ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      3. Adhipatipaccayaniddesavaṇṇanā
     [3] Adhipatipaccayaniddese chandādhipatīti chandasaṅkhāto adhipati. Chandaṃ
dhuraṃ katvā chandaṃ jeṭṭhakaṃ katvā cittuppattikāle uppannassa
Kattukamyatāchandassetaṃ nāmaṃ. Sesesupi eseva nayo. Kasmā pana yathā hetupaccaya-
niddese "hetū hetusampayuttakānan"ti vuttaṃ, evamidha "adhipatī adhipatisampayutta-
kānan"ti avatvā "../../bdpicture/chandādhipati chandasampayuttakānan"tiādinā nayena desanā katāti?
ekakkhaṇe abhāvato. Purimanayasmiñhi dve tayo hetū ekakkhaṇepi hetupaccayā honti
mūlaṭṭhena upakārakabhāvassa avijahanato. Adhipati pana jeṭṭhakaṭṭhena upakārako,
na ca ekakkhaṇe bahū jeṭṭhakā nāma honti. Tasmā ekato uppannānampi
nesaṃ ekakkhaṇe adhipatipaccayabhāvo natthi. Tassa adhipatipaccayabhāvassa ekakkhaṇe
abhāvato idha evaṃ desanā katāti.
     Evaṃ sahajātādhipatiṃ dassetvā idāni ārammaṇādhipatiṃ dassetuṃ yaṃ yaṃ
dhammaṃ garuṃ katvātiādi āraddhaṃ. Tattha yaṃ yaṃ dhammanti yaṃ yaṃ ārammaṇadhammaṃ. Garuṃ
katvāti garukāracittīkāravasena vā assādavasena vā garuṃ bhāriyaṃ laddhabbaṃ
avijahitabbaṃ anavaññātaṃ katvā. Te te dhammāti te te garukātabbadhammā.
Tesaṃ tesanti tesaṃ tesaṃ garukārakadhammānaṃ. Adhipatipaccayenāti ārammaṇādhipati-
paccayena paccayo hotīti ayaṃ tāvettha pālivaṇṇanā.
     Ayaṃ pana adhipati nāma sahajātārammaṇavasena duvidho. Tattha sahajāto
chandādivasena catubbidho. Tesu ekeko kāmāvacarādivasena bhūmito catubbidho.
Tattha kāmāvacaro kusalākusalakiriyāvasena tividho, akusalaṃ patvā panettha vīmaṃsādhipati
na labbhati. Rūpārūpāvacaro kusalakiriyāvasena duvidho, apariyāpanno kusalavipākavasena
duvidho. Ārammaṇādhipati pana jātibhedato kusalākusalavipākakiriyārūpanibbānavasena
chabbidhoti evamettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panettha sahajātādhipatimhi tāva kāmāvacarakusalakiriyāsaṅkhāto
adhipati duhetukatihetukesu cittuppādesu chandādīnaṃ aññataraṃ jeṭṭhakaṃ katvā
uppattikāle attanā sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca adhipatipaccayo
Hoti. Rūpāvacarakusalakiriyāsaṅkhātepi eseva nayo. Ayaṃ panettha 1- ekanteneva
labbhati. Na hi te dhammā sahajātādhipatiṃ vinā uppajjanti. Arūpāvacarakusalakiriyā-
saṅkhāto pana pañcavokāre rūpāvacarādhipatisadisova, catuvokāre pana sampayutta-
kānaññeva 2- adhipatipaccayo hoti. Tathā tatthuppanno sabbopi kāmāvacarādhipati.
Apariyāpanno kusalatopi vipākatopi pañcavokāre ekanteneva sampayuttadhammānañceva
cittasamuṭṭhānarūpānañca adhipatipaccayo hoti, catuvokāre arūpadhammānaññeva.
Akusalo kāmabhave micchattaniyatacittesu 3- ekanteneva sampayuttakānañceva
cittasamuṭṭhānarūpānañca adhipatipaccayo hoti. Aniyato kāmabhavarūpabhavesu attano
adhipatikāle tesaññeva. Arūpabhave arūpadhammānaññeva adhipatipaccayo hoti. Ayaṃ
tāva sahajātādhipatimhi nayo.
     Ārammaṇādhipatimhi pana kāmāvacarakusalo ārammaṇādhipati kāmāvacarakusalassa
lobhasahagatākusalassāti imesaṃ dvinnaṃ rāsīnaṃ ārammaṇādhipatipaccayo hoti.
Rūpāvacarārūpāvacarepi kusalārammaṇādhipatimhi eseva nayo. Apariyāpannakusalo pana
ārammaṇādhipati kāmāvacarato ñāṇasampayuttakusalassa ceva ñāṇasampayuttakiriyassa
ca ārammaṇādhipatipaccayo hoti, akusalo pana ārammaṇādhipati nāma lobhasahagata-
cittuppādoti 4- vuccati. So lobhasahagatākusalasseva ārammaṇādhipatipaccayo
hoti. Kāmāvacaro pana vipākārammaṇādhipati lobhasahagatākusalasseva ārammaṇā-
dhipatipaccayo hoti. Tathā rūpāvacarārūpāvacaravipākārammaṇādhipati. Lokuttaro pana
vipākārammaṇādhipati kāmāvacarato ñāṇasampayuttakusalakiriyānaññeva ārammaṇādhipati-
paccayo hoti. Kāmāvacarādibhedato pana tividhopi kiriyārammaṇādhipati lobhasahagatā-
kusalasseva ārammaṇādhipatipaccayo hoti. Catusamuṭṭhānikarūpasaṅkhāto rūpakkhandho
ārammaṇādhipati lobhasahagatākusalasseva ārammaṇādhipatipaccayo hoti. Nibbānaṃ
@Footnote: 1 cha.Ma. ayaṃ pana                       2 cha.Ma. sampayuttadhammānaññeva
@3 Ma. micchattaniyatacittesu dvepaṭighacittesu ca   4 cha.Ma. iti-saddo na dissati
Kāmāvacarato ñāṇasampayuttakusalassa ñāṇasampayuttakiriyassa lokuttarakusalassa
lokuttaravipākassa cāti imesaṃ catunnaṃ rāsīnaṃ ārammaṇādhipatipaccayo hotīti
evamettha paccayuppannatopi viññātabbo vinicchayoti.
                    Adhipatipaccayaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 413-416. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9330              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9330              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=692              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]