ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 6 : PALI ROMAN Dī.A. (sumaṅgala.3)

page1.

Sumaṅgalavilāsinī dīghanikāyaṭṭhakathā pāṭikavaggavaṇṇanā namo tassa bhagavato arahato sammāsambuddhassa -------------- 1. pāṭikasutta sunakkhattavatthuvaṇṇanā [1] Evamme sutaṃ .pe. Mallesu viharatīti pāṭikasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā;- mallesu viharatīti mallā nāma jānapadino rājakumārā, tesaṃ nivāso ekopi janapado ruḷhisaddena "mallā"ti vuccati, tasmiṃ mallesu janapade. "anupiyaṃ nāma mallānaṃ nigamo"ti anupiyanti evaṃnāmako mallānaṃ janapadassa eko nigamo, taṃ gocaragāmaṃ katvā ekasmiṃ chāyūdakasampanne vanasaṇḍe viharatīti attho. Anopiyantipi pāṭho. Pāvisīti paviṭṭho. Bhagavā pana na tāva paviṭṭho, pavisissāmīti nikkhantattā pana pāvisīti vutto. Yathā kiṃ, yathā "gāmaṃ gamissāmī"ti nikkhanto puriso taṃ gāmaṃ appattopi "kuhiṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati, evaṃ. Etadahosīti gāmasamīpe ṭhatvā suriyaṃ 1- olokentassa etaṃ ahosi. Atippago khoti ativiya pago kho, na tāva kulesu yāgubhattaṃ niṭṭhitanti. Kiṃ pana bhagavā kālaṃ ajānitvā nikkhantoti? na ajānitvā. Paccūsakāleyeva hi bhagavā ñāṇajālaṃ pattharitvā lokaṃ volokento ñāṇajālassa 2- anto paviṭṭhaṃ bhaggavagottaṃ channaparibbājakaṃ disvā "ajjāhaṃ imassa paribbājakassa mayā pubbe katakāraṇaṃ āharitvā dhammaṃ kathessāmi, sā dhammakathā assa mayi pasādapaṭilābhavasena saphalā bhavissatī"ti ñatvāva paribbājakārāmaṃ pavisitukāmo atippagova nikkhami. Tasmā tattha pavisitukāmatāya evaṃ cittaṃ uppādesi. @Footnote: 1 cha.Ma. sūriyaṃ evamuparipi. 2 Sī.i. buddhañāṇassa.

--------------------------------------------------------------------------------------------- page2.

[2] Etadavocāti bhagavantaṃ disvā mānatthaddhataṃ akatvā satthāraṃ paccuggantvā etaṃ etu kho bhanteti ādikaṃ vacanaṃ avoca. Imaṃ pariyāyanti imaṃ vāraṃ, ajja imaṃ āgamanavāranti attho. Kiṃ pana bhagavā pubbepi tattha gatapubbopi? na gatapubbo, lokasamudācāravasena pana evamāha. Lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ 1- āgataṃ disvā "kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto, kiṃ maggamuḷhosī"ti ādīni vadanti. Tasmā ayampi lokasamudācāravasena evamāhāti veditabbo. Idamāsananti attano nisinnāsanaṃ papphoṭetvā dadamāno evamāha. Sunakkhatto licchaviputtoti sunakkhatto nāma licchavirājaputto. So kira tassa gihisahāyo hoti, kālena kālaṃ tassa santikaṃ āgacchati. 2- Paccakkhātoti "paccakkhāmidānāhaṃ bhante bhagavantaṃ, nadānāhaṃ bhante bhagavantaṃ uddissa viharissāmī"ti evaṃ paṭiakkhāto nissaṭṭho pariccatto. [3] Bhagavantaṃ uddissāti "bhagavā me satthā, bhagavato ahaṃ ovādaṃ paṭikaromī"ti evaṃ apadisitvā. Ko santo kaṃ paccācikkhasīti yācako vā yācitakaṃ paccācikkheyya, yācitako vā yācakaṃ. Tvaṃ pana neva yācako na yācitako, evaṃ sante moghapurisa ko santo ko samāno kaṃ paccācikkhasīti dasseti. Passa moghapurisāti passa tucchapurisa. Yāvañca te idaṃ aparaddhanti yattakaṃ idaṃ tava aparaddhaṃ, yattako te aparādho, tattako dosoti evāhaṃ bhavantaṃ 3- dosaṃ āropemīti 4- dasseti. 5- [4] Uttarimanussadhammāti pañcasīladasasīlasaṅkhātā manussadhammā uttari. Iddhipāṭihāriyanti iddhibhūtaṃ pāṭihāriyaṃ. Kate vāti katamhi vā. Yassatthāyāti yassa dukkhakkhayassa atthāya. So niyyāti takkarassāti so dhammo takkarassa yathā mayā dhammo desito, tathā kārakassa sammāpaṭipannassa puggalassa sabbavaṭṭadukkhakkhayāya amatanibbānasacchikiriyāya 6- gacchati, na gacchati saṃvattati, na saṃvattatīti pucchati. Tatra sunakkhattāti tasmiṃ sunakkhatta mayā @Footnote: 1 cha.Ma. manāpajātikaṃ 2 cha.Ma. i. gacchati. 3 Ma.i. bhagavantaṃ, @4 cha.Ma. āropesinti. 5 i. dassesi. 6 i. amatamahānibbāna....

--------------------------------------------------------------------------------------------- page3.

Desite dhamme takkarassa sammādukkhakkhayāya saṃvattamāne kiṃ uttarimanussadhammā iddhipāṭihāriyaṃ kataṃ karissati, ko tena katena attho? tasmiñhi katepi akatepi mama sāsanassa parihāni natthi, devamanussānañhi amatanibbānaṃ 1- sampāpanatthāya ahaṃ pāramiyo pūresiṃ, na pāṭihāriyakaraṇatthāyāti pāṭihāriyassa niratthakataṃ dassetvā "passa moghapurisā"ti dutiyaṃ dosaṃ āropesi. 2- [5] Aggaññanti lokapaññattiṃ. "idaṃ nāma lokassa aggan"ti evaṃ jānitabbaṃ aggamariyādaṃ na taṃ paññapetīti vadati. Sesamettha anantaravārānusāreneva veditabbaṃ. [6] Anekapariyāyena khoti idaṃ kasmā āraddhaṃ.? sunakkhatto kira "bhagavato guṇaṃ makkhessāmi, dosaṃ paññapessāmī"ti ettakaṃ vippalapitvā bhagavato kathaṃ suṇanto appatiṭṭho niravo aṭṭhāsi. 3- Atha bhagavā "sunakkhatta evaṃ tvaṃ makkhibhāve ṭhito sayameva garahaṃ pāpuṇissasī"ti makkhibhāve ādīnavadassanatthaṃ anekapariyāyenāti ādimāha. Tattha anekapariyāyenāti anekakāraṇena. Vajjigāmeti vajjirājūnaṃ 4- gāme vesālīnagare. No visahīti nāsakkhi. So avisahantoti so sunakkhatto yassa pubbe tiṇṇaṃ ratanānaṃ vaṇṇaṃ kathentassa mukhaṃ nappahoti, sodāni teneva mukhena avaṇṇaṃ katheti, 5- addhā avisahanto asakkonto brahmacariyaṃ carituṃ attano bālatāya avaṇṇaṃ kathetvā hīnāyāvattoti. Buddho pana subuddhova, dhammo svākkhātova, saṃgho supaṭipannova. Evaṃ tīṇi ratanāni thomentā manussā tuyheva dosaṃ dassentīti. Iti kho teti evaṃ kho te sunakkhatta vattāro bhavissanti. Tato evaṃ dose uppanne satthā atītānāgate appaṭihatañāṇo, mayhaṃ evaṃ doso uppajjissatīti jānantopi puretaraṃ na kathesīti vattuṃ na lacchasīti dasseti. Apakkamevāti apakkamiyeva, apakkanto 6- vā cutoti attho. Yathā taṃ āpāyikoti yathā apāye nibbattanāraho satto niraye nibbattanāraho satto apakkameyya, evameva apakkamīti attho. @Footnote: 1 i amatamahānibbāna.... 2 Ma. āropeti. 3 Sī. ahosi, i. aṭṭhasi. @4 cha.Ma. vajjirājānaṃ. 5 i. kathesi. 6 Sī. apasakkanto.

--------------------------------------------------------------------------------------------- page4.

Korakkhattiyavatthuvaṇṇanā [7] Ekamidāhanti iminā kiṃ dasseti? idaṃ suttaṃ dvīhi padehi āraddhaṃ iddhipāṭihāriyaṃ na karotīti ca aggaññaṃ na paññapetīti 1- ca. Tattha "aggaññaṃ na paññapetī"ti idaṃ padaṃ suttapariyosāne dassessati. "pāṭihāriyaṃ na karotī"ti imassa pana padassa anusandhidassanavasena ayaṃ desanā āraddhā. Tattha ekamidāhanti ekasmiṃ ahaṃ. Samayanti samaye, ekasmiṃ kāle ahanti attho. Thūlūsūti thūlū nāma janapado, tattha viharāmi. Uttarakā nāmāti itthīliṅgavasena uttarakāti evaṃnāmako thūlūjanapadassa 2- nigamo, taṃ nigamaṃ gocaragāmaṃ katvāti attho. Aceloti naggo. Korakkhattiyoti antovaṅkapādo khattiyo. Kukkuravattikoti samādinnakukkuravatto 3- sunakho viya ghāyitvā khādati, uddhanaṭṭhāne 4- nipajjati, aññaṃpi sunakhakiriyameva karoti. Catukoṇḍikoti catusaṅghaṭṭiko dve jānūni 5- dve ca kappure bhūmiyaṃ ṭhapetvā vicarati. Chamānikiṇṇanti bhūmiyaṃ nikiṇṇaṃ pakkhittaṃ ṭhapitaṃ. Bhakkhasanti bhakkhaṃ yaṅkiñci khādanīyaṃ bhojanīyaṃ. Mukhenevāti hatthena aparāmasitvā khādanīyaṃ mukheneva khādati, bhojanīyampi mukheneva bhuñjati. Sādhurūpoti sundararūPo. Arahaṃ 6- samaṇoti arahantasamaṇo 7- ekoti. Tattha vatāti paṭṭhanaṭṭhe nipāto. Evaṃ kirassa paṭṭhanā ahosi "iminā samaṇena sadiso añño samaṇo nāma natthi, ayañhi appicchatāya vatthaṃ na nivāseti, `esa papañco'ti maññamāno bhikkhābhājanampi na pariharati, chamānikiṇṇameva khādati, ayaṃ samaṇo nāma. Mayaṃ pana kiṃ samaṇā"ti. Evaṃ sabbaññubuddhassa pacchato carantova imaṃ pāpakaṃ vitakkaṃ vitakkesi. Etadavocāti bhagavā kira cintesi "ayaṃ sunakkhatto pāpajjhāsayo, kiṃ nu imaṃ disvā cintesī"ti athevaṃ cintento tassa ajjhāsayaṃ viditvā "ayaṃ moghapuriso mādisassa sabbaññuno pacchato āgacchanto acelaṃ arahāti maññati, idhevadānāyaṃ bālo niggahaṃ arahatī"ti anivattitvāva etaṃ tvaṃpi nāmāti @Footnote: 1 i paññapeti 2 cha.Ma. thūlūnaṃ janapadassa, i, khulūnaṃ. 3 cha.Ma. i.....vato. @4 cha.Ma. uddhanantare. i. uddhanavāre. 5 cha.Ma. jāṇūni 6 cha.Ma. ayaṃ. 7 cha.Ma. @ayaṃ arahataṃ samaṇo

--------------------------------------------------------------------------------------------- page5.

Ādivacanamavoca. Tattha tvaṃpi nāmāti garahaṭṭhe pikāro. Garahanto hi naṃ bhagavā "tvaṃpi nāmā"ti āha. "tvaṃpi nāma evaṃ hīnajjhāsayo, ahaṃ samaṇo sakyaputtiyoti evaṃ paṭijānissasī"ti ayañhettha adhippāyo. Kiṃ pana maṃ bhanteti bhante mayhaṃ kiṃ gārayhaṃ disvā bhagavā "evamāhā"ti pucchati. Athassa bhagavā ācikkhanto "nanu te"ti ādimāha. Maccharāyatīti "mā aññassa arahattaṃ hotū"ti kiṃ bhagavā evaṃ arahattassa maccharāyatīti pucchati. Na kho ahanti ahaṃ moghapurisa sadevakassa lokassa arahattapaṭilābhameva paccāsiṃsāmi, 1- etadatthameva me bahūni dukkarāni karontena pāramiyo pūritā, na kho ahaṃ moghapurisa arahattassa maccharāyāmi. Pāpakaṃ diṭṭhigatanti anarahante 2- arahāti, arahante ca anarahantoti evaṃ tassa diṭṭhi uppannā. Taṃ sandhāya "pāpakaṃ diṭṭhigatan"ti āha. Yaṃ kho panāti yaṃ etaṃ acelaṃ evaṃ maññasi. Sattamaṃ divasanti sattame divase. Alasakenāti alasakabyādhinā. Kālaṃ karissatīti uddhumātakaudaro 3- marissati. Kālakañjikāti tesaṃ asurānaṃ nāmaṃ. Tesaṃ kira tigāvuto attabhāvo appamaṃsalohito purāṇapaṇṇasadiso kakkaṭakānaṃ viya akkhīni nikkhamitvā matthake tiṭṭhanti, mukhaṃ sūcipāsakasadisaṃ matthakasmiṃ yeva hoti, tena onametvā gocaraṃ gaṇhanti. Vīraṇatthambhaketi 4- vīraṇatthambho tasmiṃ susāne atthi, tasmā taṃ vīraṇatthambhakanti vuccati. Tenupasaṅkamīti bhagavati ettakaṃ vatvā tasmiṃ gāme piṇḍāya caritvā vihāraṃ gate vihārā nikkhamitvā upasaṅkami. Yena tvanti yena kāraṇena tvaṃ. Yasmāpi bhagavatā byākato, tasmāti attho. Mattaṃ mattanti pamāṇayuttaṃ pamāṇayuttaṃ. "mantā mantā"5- tipi pāṭho, paññāya upaparikkhitvā upaparikkhitvāti attho. Yathā samaṇassa gotamassāti yathā samaṇassa gotamassa micchāvacanaṃ assa, tathā kareyyāsīti āha. Evaṃ vutte acelo sunakho viya uddhanaṭṭhāne nipanno sīsaṃ ukkhipitvā akkhīni ummiletvā olokento kiṃ kathesi "samaṇo nāma @Footnote: 1 cha.Ma. paccāsīsāmi evamuparipi 2 cha.Ma. i. na arahantaṃ. @3 cha.Ma. i. uddhumātaudaro. 4 cha.Ma. i. bīra.... 5 Ma. mantvā mantvā.

--------------------------------------------------------------------------------------------- page6.

Gotamo amhākaṃ verī visabhāgo, samaṇassa gotamassa uppannakālato paṭṭhāya mayaṃ suriye uggate khajjopanakā viya jātā. Samaṇo gotamo amhe evaṃ vācaṃ vadeyya aññathā vā. Verino pana kathā nāma tacchā na hoti, gaccha tvaṃ ahamettha kattabbaṃ jānissāmī"ti vatvā punadeva nipajji. [8] Ekadvīhikāyāti ekaṃ dveti vatvā gaṇesi. Yathā tanti yathā asaddahamāno koci gaṇeyya, evaṃ gaṇesi. Ekadivasañca tikkhattuṃ upasaṅkamitvā eko divaso atīto, dve divasā atītāti ārocesi. Sattamaṃ divasanti so kira sunakkhattassa vacanaṃ sutvā sattāhaṃ nirāhārova ahosi. Athassa sattame divase eko upaṭṭhāko "amhākaṃ kulūpakasamaṇassa ajja sattamo divaso gehaṃ anāgacchantassa aphāsu nu kho jātan"ti sūkaramaṃsaṃ pacāpetvā bhattaṃ ādāya gantvā purato bhūmiyaṃ nikkhipi. Acelo disvā cintesi "samaṇassa gotamassa kathā tacchā vā atacchā vā hotu, āhāraṃ pana khāditvā suhitassa me maraṇaṃpi sumaraṇan"ti dve hatthe ca jānūni 1- ca bhūmiyaṃ ṭhapetvā kucchipūraṃ bhuñji. So rattibhāge jīrāpetuṃ asakkonto alasakena kālamakāsi. Sacepi hi so "na bhuñjeyyan"ti cinteyya, tathāpi taṃ divasaṃ bhuñjitvā alasakena kālaṃ kareyya. Advejjhavacanā hi tathāgatāti. Vīraṇatthambhaketi titthiyā kira "kālakato 2- korakkhattiyo"ti sutvā divasāni gaṇetvā idaṃ tāva saccaṃ jātaṃ, idāni naṃ aññattha chaḍḍetvā "musāvādena samaṇaṃ gotamaṃ niggaṇhissāmā"ti gantvā tassa sarīraṃ valliyā bandhitvā ākaḍḍhantā "ettha chaḍḍessāma, ettha chaḍḍessāmā"ti gacchanti. Gatagataṭṭhānaṃ aṅgaṇameva hoti. Te kaḍḍhamānā vīraṇatthambhakaṃ susānaṃyeva gantvā susānabhāvaṃ ñatvā "aññattha chaḍḍessāmā"ti ākaḍḍhiṃsu. Atha nesaṃ valliṃ chijjittha, pacchā cāletuṃ nāsakkhiṃsu. Te tatova pakkantā. Tena vuttaṃ "vīraṇatthambhake susāne chaḍḍesun"ti. @Footnote: 1 cha.Ma. jaṇṇukāni. 2 cha.Ma. kālaṅkato.

--------------------------------------------------------------------------------------------- page7.

[9] Tenupasaṅkamīti kasmā upasaṅkami. So kira cintesi "avasesaṃ tāva samaṇassa gotamassa vacanaṃ sameti, matassa pana uṭṭhāya aññena saddhiṃ kathanaṃ nāma natthi, handāhaṃ gantvā pucchāmi. Sace katheti, sundaraṃ. No ce katheti, samaṇaṃ gotamaṃ musāvādena niggaṇhissāmī"ti iminā kāraṇena upasaṅkami. Ākoṭṭesīti pahari. Jānāmi āvusoti matasarīraṃ uṭṭhahitvā kathetuṃ samatthaṃ nāma natthi, idaṃ kathaṃ kathesīti? buddhānubhāvena. Bhagavā kira korakkhattiyaṃ asurayonito ānetvā sarīre adhimocetvā kathāpesi. Tameva vā matasarīraṃ 1- kathāpesi, acinteyyo hi buddhavisayo. [10] Tatheva taṃ vipākanti tassa vacanassa taṃ vipākaṃ tatheva, udāhu noti liṅgavipallāso kato, tatheva so vipākoti attho. Keci pana "vipakkan"tipi paṭhanti, nibbattanti attho. Ettha ṭhatvā pāṭihāriyāni samānetabbāni. Sabbāneva hetāni pañca pāṭihāriyāni honti. "sattame divase marissatī"ti vuttaṃ, so tatheva mato, idaṃ paṭhamaṃ pāṭihāriyaṃ. "alasakenā"ti vuttaṃ, alasakeneva mato, idaṃ dutiyaṃ. "kālakañjikesu nibbattissatī"ti vuttaṃ, tattheva nibbatto, idaṃ tatiyaṃ. "vīraṇatthambhake susāne chaḍḍessantī"ti vuttaṃ, tattheva chaḍḍito, idaṃ catutthaṃ. "nibbattaṭṭhānato āgantvā sunakkhattena saddhiṃ kathessatī"ti vuttaṃ, 2- so kathesiyeva, idaṃ pañcamaṃ pāṭihāriyaṃ. Acelakaḷāramajjhakavatthuvaṇṇanā [11] Kaḷāramajjhakoti 3- nikkhantadantamajjako. 4- Nāmameva vā tassetaṃ. Lābhaggappattoti lābhaggaṃ patto, aggalābhaṃ pattoti vuttaṃ hoti. Yasaggappattoti yasaggaṃ aggaparivāraṃ patto. Vattapadānīti vattāniyeva, vattakoṭṭhāsā vā. Samattānīti gahitāni. Samādinnānīti tasseva vevacanaṃ. @Footnote: 1 cha.Ma. i. sarīraṃ. 2 cha.Ma. vutto 3 cha.Ma....maṭṭuko, Sī....maṭṭhuko @4 cha.Ma. nikkhantadantamattako

--------------------------------------------------------------------------------------------- page8.

Puratthimena vesālinti vesālito avidūre puratthimadisāya. Cetiyanti yakkhacetiyaṭṭhānaṃ. Esa nayo sabbattha. [12] Yena aceloti 1- bhagavato vattaṃ katvā yena acelo kaḷāramajjhako tenupasaṅkami. Pañhaṃ apucchīti gambhīraṃ tilakkhaṇāhataṃ pañhaṃ pucchi. Na sampāyāsīti na sammā ñāṇagatiyā sampāyāsi, 2- andho viya visamaṭṭhāne tattha tattheva pakkhali. Pañhānaṃ 3- neva ādiṃ, na pariyosānamaddasa. Athavā "na sampāyāsī"ti na sampādesi, sampādetvā kathetuṃ nāsakkhi. Asampāyantoti kupurakkhīni 4- parivattetvā olokento "asikkhitakassa santike vuṭṭhosi, anokāsepi pabbajito pañhaṃ pucchanto vicarasi, apehi mā etasmiṃ ṭhāne aṭṭhāsī"ti vadanto. Kopañca dosañca appaccayañca pātvākāsīti kuppanākāraṃ kopaṃ, dussanākāraṃ dosaṃ, atuṭṭhākārabhūtaṃ domanassasaṅkhātaṃ apaccayañca pākaṭamakāsi. Āsādiyimhaseti āsādayimhā 5- ghaṭṭayimhā. Mā vata no bho ahosīti aho vata me na bhaveyya. Maṃ vata no ahosītipi pāṭho. Tattha manti sāmivacanaṭṭhe upayogavacanaṃ, ahosi vata nu mamāti attho. Evañca pana cintetvā ukkuṭikaṃ nisīditvā "khamatha me bhante"ti taṃ khamāpesi. Sopi ito paṭṭhāya aññaṃ kiñci pañhaṃ nāma na pucchissasīti. Āma na pucchissāmīti. Yadi evaṃ gaccha, khamāpemi teti taṃ uyyojesi. [13] Parihitoti paridahito nivatthavattho. Sānucārikoti anucārikā vuccati bhariyā, sahānucārikāya sānucāriko, taṃ taṃ brahmacārivattaṃ 6- pahāya sabhariyoti attho. Odanakummāsanti surāmaṃsato atirekaṃ odanaṃpi kummāsaṃpi bhuñjamāno. Yasā nihīnoti yaṃ lābhaggayasaggaṃ patto, tato parihīno hutvā. [14] "kataṃ hoti uttarimanussadhammā iddhipāṭihāriyan"ti idha sattavattapadātikkamavasena satta pāṭihāriyāni veditabbāni. @Footnote: 1 cha.Ma. acelako 2 cha.Ma. i. pāyāsi 3 cha.Ma. i. na dissati @4 cha.Ma. i. kabarakkhīni, ṭī. kampanakkhīni 5 cha.Ma. i. āsādiyimha @6 cha.Ma. brahmacariyaṃ, Sī. brahmacarivataṃ

--------------------------------------------------------------------------------------------- page9.

Acelapāṭikaputtavatthuvaṇṇanā [15] Pāṭikaputtoti pāṭikassa putto. Ñāṇavādenāti ñāṇavādena saddhiṃ. Upaḍḍhapathanti yojanaṃ ce, no antare bhaveyya, gotamo aḍḍhayojanaṃ, ahaṃ aḍḍhayojanaṃ. Esa nayo aḍḍhayojanādīsu. Ekapadavāraṃpi atikkamma gacchato jayo bhavissati, anāgacchato parājayoti. Te tatthāti te mayaṃ tattha samāgataṭṭhāne. Taddiguṇaṃ taddiguṇāhanti tato tato diguṇaṃ diguṇaṃ ahaṃ karissāmīti, bhagavatā saddhiṃ pāṭihāriyaṃ kātuṃ asamatthabhāvaṃ jānantopi "uttamapurisena saddhiṃ paṭṭhapetvā asakkontassāpi 1- pasaṃsā 2- hotī"ti ñatvā evamāha. Nagaravāsinopi taṃ sutvā "asamattho nāma evaṃ na gajjati, addhā ayaṃpi arahā bhavissatī"ti tassa mahantaṃ sakkāramakaṃsu. [16] Yenāhaṃ tenupasaṅkamīti "sunakkhatto kira pāṭikaputto evaṃ vadatī"ti assosi. Athassa hīnajjhāsayattā hīnadassanāya cittaṃ udapādi. So bhagavato vattaṃ katvā bhagavati gandhakuṭiṃ paviṭṭhe pāṭikaputtassa santikaṃ gantvā pucchi "tumhe kira evarūpiṃ kathaṃ kathethā"ti. Āma kathemāti. Yadi evaṃ "mā cintayittha mā bhāyittha vissatthā punappunaṃ evaṃ vadetha, ahaṃ samaṇassa gotamassa upaṭṭhāko, tassa visayaṃ jānāmi, tumhehi saddhiṃ pāṭihāriyaṃ kātuṃ nāsakkhissati, ahaṃ samaṇassa gotamassa kathetvā bhayaṃ uppādetvā taṃ aññato gahetvā gamissāmi, tumhe mā bhāyitthā"ti taṃ assāsetvā bhagavato santikaṃ gato. Tena vuttaṃ "yenāhaṃ tenupasaṅkamī"ti. Taṃ vācanti ādīsu "ahaṃ abuddhova samāno buddhomhīti vicariṃ, abhūtameva kathitaṃ nāhaṃ buddho"ti vadanto taṃ vācaṃ pajahati nāma. Raho nisīditvā cintayamāno "ahaṃ `ettakaṃ kālaṃ abuddhova samāno buddhomhī'ti vicariṃ, itodāni paṭṭhāya nāhaṃ buddho"ti cintayanto taṃ cittaṃ pajahati nāma. "ahaṃ `ettakaṃ kālaṃ abuddhova samāno buddhomhī'ti pāpikaṃ 3- diṭṭhiṃ gahetvā @Footnote: 1 cha.Ma. i. asakkuṇantassāpi. 2 cha.Ma. pāsaṃso 3 cha.Ma. pāpakaṃ

--------------------------------------------------------------------------------------------- page10.

Vicariṃ, itodāni paṭṭhāya imaṃ diṭṭhiṃ pajahāmī"ti pajahanto taṃ diṭṭhiṃ paṭinissajjati nāma. Evaṃ akaronto pana taṃ vācaṃ appahāya taṃ cittaṃ appahāya taṃ diṭṭhiṃ apaṭinissajjitvāti vuccati. Vipateyyāti bandhanā muttatālapakkaṃ viya gīvato pateyya, sattadhā vā pana phaleyya. [17] Rakkhatetanti rakkhatu etaṃ. Ekaṃsenāti nippariyāyena. Odhāritāti bhāsitā. Acelo ca bhante pāṭikaputtoti evaṃ ekaṃsena bhagavato vācāya odhāritāya sace acelo pāṭikaputto. Virūparūpenāti vigatarūpena. Vigacchitasabhāvena rūpena attano rūpaṃ pahāya adissamānena kāyena. Sīhabyagghādivasena vā vividharūpena sammukhībhāvaṃ āgaccheyya. Tadassa bhagavato musāti evaṃ sante bhagavato taṃ vacanaṃ musā bhaveyyāti musāvādena niggaṇhāti. Ṭhapetvā kira etaṃ na aññena bhagavā musāvādena niggaṇhitabboti 1-. [18] Dvayagāminīti sarūpena atthibhāvaṃ, atthena natthibhāvanti evaṃ dvayagāminī. Alikatucchanipphalavācāya etaṃ adhivacanaṃ. [19] Ajitopi nāma licchavīnaṃ senāpatīti so kira bhagavato upaṭṭhāko ahosi, so kālamakāsi. Athassa sarīrakiccaṃ karitvā manussā pāṭikaputtaṃ pucchiṃsu "kuhiṃ nibbatto senāpatī"ti. So āha "mahāniraye nibbatto"ti. Idañca pana vatvā puna āha "tumhākaṃ senāpati mama santikaṃ āgamma ahaṃ tumhākaṃ vacanaṃ akatvā samaṇassa gotamassa vādaṃ patiṭṭhapetvā niraye nibbattomhī"ti paroditthāti. Tenupasaṅkamiṃ 2- divā vihārāyāti ettha "pāṭihāriyakaraṇatthāyā"ti kasmā na vadati? abhāvā. Sammukhībhāvopi hissa tena saddhiṃ natthi, kuto pāṭihāriyakaraṇaṃ, tasmā tathā avatvā "divāvihārāyā"ti āha. @Footnote: 1 cha.Ma., i. niggahitapubbo 2 cha.Ma. i. tenupasaṅkami.

--------------------------------------------------------------------------------------------- page11.

Iddhipāṭihāriyakathāvaṇṇanā [20] Gahapatinecayikāti gahapatimahāsālā. Tesañhi mahādhanadhaññanicayo, tasmā "necayikā"ti vuccanti. Anekasahassāti sahassehipi aparimāṇagaṇanā. Evaṃ mahatiṃ kira parisaṃ ṭhapetvā sunakkhattaṃ añño sannipātetuṃ samattho natthi. Teneva bhagavā ettakaṃ kālaṃ sunakkhattaṃ gahetvā vicari. [21] Bhayanti cittutrāsabhayaṃ. Chambhitattanti sakalasarīracalanaṃ. Lomahaṃsoti lomānaṃ uddhaggabhāvo. So kira cintesi "ahaṃ atimahantaṃ kathaṃ kathetvā sadevake loke aggapuggalena saddhiṃ paṭiviruddho, mayhaṃ kho pana abbhantare arahattaṃ vā pāṭihāriyakaraṇahetu vā natthi, samaṇo pana gotamo pāṭihāriyaṃ karissati, athassa pāṭihāriyaṃ disvā mahājano `tvaṃdāni pāṭihāriyaṃ kātuṃ asakkonto kasmā attano pamāṇaṃ ajānitvā loke aggapuggalena saddhiṃ paṭimallo hutvā gajjasī'ti kaṭṭhaleḍḍudaṇḍādīhi viheṭhessatī"ti. Tenassa mahājanasannipātañceva tena bhagavato ca āgamanaṃ sutvā bhayaṃ vā chambhitattaṃ vā lomahaṃso vā udapādi. So tato dukkhā muñcitukāmo tiṇḍukakhāṇuparibbājakārāmaṃ agamāsi. Tamatthaṃ dassetuṃ atha kho bhaggavāti ādimāha. Tattha upasaṅkamīti na kevalaṃ upasaṅkami, upasaṅkamitvā pana dūraṃ aḍḍhayojanantaraṃ paribbājakārāmaṃ paviṭṭho, tatthapi cittassādaṃ alabhamāno antantena āvijjhitvā 1- ārāmapaccante ekaṃ gahanaṭṭhānaṃ upadhāretvā pāsāṇaphalake nisīdi. Atha bhagavā cintesi "sace ayaṃ bālo kassacideva kathaṃ gahetvā idhāgaccheyya, mā nassatu bālo"ti "nisinnapāsāṇaphalakaṃ tassa sarīre allīnaṃ hotū"ti adhiṭṭhāsi. Saha adhiṭṭhānacittena taṃ tassa sarīre alliyi. So mahāaddubandhanabandho viya chinnapādo viya ca ahosi. Assosīti ito cito ca pāṭikaputtaṃ pariyesamānā parisā tassa anupadaṃ gantvā nisinnaṭṭhānaṃ ñatvā āgatena aññatarena purisena "tumhe kaṃ pariyesathā"ti vutte pāṭikaputtanti. So "tiṇḍukakhāṇuparibbājakārāme nisinno"ti vuttavacanena assosi. @Footnote: 1 Ma. āviñchitvā

--------------------------------------------------------------------------------------------- page12.

[22] Saṃsappatīti osīdati. Tattheva sañcarati. Pāvaḷā 1- vuccati ānisadaṭṭhikā. [23] Parābhūtarūpoti parājitarūpo, vinaṭṭharūpo vā. [25] Goyugehīti goyuttehi satamattehi vā sahassamattehi vā yugehi. Āviñjeyyāmāti ākaḍḍheyyāma. Chijjeranti chijjeyyuṃ. Pāṭikaputto vā bandhaṭṭhāne chijjeyya. [26] Dārupattikantevāsīti dārupattikassa antevāSī. Tassa kira etadahosi "tiṭṭhatu tāva pāṭihāriyaṃ, samaṇo gotamo `acelo pāṭikaputto āsanāpi na vuṭṭhahissatī'ti āha. Handāhaṃ gantvā yena kenaci upāyena taṃ āsanā vuṭṭhāpemi. Ettāvatā ca samaṇassa gotamassa parājayo bhavissatī"ti. Tasmā evamāha. [27] Sīhassāti cattāro sīhā tiṇasīho ca kāḷasīho ca paṇḍusīho ca kesarasīho ca. Tesaṃ catunnaṃ sīhānaṃ kesarasīho aggataṃ gato, so idha adhippeto. Migaraññoti sabbacatuppadānaṃ rañño. Āsayanti nivāsaṃ. Sīhanādanti abhītanādaṃ. Gocarāya pakkameyyanti āhāratthāya pakkameyyaṃ. Varaṃ varanti uttamuttamaṃ, thūlaṃ thūlanti attho. Mudumaṃsānīti mudūni maṃsāni. "madhumaṃsānī"ti pāṭho, madhuramaṃsānīti attho. Ajjhupeyyanti upagaccheyyaṃ. Sīhanādaṃ naditvāti ye dubbalā pāṇā, te palāyantūti attano sūrabhāvasannissitena kāruññena naditvā. [28] Vighāsasaṃvaḍḍhoti vighāsena saṃvaḍḍho, vighāsaṃ bhakkhitātirittaṃ maṃsaṃ khāditvā vaḍḍhito. Dittoti dappito 2- thūlasarīro, balavāti balasampanno. Etadahosīti kasmā ahosi? asmimānadosena. Tatrāyaṃ anupubbikathā:- ekadivasaṃ kira so sīho gocarato nivattamāno taṃ siṅgālaṃ bhayena palāyamānaṃ disvā kāruññajāto hutvā "vayasa mā bhāyi, tiṭṭha ko nāma tvan"ti āha. Jambuko nāmāhaṃ sāmīti. Vayasa jambuka ito @Footnote: 1 Sī. pāvuḷā 2 Ma. dabbito

--------------------------------------------------------------------------------------------- page13.

Paṭṭhāya maṃ upaṭṭhātuṃ sakkhissasīti. Upaṭṭhahissāmīti. So tato paṭṭhāya upaṭṭhāti. Sīho gocarato āgacchanto mahantaṃ mahantaṃ maṃsakhaṇḍaṃ āharati. So taṃ khāditvā avidūre pāsāṇapiṭṭhe vasati. So katipāhaccayeneva thūlasarīro mahākhandho jāto. Atha naṃ sīho avoca "vayasa jambuka mama vijambhanakāle avidūre ṭhatvā `virodha sāmī'ti vattaṃ sakkhissasī"ti. Sakkomi sāmīti. So tassa vijambhanakāle tathā karoti. Tena sīhassa atireko asmimāno hoti. Athekadivasaṃ jarasiṅgālo udakasoṇḍiyaṃ pānīyaṃ pivanto attano chāyaṃ olokento addasa attano thūlasarīrattañceva mahākhandhattañca. Disvāna `jarasiṅgālo jarasiṅgālosmī'ti manaṃ akatvā "ahaṃpi sīho jāto"ti maññamāno 1- tato attanāva attānaṃ etadavoca "vayasa jambuka yuttaṃ nāma tava iminā attabhāvena parassa ucchiṭṭhamaṃsaṃ khādituṃ, kiṃ tvaṃ puriso na hosi, sīhassāpi cattāro pādā dve dāḍhā dve kaṇṇā ekaṃ naṅguṭṭhaṃ, tavāpi sabbaṃ tatheva, kevalaṃ tava kesarabhāramattameva natthī"ti. Tassevaṃ cintayato asmimāno vaḍḍhi. Athassa tena asmimānadosena etaṃ "ko cāhan"ti ādi maññittamahosi. 2- Tattha ko cāhanti ahaṃ ko, sīho migarājā ko, na mama ñāti, na sāmiko, kimahantassa nipaccakāraṃ karomīti adhippāyo. Siṅgālakaṃyevāti siṅgālaravameva. Bheraṇḍakaṃyevāti appiyaamanāpasaddameva. Ke ca chave siṅgāleti ko ca lāmako siṅgālo. Ke pana sīhanādeti ko pana sīhanādo, siṅgālassa ca sīhanādassa ca ko sambandhoti adhippāyo. Sugatāpadānesūti sugatalakkhaṇesu. Sugatassa sāsanasambhūtāsu tīsu sikkhāsu. Kathaṃ panesa tattha jīvati. Etassa hi cattāro paccaye dadamānā sīlādiguṇasampannānaṃ sambuddhānaṃ demāti denti, esa 3- abuddho samāno buddhānaṃ niyāmitapaccaye paribhuñjanto sugatāpadānesu jīvati nāma. Sugatātirittānīti tesaṃ kira bhojanāni dadamānā buddhānañca buddhasāvakānañca datvā pacchā avasesaṃ sāyaṇhasamaye denti. Evamesa sugatātirittāni bhuñjati @Footnote: 1 cha.Ma. i. maññi 2 cha.Ma. i. maññitamahosi 3 Sī. tesaṃ

--------------------------------------------------------------------------------------------- page14.

Nāma. Tathāgateti tathāgataṃ arahantaṃ sammāsambuddhaṃ āsādetabbaṃ ghaṭṭayitabbaṃ. Athavā "tathāgate"ti ādīni upayogabahuvacanāneva. Āsādetabbanti idaṃpi bahuvacanameva ekavacanaṃ viya vuttaṃ. Āsādanāti ahaṃ buddhena saddhiṃ pāṭihāriyaṃ karissāmīti ghaṭṭanā. [29] Samekkhiyānāti samekkhitvā, maññitvāti attho. Amaññīti puna amaññittha. Kotthūti siṅgālo. [30] Attānaṃ vighāse samekkhiyāti soṇḍiyaṃ ucchiṭṭhodake thūlaṃ attabhāvaṃ disvā. Yāva attānaṃ na passatīti yāva ahaṃ sīhavighāsasaṃvaḍḍhitako jarasiṅgāloti evaṃ yathābhūtaṃ attānaṃ na passati. Byagghoti maññatīti sīhohamasmīti maññati, sīhena vā samānabalo byagghoyeva ahanti maññati. [31] Bhutvāna bheketi āvāṭamaṇḍuke khāditvā. Khalamūsikāyoti khalesu mūsikāyo ca khāditvā. Kaṭasīsu khittāni ca kūṇapānīti susānesu chaḍḍitakuṇapāni ca khāditvā. Mahāvaneti mahante mahāvanasmiṃ. Suññavaneti tucchavane. Vivaḍḍhoti vaḍḍhito. Tatheva so siṅgālakaṃ anadīti evaṃ saṃvaḍḍhopi migarājāhamasmīti maññitvāpi yathā pubbe dubbalasiṅgālakāle, tatheva so siṅgālaravaṃyeva aravīti. Imāyapi gāthāya bhekādīni bhutvā vaḍḍhitasiṅgālo viya lābhasakkāragiddho tvanti pāṭikaputtameva ghaṭṭesi. Nāgehīti hatthīhi. [34] Mahābandhanāti mahatā kilesabandhanā mocetvā. Mahāviduggāti mahāviduggaṃ nāma cattāro oghā. Tato uddharitvā nibbānathale patiṭṭhapetvā. Aggaññapaññattikathāvaṇṇanā [36] Iti bhagavā ettakena kathāmaggena pāṭihāriyaṃ na karotīti padassa anusandhiṃ dassetvā idāni "na aggaññaṃ paññapetī"ti imassa anusandhiṃ dassento aggaññañcāhanti desanaṃ ārabhi. Tattha aggaññañcāhanti ahaṃ bhaggava aggaññañca pajānāmi lokuppatticariyavattañca. Tañca pajānāmīti na kevalaṃ aggaññameva, tañca

--------------------------------------------------------------------------------------------- page15.

Aggaññaṃ pajānāmi. Tato ca uttaritaraṃ sīlasamādhito paṭṭhāya yāva sabbaññutañāṇā pajānāmi. Tañca pajānanaṃ na parāmasāmīti tañca pajānantopi ahaṃ idaṃ nāma pajānāmīti taṇhādiṭṭhimānavasena na parāmasāmi. Natthi tathāgatassa parāmāsoti dīpeti. Paccattaṃyeva nibbuti viditāti attanāyeva attani kilesanibbānaṃ viditaṃ. Yadabhijānaṃ tathāgatoti yaṃ kilesanibbānaṃ jānaṃ jānanto. Tathāgato. No anayaṃ āpajjatīti aviditanibbānā titthiyā viya anayaṃ dukkhaṃ byasanaṃ nāpajjati. [37] Idāni yantaṃ titthiyā aggaññaṃ paññapenti, taṃ dassento santi bhaggavāti ādimāha. Tattha issarakuttaṃ brahmakuttanti issarakataṃ brahmakataṃ, issaranimmitaṃ 1- brahmanimmitanti attho. Brahmāeva hi ettha ādhipaccabhāvena issaroti veditabbo. Ācariyakanti ācariyabhāvaṃ ācariyavādaṃ. Tattha ācariyavādo aggaññaṃ. Aggaññaṃ pana ettha desitanti katvā so aggaññantveva vutto. Kathaṃvihitakanti kena vihitaṃ kinti vihitaṃ. Sesaṃ brahmajāle vitthāritanayeneva veditabbaṃ. [41] Khiḍḍāpadosikanti khiḍḍāpadosikamūlaṃ. [47] Asatāti avijjānena, avijjamānaṭṭhenāti attho. Tucchāti tucchena antosāravirahitena. Musāti musāvādena. Abhūtenāti bhūtatthavirahitena. Abbhācikkhantīti abhiācikkhanti. Viparītoti viparītasañño viparītacitto. Bhikkhavo cāti na kevalaṃ samaṇo gotamoyeva, ye ca assa anusiṭṭhiṃ karonti, te bhikkhū ca viparītā. Atha yaṃ sandhāya viparītoti vadanti, taṃ dassetuṃ samaṇo gotamoti ādi vuttaṃ. Subhaṃ vimokkhanti vaṇṇakasiṇaṃ. Asubhantvevāti subhaṇca asubhañca sabbaṃ asubhanti evaṃ pajānāti. Subhantveva tasmiṃ samayeti subhantieva ca tasmiṃ samaye pajānāti, na asubhaṃ. Bhikkhavo cāti ye te evaṃ vadanti, tesaṃ bhikkhavo ca antevāsikasamaṇā viparītā. Pahotīti samattho paṭibalo. @Footnote: 1 Sī. issaranimittaṃ

--------------------------------------------------------------------------------------------- page16.

[48] Dukkaraṃ khoti ayaṃ paribbājako yadidaṃ "evaṃ pasanno ahaṃ bhante"ti ādimāha, taṃ sāṭheyyena kohaññena āha. Evaṃ kirassa ahosi "samaṇo gotamo mayhaṃ ettakaṃ dhammakathaṃ kathesi, tamahaṃ sutvāpi pabbajituṃ na sakkomi, mayā etassa sāsanaṃ paṭipannasadisena bhavituṃ vaṭṭatī"ti. Tato so sāṭheyyena kohaññena evamāha. Tenassa bhagavā mammaṃ 1- ghaṭṭento viya "dukkaraṃ kho etaṃ bhaggava tayā aññadiṭṭhikenā"ti ādimāha. Taṃ poṭṭhapādasutte vuttatthameva. Sādhukamanurakkhāti suṭṭhu anurakkha. Iti bhagavā pasādamattānurakkhane paribbājakaṃ niyojesi. Sopi evaṃ mahantaṃ suttantaṃ sutvāpi nāsakkhi kilesakkhayaṃ kātuṃ. Desanā panassa āyatiṃ vāsanāya paccayo ahosi. Sesaṃ sabbattha uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya pāṭikasuttavaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 6 page 1-16. http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=11&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=11&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=11&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=11&A=1              Contents of The Tipitaka Volume 11 http://84000.org/tipitaka/read/?index_11

previous bookno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]