ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

                           8. Siṅagālasutta
                            nidānavaṇṇanā
     [242] Evamme sutanti siṅgālasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
     veḷuvane kalandakanivāpeti veḷuvananti tassa uyyānassa nāmaṃ. Taṃ
kira veḷūhi parikkhittaṃ ahosi aṭṭhārasahatthena ca pākārena gopuraṭṭālakayuttaṃ
nīlobhāsaṃ manoramaṃ. Tena veḷuvananti vuccati. Kalandakānañcettha nivāpaṃ adaṃsu,
tena kalandakanivāpoti vuccati.
     Pubbe kira aññataro rājā tattha uyyānakīḷanatthaṃ āgato
surāmadena matto divā niddaṃ okkami. Parijanopissa "sutto rājā"ti
pupphaphalādīhi palobhiyamāno ito cito ca pakkāmi. Atha surāgandhena aññatarasmā
susirarukkhā kañhasappo nikkhamitvā rañño abhimukho āgacchati, taṃ disvā
rukkhadevatā "rañño jīvitaṃ dammī"ti kāḷakavesena āgantvā kaṇṇamūle
saddamakāsi. Rājā pabujjhi. Kaṇhasappo nivatto. So taṃ disvā "imāya
kāḷakāya mama jīvitaṃ dinnan"ti kāḷakānaṃ tattha nivāpaṃ paṭṭhapesi, abhayaghosañca
ghosāpesi. Tasmā taṃ tato pabhūti "kalandakanivāpo"ti saṅkhyaṃ gataṃ. Kalandakāti
hi kāḷakānaṃ etaṃ nāmaṃ.
@Footnote: 1 cha.Ma. rāgādikhilānañca        2 cha.Ma., i. apanudehi
     Tena kho pana samayenāti yasmiṃ samaye bhagavā rājagahaṃ gocaragāmaṃ
katvā veḷuvane kalandakanivāpe viharati, tena samayena. Siṅgālako gahapatiputtoti
siṅgālakoti tassa nāmaṃ. Gahapatissa puttoti gahapatiputto. Tassa kira pitā
gahapatimahāsālo, niddahitvā ṭhapitā cassa gehe cattālīsa dhanakoṭiyo atthi. So
bhagavati niṭṭhaṅgato upāsako sotāpanno, bhariyāpissa sotāpannāyeva. Putto
panassa asaddho appasanno. Atha naṃ mātāpitaro abhikkhaṇaṃ evaṃ ovadanti
"tāta satthāraṃ upasaṅkama, dhammasenāpatiṃ mahāmoggallānaṃ mahākassapaṃ
asītimahāsāvake upasaṅkamā"ti. So evamāha "natthi mama tumhākaṃ samaṇānaṃ
upasaṅkamanakiccaṃ, samaṇānaṃ santikaṃ gantvā hi vanditabbaṃ hoti, onamitvā
vandantassa piṭṭhi rujjati, jannukāni kharāni honti, bhūmiyaṃ nisīditabbaṃ hoti,
tattha nisinnassa vatthāni kilissanti jīranti, samīpe nisinnakālato paṭṭhāya
kathāsallāpo hoti, tasmiṃ sati vissāso uppajjati, tato nimantitvā
cīvarapiṇḍapātādīni dātabbāni honti. Evaṃ sante attho parihāyati, natthi mayhaṃ
tumhākaṃ samaṇānaṃ upasaṅkamanakiccan"ti. Iti naṃ yāvajīvaṃ ovadantāpi mātāpitaro
sāsane upanetuṃ nāsakkhiṃsu.
     Athassa pitā maraṇamañce nipanno "mama puttassa ovādaṃ dātuṃ
vaṭṭatī"ti cintetvā puna cintesi "disā tāta namassāhī"ti evamassa ovādaṃ
dassāmi, so atthaṃ ajānanto disā namassissati, atha naṃ satthā vā sāvakā
vā passitvā "kiṃ karosī"ti pucchissanti. Tato "mayhaṃ pitā `disā namassanaṃ
karohī'ti maṃ ovadī"ti vakkhati. Athassa te "na tuyhaṃ pitā etā disā
namassāpeti, imā pana disā namassāpetī"ti dhammaṃ desessanti. So buddhasāsane
guṇaṃ ñatvā "puññakammaṃ karissatī"ti. Atha naṃ āmantāpetvā "tāta pātova
uṭṭhāya cha disā namasseyyāsī"ti āha. Maraṇamañce nipannassa kathā nāma
yāvajīvaṃ anussaraṇīyāva hoti. Tasmā so gahapatiputto taṃ pitu vacanaṃ
anussaranto tathā akāsi. Tasmā "kālasseva vuṭṭhāya rājagahā nikkhamitvā"ti ādi
vuttaṃ. Puthuddisāti bahū disā. Idāni tā dassento puratthimaṃ disantiādimāha.
     [243] Pāvisīti na tāva paviṭṭho, pavisissāmīti nikkhantattā pana
antarāmagge vattamānopi evaṃ vuccati. Addasā kho bhagavāti na idāneva
addasa, paccūsasamayepi buddhacakkhunā lokaṃ volokento etaṃ disā namassamānaṃ
disvā "ajjāhaṃ siṅgālakassa gahapatiputtassa gihivinayaṃ siṅgālasuttantaṃ
kathessāmi, mahājanassa sā kathā saphalā bhavissati, gantabbaṃ mayā etthā"ti tasmā
pātova nikkhamitvā rājagahaṃ piṇḍāya pāvisi, pavisanto ca naṃ tatheva addasa.
Tena vuttaṃ "addasā kho bhagavā"ti. Etadavocāti so kira avidūre ṭhitaṃpi
satthāraṃ na passati, disāyeva namassati. Atha naṃ bhagavā suriyarasmisamphassena
vikasamānaṃ mahāpadumaṃ viya mukhaṃ vivaritvā "kinnu tvaṃ gahapatiputtā"ti 1- ādikaṃ
etadavoca.
                            Chadisāvaṇṇanā
     [244] Yathākathaṃ pana bhanteti so kira taṃ bhagavato vacanaṃ sutvāva
cintesi "yā kira mama pitarā cha disā namassitabbā"ti vuttā, na kira tā
etā, aññā kira ariyasāvakena cha disā namassitabbā. Handāhaṃ ariyasāvakena
namassitabbā disāyeva pucchitvā namassissāmīti. So tā pucchanto yathākathaṃ
pana bhanteti ādimāha. Tattha yathāti nipātamattaṃ. Kathaṃ panāti idameva
pucchāpadaṃ. Kammakilesāti tehi kammehi sattā kilissanti, tasmā kammakilesāti
vuccanti. Ṭhānehīti kāraṇehi. Apāyamukhānīti vināsamukhāni. Soti so sotāpanno
ariyasāvako. Cuddasapāpakāpagatoti etehi cuddasahi pāpakehi lāmakehi apeto.
Chadisāpaṭicchādīti 2- cha disā paṭicchādento. Ubholokavijayāyāti ubhinnaṃ
idhalokaparalokānaṃ vijinanatthāya. Ayañceva loko āraddho hotīti  evarūpassa hi idha
loke pañca verāni na honti, tenassa ayañceva loko āraddho hoti
paritosito ceva nipphādito ca. Paralokepi pañca verāni na honati, tenassa
paro ca loko ārādhito hoti. Tasmā so kāyassa bhedā parammaraṇā sugatiṃ
saggaṃ lokaṃ upapajjati.
@Footnote: 1 cha.Ma. "kiṃ nu kho tvaṃ......"   2 cha.Ma., i. chaddisāpaṭicchādīti
                         Catukammakilesavaṇṇanā
     [245] Iti bhagavā saṅkhepena mātikaṃ ṭhapetvā idāni tameva
vitthārento katamassa cattāro kammakilesāti ādimāha. Kammakilesoti kammañca
taṃ kilesasampayuttattā kileso cāti kammakileso. Sakilesoyeva hi pāṇaṃ hanati,
nikkileso na hanati, tasmā pāṇātipāto "kammakileso"ti vutto.
Adinnādānādīsupi eseva nayo. Athāparanti aparaṃpi etadatthaparidīpakameva gāthābandhaṃ
avocāti attho.
                           Catuṭhānavaṇṇanā
     [246] Pāpakammaṃ karotīti idaṃ bhagavā yasmā kārake dassite
akārako pākaṭo hoti, tasmā "pāpakammaṃ na karotī"ti mātikaṃ ṭhapetvāpi
desanākusalatāya paṭhamataraṃ kārakaṃ dassento āha. Tattha chandāgatiṃ gacchantoti
chandena pemena agatiṃ gacchanto akattabbaṃ karonto. Parapadesupi eseva
nayo. Tattha yo "ayaṃ me mitto vā sambhatto vā sandiṭṭho vā ñātako
vā lañcaṃ vā pana me detī"ti chandavasena assāmikaṃ sāmikaṃ karoti, ayaṃ
chandāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo "ayaṃ me verī"ti pakativeravasena
vā taṃkhaṇuppannakodhavasena vā assāmikaṃ sāmikaṃ karoti, ayaṃ dosāgatiṃ gacchanto
pāpakammaṃ karoti nāma. Yo pana mandattā momūhattā yaṃ vā taṃ vā vatvā
assāmikaṃ sāmikaṃ karoti, ayaṃ mohāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo
pana "ayaṃ rājavallabho vā visamanissito vā anatthaṃpi me kareyyā"ti bhīto
assāmikaṃ sāmikaṃ karoti, ayaṃ bhayāgatiṃ gacchanto pāpakammaṃ karoti nāma. Yo
pana yaṃ kiñci bhājento "ayaṃ me sandiṭṭho vā sambhatto vā"ti pemavasena
atirekaṃ deti, "ayaṃ me verī"ti dosavasena onakaṃ 1- deti, momūhattā
dinnādinnaṃ ajānamāno kassaci onaṃ 2- kassaci adhikaṃ deti, "ayaṃ imasmiṃ
@Footnote: 1 cha.Ma., i. ūnakaṃ           2 cha.Ma., i. ūnaṃ
Adiyyamāne mayhaṃ anatthaṃpi kareyyā"ti bhīto kassaci atirekaṃ deti, so
catubbidhopi yathānukkamena chandāgatiādīni gacchanto pāpakammaṃ karoti nāma.
     Ariyasāvako pana jīvitakkhayaṃ pāpuṇantopi chandāgatiādīni na
gacchati. Tena vuttaṃ "imehi catūhi ṭhānehi pāpakammaṃ na karotī"ti.
     Nihīyati tassa yasoti tassa agatigāmino kittiyasopi parivārayasopi
nihīyati parihāyati.
                          Chaapāyamukhavaṇṇanā
     [247] Surāmerayamajjapamādaṭṭhānānuyogoti ettha surāti pūvasurā
piṭṭhasurā odanasurā kiṇṇapakkhittā sambhārasaṃyuttāti pañca suRā. Merayanti
pupphāsavo phalāsavo madhvāsavo guḷāsavo sambhārasaṃyuttoti pañca āsavā. Taṃ
sabbaṃpi madakaraṇavasena majjaṃ. Pamādaṭṭhānanti pamādakāraṇaṃ. Yāya cetanāya taṃ
majjaṃ pivati, tassā etaṃ adhivacanaṃ. Anuyogoti tassa surāmerayamajjapamādaṭṭhānassa
anuyogo punappunaṃ karaṇaṃ. Yasmā pana etaṃ anuyuttassa  uppannā ceva
bhogā parihāyanti, anuppannā ca nuppajjanti, tasmā "bhogānaṃ apāyamukhan"ti
vuttaṃ. Vikālavisikhācariyānuyogoti avelāya visikhāsu cariyānuyuttatā.
     Samajjābhicaraṇanti naccādidassanavasena samajjāgamanaṃ. Ālasyānuyogoti
kāyālasiyatāya yuttappayuttatā.
                      Surāmerayassa chaādīnavavaṇṇanā
     [248] Evaṃ channaṃ apāyamukhānaṃ mātikaṃ ṭhapetvā idāni tāni
vibhajanto cha kho me gahapatiputta ādīnavāti ādimāha. Tattha sandiṭṭhikāti
sāmaṃ passitabbā, idhalokabhāvinī. Dhanajānīti dhanahāni. Kalahappavaḍḍhanīti
vācākalahassa ceva hatthaparāmāsādikalahassa ca pavaḍḍhanī. Rogānaṃ āyatananti
tesaṃ tesaṃ akkhirogādīnaṃ khettaṃ. Akittisañjananīti suraṃ pivitvā hi mātaraṃpi
Paharanti pitaraṃpi, aññaṃpi bahuṃ avattabbaṃ vadanti, akātabbaṃ 1- karonti. Tena
garahaṃpi daṇḍampi hatthapādādicchedaṃpi pāpuṇantā, 2- idhalokepi paralokepi
akittiṃ pāpuṇanti, iti tesaṃ sā surā akittisañjananī nāma hoti.
Hirikopīnanidaṃsanīti guyhaṭṭhānañhi vivariyamānaṃ hiriṃ kopeti vināseti, tasmā
"kopinan"ti vuccati, surāmadamattā ca taṃ taṃ aṅgaṃ vivaritvā vicaranti, tena
tesaṃ sā surā kopinassa niddhaṃsanato "kopinanidaṃsanī"ti vuccati. Paññāya
dubbalīkaraṇīti sāgatattherassa viya kammassakatapaññaṃ dubbalaṃ karoti, tasmā
"paññāya dubbalīkaraṇī"ti vuccati.  maggapaññaṃ pana dubbalaṃ kātuṃ na sakkoti.
Adhigatamaggānañhi sā antomukhameva na pavisati. Chaṭṭhaṃ padanti chaṭṭhaṃ kāraṇaṃ.
                      Vikālacariyāya chaādīnavavaṇṇanā
     [249] Attāpīssa agutto arakkhito hotīti avelāya caranto
hi khāṇukaṇṭakādīnipi akkamati, ahināpi yakkhādīhipi samāgacchati, taṃ taṃ ṭhānaṃ
gacchatīti ñatvā verinopi naṃ nilīyitvā gaṇhanti vā hananti vā. Evaṃ
attāpissa agutto hoti arakkhito. Puttadārāpi "amhākaṃ pitā amhākaṃ
sāmi rattiṃ vicarati, kimaṅgaṃ pana mayan"ti itissa puttadhītaropi bhariyāpi bahi
patthanaṃ katvā rattiṃ carantā anayabyasanaṃ pāpuṇanti. Evaṃ puttadāropissa
agutto arakkhito hoti. Sāpateyyanti tassa saputtadāraparijanassa rattiṃ
caraṇakabhāvaṃ ñatvā corā suññaṃ gehaṃ pavisitvā yaṃ icchatti. Taṃ haranti. Evaṃ
sāpateyyampissa aguttaṃ arakkhitaṃ hoti. Saṅkiyo ca hotīti aññehi
katapāpakammesupi iminā "kataṃ bhavissatī"ti saṅkitabbo hoti. Yassa yassa
gharadvārena yāti, tattha yaṃ aññena corakammaṃ paradārikakammaṃ vā kataṃ, taṃ "iminā
katan"ti vutte abhūtaṃ asantampi tasmiṃ rūhati patiṭṭhāti. Bahūnañca dukkhadhammānanti
ettakaṃ dukkhaṃ, ettakaṃ domanassanti vattuṃ na sakkā, aññasmiṃ puggale
@Footnote: 1 cha.Ma. akattabbaṃ          2 cha.Ma., i. pāpuṇanti
Āsaṅkitabbaṃ 1- hoti tasseva, iti so bahūnaṃ dukkhadhammānaṃ purakkhato puregāmī
hoti.
                     Samajjābhicaraṇassa chaādīnavavaṇṇanā
     [250] Kva naccanti "kasmiṃ ṭhāne naṭanāṭakādinaccaṃ atthī"ti
pucchitvā yasmiṃ gāme vā nigame vā taṃ atthi, tattha gantabbaṃ hoti, tassa
"sve naccadassanaṃ gamissāmī"ti ajja vatthagandhamālādīni paṭiyādentasseva
sakaladivasaṃ kammacchedo hoti, naccadassanena ekāhaṃpi dvīhaṃpi tīhaṃpi tattheva
hoti, atha vuṭṭhisampattiyādīni labhitvāpi vappādikāle vappādīni akarontassa
anuppannā bhogā nuppajjanti, tassa bahi gatabhāvaṃ ñatvā anārakkhe gehe
corā yaṃ icchanti, taṃ haranti, 2- tenassa uppannāpi bhogā vinassanti.
Kva gītanti ādīsupi eseva nayo. Tesaṃ nānākaraṇaṃ brahmajāle vuttameva.
                      Jūtappamādassa chaādīnavavaṇṇanā
     [251] Jayaṃ veranti "jitaṃ mayā"ti parisamajjhe parassa sāṭakaṃ
vā veṭhanaṃ vā gaṇhāti, so "parisamajjhe me avamānaṃ karosi, hotu,
sikkhāpessāmi nan"ti tattha veraṃ bandhati, evaṃ jinanto sayaṃ veraṃ pasavati.
Jinoti aññena jito samāno yantena tassa veṭhanaṃ vā sāṭako vā aññaṃ
vā pana hiraññasuvaṇṇādivittaṃ gahitaṃ, taṃ anusocati "ahosi vata me, taṃ taṃ
vata me natthī"ti tappaccayā socati. Evaṃ so jino vittamanusocati. Sabhāgatassa
vacanaṃ na rūhatīti vinicchayaṭṭhāne sakkhipuṭṭhassa sato vacanaṃ na rūhati, na
patiṭṭhāti, "ayaṃ akkhasoṇḍo jūtakaro, mā tassa vacanaṃ gaṇhitthā"ti
vattāro bhavanti. Mittāmaccānaṃ paribhūto hotīti tañhi mittāmaccā evaṃ vadanti
"samma tvaṃpi nāma kulaputto jūtakaro chinnako hutvā bhinnako hutvā vicarasi,
na te idaṃ jātigottānaṃ anurūpaṃ, ito paṭṭhāya mā evaṃ kareyyāsī"ti. So
@Footnote: 1 cha.Ma., i. asati sabbaṃ vikālacārimhi āhāratabbaṃ hoti      2 cha.Ma., i. karonti
Evaṃ vuttopi tesaṃ vacanaṃ na karoti. Tato te tena saddhiṃ ekato na tiṭṭhanti
na nisīdanti. Tassa kāraṇā sakkhipuṭṭhāpi na kathenti. Evaṃ mittāmaccānaṃ
paribhūto hoti.
     Āvāhavivāhakānanti āvāhakā nāma ye tassa gharato dārikaṃ
gahetukāmā. Vivāhakā nāma ye tassa gehe dārikaṃ dātukāmā. Appatthito
hotīti anicchito hoti. Nālaṃ dārabharaṇāyāti dārabharaṇāya na samattho. Etassa
gehe dārikā dinnāpi etassa gehato āgatāpi amhehieva positabbā
bhavissatiyeva.
                      Pāpamittatāya chaādīnavavaṇṇanā
     [252] Ye 1- dhuttāti akkhadhuttā. Soṇḍāti itthīsoṇḍā bhattasoṇḍā
surāsoṇḍā 2- mūlakasoṇḍā. Pipāsāti pānasoṇḍā. Nekatikāti
paṭirūpakena vañcanikā. 3- Vañcanikāti sammukhāvañcanāhi vañcanikā. Sāhasikāti
ekāgārikādisāhasikakammakārino. Tyassa mittā hontīti te assa mittā
honti. Aññehi sappurisehi saddhiṃ na ramati gandhamālādīhi alaṅkaritvā varasayanaṃ
āropitasūkaro gūthakūpamiva. Te pāpamitteyeva upasaṅkamati. Tasmā diṭṭhe ceva
dhamme samparāye 4- ca bahuṃ anatthaṃ nigacchati.
                       Ālasyassa chaādīnavavaṇṇanā
     [253] Atisītanti kammaṃ na karotīti manussehi kālasseva vuṭṭhāya
"etha bho kammantaṃ gacchāmā"ti vutto "atisītantāva, aṭṭhīni bhijjanti viya,
gacchatha tumhe pacchā jānissāmī"ti aggiṃ tapanto nisīdati. Te gantvā kammaṃ
karonti. Itarassa kammaṃ parihāyati. Atiuṇhanti ādīsupi eseva nayo.
     Hoti pānasakhā nāmāti ekacco pānaṭṭhāne surāgeheyeva sahāyo
hoti. "pannasakhā"tipi pāṭho, ayamevattho. Sammiyasammiyoti samma sammāti
@Footnote: 1 cha.Ma. ye saddo na dissati          2 cha.Ma., i. pūvasoṇḍā
@3 cha.Ma. i. vañcanakā               4 cha.Ma. samparāyañca
Vadanto sammukheyeva sahāyo hoti, parammukhe verīsadiso otārameva gavesati.
Atthesu jātesūti tathārūpesu kiccesu samuppannesu. Verappasaṅgoti verabahulatā.
Anatthatāti anatthakāritā. Sukadariyatāti suṭṭhu kadariyatā thaddhamacchariyabhāvo.
Udakamiva iṇaṃ vigāhatīti pāsāṇo udakaṃ viya saṃsīdanto 1- iṇaṃ vigāhati.
     Rattimuṭṭhānadessināti rattiṃ anuṭṭhānasīlena. Atisāyamidaṃ ahūti
idaṃ atisāyaṃ jātanti ye evaṃ vatvā kammaṃ na karonti. Iti vissaṭṭhakammanteti
evaṃ vatvā pariccattakammante. Atuthā accenti māṇaveti evarūpe puggale
atthā atikkamanti, tesu na tiṭṭhanti.
     Tiṇā bhiyyoti tiṇatopi uttariṃ. 2- So sukhaṃ 3- na vihāyatīti so puriso
sukhaṃ na jahati, sukhasamaṅgīyeva hoti. Iminā kathāmaggena imamatthaṃ dassesi 4-
"gihibhūtena satā ettakaṃ kammaṃ na kātabbaṃ, karontassa vuḍḍhi nāma natthi.
Idhalokaparaloke garahameva pāpuṇātī"ti.
                          Mittapaṭirūpakavaṇṇanā
      [254] Idāni yo evaṃ karoto anattho uppajjati, aññāni
vā pana yāni kānici bhayāni ye keci upaddavā ye keci upasaggā, sabbe
te bālaṃ nissāya uppajjanti. Tasmā "evarūpā bālā na sevitabbā"ti
bāle mittapaṭirūpake amitte dassetuṃ cattārome gahapatiputta amittāti
ādimāha. Tattha aññadatthuharoti sayaṃ tucchahattho āgantvā ekaṃsena yaṃkiñca
haratiyeva. Vacīparamoti vacanaparamo vacanamatteneva dāyako kārako viya hoti.
Anuppiyabhāṇīti anuppiyaṃ bhaṇati. Apāyasahāyoti bhogānaṃ apāyesu sahāyo hoti.
     [255] Evaṃ cattāro amitte dassetvā puna tattha ekekaṃ catūhi
kāraṇehi vibhajanto catūhi kho gahapatiputtāti ādimāha. Tattha aññadatthuharo
hotīti ekaṃsena hārakoyeva hoti. Sahāyassa gehaṃ rittahattho āgantvā
@Footnote: 1 i. sīdanto              2 cha.Ma. uttari
@3 i. sukhā                4 cha.Ma. i. dasseti
Nivatthasāṭakādīnaṃ vaṇṇaṃ bhāsati, so "ativiya tvaṃ samma imassa vaṇṇaṃ bhāsatī"ti
aññaṃ nivāsetvā taṃ deti. Appena bahumicchatīti yaṅkiñci appakaṃ datvā tassa
santikā bahuṃ paṭṭheti. Bhayassa kiccaṃ karotīti attano bhaye uppanne tassa
dāso viya hutvā taṃ taṃ kiccaṃ karoti, ayaṃ sabbadā na karoti, bhaye uppanne
karoti, na pemenāti amitto nāma jāto. Sevati atthakāraṇāti
mittasanthavavasena na sevati, attano atthameva paccāsiṃsanto 1- sevati.
     [256] Atītena paṭisantharatīti sahāye āgate "hiyyo vāre 2- na
āgatosi, amhākaṃ imasmiṃ vāre sassaṃ ativiya nipphannaṃ, bahūni sāliyavabījādīni
ṭhapetvā maggaṃ olokentā nisīdimhā, 3- ajja pana sabbaṃ khīṇan"ti evaṃ
atītena saṅgaṇhāti. Anāgatenāti "imasmiṃ vāre amhākaṃ sassaṃ manāpaṃ
bhavissati, phalabhārabharitā sāliādayo, sassasaṅgahe kate tumhākaṃ saṅgahaṃ kātuṃ
samatthā bhavissāmā"ti evaṃ anāgatena saṅgaṇhāti. Niratthakenāti hatthikkhandhe
vā assapiṭṭhe vā nisinno sahāyaṃ disvā "ehi bho idha nisīdā"ti vadati.
Manāpaṃ sāṭakaṃ nivāsetvā "sahāyakassa vata me anucchaviko añño 4- pana
mayhaṃ natthī"ti vadati, evaṃ niratthakena saṅgaṇhāti nāma. Paccuppannesu
kiccesu byasanaṃ dassetīti "sakaṭena me attho"ti vutte "sādhu apica 5-
cakkamassa bhinnaṃ, akkho bhinno"ti 6- ādīni vadati.
      [257] Pāpakaṃpissa anujānātīti pāṇātipātādīsu yaṅkiñci karomāti
vutte "sādhu samma karomā"ti anujānāti. Kalyāṇepi eseva nayo.
     [258] Sahāyo hotīti "asukaṭṭhāne suraṃ pivanti, ehi tattha
gacchāmā"ti vutte sādhūti gacchati. Esa nayo sabbattha.
     [259] Iti viññāyāti "mittapaṭirūpakā ete"ti evaṃ jānitvā.
@Footnote: 1 cha.Ma. paccāsīsanto   2 cha.Ma., i. hiyyo vā pare vā  3 cha.Ma., i. nisīdimha
@4 i. aññaṃ           5 cha.Ma., i. sādhu apica na dīssati  6 cha.Ma. chinno
                           Suhadamittavaṇṇanā
     [260] Evaṃ na asevitabbe pāpamitte dassetvā idāni
sevitabbe kalyāṇamitte dassento puna cattārome gahapatiputtāti ādimāha.
Tattha suhadāti sundarahadayā.
     [261] Pamattaṃ rakkhatīti majjaṃ pivitvā gāmamajjhe vā gāmadvāre
vā magge vā nipannaṃ disvā "evaṃ nipannassa kocideva nivāsanapārupanaṃpi
hareyyā"ti samīpe nisīditvā pabuddhakāle gahetvā gacchati. Pamattassa
sāpateyyanti sahāyo bahi gato vā hoti suraṃ pivitvā vā matto, 1- gehaṃ
anārakkhaṃ, "kocideva yaṅkiñci 2- hareyyā"ti gehaṃ pavisitvā tassa dhanaṃ rakkhati.
Bhītassāti kismiñcideva bhaye uppanne "mā bhāyi, mādise sahāye ṭhite kiṃ
bhāyasī"ti taṃ bhayaṃ haranto 3- paṭisaraṇaṃ hoti. Taddiguṇaṃ bhoganti kiccakaraṇīye
uppanne sahāyaṃ attano santikaṃ āgataṃ disvā vadati "kasmā āgatosī"ti.
Rājakule kammaṃ atthīti. Kiṃ laddhuṃ vaṭṭatīti. Eko kahāpaṇoti. "nagare kammaṃ
nāma na ekakahāpaṇena nippajjati, 4- dve gaṇhāhī"ti, evaṃ yattakaṃ vadati,
tato diguṇaṃ deti.
     [262] Guyhamassa ācikkhatīti attano guyhaṃ nigguyhituṃ 5- yuttakathaṃ
aññassa akathetvā tasseva ācikkhati. Guyhamassa parigūhatīti tena kathitaṃ guyhaṃ
yathā añño na jānāti, evaṃ rakkhati. Āpadāsu na vijahatīti uppanne bhaye
na pariccajati. Jīvitaṃpissa atthāyāti attano jīvitaṃpi tasseva sahāyassa atthāya
pariccattameva hoti, attano jīvitaṃ agaṇetvāpi tassa kammaṃ karotiyeva.
     [263] Pāpā nivāretīti amhesu passantesu tvaṃ evaṃ kātuṃ na
labhasi, pañca verāni dasa akusalakammapathe mā karohīti nivāreti. Kalyāṇe
nivesetīti kalyāṇakamme tīsu saraṇesu pañcasu sīlesu dasasu kusalakammapathesu
@Footnote: 1 cha.Ma. pamatto             2 i. yaṃkiñci vittaṃ
@3 Ma. bādhento             4 cha.Ma. nipphajjati      5 cha.Ma. niggūhituṃ
Vattassu, dānaṃ dehi puññaṃ karohi dhammaṃ suṇohīti evaṃ kalyāṇe niyojeti.
Assutaṃ sāvetīti assutapubbaṃ sukhumaṃ nipuṇaṃ kāraṇaṃ sāveti. Saggassa magganti
imaṃ kammaṃ katvā sagge nibbattantīti evaṃ saggassa maggaṃ ācikkhati.
     [264] Abhavenassa na nandatīti tassa abhavena avaḍḍhiyā 1-
puttadārassa vā parijanassa vā tathārūpaṃ pārijuññaṃ disvā vā sutvā vā na
nandati, anattamano hoti. Bhavenāti vaḍḍhiyā 2- tathārūpassa sassādisampattiṃ vā
issariyapaṭilābhaṃ vā disvā vā sutvā vā nandati, attamano hoti. Avaṇṇaṃ
bhaṇamānaṃ nivāretīti "asuko virūpo na pāsādiko dujjātiko dussīlo"ti vā
vutte "evaṃ mā bhaṇi, rūpavā ca so pāsādiko ca sujāto ca sīlasampanno
cā"ti ādīhī vacanehi paraṃ attano sahāyassa avaṇṇaṃ bhaṇamānaṃ nivāreti.
Vaṇṇaṃ bhaṇamānaṃ pasaṃsatīti "aho suṭṭhu vadasi, subhāsitaṃ tayā, evametaṃ, esa
puriso rūpavā pāsādiko sujāto sīlasampanno"ti evaṃ attano sahāyakassa
paraṃ vaṇṇaṃ bhaṇamānaṃ pasaṃsati.
     [265] Jalaṃ aggiva bhāsatīti rattiṃ pabbatamatthake jalamāno aggi
viya virocati.
     Bhoge saṃharamānassāti attānaṃpi paraṃpi apīḷetvā dhammena samena
bhoge sampiṇḍentassa 4- rāsiṃ karontassa. Bhamarasseva iriyatoti yathā bhamaro
pupphānaṃ vaṇṇagandhaṃ aheṭhayaṃ 5- tuṇḍenapi pakkhehipi rajaṃ 6- āharitvā
anupubbena cakkappamāṇaṃ madhupaṭalaṃ karoti, evaṃ anupubbena mahantaṃ bhogarāsiṃ
karontassa. Bhogā sannicayaṃ yantīti tassa bhogā nicayaṃ gacchanti. Kathaṃ?
anupubbena upacikāhi saṃvaḍḍhiyamāno vammiko viya. Tenāha "vammikovūpacīyatīti. 7-
Yathā vammiko upaciyati, evaṃ nicayaṃ yantīti attho. Samāhatvāti samāharitvā.
Alamattoti yuttasabhāvo samattho vā pariyattarūpo gharāvāsaṃ saṇṭhapetuṃ.
@Footnote: 1 cha.Ma., i. avuḍḍhiyā    2 cha.Ma. vuḍḍhiyā       3 cha.Ma. sampatatiṃ
@4 i. Sī. saṃvaḍḍhentassa    5 cha.Ma. apothayaṃ       6 cha.Ma. rasaṃ
@7 cha.Ma. vammikovupacīyatīti,
     Idāni yathā gharāvāso saṇṭhapetabbo, tathā ovādaṃ dento 1-
catudhā vibhaje bhogeti ādimāha. Tattha save mittāni ganthatīti so evaṃ
vibhajanto mittāni ganthati nāma, abhijjamānāni ṭhapeti. Yassa hi bhogā
santi, soeva mitte ṭhapetuṃ sakkoti, na itaro.
     Ekena bhoge bhuñjeyyāti ekena koṭṭhāsena bhoge bhuñjeyya.
Dvīhi kammaṃ payojayeti dvīhi koṭṭhāsehi kasivaṇijjādikammaṃ 2- payojeyya.
Catutthañca nidhāpeyyāti catutthaṃ koṭṭhāsaṃ nidhetvā 3- ṭhapeyya. Āpadāsu
bhavissatīti kulānañhi taṃ 4- na sabbakālaṃ ekasadisaṃ vattati, kadāci rājādivasena
āpadāpi uppajjanti, tasmā evaṃ uppannāsu āpadāsu bhavissatīti "ekaṃ
koṭṭhāsaṃ nidhāpeyyā"ti āha. Imesu pana catūsu koṭṭhāsesu kataraṃ koṭṭhāsaṃ
gahetvā kusalaṃ kātabbanti. "bhoge bhuñjeyyā"ti vuttakoṭṭhāsaṃ. Tato
gaṇhitvā bhikkhūnaṃpi kapaṇaddhikādīnaṃpi dānaṃ 5- dātabbaṃ pesakāranhāpitādīnaṃpi
vettanaṃ dātabbaṃ
                       chadisāpaṭicchādanakaṇḍavaṇṇanā
     [266] Iti bhagavā ettakena kathāmaggena evaṃ gahapatiputta
ariyasāvako catūhi kāraṇehi akusalaṃ pahāya chahi kāraṇehi bhogānaṃ apāyamukhaṃ
vajjetvā soḷasa mittāni sevanto gharāvāsaṃ saṇṭhapetvā dārabharaṇaṃ karonto
dhammikena ājīvena jīvati, devamanussānañca antare aggikkhandho viya virocatīti
vajjanīyadhammavajjanatthaṃ sevitabbadhammasevanatthañca ovādaṃ datvā idāni
namassitabbā cha disā dassento kathañca gahapatiputtāti ādimāha.
     Tattha chadisāpaṭicchādīti yathā chahi disāhi āgamanabhayaṃ na āgacchati,
khemaṃ hoti nibbhayaṃ, evaṃ viharanto "../../bdpicture/chadisāpaṭicchādī"ti vuccati. "puratthimā
disā mātāpitaro veditabbā"ti ādīsu mātāpitaro pubbūpakāritāya puratthimā
@Footnote: 1 cha.Ma., i. ovadanto   2 cha.Ma. kasivāṇijjādikammaṃ    3 cha.Ma., i. nidhāpetvā
@4 cha.Ma., i. taṃ na dissati  5 cha.Ma. dānaṃ na dissati
Disāti veditabbā. Ācariyā dakkhiṇeyyatāya dakkhiṇā disāti. Puttadārā
piṭṭhito anubandhanavasena pacchimā disāti. Mittāmaccā yasmā sopi mittāmacce
nissāya te te dukkhavisese uttarati, tasmā uttarā disāti. Dāsakammakarā
pādamūle patiṭṭhānavasena heṭṭhimā disāti. Samaṇabrāhmaṇā guṇehi upari
ṭhitabhāvena uparimā disāti veditabbā.
     [267] Bhato ne bharissāmīti ahaṃ mātāpitūhi thaññaṃ pāyetvā
hatthapāde vaḍḍhetvā mukhena siṅghāṇikaṃ apanetvā nhāpetvā maṇḍetvā
bhato bharito jaggito, svāhaṃ ajja te jiṇṇe 1- mahallake
pādadhovananhāpanayāgubhattadānādīhi bharissāmi.
     Kiccaṃ nesaṃ karissāmīti ahaṃ attano kammaṃ ṭhapetvā mātāpitūnaṃ
rājakulādīsu uppannaṃ kiccaṃ gantvā karissāmi. Kulavaṃsaṃ ṭhapessāmīti
mātāpitūnaṃ santakaṃ khettavatthuhiraññasuvaṇṇādiṃ avināsetvā rakkhantopi kulavaṃsaṃ
ṭhapeti 2- nāma mātāpitaro adhammikavaṃsato hāpetvā dhammikavaṃse ṭhapentopi,
kulavaṃsena āgatāni salākabhattādīni anupacchinditvā pavatatentopi kulavaṃsaṃ
ṭhapeti nāma. Idaṃ sandhāya vuttaṃ "kulavaṃsaṃ ṭhapessāmī"ti.
     Dāyajjaṃ paṭipajjāmīti mātāpitaro attano ovāde avattamāne
micchāpaṭipanne dārake vinicchayaṃ patvā aputte karonti, te dāyajjārahā
na honti. Ovāde vattamāne pana kulasantakassa sāmike karonti, ahaṃ evaṃ
vattissāmīti adhippāyena "dāyajjaṃ paṭipajjāmī"ti vuttaṃ.
     Dakkhiṇaṃ anuppadassāmīti tesaṃ pattidānaṃ katvā tatiyadivasato
paṭṭhāya dānaṃ anuppadassāmi.
     Pāpā nivārentīti pāṇātipātādīnaṃ diṭṭhadhammikasamparāyikaṃ ādīnavaṃ
vatvā "tāta mā evarūpaṃ karī"ti nivārenti, kataṃpi garahanti kalyāṇe
nivesentīti anāthapiṇḍiko viya lañcaṃ 3- datvāpi sīlasamādānādīsu nivesenti.
@Footnote: 1 cha.Ma., i. jiṇṇe na dissati  2 cha.Ma. saṇṭhapessāmi 3 cha.Ma. lañjaṃ, i. laddhañca
Sippaṃ sikkhāpentīti attano ovāde ṭhitabhāvaṃ ñatvā vaṃsānugataṃ 1-
muddhāgaṇanādisippaṃ sikkhāpenti. Paṭirūpenāti kulasīlarūpādīhi anurūpena.
     Samaye dāyajjaṃ niyyādentīti samaye dhanaṃ denti. Tattha niccasamayo
kālasamayoti dve samayā. Niccasamaye denti nāma "uṭṭhāya samuṭṭhāya imaṃ
gaṇhitabbaṃ gaṇha, ayante paribbayo hotu, iminā kusalaṃ karohī"ti denti.
Kālasamaye denti nāma sikhāṭhapanaāvāhavivāhādisamaye denti. Apica pacchime
kāle maraṇamañce nipannassa "iminā kusalaṃ karohī"ti dentāpi samaye
denti nāma.
     Paṭicchannā hotīti yaṃ puratthimadisato bhayaṃ āgaccheyya, yathā taṃ
nāgacchati, evaṃ pihitā hoti. Sace hi puttā vippaṭipannā assu, mātāpitaro
daharakālato paṭṭhāya jagganādīhi  sammāpaṭipannā, ete dārakā, mātāpitūnaṃ
appaṭirūpāti etaṃ bhayaṃ āgaccheyya. Puttā sammāpaṭipannā, mātāpitaro
vippaṭipannā, mātāpitaro puttānaṃ nānurūpāti etaṃ bhayaṃ āgaccheyya. Ubhosu
vippaṭipannesu duvidhaṃpi taṃ bhayaṃ hoti. Sammāpaṭipannesu sabbaṃ na hoti. Tena
vuttaṃ "paṭicchannā hoti khemā appaṭibhayā"ti.
     Evañca pana vatvā bhagavā siṅgālakaṃ etadavoca "na kho te
gahapatiputta pitā lokasammataṃ puratthimaṃ disaṃ namassāpeti. Mātāpitaro pana
puratthimadisāsadise katvā namassāpeti. Ayañhi te pitarā puratthimā disā
akkhātā, no aññā"ti.
     [268] Uṭṭhānenāti āsanā uṭṭhānena. Antevāsikena hi ācariyaṃ
dūratova āgacchantaṃ disvā āsanā vuṭṭhāya paccuggamanaṃ katvā hatthato bhaṇḍakaṃ
gahetvā āsanaṃ paññapetvā nisīdāpetvā vījanapādadhovanapādamakkhanāni 2-
kātabbāni. Taṃ sandhāya vuttaṃ "uṭṭhānenā"ti. Upaṭṭhānenāti divasassa tikkhattuṃ
upaṭṭhānagamanena. Sippuggahaṇakāle 3- pana avassameva gantabbaṃ hoti.
Sussusāyāti saddahitvā savanen asaddahitvā suṇanto hi visesaṃ nādhigacchati.
@Footnote: 1 i. vaṃsāgate     2 cha.Ma. bījana.....    3 i. sippaṃ gahaṇakāle
Pāricariyāyāti avasesakhuddakapāricariyāya. Antevāsikena hi ācariyassa pātova
uṭṭhāya mukhodakadantakaṭṭhaṃ datvā bhattakiccakālepi pānīyaṃ gahetvā
paccuṭṭhānādīni katvā vanditvā gantabbaṃ. Kiliṭṭhavatthādīni dhovitabbāni, sāyaṃ
nhānodakaṃ paccupaṭṭhapetabbaṃ. Aphāsukakāle upaṭṭhātabbaṃ. Pabbajitenapi sabbaṃ
antevāsikavattaṃ kātabbaṃ. Idaṃ sandhāya vuttaṃ "pāricariyāyā"ti. Sakkaccaṃ
sippapaṭiggahaṇenāti sakkaccaṃ paṭiggahaṇaṃ nāma thokaṃ gahetvā bahū vāre
sajjhāyakaraṇaṃ, ekapadaṃpi visuddhameva gahetabbaṃ.
     Suvinītaṃ vinentīti "evante nisīditabbaṃ, evaṃ ṭhātabbaṃ, evaṃ
bhuñjitabbaṃ, pāpamittā vajjetabbā, kalyāṇamittā sevitabbā"ti evaṃ khāditabbaṃ
evaṃ ācāraṃ sikkhāpenti 1- vinenti. Suggahitaṃ gāhāpentīti yathā suggahitaṃ
gaṇhāti, evaṃ atthañca byañjanañca sodhetvā payokaṃ dassetvā gaṇhāpenti.
Mittāmaccesu paṭivedentīti "ayaṃ amhākaṃ antevāsiko byatto bahussuto mayā
samasamo, etaṃ sallakkheyyāthā"ti evaṃ guṇaṃ kathetvā mittāmaccesu patiṭṭhapenti.
     Disāsu parittāṇaṃ karontīti sippasikkhāpanenevassa sabbadisāsu rakkhaṃ
karonti. Uggahitasippo hi yaṃ yaṃ disaṃ gantvā sippaṃ dassesi, 2- tattha
tatthassa lābhasakkāro uppajjati, so ācariyena kato nāma hoti, guṇaṃ
kathentopissa mahājano ācariyapāde dhovitvā vasitaantevāsiko vata ayanti paṭhamaṃ
ācariyasseva guṇaṃ katheti, 3- brahmalokappamāṇopissa lābho uppajjamāno
ācariyasantakova hoti. Apica yaṃ vijjaṃ parijappitvā gacchantaṃ aṭaviyaṃ corā na
passanti, amanussā vā dīghajāti ādayo vā na viheṭhenti, taṃ sikkhāpentāpi
disāsu parittāṇaṃ karonti. Yaṃ vā so disaṃ gato hoti, tato kaṅkhaṃ uppādetvā
attano santikaṃ āgatamanusse "etissaṃ disāyaṃ amhākaṃ antevāsiko
vasati, tassa ca mayhañca imasmiṃ sippe nānākaraṇaṃ natthi, gacchatha tameva
pucchathā"ti evaṃ antevāsikaṃ paggaṇhantāpi tassa tattha lābhasakkāruppattiyā
parittāṇaṃ karonti nāma, patiṭṭhaṃ karontīti attho. Sesamettha purimanayeneva
yojetabbaṃ.
@Footnote: 1 Sī. i. sikkhāpentā       2 cha.Ma., i. dasseti      3 cha.Ma., i. kathenti
     [269] Tatiyadisāvāre sammānanāyāti devamāte tissamāteti evaṃ
sambhāvitakathākathanena. Avamānanāyāti 1- yathā dāsakammakarādayo pothetvā 2-
viheṭhetvā kathenti, evaṃ hīḷetvā vimānetvā akathanena. Anaticariyāyāti taṃ
atikkamitvā bahi aññāya itthiyā saddhiṃ paricaranto taṃ aticarati nāma, tathā
akaraṇena. Issariyavossaggenāti itthiyo hi mahālatāpasādhanasadisaṃpi 3- ābharaṇaṃ
labhitvā bhattaṃ vicāretuṃ alabhamānā kujjhanti, kaṭacchuṃ hatthe ṭhapetvā tava ruciyā
karohīti bhattagehe visaṭṭhe sabbaṃ issariyaṃ visaṭṭhaṃ nāma hoti, evaṃ karaṇenāti
attho. Alaṅkārānuppadānenāti attano vibhavānurūpena alaṅkāradānena.
     Susaṃvihitakammantāti yāgubhattapacanakālādīni anatikkamitvā tassa
tassa sādhukaṃ karaṇena suṭṭhu saṃvihitakammantā. Susaṅgahitaparijanāti sammānanādīhi
ceva pahiṇakapesanādīhi 4- ca saṅgahitaparijanā. Idha parijano nāma sāmikassa ceva
attano ca ñātijano. Anaticārinīti sāmikaṃ muñcitvā aññaṃ manasāpi na
paṭṭheti. 5- Sambhatanti kasivaṇijjādīni 6- katvā ābhatadhanaṃ. Dakkhā ca hotīti
yāgubhattasampādanādīsu chekā nipuṇā hoti. Analasāti nikkosajjā. Yathā
aññā kusītā nisinnaṭṭhāne nisinnāva honti ṭhitaṭṭhāne ṭhitāva, evaṃ
ahutvā vipphārikena 7- cittena sabbakiccāni nipphādeti. Sesamidhāpi purimanayeneva
yojetabbaṃ.
     [270] Catutthadisāvāre avisaṃvādanatāyāti yassa yassa nāmaṃ
gaṇhāti, taṃ taṃ avisaṃvādetvā idaṃpi amhākaṃ gehe atthi, idaṃpi atthi,
gahetvā gacchāhīti evaṃ avisaṃvādetvā dānena. Aparapajā cassa paṭipūjentīti
sahāyassa puttadhītaro pajā nāma, tesaṃ pana puttadhītaro ca nattā 8- ca nattakā
ca aparapajā nāma. Te paṭipūjenti keḷāyanti mamāyanti maṅgalakaraṇādīsu 9-
tesaṃ maṅgalādīni karonti. Sesamidhāpi purimanayeneva yojetabbaṃ. 10-
@Footnote: 1 cha.Ma. anavamānanāyāti                 2 i. pothetvā na dissati
@3 cha.Ma. mahālatāsadisampi                 4 cha.Ma., i. paheṇakapesanādīhi
@5 cha.Ma. pattheti                       6 cha.Ma. kasivāṇijjādīni
@7 cha.Ma. vipphāritena                    8 cha.Ma., i. nattupanattakā
@9 cha.Ma. maṅgalakālādīsu, i. maṅgalakaraṇādīsu na dissati  10 cha.Ma. veditabbaṃ
     [271] Yathābalaṃ kammantasaṃvidhānenāti daharehi kātabbaṃ mahallakehi,
mahallakehi vā kātabbaṃ daharehi, itthīhi kātabbaṃ purisehi, purisehi vā
kātabbaṃ itthīhi akāretvā tassa tassa balānurūpeneva kammantasaṃvidhānena.
Bhattavetanānuppadānenāti ayaṃ khuddakaputto, ayaṃ ekavihārīti tassa tassa anurūpaṃ
sallakkhetvā bhattādānena ceva paribbayadānena ca. Gilānūpaṭṭhānenāti
aphāsukakāle kammaṃ akāretvā sappāyabhesajjādīni datvā paṭijagganena. Acchariyānaṃ
rasānaṃ saṃvibhāgenāti acchariye madhurarase labhitvā sayameva akhāditvā tesaṃpi
tesaṃ 1- saṃvibhāgakaraṇena. Samaye vossaggenātīti niccasamaye 2- ca kālasamaye ca
vossajjanena. Niccasamaye vossajjanaṃ nāma sakaladivasaṃ kammaṃ karontā kilamanti.
Tasmā yathā na kilamanti, evaṃ velaṃ ñtvā visajnaṃ. Kālasamaye vossaggo
nāma chaṇanakkhattakīḷādīsu alaṅkārabhaṇḍakhādanīyabhojanīyādīni datvā visajjanaṃ.
     Dinnādāyinoti corikāya kiñci aggahetvā sāmikehi dinnaṃyeva
ādāyino. Sukatakammakarāti "kiṃ etassa kammena katena, na mayaṃ kiñci
labhāmā"ti anujjhāyitvā tuṭṭhahadayā yathā taṃ kammaṃ sukataṃ hoti, evaṃ kārakā.
Kittivaṇṇaharāti parisamajjhe kathāya sampattāya "ko amhākaṃ sāmikehi sadiso
natthi, 3- mayaṃ attano dāsabhāvaṃpi na jānāma, tesaṃ sāmikabhāvaṃpi na jānāma,
evaṃ no anukampantī"ti guṇakathāhārakā. Sesamidhāpi purimanayeneva yojetabbaṃ.
     [272] Mettena kāyakammenāti ādīsu mettacittaṃ paccupaṭṭhapetvā katāni
kāyakammādīni mettāni nāma vuccanti. Tattha bhikkhū nimantessāmīti vihāragamanaṃ,
dhammakarakaṃ 4- gahetvā udakaparissāvanaṃ, piṭṭhiparikammapādaparikammādikaraṇañca
mettaṃ kāyakammaṃ nāma. Bhikkhū piṇḍāya paviṭṭhe disvā "sakkaccaṃ
yāguṃ detha, bhattaṃ dethā"ti ādivacanañceva, sādhukāraṃ datvā dhammassavanañca
sakkaccaṃ paṭisanthārakaraṇādīni ca mettaṃ vacīkammaṃ nāma. "amhākaṃ kulūpakattherā
averā hontu abyāpajjhā"ti evaṃ cintanaṃ mettaṃ manokammaṃ nāma.
Anāvaṭadvāratāyāti apihitadvāratāya. Tattha sabbadvārāni vivaritvāpi sīlavantānaṃ
@Footnote: 1 cha.Ma., i. tato          2 Sī. kiccasamaye
@3 cha.Ma., i. atthi          4 cha.Ma. dhamakaraṇaṃ
Adāyako akārako pihitadvāroyeva. Sabbadvārāni pana pidahitvāpi tesaṃ
dāyako kārako vivaṭadvāroyeva. Iti sīlavantesu gehadvāraṃ āgatesu santaññeva
natthīti avatvā dātabbaṃ. Evaṃ anāvaṭadvāratā nāma hoti.
     Āmisānuppadānenāti purebhattaṃ paribhuñjitabbaṃ āmisaṃ nāma, tasmā
sīlavantānaṃ yāgubhattasampadānenāti attho. Kalyāṇena manasā anukampantīti
"sabbe sattā sukhitā hontu averā arogā abyāpajjhā"ti evaṃ hitapharaṇena.
Apica upaṭṭhākānaṃ gehaṃ aññe sīlavante sabrahmacārino gahetvā pavisantāpi
kalyāṇena cetasā anukampanti nāma. Sutaṃ pariyodapentīti yantesaṃ pakatiyā
sutaṃ atthi, tassa atthaṃ kathetvā kaṅkhaṃ vinodenti vā, tathattāya vā
paṭipajjāpenti. Sesamidhāpi purimanayeneva yojetabbaṃ.
     [273] Alamattoti puttadārabharaṇaṃ katvā agāraṃ ajjhāvasanasamattho.
Paṇḍitoti disānamassanaṭṭhāne paṇḍito hutvā. Saṇhoti sukhumatthadassanena
saṇhavācābhaṇanena vā saṇho hutvā. Paṭibhāṇavāti disānamassanaṭṭhāne paṭibhāṇavā
hutvā. Nivātavuttīti nīcavutti. Atthaddhoti thambharahito. Uṭṭhānakoti
uṭṭhānaviriyasampanno. Analasoti nikkosajjo. Acchiddavuttīti 1- nirantarakaraṇavasena
akhaṇḍavutti. Medhāvīti ṭhānuppattiyā paññāya samannāgato.
     Saṅgāhakoti catūhi saṅgahavatthūhi saṅgahakaro. Mittakaroti mittagavesano.
Vadaññūti pubbakārinā vuttavacanaṃ jānāti. Sahāyakassa gharaṃ gatakāle "mayhaṃ
sahāyakassa veṭhanaṃ detha, sāṭakaṃ detha, manussānaṃ bhattavettanaṃ dethā"ti
vuttavacanamanussaranto tassa attano gehaṃ āgatassa tattakaṃ vā tato atirekaṃ
vā paṭikattāti attho. Apica sahāyakassa gharaṃ gantvā idaṃ nāma gaṇhissāmīti
āgataṃ sahāyakaṃ lajjāya gaṇhituṃ asakkontaṃ anuccāritaṃpi tassa vācaṃ ñatvā
yenatthena so āgato, taṃ nipphādento vadaññū nāma. Yena yena vā pana
sahāyakassa onaṃ 2- hoti, oloketvā taṃ taṃ dentopi vadaññūyeva. Netāti
@Footnote: 1 ka., cha.Ma. acchinnavutti         2 cha.Ma., i. ūnaṃ
Taṃ taṃ atthaṃ dassento paññāya netā. Vividhāni kāraṇāni dassento netīti
vinetā. Punappunaṃ netīti anunetā.
     Tattha tatthāti tasmiṃ tasmiṃ puggale. Rathassāṇīva yāyatoti yathā
āṇiyā satiyeva ratho yāti, asati na yāti, evaṃ imesu saṅgahesu satiyeva
loko vattati, asati na vattati. Tena vuttaṃ "ete kho saṅgahā loke,
rathassāṇīva yāyato"ti.
     Na mātā puttakāraṇāti yadi mātā ete saṅgahe puttassa na
kareyya, puttakāraṇā mānaṃ vā pūjaṃ vā na labheyya.
     Saṅgahā eteti upayogavacane paccattaṃ. "saṅgahe ete"ti vā
pāṭho. Sammapekkhantīti sammā pekkhanti. Pāsaṃsā ca bhavantīti pasaṃsanīyā
ca bhavanti
     [274] Iti bhagavā yā disā sandhāya te gahapatiputta pitā
āha "tāta disā namassā"ti, 1- imā tā cha disā. Yadi tvaṃ pitu vacanaṃ karosi,
imā disā namassāti dassento siṅgālakassa pucchāya ṭhatvā desanaṃ matthakaṃ
pāpetvā rājagahaṃ piṇḍāya pāvisi. Siṅgālakopi saraṇesu patiṭṭhāya
cattālīsakoṭidhanaṃ buddhasāsane vikīritvā puññakammaṃ katvā saggaparāyano 2-
ahosi. Imasmiñca pana sutte yaṃ kiñci gihikattabbaṃ 3- kammaṃ nāma, taṃ akathitaṃ
natthi, gihivinayo nāmāyaṃ suttanto. Tasmā imaṃ sutvā yathānusiṭṭhaṃ
paṭipajjamānassa vuḍḍhiyeva pāṭikaṅkhā, no parihānīti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                       siṅgālasuttavaṇṇanā niṭṭhitā
                       -------------------
@Footnote: 1 cha.Ma. namasseyyāsī"ti       2 saggaparāyaṇo       3 cha.Ma. yaṃ gihīhi  kattabbaṃ



             The Pali Atthakatha in Roman Book 6 page 132-151. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=3307              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=3307              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=172              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=3923              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=4147              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=4147              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]