. Tattha sabbadvārāni vivaritvāpi sīlavantānaṃ @Footnote: 1 cha.Ma., i. tato 2 Sī. kiccasamaye @3 cha.Ma., i. atthi 4 cha.Ma. dhamakaraṇaṃ

--------------------------------------------------------------------------------------------- page150.

Adāyako akārako pihitadvāroyeva. Sabbadvārāni pana pidahitvāpi tesaṃ dāyako kārako vivaṭadvāroyeva. Iti sīlavantesu gehadvāraṃ āgatesu santaññeva natthīti avatvā dātabbaṃ. Evaṃ anāvaṭadvāratā nāma hoti. Āmisānuppadānenāti purebhattaṃ paribhuñjitabbaṃ āmisaṃ nāma, tasmā sīlavantānaṃ yāgubhattasampadānenāti attho. Kalyāṇena manasā anukampantīti "sabbe sattā sukhitā hontu averā arogā abyāpajjhā"ti evaṃ hitapharaṇena. Apica upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārino gahetvā pavisantāpi kalyāṇena cetasā anukampanti nāma. Sutaṃ pariyodapentīti yantesaṃ pakatiyā sutaṃ atthi, tassa atthaṃ kathetvā kaṅkhaṃ vinodenti vā, tathattāya vā paṭipajjāpenti. Sesamidhāpi purimanayeneva yojetabbaṃ. [273] Alamattoti puttadārabharaṇaṃ katvā agāraṃ ajjhāvasanasamattho. Paṇḍitoti disānamassanaṭṭhāne paṇḍito hutvā. Saṇhoti sukhumatthadassanena saṇhavācābhaṇanena vā saṇho hutvā. Paṭibhāṇavāti disānamassanaṭṭhāne paṭibhāṇavā hutvā. Nivātavuttīti nīcavutti. Atthaddhoti thambharahito. Uṭṭhānakoti uṭṭhānaviriyasampanno. Analasoti nikkosajjo. Acchiddavuttīti 1- nirantarakaraṇavasena akhaṇḍavutti. Medhāvīti ṭhānuppattiyā paññāya samannāgato. Saṅgāhakoti catūhi saṅgahavatthūhi saṅgahakaro. Mittakaroti mittagavesano. Vadaññūti pubbakārinā vuttavacanaṃ jānāti. Sahāyakassa gharaṃ gatakāle "mayhaṃ sahāyakassa veṭhanaṃ detha, sāṭakaṃ detha, manussānaṃ bhattavettanaṃ dethā"ti vuttavacanamanussaranto tassa attano gehaṃ āgatassa tattakaṃ vā tato atirekaṃ vā paṭikattāti attho. Apica sahāyakassa gharaṃ gantvā idaṃ nāma gaṇhissāmīti āgataṃ sahāyakaṃ lajjāya gaṇhituṃ asakkontaṃ anuccāritaṃpi tassa vācaṃ ñatvā yenatthena so āgato, taṃ nipphādento vadaññū nāma. Yena yena vā pana sahāyakassa onaṃ 2- hoti, oloketvā taṃ taṃ dentopi vadaññūyeva. Netāti @Footnote: 1 ka., cha.Ma. acchinnavutti 2 cha.Ma., i. ūnaṃ

--------------------------------------------------------------------------------------------- page151.

Taṃ taṃ atthaṃ dassento paññāya netā. Vividhāni kāraṇāni dassento netīti vinetā. Punappunaṃ netīti anunetā. Tattha tatthāti tasmiṃ tasmiṃ puggale. Rathassāṇīva yāyatoti yathā āṇiyā satiyeva ratho yāti, asati na yāti, evaṃ imesu saṅgahesu satiyeva loko vattati, asati na vattati. Tena vuttaṃ "ete kho saṅgahā loke, rathassāṇīva yāyato"ti. Na mātā puttakāraṇāti yadi mātā ete saṅgahe puttassa na kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya. Saṅgahā eteti upayogavacane paccattaṃ. "saṅgahe ete"ti vā pāṭho. Sammapekkhantīti sammā pekkhanti. Pāsaṃsā ca bhavantīti pasaṃsanīyā ca bhavanti [274] Iti bhagavā yā disā sandhāya te gahapatiputta pitā āha "tāta disā namassā"ti, 1- imā tā cha disā. Yadi tvaṃ pitu vacanaṃ karosi, imā disā namassāti dassento siṅgālakassa pucchāya ṭhatvā desanaṃ matthakaṃ pāpetvā rājagahaṃ piṇḍāya pāvisi. Siṅgālakopi saraṇesu patiṭṭhāya cattālīsakoṭidhanaṃ buddhasāsane vikīritvā puññakammaṃ katvā saggaparāyano 2- ahosi. Imasmiñca pana sutte yaṃ kiñci gihikattabbaṃ 3- kammaṃ nāma, taṃ akathitaṃ natthi, gihivinayo nāmāyaṃ suttanto. Tasmā imaṃ sutvā yathānusiṭṭhaṃ paṭipajjamānassa vuḍḍhiyeva pāṭikaṅkhā, no parihānīti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya siṅgālasuttavaṇṇanā niṭṭhitā ------------------- @Footnote: 1 cha.Ma. namasseyyāsī"ti 2 saggaparāyaṇo 3 cha.Ma. yaṃ gihīhi kattabbaṃ


             The Pali Atthakatha in Roman Book 6 page 132-151. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3307&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3307&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=172              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=3923              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=4147              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=4147              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]