ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     4. Anantarapaccayaniddesavaṇṇanā
     [4] Anantarapaccayaniddese manodhātuyāti vipākamanodhātuyā. Manoviññāṇa-
dhātuyāti santīraṇakiccāya ahetukavipākamanoviññāṇadhātuyā. Tato paraṃ pana
voṭṭhabbanajavanatadārammaṇabhavaṅgakiccā manoviññāṇadhātuyo vattabbā siyuṃ, tā
avuttāpi iminā nayena veditabbāti nayaṃ dassetvā desanā saṅkhittā. "purimā
purimā kusalā dhammā"tiādike ca chaṭṭhe naye tā saṅgahitātipi idha na vuttāti
veditabbā. Tattha purimā purimāti chasu dvāresupi anantarātītā kusalajavanadhammā
daṭṭhabbā. Pacchimānaṃ pacchimānanti anantaraṃ uppajjamānānaññeva. Kusalānanti
sadisakusalānaṃ. Abyākatānanti idaṃ pana kusalānantaraṃ tadārammaṇabhavaṅgaphala-
samāpattivasena vuttaṃ. Akusalamūlake abyākatānanti tadārammaṇabhavaṅgasaṅkhātānaññeva.
Abyākatamūlake abyākatānanti āvajjanajavanavasena vā bhavaṅgavasena vā pavattānaṃ
kiriyāvipākābyākatānaṃ. Kiriyāmanodhātuto paṭṭhāya pana yāva voṭṭhabbanakiccā
manoviññāṇadhātu, tāva pavattesu vīthicittesupi ayaṃ nayo labbhateva. Kusalānanti
pañcadvāre voṭṭhabbanānantarānaṃ manodvāre āvajjanānantarānaṃ paṭhamajavanakusalānaṃ.
Akusalānanti padepi eseva nayo. Yesaṃ yesanti idaṃ sabbesampi
anantarapaccayadhammānaṃ saṅkhepalakkhaṇanti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana anantarapaccayo nāma ṭhapetvā nibbānaṃ catubhūmiko arūpadhammarāsiyevāti
veditabbo. So jātivasena kusalākusalavipākakiriyābhedato 1- catudhā bhijjati.
@Footnote: 1 cha.Ma......vipākakiriyato
Tattha kusalo kāmāvacarādibhedato catubbidho hoti, akusalo kāmāvacarova, vipāko
catubhūmiko, kiriyānantarapaccayo pana tebhūmikoti evamettha nānappakārabhedato
viññātabbo vinicchayo.
     Evaṃ bhinne panettha kāmāvacarakusalo attanā sadisasseva kāmāvacarakusalassa
anantarapaccayo hoti. Ñāṇasampayuttakāmāvacarakusalo pana rūpāvacarakusalassa
arūpāvacarakusalassa lokuttarakusalassa cāti 1- imesaṃ tiṇṇaṃ rāsīnaṃ anantarapaccayo
hoti. Kāmāvacarakusalo ca kāmāvacaravipākassa, rūpāvacaravipākassa, arūpāvacaravipākassa,
ñāṇasampayutto lokuttaravipākassāpīti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti.
Rūpāvacarakusalo rūpāvacarakusalassa ñāṇasampayuttakāmāvacaravipākassa rūpāvacaravipākassa
cāti 1- imesaṃ tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti. Arūpāvacarakusalo tesaṃ dvinnaṃ
vipākānaṃ attano kusalassa vipākassa cāti avisesena catunnaṃ rāsīnaṃ anantarapaccayo
hoti. Visesena panettha nevasaññānāsaññāyatanakusalo anāgāmiphalasaṅkhātassa
lokuttaravipākassāpi anantarapaccayo hoti. Lokuttarakusalo lokuttaravipākasseva
anantarapaccayo hoti. Akusalo avisesena akusalassa ceva kusalākusalavipākassa ca.
Visesena panettha sukhamajjhattavedanāsampayutto akusalo rūpāvacarārūpāvacara-
vipākassāpīti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti.
     Kāmāvacaravipākassa ñāṇasampayutto vā ñāṇavippayutto vā vipāko
kāmāvacarakiriyāvajjanassa, ñāṇasampayuttavipāko panettha paṭisandhivasena
uppajjamānassa rūpāvacarārūpāvacaravipākassāpīti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo
hoti. Rūpāvacaravipāko sahetukakāmāvacaravipākassa rūpāvacaravipākassa arūpāvacaravipākassa
kāmāvacarakiriyāvajjanassa cāti 1- imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti.
Arūpāvacaravipāko tihetukakāmāvacaravipākassa arūpāvacaravipākassa
@Footnote: 1 cha.Ma. ca-saddo na dissati
Kāmāvacarakiriyāvajjanassa cāti imesaṃ tiṇṇaṃ rāsīnaṃ anantarapaccayo hoti.
Lokuttaravipāko tihetukakāmāvacaravipākassa rūpāvacarārūpāvacaralokuttaravipākassa
cāti imesaṃ catunnaṃ rāsīnaṃ anantarapaccayo hoti.
     Kāmāvacarakiriyā 1- kāmāvacarakusalassa akusalassa catubhūmikavipākassa tebhūmikakiriyassa
cāti navannaṃ rāsīnaṃ anantarapaccayo hoti. Rūpāvacarakiriyā 2- tihetukakāmāvacara-
vipākassa rūpāvacaravipākassa rūpāvacarakiriyassa cāti tiṇṇaṃ rāsīnaṃ anantarapaccayo
hoti. Arūpāvacarakiriyā 3- tihetukakāmāvacaravipākassa rūpāvacarārūpāvacaralokuttara-
vipākassa arūpāvacarakiriyassa cāti pañcannaṃ rāsīnaṃ anantarapaccayo hoti.
Evamettha paccayuppannatopi viññātabbo vinicchayoti.
                   Anantarapaccayaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 416-418. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9385              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9385              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=748              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=774              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]