ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      21. Atthipaccayaniddesavaṇṇanā
     [21] Atthipaccayaniddese cattāro khandhātiādīhi sahajātavasena
atthipaccayo niddiṭṭho. Cakkhvāyatanantiādīhi purejātavasena. Yaṃ rūpaṃ
nissāyāti ettha sahajātapurejātavasena atthipaccayo niddiṭṭho. Evamayaṃ pāli
sahajātānaññeva atthipaccayavasena āgatā. Pañhāvāre pana sahajātaṃ purejātaṃ
pacchājātaṃāhāraṃindriyantiimesaṃ vasenaāgatattā pacchājātaāhārindriyavasenāpi
atthipaccayo labbhati. Idha pana sāvasesadesanā katāti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana atthipaccayo nāma duvidho aññamaññato na aññamaññato.
Tattha aññamaññaṃ tividhaṃ arūpaṃ arūpena, rūpaṃ rūpena, rūpārūpaṃ rūpārūpena.
"cattāro khandhā arūpino"ti ettha hi sabbacittuppattivasena arūpaṃ arūpena
vuttaṃ. "cattāro mahābhūtā"ti ettha sabbasantativasena rūpaṃ rūpena. "okkantikkhaṇe
nāmarūpan"ti ettha paṭisandhikkhandhānañceva vatthuno ca vasena rūpārūpaṃ rūpārūpena
vuttaṃ. Na aññamaññampi tividhaṃ arūpaṃ arūpassa, rūpaṃ rūpassa, rūpaṃ arūpassa.
"cittacetasikā dhammā"ti ettha hi pañcavokāravasena arūpaṃ rūpassa vuttaṃ.
"mahābhūtā upādārūpānan"ti ettha sabbasantativasena rūpaṃ rūpassa. "cakkhvāyatanaṃ
cakkhuviññāṇadhātuyā"tiādīsu vatthārammaṇavasena rūpaṃ arūpassa atthipaccayoti vuttaṃ.
     Apicesa atthipaccayo nāma saṅkhepato khaṇattayappattaṃ nāmañceva rūpañca,
vattamānā pañcakkhandhātipi vattuṃ vaṭṭati. So jātibhedato kusalākusalavipākakiriyā-
rūpavasena pañcadhā bhijjati. Tattha kusalo sahajātapacchājātavasena duvidho hoti,
tathā akusalo vipākakiriyāsaṅkhāto ca. Tesu kusalo kāmāvacarādivasena 1- catudhā
bhijjati, akusalo kāmāvacarova, vipāko catubhūmiko, kiriyāsaṅkhāto tebhūmiko.
Rūpasaṅkhāto atthipaccayo kāmāvacarova. So pana sahajātapurejātavasena duvidho.
Tattha pañca vatthūni ārammaṇāni ca purejātāneva, hadayavatthu sahajātaṃ vā hoti
purejātaṃ vā. Pañhāvāre pana āgato āhāro indriyañca sahajātādibhedaṃ na
labbhatīti evamettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha catubhūmikakusalopi sahajāto atthipaccayo pañcavokāre
"eko khandho tiṇṇannaṃ khandhānan"tiādinā nayena aññamaññaṃ khandhānañceva
cittasamuṭṭhānarūpassa ca, ṭhapetvā pana rūpāvacarakusalaṃ avaseso arūpe sampayuttak-
khandhānaññeva sahajātakusalo atthipaccayena paccayo hoti. Catubhūmiko panesa
pañcavokāre catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātakusalo 2- atthipaccayena
paccayo hoti. Akusalepi eseva nayo. Sopi hi pañcavokāre sampayuttakkhandhānañceva
@Footnote: 1 cha.Ma. kāmāvacarādibhedena    2 cha.Ma. pacchājāto kusalo
Cittasamuṭṭhānarūpassa ca, catuvokāre sampayuttakkhandhānaññeva sahajātakusalo 1-
atthipaccayena paccayo, pañcavokāre catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātakusalo
atthipaccayena paccayo.
     Vipākato pana kāmāvacararūpāvacaro atthipaccayo niyameneva paṭisandhikkhaṇe
khandhānañceva kaṭattārūpassa ca sahajātatthipaccayena paccayo. Pavatte pana
sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca sahajātatthipaccayena paccayo,
ṭhitippattassa catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo.
Arūpāvacaravipāko pana arūpe uppannalokuttaravipāko ca attanā sampayuttak-
khandhānaññeva sahajātatthipaccayena paccayo. Pañcavokāre lokuttaravipāko attanā 2-
sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca sahajātatthipaccayena paccayo,
catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo. Kiriyato rūpāvacaro
atthipaccayo sampayuttakkhandhānañceva cittasamuṭṭhānarūpassa ca sahajātatthipaccayena
paccayo, catusamuṭṭhānikatisamuṭṭhānikakāyassa pacchājātatthipaccayena paccayo. Kāmāvacarā-
rūpāvacarā 3- pana arūpe sampayuttakkhandhānaññeva, pañcavokāre cittasamuṭṭhāna-
rūpassāpi sahajātatthipaccayena paccayo, catusamuṭṭhānikatisamuṭṭhānikakāyassa
pacchājātatthipaccayena paccayo.
     Rūpasaṅkhāto pana atthipaccayo sahajāto purejāto āhāro indriyanti
catubbidho. Tattha 4- sahajāto rūpatthipaccayo samuṭṭhānavasena catudhā tiṭṭhati. 4-
Tattha kammasamuṭṭhāno sahajātatthipaccayo ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ,
tīṇi ekassa, dve dvinnaṃ, mahābhūtā upādārūpānanti evaṃ sahajātatthipaccayena
paccayo hoti. Paṭisandhikkhaṇe vatthurūpaṃ kāmāvacararūpāvacaravipākakkhandhānaṃ
@Footnote: 1 cha.Ma. sahajātākusalo   2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. kāmāvacarārūpāvacaro
@4-4 cha.Ma. sahajātarūpatthipaccayo catusamuṭṭhānavasena catudhā ṭhito
Sahajātatthipaccayena paccayo hoti. Tesampi tisamuṭṭhānikarūpaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ
mahābhūtānaṃ, tīṇi ekassa, dve dvinnaṃ, mahābhūtā upādārūpānanti evaṃ sahajātatthi-
paccayena paccayo hoti. Purejātatthipaccayo pana vatthupurejātaārammaṇapurejātavasena
duvidho hoti, so duvidhopi heṭṭhā purejātapaccaye vuttanayeneva yojetvā gahetabbo.
Āhāratthipaccayopi heṭṭhā kabaḷiṅkārāhārapaccaye yojitanayeneva yojetabbo.
Idha panesa attano aniruddhakkhaṇe paccayabhāvena atthipaccayoti vutto. Rūpa-
jīvitindriyampi heṭṭhā indriyapaccaye rūpajīvitindriyayojanāyaṃ vuttanayeneva
gahetabbaṃ. 1- Idha panetampi attano aniruddhakkhaṇeyeva paccayabhāvena atthipaccayoti
vuttanti evamettha paccayuppannatopi viññātabbo vinicchayoti.
                    Atthipaccayaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 439-442. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9926              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9926              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=527              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2672              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2731              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]