ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     2. Ārammaṇapaccayaniddesavaṇṇanā
     [2] Ārammaṇapaccayaniddese rūpāyatananti rūpasaṅkhātaṃ āyatanaṃ. Sesesupi
eseva nayo. Cakkhuviññāṇadhātuyāti cakkhuviññāṇasaṅkhātāya dhātuyā. Sesapadesupi
eseva nayo. Taṃsampayuttakānanti tāya cakkhuviññāṇadhātuyā sampayuttakānaṃ tiṇṇaṃ
khandhānaṃ, sabbesampi cakkhupasādavatthukānaṃ catunnaṃ khandhānaṃ rūpāyatanaṃ ārammaṇa-
paccayena paccayoti attho. Ito paresupi eseva nayo. Manodhātuyāti sasampayutta-
dhammāya tividhāyapi manodhātuyā rūpāyatanādīni pañca ārammaṇapaccayena paccayo,
no ca kho ekakkhaṇe. Sabbe dhammāti etāni ca rūpāyatanādīni pañca
avasesā ca sabbepi ñeyyadhammā imā cha dhātuyo ṭhapetvā sesāya sasampayutta-
dhammāya manoviññāṇadhātuyā ārammaṇapaccayena paccayoti attho. Yaṃ yaṃ dhammaṃ
ārabbhāti iminā ye ete etāsaṃ sattannaṃ viññāṇadhātūnaṃ ārammaṇadhammā
vuttā, te tāsaṃ dhātūnaṃ ārammaṇaṃ katvā uppajjanakkhaṇeyeva ārammaṇapaccayā 1-
hontīti dīpeti. Evaṃ hontāpi ca na ekato honti, yaṃ yaṃ ārabbha ye ye
uppajjanti, tesaṃ tesaṃ te te visuṃ visuṃ ārammaṇapaccayā 1- hontītipi dīpeti.
Uppajjantīti idaṃ yathā najjo sandanti, pabbatā tiṭṭhantīti sabbakālasaṅgaha-
vasena vuccati, 2- evaṃ vuttanti veditabbaṃ. Tena yepi ārabbha ye uppajjiṃsu,
yepi uppajjissanti, te sabbe ārammaṇapaccayavaseneva 3- uppajjiṃsu ca
uppajjissanti cāti siddhaṃ hoti. Cittacetasikā dhammāti idaṃ "ye ye dhammā"ti
@Footnote: 1 cha.Ma. ārammaṇapaccayo   2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. ārammaṇapaccayeneva
Vuttānaṃ sarūpato nidassanaṃ. Te te dhammāti te te ārammaṇadhammā. Tesaṃ
tesanti tesaṃ tesaṃ cittacetasikadhammānaṃ. Ayaṃ tāvettha pālivaṇṇanā.
     Idaṃ pana ārammaṇaṃ nāma rūpārammaṇaṃ saddagandharasaphoṭṭhabbadhammārammaṇanti
koṭṭhāsato chabbidhaṃ hoti. Tattha ṭhapetvā paññattiṃ avasesaṃ bhūmito kāmāvacaraṃ
.pe. Apariyāpannanti catubbidhaṃ hoti. Tattha kāmāvacaraṃ kusalākusalavipāka-
kiriyārūpabhedato pañcavidhaṃ, rūpāvacaraṃ kusalavipākakiriyato tividhaṃ, tathā arūpāvacaraṃ,
apariyāpannaṃ kusalavipākanibbānavasena tividhaṃ hoti. Sabbameva vā etaṃ
kusalākusalavipākakiriyārūpanibbānapaññattibhedato sattavidhaṃ hoti. Tattha kusalaṃ
bhūmibhedato catubbidhaṃ hoti, akusalaṃ kāmāvacarameva, vipākaṃ catubhūmikaṃ, kiriyaṃ
tibhūmikaṃ, rūpaṃ ekabhūmikaṃ kāmāvacarameva, nibbānampi ekabhūmikaṃ apariyāpannameva,
paññatti bhūmivinimuttāti evamettha nānappakārabhedato viññātabbo vinicchayo.
     Evaṃ bhinne panetasmiṃ ārammaṇe kāmāvacarakusalārammaṇaṃ kāmāvacarakusalassa
rūpāvacarakusalassa akusalassa kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa
cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Rūpāvacarakusalārammaṇaṃ tesu chasu
rāsīsu kāmāvacaravipākavajjānaṃ pañcannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Arūpāvacara-
kusalārammaṇaṃ kāmāvacarakusalassa rūpāvacarakusalassa arūpāvacarakusalassa akusalassa
arūpāvacaravipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa arūpāvacarakiriyassa cāti imesaṃ
aṭṭhannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Apariyāpannakusalārammaṇaṃ kāmāvacara-
rūpāvacarato kusalakiriyānameva ārammaṇapaccayo hoti. Akusalārammaṇaṃ kāmāvacarakusalassa
rūpāvacarakusalassa akusalassa kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa
cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti.
     Kāmāvacaravipākārammaṇaṃ kāmāvacarakusalassa rūpāvacarakusalassa akusalassa
kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ
Ārammaṇapaccayo hoti. Rūpāvacaravipākārammaṇaṃ kāmāvacarakusalassa rūpāvacarakusalassa
akusalassa kāmāvacarakiriyassa rūpāvacarakiriyassa cāti imesaṃ pañcannaṃ rāsīnaṃ
ārammaṇapaccayo hoti. Arūpāvacaravipākārammaṇampi imesaṃyeva pañcannaṃ rāsīnaṃ
ārammaṇapaccayo hoti. Apariyāpannavipākārammaṇaṃ kāmāvacararūpāvacarato
kusalakiriyānaññeva ārammaṇapaccayo hoti.
     Kāmāvacarakiriyārammaṇaṃ kāmāvacarakusalassa rūpāvacarakusalassa akusalassa
kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa cāti imesaṃ channaṃ
rāsīnaṃ ārammaṇapaccayo hoti. Rūpāvacarakiriyārammaṇaṃ imesu chasu rāsīsu
kāmāvacaravipākavajjānaṃ pañcannaṃ rāsīnaṃ ārammaṇapaccayo hoti. Arūpāvacara-
kiriyārammaṇaṃ tesaṃ pañcannaṃ  arūpāvacarakiriyassa cāti imesaṃ channaṃ rāsīnaṃ
ārammaṇapaccayo hoti. Catusamuṭṭhānaṃ rūpakkhandhasaṅkhātaṃ rūpārammaṇaṃ kāmāvacarakusalassa
rūpāvacarakusalassa akusalassa kāmāvacaravipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa
cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Nibbānārammaṇaṃ kāmāvacarakusalassa
rūpāvacarakusalassa apariyāpannato kusalassa vipākassa kāmāvacarakiriyassa rūpāvacarakiriyassa
cāti imesaṃ channaṃ rāsīnaṃ ārammaṇapaccayo hoti. Rūpāvacarakusalakiriyānaṃ keci
nicchanti, taṃ yuttito upadhāretabbaṃ. Nānappakārakaṃ pana paññattiārammaṇaṃ
tebhūmikakusalassa akusalassa rūpārūpāvacaravipākassa tebhūmikakiriyassa cāti imesaṃ navannaṃ
rāsīnaṃ ārammaṇapaccayo hoti. Tattha yaṃ yaṃ ārammaṇaṃ yesaṃ yesaṃ paccayo, te te taṃtaṃ-
paccayuppannā nāma hontīti evamettha paccayuppannatopi viññātabbo vinicchayoti.
                  Ārammaṇapaccayaniddesavaṇṇanā  niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 411-413. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9267              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9267              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=657              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=650              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]