ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      8. Nissayapaccayaniddesavaṇṇanā
     [8] Nissayapaccayaniddese sahajātapaccayaniddesassa purimānaṃ pañcannaṃ
koṭṭhāsānaṃ vasena sahajātanissayanayaṃ dassetvā puna chaṭṭhena koṭṭhāsena
purejātanissayanayaṃ dassetuṃ cakkhāyatanaṃ cakkhuviññāṇadhātuyātiādi āraddhaṃ. Tattha
yaṃ rūpaṃ nissāyāti vatthurūpaṃ sandhāya vuttaṃ. Tañhi nissāya tividhā manodhātu,
ṭhapetvā arūpavipākaṃ dvāsattatividhā manoviññāṇadhātūti imāni pañcasattati cittāni
pavattantīti ayaṃ tāvettha pālivaṇṇanā. Ayampi nissayapaccayo jātivasena kusalādi-
bhedato pañcadhāva bhijjati. Tattha kusalo bhūmito catubbidho, akusalo ekavidhova,
vipāko catubbidho, kiriyāsaṅkhāto tividho, rūpaṃ ekavidhamevāti evamettha
nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha catubhūmikampi kusalaṃ pañcavokāre sampayuttakkhandhānañceva
cittasamuṭṭhānarūpassa ca nissayapaccayena paccayo hoti. Tathā akusalaṃ. Yaṃ panettha
arūpe uppajjati, taṃ arūpadhammānaññeva nissayapaccayo hoti.
Kāmāvacararūpāvacaravipākaṃ pavatte sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca,
paṭisandhiyaṃ kaṭattārūpassāpi nissayapaccayo hoti. Arūpāvacaravipākaṃ sampayutta-
dhammānaññeva. 1- Lokuttaravipākaṃ pañcavokāre sampayuttadhammānañceva cittasamuṭṭhāna-
rūpassa ca, catuvokāre arūpānaññeva 2- nissayapaccayo hoti. Kāmāvacaraarūpāvacarakiriyā
pañcavokāre sampayuttakānañceva cittasamuṭṭhānarūpassa ca nissayapaccayo hoti,
catuvokāre arūpānaññeva. Rūpāvacarakiriyā pañcavokāre 3- sampayuttakānañceva
cittasamuṭṭhānarūpassa ca ekantena nissayapaccayo hoti.
     Catusamuṭṭhānikarūpassa ca kammasamuṭṭhānarūpe ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa,
dve dvinnaṃ mahābhūtānaṃ, mahābhūtā upādārūpānaṃ, vatthurūpaṃ pañcavokārabhave
catubhūmikakusalassa, akusalassa, ṭhapetvā arūpavipākañceva dve pañcaviññāṇāni
ca sesatebhūmikavipākassa, tebhūmikakiriyassāti imesaṃ catunnaṃ dhammarāsīnaṃ nissaya-
paccayo hoti. Cakkhvāyatanādīni pañca sasampayuttānaṃ cakkhuviññāṇādīnaṃ nissayapaccayā
honti. 4- Utucittāhārasamuṭṭhānesu pana mahābhūtā mahābhūtānañceva upādārūpassa
ca nissayapaccayena paccayoti evamettha paccayuppannatopi viññātabbo
vinicchayoti.
                    Nissayapaccayaniddesavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 421-422. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9506              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9506              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1437              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]